"काव्यमीमांसा" इत्यस्य संस्करणे भेदः

पङ्क्तिः ८३३:
 
 
वाक्यविधयः, काकुप्रकाराः, पाठप्रतिष्ठा वाक्यं वचनमिति व्यवहरन्ति | <br>
तच्च त्रिधा प्रणेतृभेदेन ब्राह्यं, शैवं, वैष्णवमिति | <br>
तदिदं वायुप्रोक्तपुराणादिभ्य उपलब्धं यदुत ब्राह्यं वचः पञ्चधा स्वायम्भुवमैश्वरमार्षमार्षीकपुत्रकं च | <br>
स्वयम्भूर्ब्रह्मा तस्य स्वायम्भुवम् | <br>
तन्मनोजन्मानो भृगुप्रभृतयः पुत्रास्ते ईश्वरास्तेषामैश्वरम् | <br>
ईश्वराणां सुता ऋषयस्तेषामार्षम् | <br>
ऋषीणामपत्यानि ऋणीकास्तेषामार्षीकम् | <br>
ऋषीकाणां सूनव ऋषिपुत्रकास्तेषामार्षिपुत्रकम् | <br>
स्वयम्भुवः प्रथमं वचः श्रुतिः, श्रुतेरन्यञ्च स्वायम्भुवम् | <br>
तदाहुः-
"सर्वभूतात्मकं भूतं परिवादं च यद्भवेत् | <br>
क्वचिन्निरुक्तमोक्षार्थं वाक्यं स्वायम्भुवं हि तत्" | | <br><br>
तदेव स्तोकरुपान्तरपरिणतमैश्वरं वचः | <br>
उक्तञ्च-
"व्यक्तक्रममसंक्षित्पं दीत्पगम्भीरमर्थवत् | <br>
प्रत्यक्षं च परोक्षं च लक्ष्यतामैश्वरं वचः" | | <br><br>
आर्षम्-
"यत्किञ्चिन्मन्त्रसंयुक्तं युक्तं नामविभक्तिभिः | <br>
प्रत्यक्षाभिहितार्थं च तदृषोणां वचः स्मृतम्" | | <br><br>
आर्षीकम्-
"नैगमैर्विविधैः शब्दैर्निपातबहुलं च यत् | <br>
न चापि सुमहद्वाक्यमृषीकाणां वचस्तु तत्" | | <br><br>
आर्षिपुत्रकम्-
"अविस्पष्टपदप्रायं यच्च स्याद्वहुसंशयम् | <br>
ऋषिपुत्रवचस्तत्स्यात् ससर्वपरिदेवनम्" | | <br><br>
तदुदाहरणानि पुराणेभ्य उपलभेत | <br>
सारस्वताः कवयो नः पूर्वे इत्थङ्कारं कथयन्ति | <br>
ब्रह्मविष्णुरुद्रगुहबृहस्पतिभार्गवादिशिष्येषु चतुःषष्टावुपदिष्टं वचः पारमेश्वरम् | <br>
क्रमेण च सञ्चरद्देवैर्देवयोनिभिश्च यथामत्युपजीव्यमानं दिव्यमिति व्यपदिश्यते | <br>
देवयोनयस्तु-
"विद्याधरोप्सरोयक्षरक्षोगन्धर्वकिन्नराः | <br>
सिद्धगुह्यकभूताश्च पिशाचा देवयोनयः" | | <br><br>
तत्र पिशाचादयः शिवानुचराः स्वभूमौ संस्कृतवादिनः, मर्त्ये तु भूतभाषया व्यवहरन्तो निबन्धनीयाः | <br>
अत्सरसस्तु प्राकृतभाषया | <br>
तद्दिव्यं वचश्चतुर्द्धा | <br>
वैबुधं वैद्याधरं गान्धर्वं योगिनीगतं च | <br>
शेषाणामेतेष्वेवोपलक्षणं प्रकृतिसादृश्येन | <br>
तत्र वैबुधम्-
"समासव्याससंदृब्धं शृङ्गाराद्भुतसम्भृतम् | <br>
सानुप्रासमुदारं च वचः स्यादमृताशिनाम्" | | <br><br>
यथा-
"यञ्चन्द्रकोटिकरकोरकभारभाजि बभ्राम बभ्रुणि जटाकुहरे हरस्य | <br>
तद्वः पुनातु हिमशैलशिलानिकुञ्ज-भ्फात्कारडम्बरविरावि सुरापगाम्भः | | <br><br>
" वैद्याधरम्-
"स्तोकानुप्राससच्छायं चतुरोक्ति प्रसादि च | <br>
द्राधीयसा समासेन विद्धि वैद्याधरं वचः | | <br><br>
" यथा-
"प्रणतसुरकिरीटप्रांशुरत्नांशुवंशच्छुरित-नखशिखाग्रोद्भासमानारुणाङ्घ्रे | <br>
उदिततरणिवृन्दोद्दामधामोर्ध्वनेत्र-ज्वलननिकरदग्धानङ्गमूर्ते नमस्ते" | | <br><br>
यथा वा-
"भ्रमति भ्रमरकरविम्बतनन्दरवनचम्पकस्तबकगौरः | <br>
वात्याहत इव वियति स्फुटलक्ष्मा रोहणीरमणः" | | <br><br>
गान्धर्वम्-
"ह्रस्वैः समासैर्भूयोभिर्विभूषितपदोच्चया | <br>
तत्त्वार्थग्रथनग्राह्या गन्धर्वाणां सरस्वती" | | <br><br>
यथा-
"नमः शिवाय सोमाय सगणाय ससूनवे | <br>
सवृषव्यालशूलाय सकपालय सेन्दवे" | | <br><br>
योगिनीगतम्-
"समासरुपकप्रायं गम्भीरार्थपदक्रमम् | <br>
सिद्धान्तसमयस्थायि योगिनीनामिदं वचः" | | <br><br>
यथा-
"दुःखेन्धनैकदहनामृतवर्शषमेघ? संसारकूपपतनैकरावलंब? | <br>
योगीन्द्रदर्पण? जगद्गतकृत्स्नतेजः-प्रत्यक्षचौरवर? वीरपते? नमस्ते" | | <br><br>
महाप्रभावत्वाद्भौजङ्गममपि दिव्यमित्युपचर्यते | <br>
"प्रसन्नमधुरोदात्तसमासव्यासभागवत् | <br>
अनोजस्विपदप्रायं वचो भवति भोगिनाम्" | | <br><br>
यथा-
"सुसर्जितां श्रोतसुखां सुरुपामनेकरत्नोज्ज्वलचित्रिताङ्गीम् | <br>
विद्याधरेन्द्रः प्रतिगृह्य वीणां पिनाकिने गायति मङ्गलानि" | | <br><br>
"किमर्थं पुनरनुपदेश्ययोर्ब्राह्यपारमेश्वरयोर्वाक्यमार्गयोरुपमन्यासः?" इत्याचार्याः | <br>
"सो ऽपि कवीनामुपदेशपरः" इति यायावरीयः | <br>
यतो नाटकादावीश्वरादीनां देवानां च प्रवेशे तच्छायावन्ति वाक्यानि विधेयानीति दिव्यम् | <br>
इह हि प्रयोवादो यदुत मर्त्यावतारव्यवहाररुचेर्भगवतो वासुदेवस्य वचो वैष्णवं तन्मानुषमिति व्यपदिशन्ति | <br>
तच्च त्रिधा रीतित्रयभेदेन | <br>
तदाहुः-
"वैदर्भी गौडीया पाञ्चाली चेति रीतयस्तिस्रः | <br>
आशु च साक्षान्निवसति सरस्वती तेन लक्ष्यन्ते" | | <br><br>
रीतिरुपं वाक्यत्रितयं काकुः पुनरनेकयति | <br>
"काकुर्वक्रोक्तिर्नाम शब्दालङ्कारोयम्" इति रुद्रटः | | <br><br>
"अभिप्रायावान्पाठधर्मः काकुः, स कथमलङ्कारी स्यात्?" इति यायावरीयः | <br>
सा च द्विधा साकाङ्क्षा निराकाङ्क्षा च | <br>
वाक्यान्तराकाङ्क्षिणी साकाङ्क्षा, वाक्योत्तरभाविनी निराकाङ्क्षा | <br>
तदेव वाक्यं काकुविशेषेण साकाङ्क्षम् | <br>
तदेव काकुमन्तरेणनिराकाङ्क्षम् | <br>
आक्षेपगर्भा, प्रश्नगर्भा, वितर्कगर्भा चेति साकाङ्क्षा | <br>
विधिरुपा, उत्तररुपा, निर्णयरुपेति निराकाङ्क्षा | <br>
तत्राक्षेपगर्भा-
"यदि मे वल्लभा दूती तदाहमपि वल्लभा | <br>
यदि तस्याः प्रिया वाचः तन्ममापि प्रियप्रियाः" | | <br><br>
एवमेव निर्देष्टुर्विधिरुपा | <br>
प्रश्नगर्भा-
"गतः स कालो यत्रासीन्मुक्तानां जन्म वल्लिषु | <br>
वर्त्तन्ते साम्प्रतं तासां हेतवः शुक्तिसम्पुटाः" | | <br><br>
इयमेवोपदेष्टिरुत्तररुपा | <br>
वितर्कगर्भा-
"नवजलधरः सन्नद्धो ऽयं न दृत्पनिशाचरः सुकधनुरिदं दूराकृष्टं न नाम शरासनम् | <br>
अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी" | | <br><br>
इयमेवोपदेष्टुर्निर्णयरुपा | <br>
ता इमास्तिस्रो ऽपि नियतनिबन्धाः | <br>
तद्विपरीताः पुनरनन्ताः | <br>
तत्राभ्युपगमानुनयकाकू-
"युष्मच्छासनलङ्घनाम्भसि मया मग्नेन नाम स्थितं प्रात्पा नाम विगर्हणा स्थितिमतां मध्ये ऽनुजामामपि | <br>
क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा-नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव" | | <br><br>
अभ्यनुज्ञोपहासकाकू-
"मथ्नामि कौरवशतं समरे न कोपाद् दुःशासनस्य रुधिरं न पुबाम्युरस्तः | <br>
सञ्चूर्णयामि गदया न सुयोधनोरु सन्धिं करोतु भवतां नृपतिः पणेन" | | <br><br>
एवं त्रिचतुरकाकुयोगो ऽपि | <br>
तत्र त्रियोगः-
"सेयं पश्यति नो कुरङ्गकवधूस्त्रस्तैवमरद्वीक्षते तस्याः पाणिरयं न मारुतवलत्पत्राङ्गुलिः पल्लवः | <br>
तारं रोदिति सैव नैष मरुता वेणुः समापूर्यते सेयं मामभिभाषते प्रियतमा नो कोकिलः कूजति" | | <br><br>
चदुर्योगः-
"उच्यतां स वचनीयमशेषं नेश्नेश्वरे परुषता सखि सार्ध्वी | <br>
आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः" | | <br><br>
"सख्या वा नायिकाया वा सखीनायिकयोरथ | <br>
सखीनां भूयसीनां वा वाक्ये काकुरिह स्थिता" | | <br><br>
पदवाक्यविदां
मार्गो यो ऽन्यथैव व्यवस्थितः | <br>
स त्वाङ्गाभिनयद्योत्या तं काकुः कुरुते ऽन्यथा | | <br><br>
अयं काकुकृतो लोके व्यवहारो न केवलम् | <br>
शास्त्रेष्वप्यस्य साम्राज्यं काव्यस्याप्येष जीवितम् | | <br><br>
कामं विवृणुते काकुरर्थान्तरमतन्द्रिता | <br>
स्फुटीकरोति तु सतां भावाभिनयचातुरीम् | | <br><br>
इत्थं कविर्निबध्नीयादित्थं च मतिमान्पठेत् | <br>
यथा निबन्धनिगदश्छायां काञ्चिन्निषिञ्चति | | <br><br>
करोति काव्यं प्रायेण संस्कृतात्मा यथा तथा | <br>
पठितुं वेत्ति स परं यस्य सिद्धा सरस्वती | | <br><br>
यथा जन्मान्तराभ्यासात्कण्ठे कस्यापि रक्तता | <br>
तथैव पाठसौन्दर्यं नैकजन्मविनिर्मितम् | | <br><br>
ससंस्कृतमपभ्रंशं लालित्यालिङ्गितं पठेत् | <br>
प्राकृतं भूतभाषां च सौष्ठवोत्तरमुद्गिरेत् | | <br><br>
प्रसन्ने मन्द्रयोद्वाचं तारयेत्तद्विरोधिनि | <br>
मन्द्रतारौ च रचयेन्निर्वाहिणि यथोत्तरम् | | <br><br>
ललितं काकुसमन्वितमुज्ज्वलमर्थवशकृतपरिच्छेदम् | <br>
श्रुतिसुखविविक्तवर्णं कवयः पाठं प्रशंसन्ति | | <br><br>
अतितूर्णमतिविलम्बितमुल्बणनादं च नादहीनं च | <br>
अपदच्छिन्नमनावृतमतिमृदुपरुषं च निन्दन्ति | | <br><br>
गम्भीरत्वमनैश्चर्यं निर्व्यूढिस्तारमन्द्रयोः | <br>
संयुक्तवर्णलावण्यमिति पाठगुणाः स्मृताः | | <br><br>
यथा व्यघ्री हरेत्पुत्रान् दंष्ट्राभिश्च न पीडयेत् | <br>
भीता पतनभेदाभ्यां तद्वदूर्णान्प्रयोजयेत् | | <br><br>
विभक्तयः स्फुटा यत्र समासश्चाकदर्थितः | <br>
अम्लानः पदसन्धिश्च तत्र पाठः प्रतिष्ठितः | | <br><br>
न व्यस्तपदयोरैक्यं न भिदां तु समस्तयोः | <br>
न चाख्यातपदम्लानिं विदधीत सुधीः पठन् | | <br><br>
आगोपालकमायोषिदास्तामेतस्य लेह्यता | <br>
इत्थं कविः पठन्काव्यं वाग्देव्या अतिवल्लभः | | <br><br>
ये ऽपि शब्दविदो नैव नैव चार्थविचक्षणाः | <br>
तेषामपि सतां पाठः सुष्ठु कर्णरसायनम् | | <br><br>
पठन्ति संस्कृतं सुष्ठु कुण्ठाः प्राकृतवाचि तु | <br>
वाराणसीतः पूर्वेण ये केचिन्मगधादयः" | | <br><br>
आह स्म-
"ब्रह्मन्विज्ञापयामि त्वां स्वाधिकारजिहासया | <br>
गौडस्त्यजतु वा गाथामन्या वास्तु सरस्वती | | <br><br>
नातिस्पष्टो न चाश्लिष्टो न रुक्षो नातिकोमलः | <br>
न मद्रो नातितारश्च पाठी गौडेषु वाडवः | | <br><br>
रसः को ऽप्यस्तु काप्यस्तु रीतिः को ऽप्यस्तु वा गुणः | <br>
सगर्वं सर्वकर्णाटाष्टङ्कारोत्तरपाठिनः | | <br><br>
गद्ये पद्ये ऽथवा मिश्रे काव्ये काव्यमना अपि | <br>
गेयगर्भे स्थितः पाठे सर्वो ऽपि द्रविडः कविः | | <br><br>
पठन्ति लटभं लाटाः प्राकृतं संस्कृतद्विषः | <br>
जिह्वया ललितोल्लापलब्धसौन्दर्यमुद्रया | | <br><br>
सुराष्ट्रत्रवणाद्या ये पठन्त्यर्पितसौष्ठवम् | <br>
अपभ्रंशावदंशानि ते संस्कृतवचांस्यपि | | <br><br>
शारतायाः प्रसादेन काश्मीरः सुकविर्जनः | <br>
कर्णो गुडूचीगण्डूषस्तेषां पाठक्रमः किमु ? | | <br><br>
ततः पुरस्तात्कवयो ये भवन्त्युत्तरापथे | <br>
ते महात्यपि संस्कारे सानुनासिकपाठिनः | | <br><br>
मार्गानुगेन निनदेन निधिर्गुणानां सम्पूर्णवर्णरचनो यतिभिर्विभक्तः | <br>
पाञ्चालमण्लभ्रुवां सुभगः कवीनां श्रोत्रे मधु क्षरति किञ्चन काव्यपाठः | | <br><br>
ललल्लकारया जिह्वां जर्जरस्फाररेफया | <br>
गिरा भुजङ्गाः पूज्यन्ते काव्यभाव्यधियो न तु | | <br><br>
पञ्चस्थानमुद्भववर्णेषु यथास्वरुपनिष्पत्तिः | <br>
अर्थवशेन च विरतिः सर्वस्वमिदं हि पाठस्य" | | <br><br>
सकाकुकलना पाठप्रतिष्टेयं प्रतिष्ठिता | <br>
अर्थानुशासनस्याथ प्रकारः परिकीर्त्त्यन्ते | | <br><br>
 
; इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे सत्पमो ऽध्यायः वाक्यविशेषाः काकुकलना पाठप्रतिष्ठा च | | <br><br>
 
 
 
 
 
== आध्यय ८ ==
 
अष्टमो ऽध्यायः ८
 
वाक्यार्थयोनयः "श्रुतिः, स्मृतिः, इतिहासः, पुराणं, प्रमाणविद्या, राजसिद्धान्तत्रयी, लोको, विरचना, प्रकीर्णकं च काव्यार्थानां द्वादश योनयः" इति आचार्याः | <br>
"उचितसंयोगेन, योक्तृसंयोगेन, उत्पाद्यसंयोगेन, संयोगविकारेण च सह षोडश" इति यायावरीयः | <br>
तत्र श्रौतः | <br>
"उर्वशी हाप्सराः पुरुरवसमैडं चकमे" | <br>
अत्रार्थे-
"चन्द्राद् बुधः समभवद्भगवान्नरेन्द्र-माद्यं पुरुरवसमैडमसावसूत | <br>
तं चाप्सराः स्मरवती चकमे किमन्यद् अत्रोर्वशी स्मितवशीकृतशक्रचेताः" | | <br><br>
यथा वा-
"यदेतन्मण्डलं तपति तन्महदुक्थं ता ऋचः स ऋचां लोको ऽथ यदेतदर्चिर्दीप्यते तन्महाव्रतं तानि सामानि स साम्नां लोतो ऽथ य एष तस्मिन्मण्डले पुरुषः सो ऽग्निस्तानि यजूंषां लोकः सैषा त्रय्येव विद्या तपति" | <br>
अत्रार्थे-
"एतद्यन्मण्डलं खे तपति दिनकृतस्ता ऋचो ऽर्चींषि यानि द्योतन्ते तानि सामान्ययमपि पुरुषो मण्डले ऽणुर्यजूंषि | <br>
एवं यं वेद वेदत्रियमयमयं वेदवेदी समग्रो वर्गः स्वर्गापवर्गप्रकृतिरविकृतिः सो ऽस्तु सूर्यः श्रिये वः" | | <br><br>
तच्चेदं वेदहरणं यदित्थं कथयन्ति---
"नमो | <br>
स्तु तस्यै श्रुतये यां दुहन्ति पदे पदे | <br>
ऋषयः शास्त्रकारश्च कवयश्च यथामति" | | <br><br>
स्मार्त्तः-
"बह्वर्थेष्वभियुक्तेन सर्वत्र व्यपलापिना | <br>
विभावितैकदेशेन देयं यदभियुज्यते" | | <br><br>
अत्रार्थे-
"हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता | <br>
सम्भावितैकदेशेन देयं यदभियुज्यते" | | <br><br>
ऐतहासिकाः-
"न स सङ्कुचितः पन्था येन वाली हतो गतः | <br>
समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः" | | <br><br>
अत्र-
"मदं नवैश्वर्यलवेन लम्भितं विसृज्य पूर्वं समयो विमृश्यताम् | <br>
जगज्जिघत्सातुरकण्ठकद्धतिर्न बालिर्नैवाहततृत्पिरन्तकः" | | <br><br>
पौराणिकाः-
"हिरण्यकशिपुर्दैत्यो यां यां स्मित्वाप्युदैक्षत | <br>
भयभ्रान्तैः सुरैश्चक्रे तस्यै तस्यै दिशे नमः" | | <br><br>
अत्र-
"स सञ्चरिष्णुर्भुवनत्रये ऽपि यां यदृच्छयाशिश्रियदाश्रयः श्रियः | <br>
अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः" | | <br><br>
अत्राहुः-
"श्रुतीनां साङ्गशाखानामितिहासपुराणयोः | <br>
अर्थग्रन्थः कथाभ्यासः कवित्वस्यैकमौषधम् | | <br><br>
इतिहासपुराणाभ्यां चक्षुर्भ्यामिव सत्कविः | <br>
विवेकाञ्जनशुद्धाभ्यां सूक्ष्ममप्यर्थमीक्षते | | <br><br>
वेदार्थस्य निवन्धेन श्लाध्यन्ते कवयो यथा | <br>
स्मृतीनामितिहासस्य पुराणस्य तथा तथा" | | <br><br>
द्विविधः प्रामाणिको मैमांसिकस्तार्किकश्च | <br>
तत्र प्रथमः शब्दस्य सामान्यमभिधेयं विशेषश्चार्थः | <br>
अत्र-
"सामान्यवाचि पदमप्यभिधीयमानं मां प्राप्य जातमभिधेयविशेषनिष्टम् | <br>
स्त्री काचिदित्यभिहिते सततं मनो मे तामेव वामनयनां विषयीकरोति" | | <br><br>
तर्केषु साङ्खयीयः-
"नासतो विद्यते भावो नाभावो विद्यते सतः | <br>
उभयोरपि दृष्टो ऽन्तस्त्वनयोस्तत्त्वदर्शिभिः" | | <br><br>
अत्र-
"य एते यज्वानः प्रथितमहसो ये ऽप्यवनिपा मृगाक्ष्यो याश्वेताः कृतमपरसंसारकथया | <br>
अमी ये दृश्यन्ते फलकुसुमनम्राश्च तरवो जगत्येवंरुपा विलसति मृदेषा भगवती" | | <br><br>
न्यायवैशेषिकीयः-स किंसामग्रीक ईश्वरः कर्त्ता? इति पूर्वपक्षः | <br>
निरतिशयैश्वर्यस्य तस्य कर्तृत्वमिति सिद्धान्तः | <br>
अत्र-
"किमीहः किङ्कायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च | <br>
अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हृतधियः कुतर्को ऽयं कांश्वन्मुखरयति मोहाय जगतः" | | <br><br>
बोद्धीयः-
विवक्षापूर्वा हि शब्दास्तामेव विवक्षां सूचयेयुः | <br>
अत्र-
"भवतु विदितं शब्दा वक्तुर्विवक्षितसूचकाः स्मरवति यतः कान्ते कान्तां बलात्परिचुम्बति | <br>
न न न म म मा मा मां स्प्राक्षीर्निषेधपरं वचो भवति शिथिले मानग्रन्थौ तदेव विधायकम्" | | <br><br>
लौकायतिकः -
भूतेभ्यश्वैतन्यं मदशक्तिवत् | <br>
अत्र-
"बहुविधमिह साक्षिचिन्ताकाः प्रवदन्त्यन्यदितः कलेवरात् | <br>
अपि च सुदति ते सचिन्तकाः प्रलयं यान्ति सहैव चिन्तया" | | <br><br>
आर्हतः -
शरीरपरिमाण आत्मा, अन्यथा शरीराफल्यमात्माफल्यं वा | <br>
अत्र-
"शरीरमात्रमात्मानं ये वदन्ति जयन्ति ते | <br>
तच्चुम्बने ऽपि यज्जातः सर्वाङ्गपुलको ऽस्य मे" | | <br><br>
सर्वपार्षदत्वात्काव्यविद्यायाः तानिमानन्यांश्चार्थान्व्युत्यत्तये प्रत्यवेक्षेत | <br>
आहुश्च-
"यांस्तर्ककर्कशानर्थान्सीक्तिष्वाद्रियते कविः | <br>
सूर्यांशव इवेन्दौ ते काञ्चिदर्चन्ति कान्तताम्" | | <br><br>
समयविद्यासु शैवसिद्धान्तीयः-
"घोरघोरतरातीतब्रह्मविद्याकलातिगः | <br>
परापरपदव्यापी पायादूः परमेश्वरः" | | <br><br>
पञ्चरात्रः-
"नाद्यान्तवन्तः कवयः पुराणाः सूक्ष्मा बृहन्तो ऽप्यनुशासितारः | <br>
सर्वज्वरान्ध्वन्तु ममानिरुद्धप्रद्युम्नसङ्कर्षणवासुदेवाः" | | <br><br>
बौद्धसिद्धान्तीयः-
"कलिकृतकलुषाणि यानि लोके मयि निपतन्तु विमुच्यतां स लोकः | <br>
मम हि सुचरितेन सर्वसत्त्वाः परमसुखेन सुखावनीं प्रयान्तु" | | <br><br>
एवं सिद्धान्तन्तान्तरेष्वपि | <br>
राजसिद्धान्तत्रय्यामर्थशास्त्रीयः -
"शमव्यायामाभ्यां प्रतिविहिततन्त्रस्य नृपतेः परं प्रत्युच्चैर्नम कुञ्चयाग्रचरणं मां पश्य तावत्स्थितम् | <br>
बहुव्याजं राज्यं न सुकरमराजप्रणिधिभिर् दुराराधा लक्ष्मीरनवहिदचित्तं छलयति" | | <br><br>
नाट्यशास्त्रीयः-
"एवं धारय देवि बाहुलतिकामेवं कुरुष्वाङ्गकं मात्युच्चैर्नम कुञ्चयाग्रचरणं मां पश्य तावत्स्थितम् | <br>
देवीं नर्त्तयतः स्ववक्रमुरजेनाभ्भोधरध्वानिना शभ्भोर्वः परिपान्तु लम्बितलयच्छेदाहृतास्तालिकाः" | | <br><br>
कामसूत्रीयः-
"नाश्वर्यं त्वयि यल्लक्ष्मीः क्षिप्त्वाधोक्षमागता | <br>
असौ मन्दरतस्त्वं तु प्रात्पः समरतस्तया" | | <br><br>
लौकिकस्तु द्विधा प्राकृतो व्युत्पन्नश्च | <br>
तयोः प्रथमः-
"स्फुटितपिठरीबन्धश्लाध्यो विपक्षगृहेप्यभूत् प्रियतम ययोः स्नेहग्रन्थिस्तथा प्रथमं स नौ | <br>
जनवदधुना सद्मन्यावां वसाव इहैव तौ धिगपरिचिते प्रेम स्त्रीणां चिराय च जीवितम्" | | <br><br>
यथा वा-
"इक्षुदण्डस्य मण्डस्य दध्नः पिष्टकृतस्य च | <br>
वाराहस्य च मांसस्य शेषो गच्छति फाल्गुने" | | <br><br>
द्वितीयो द्विधा समस्तजनजन्यः कतिपयजनजन्यश्च | <br>
तयोः प्रथमो ऽनेकधा देशानां बहुत्वात् | <br>
तत्र दाक्षिणात्यः-
"पिबन्त्यास्वाद्य मरिचं ताम्बूलविशदैर्मुखैः | <br>
प्रियाधरावदंशानि मधूनि द्रविडाङ्गनाः" | | <br><br>
यथा वा-
"विरम मदन कस्त्वं चैत्रघ का शक्ति रिन्दोर् इह हि कुसुमबाणाः कुण्ठिताग्राः स्खलन्ति | <br>
हृदयभ्रुव इमास्ताः कुन्तलप्रेयसीनां प्रहतिकिणकठोरग्रन्थयो वज्रसाराः" | | <br><br>
उदीच्यः-
"नेपाल्यो वल्लभैः सार्द्धमार्द्रैणमदमण्डनाः | <br>
ग्रन्थिपर्णकपालीषु नयन्ति ग्रीष्मयामिनीः" | | <br><br>
द्वितीयः-
"मिथ्यामीलदरालपक्ष्मणि वलत्यन्तः कुरङ्गीदृशो दीर्घापाङ्गसरित्तरङ्गतरले तत्पोन्मुखं चक्षुषि | <br>
पत्युः केलिमतः कथां विरमयन्नन्योन्यपण्कूयनात् को ऽयं व्याहरतीत्युदीर्य निरगात्सव्याजमालीजनः" | | <br><br>
कविमनीषानिर्मितं कथातन्त्रमर्थमात्रं वा विरचना | <br>
तत्राद्या-
"अस्ति चित्रशिखो नाम खङ्गवीद्याधराधिपः | <br>
दक्षिणे मलयोत्सङ्गे रत्नवत्याः पुरः पतिः | | <br><br>
तस्य रत्नाकरसुता श्रियो देव्याः सहोदरी | <br>
स्वयंवरिधावासीत्कलत्रं चित्रसुन्दरी" | | <br><br>
द्वितीया-
"ज्योस्त्नां लिम्पति चन्दनेन स पुमान्सिञ्चत्यसौ मालतीमालां गन्धजलैर्मधीनि कुरुते स्वादून्यसौ फाणितैः | <br>
यस्तस्य प्रथितान्गुणन्प्रथयति श्रीवीरचूडामणेः तारत्वं स च शाणया मृगयते मुक्ताफलानामपि" | | <br><br>
अत्राहुः-
"नीचैर्नार्थकथासर्गे यस्य न प्रतिभाक्षयः | <br>
स कविग्रामणीरत्र शेषास्तस्य कुटुम्बिनः" | | <br><br>
अभिहितेभ्यो यदन्यत्तत्प्रकीर्णकम् | <br>
तत्र हस्तिशिक्षीयः-
"मेघानां क्षणहासतामुपगतो हारः प्रकीर्णो दिशाम् आकाशोल्लसितामरवधूपीनस्तनास्फालकः | <br>
क्षुण्णश्चन्द्र इवोल्बणो मदवशादैरावणप्रेरितः पायादूः परिपाकपाण्डुलवलीश्रीतस्करः शीकरः" | | <br><br>
रत्नपरीक्षीयः-
"द्वौ वज्रवर्णौ जगतीपतीनां सद्भिः प्रदिष्टौ न तु सार्वजन्यौ | <br>
यः स्याज्जपाविद्रुमभङ्गशोणो यो वा हरिद्रारससन्निकाशः" | | <br><br>
धनुर्वेदीयः-
"स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् | <br>
ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम्" | | <br><br>
योगशास्त्रीयः-
"यः सर्वेषां हृदयकमले प्राणिनामेकहंसस् त्वं जागर्षि स्वपिषि च मुहुर्बुध्यसे नापि बुद्धः | <br>
तं त्वाराध्य प्रविततधियो बन्धभेदं विधाय ध्वस्तातङ्का विमलमहसस्ते भवन्तो भवन्ति" | | <br><br>
एवं प्रकीर्णकान्तरमपि | <br>
उचितसंयोगः-
"पाण्ड्यो ऽयमंसार्पितलम्बहारः कॢत्पाङ्गरागो हरिचन्दनेन | <br>
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः" | | <br><br>
योक्तृसंयोगः-
"कुर्वद्भिः सुरदन्तिनो मधुलिहामस्वादु दानोदकं तन्वानैर्नमुचिद्रुहो भगवताश्चक्षुः सहस्रव्यथाम् | <br>
भज्जन् स्वर्गतरङ्गिणीजलभरे पङ्कीकृते पांसुभिर् यद्यात्राव्यसनं निनिन्द विमनाः स्वर्लोकनारीजनः" | | <br><br>
उत्पाद्यसंयोगः-
"उभौ यदि व्योम्नि पृथक्प्रवाहावकाशगङ्गापयसः पतेताम् | <br>
तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः" | | <br><br>
संयोगविकारः-
"गुणानुरागमिश्रेण यशसा तव सर्पता | <br>
दिग्वधूनां मुखे जातमकस्मादर्द्धकुङ्कुमम्" | | <br><br>
यथा वा-
"उन्माद्यत्यम्बुराशिर्विदलति कुमुदं सङ्कुचन्त्यम्बुजानि स्यन्दन्ते चन्द्रकान्ताः पतितसुमनसः सन्ति शेफालिकाश्च | <br>
पीयन्ते चन्द्रिकाम्भः क्रमसरलगलं किं च किञ्चिञ्चकोराश् चन्द्रे कर्पूरगौवद्युतिभृति नभसो याति चूडामणित्वम्" | | <br><br>
इदं कविभ्यः कथितमर्थोत्पत्तिपरायणम् | <br>
इह प्रगल्भमानस्य न जात्वर्थकदर्थना | | <br><br>
 
; इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे (अर्थानुशासने)षोडश काव्यार्थनयः अष्टमो ऽध्यायः | | <br><br>
 
 
 
 
== आध्यय ९ ==
 
नवमो ऽध्यायः ९
"https://sa.wikibooks.org/wiki/काव्यमीमांसा" इत्यस्माद् प्रतिप्राप्तम्