रस: - षड्विध: - स्वादु-अम्ल-लवण-तिक्त-ऊषण-कषायभेदात्-अ.हृ.सू.१.१४
रस: - द्विविध: - रस-अनुरसभेदात्-अ.हृ.सू.९.३
रसकल्पनात्रिषष्टिधा - पृथग्रस-रससंयोगभेदात्-अ.हृ.सू.१०.३९
रससंयोग: - सप्तपञ्चाशद्विध: - रसद्वयसंयोग-रसत्रयसंयोग-रसचतुष्टयसंयोग-रसपञ्चकसंयोग-रसषट्कसंयोगभेदात् -अ.हृ.सू.१०.३९
रससंयोग: द्वयो: - पञ्चदशविध: - मधुराम्ल१-मधुरलवण२-मधुरतिक्त३-मधुरकटु४-मधुरकषाय५-अम्ललवण६-अम्लतिक्त७-अम्लकटु८-अम्लकषाय९-लवणतिक्त१०-लवणकटु११-लवणकषाय१२-तिक्तकटु१३- तिक्तकषाय१४-कटुकषाय१५- संयोगभेदात्।-अ.हृ.सू.१०.३९
रससंयोग: त्रयाणाम् - विंशतिविध: - मधुराम्ललवण१-मधुराम्लतिक्त२-मधुराम्लकटु३-मधुराम्लकषाय४-मधुरलवणतिक्त५-मधुरलवणकटु६-मधुरलवणकषाय७-मधुरतिक्तकटु८-मधुरतिक्तकषाय९-मधुरकटुकषाय१०-अम्ललवणतिक्त११-अम्ललवणकटु१२-अम्ललवणकषाय१३-अम्लतिक्तकटु१४-अम्लतिक्तकषाय१५-अम्लकटुकषाय१६-लवणतिक्तकटु१७-लवणतिक्तकषाय१८-लवणकटुकषाय१९-तिक्तकटुकषाय२०-संयोगभेदात्। -अ.हृ.सू.१०.३९
रससंयोग: चतुर्णाम् - पञ्चदशविध: - मधुराम्ललवणतिक्त१- मधुराम्ललवणकटु२- मधुराम्ललवणकषाय३-मधुराम्लतिक्तकटु४- मधुराम्लतिक्तकषाय५-मधुराम्लकटुकषाय६- मधुरलवणतिक्तकटु७- मधुरलवणतिक्तकषाय८- मधुरलवणकटुकषाय९- मधुरतिक्तकटुकषाय१०-अम्ललवणतिक्तकटु११-अम्ललवणतिक्तकषाय१२-अम्ललवणकटुकषाय१३-अम्लतिक्तकटुकषाय१४-लवणातिक्तकटुकषाय१५- संयोगभेदात्। -अ.हृ.सू.१०.३९
रससंयोग: पञ्चानाम् - षड्विध: - मधुरलवणतिक्तकटुकषाय१- मधुराम्लतिक्तकटुकषाय२- मधुराम्ललवणकटुकषाय३- मधुराम्ललवणतिक्तकषाय४- मधुराम्ललवणतिक्तकटु५-अम्ललवणतिक्तकटुकषाय६-संयोगभेदात्-अ.हृ.सू.१०.३९
रससंयोग: षण्णाम् - एकविध: - मधुराम्ललवणतिक्तकटुकषायसंयोग:-अ.हृ.सू.१०.३९
रोग: - द्विविध: - निज-आगन्तुभेदात्- अ.हृ.सू.१.२०
रोग: - त्रिविध: - दृष्टापचारज-पूर्वापराधज-उभयसङ्करजभेदात्-अ.हृ.सू.१२.५७
रोग: - द्विविध:-स्वतन्त्र-परतन्त्रभेदात्-अ.हृ.सू.१२.६०
रोग: (परतन्त्र:) - द्विविध:-पूर्वरूप-उपद्रवभेदात्-अ.हृ.सू.१२.६१
रोगकारणम् - त्रिविधम्-कालार्थकर्मणां हीन-मिथ्या-अतियोगभेदात्।-अ.हृ.सू.१.१९
रोगमार्ग: - त्रिविध:-बाह्य-आभ्यन्तर-मध्यमभेदात्-अ.हृ.सू.१२.४४-४९

अकारादिक्रमेण पदार्थभेदकोश:
"https://sa.wikibooks.org/w/index.php?title=र&oldid=5458" इत्यस्माद् प्रतिप्राप्तम्