"समय-मातृका" इत्यस्य संस्करणे भेदः

New page: == प्रथमः समयः (चिन्ता-परिप्रश्नः) == अनङ्ग-वातलास्त्रेण जिता येन जगत्-त्...
 
No edit summary
पङ्क्तिः ३:
अनङ्ग-वातलास्त्रेण जिता येन जगत्-त्रयी । <br>
विचित्र-शक्तये तस्मै नमः कुसुम-धन्वने ॥१॥ <br> <br>
 
 
यस्या दुर्धर-घोर-वक्त्र-कुहरे विश्व-क्षये लक्ष्यते
 
क्षुब्धाब्धाव् इव लोल-बाल-शफरी कुत्रापि लोक-त्रयी । <br>
ताम् अज्ञात-विशाल-काल-कलनां तैस् तैः पुराणैर् अपि
 
प्रौढां देहि-समूह-मोहन-मयीं कालीं करालां नुमः ॥२॥ <br> <br>
 
 
क्षेमेन्द्रेण रहस्यार्थ-मन्त्र-तन्त्रोपयोगिनी । <br>
क्रियते वार-रामाणाम् इयं समय-मातृका ॥३॥ <br> <br>
 
 
अस्ति स्वस्तिमतां विलास-वसतिः सम्भोग-भङ्गी-भुवः
 
केलि-प्राङ्गणम् अङ्गना-कुल-गुरोर् देवस्य शृङ्गारिणः । <br>
कश्मीरेषु पुरं परं प्रवरता-लब्धाभिधा-विश्रुतं
 
सौभाग्याभरणं मही-वर-तनोः सङ्केत-सद्म श्रियः ॥४॥ <br> <br>
 
 
यत्र त्रिनेत्र-नेत्राग्नि-त्रस्तस् त्यक्त्वा जगत्-त्रयीम् । <br>
Line ३३ ⟶ ४१:
स सम्भ्येत्य तां दृष्ट्वा चिन्ता-निश्चल-लोचनाम् । <br>
पप्रच्छ विस्मितः कृत्वा नर्म-प्रणय-संवृतिम् ॥१२॥ <br> <br>
 
 
ध्यानालम्बनम् आननं कर-तले व्यालम्बमानालकं
Line ४० ⟶ ४९:
 
वेषः प्रोषित-योषितां समुचितः कस्माद् अकस्मात् तव ॥१३॥ <br> <br>
 
 
किं मेखला मदन-वन्दि-वधूर् नितम्बे
Line ४७ ⟶ ५७:
 
कर्पूर-चन्दन-रसेन न लिप्तम् एतत् ॥१४॥ <br> <br>
 
 
प्राप्तं पुरः प्रचुर-लाभम् असंस्पृशन्ती
Line ५४ ⟶ ६५:
 
मिथ्योपचार-वचनेन न वञ्चितासि ॥१५॥ <br> <br>
 
 
लोभाद् गृहीतम् अविभाव्य भयं भवत्या
Line ६१ ⟶ ७३:
 
चौरेण किं प्रलपितं नगराधिपाग्रे ॥१६॥ <br> <br>
 
 
दानोद्यतेन धनिकेन विशेष-सङ्गात्
Line ६८ ⟶ ८१:
 
किं त्वन्-निकार-कुपितेन कृतो विवाहः ॥१७॥ <br> <br>
 
 
दत्त्वा सकृत् तनु-विभूषणम् अंशुकं वा
Line ७५ ⟶ ८९:
 
तीक्ष्णेन भीरु किम् उ केनचिद् आवृतासि ॥१८॥ <br> <br>
 
 
वित्त-प्रदान-विफलेन पलायमाना
Line ८२ ⟶ ९७:
 
किं केनचिन् न कुहकेन वशीकृतासि ॥१९॥ <br> <br>
 
 
निष्कासितुं हृदय-स्ञ्चित-तीव्र-वैरे
Line ८९ ⟶ १०५:
 
प्राप्तः किम् उ प्रसभयम् अर्थ-वशाद् अनर्थः ॥२०॥ <br> <br>
 
 
कैर् नित्य-सम्भव-निजं वणिजं त्यजन्त्या
Line ९६ ⟶ ११३:
 
जातस् तव स्तवकितोभय-लाभ-भङ्गः ॥२१॥ <br> <br>
 
 
सिद्धः प्रयत्न-विभवैः परितोषितस्य
Line १०३ ⟶ १२१:
 
गेहान् निधिर् बहु-धनः स्व-सखी-मुखेन ॥२२॥ <br> <br>
 
 
किं वावसाद-पदवीम् अतिवाह्य कष्टां
Line ११० ⟶ १२९:
 
ध्यानावधान-वधिरासि निमीलितासि ॥२३॥ <br> <br>
 
 
अप्य् उद्दाम-व्यसन-सरणेः सङ्गमे कामुकानां
Line ११७ ⟶ १३७:
 
प्रौढोत्साहास् तव सुवदने स्वस्तिमन्तो विलासाः ॥२४॥ <br> <br>
 
 
इत्य् आदि तेन हित-संनिहितेन पृष्टा
Line १७३ ⟶ १९४:
प्रथम...
...नां पुष्पवतीनां लतानां च ॥४८॥ <br> <br>
 
 
तस्मान् मानिनि कापि हेम-कुसुमारामोच्चयाय त्वया
Line २०६ ⟶ २२८:
 
 
; इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां चिन्ता-परिप्रश्नो नाम प्रथमः समयः
चिन्ता-परिप्रश्नो नाम प्रथमः समयः
 
 
Line ३०१ ⟶ ३२२:
तल्-लाभ-सेवया नित्यं सा तस्य स्नान-कोष्ठके । <br>
विलास-स्खलितालापैर् दिविरस्याहरन् मनः ॥३८॥ <br> <br>
 
 
कृत्वा लुण्ठिं दिवसम् अखिलं भूरि-भूर्ज-प्रयोगैर्
 
भुक्त्वा पीत्वा निशि बहुतरं कुम्भकर्णायमानः । <br>
प्रातः स्नान-व्यतिकर-कला-दम्भ-सम्भावनाभूर्
 
माद्यं दाहं नयति दिविरः शान्तिम् अन्तर् जलेन ॥३९॥ <br> <br>
 
 
प्रवृद्धापर-पुत्राथ दिविराराधन-व्रता । <br>
Line ६७४ ⟶ ६९९:
 
 
; इति श्री-व्यासदासापराख्य-क्षेमेन्द्र-निर्मितायां समय-मातृकायां प्रदोष-वेश्यालाप-वर्णनम् नाम तृतीयः समयः । <br>
प्रदोष-वेश्यालाप-वर्णनम् नाम
तृतीयः समयः । <br>
<br> <br>
 
"https://sa.wikibooks.org/wiki/समय-मातृका" इत्यस्माद् प्रतिप्राप्तम्