माध्वमतेन मोक्षस्य स्वरूपं .....

माध्वमतेन मोक्षस्य स्वरूपं वर्णयत।
माध्वमते ईश्वरस्य सामीप्यम् एव मोक्षः, न तु ईश्वरेण सह ऐक्यम्।ईश्वरः स्वतन्त्रः। जीवः मुक्तः चेदपि परतन्त्रः, ईश्वरस्य दासः।अयं मोक्षः नित्यः।धर्मः अर्थः कामः वा अनित्यः।
मोक्षे जीवस्य ईश्वरेण सह ऐक्यं न भवति।यतो ही ईश्वरः स्वतन्त्रः जीवः परतन्त्रः। ईश्वरः पूर्णः, जीवः अपूर्णः।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे माध्वमतम्