वायु:- पञ्चविध: - प्राण-उदान-समान-व्यान-अपानभेदात्- अ.हृ.सू.१२.४
विचारणा - चतु:षष्टिविधा - एकरस-रसभेद-भेदात् - अ.हृ.सू.१६.१५
विपाक: - त्रिविध: - स्वादु-अम्ल-लवणभेदात् - अ.हृ.सू.१.१७ अ.हृ.सू.९.२१
वीर्यम् - द्विविधम् - उष्ण-शीतभेदात् - अ.हृ.सू.१.१७ अ.हृ.सू.९.१७
वीर्यम् - अष्टविधम् - गुरु-स्निग्ध-शीत-मृदु-लघु-रूक्ष-उष्ण-तीक्ष्णभेदात् - अ.हृ.सू.९.१२,१३
वेगा: - त्रयोदशविधा: - वात-विण्-मूत्र-क्षव-तृट-क्षुन्-निद्रा-कास-श्रमश्वास-जृम्भा-अश्रु-च्छर्दि-रेतोभेदात्। - अ.हृ.सू.४.१<
व्याधिसंस्थानं - द्विविधम् - गुरु-लघुभेदात् - अ.हृ.सू.१२.६९
व्रणशोथावस्था - त्रिविधा - आम-पच्यमान-पक्व-भेदात् - अ.हृ.सू.२९.२-५
व्रणबन्ध: - पञ्चदशविध: - कोश१-स्वस्तिक२-मुत्तोली३-चीन४-दाम५-अनुवेल्लित६-खट्वा७-विबन्ध८-स्थगिका९-वितान१०-उत्सङ्ग११-गोष्फणा१२-यमक१३-मण्डल१४-पञ्चाङ्ग१५-भेदात्- अ.हृ.सू.२९.५९

अकारादिक्रमेण पदार्थभेदकोश:
"https://sa.wikibooks.org/w/index.php?title=व&oldid=5461" इत्यस्माद् प्रतिप्राप्तम्