महासुभाषितसंग्रह ८००१-९०००

८००१-१ एते हि विद्युद्गुणबद्धकक्षा गजा इवान्योन्यमभिद्रवन्तः ।
८००१-२ शक्राज्ञया वारिधराः सधाराy गां रूप्यरज्ज्वेव समुद्धरन्ति ।।

८००२-१ एते हि समुपासीना विहगा जलचारिणः ।
८००२-२ नावगाहन्ति सलिलं अप्रगल्भा इवाहवभ् ।।

८००३-१ एतैः पिष्टतमालवर्णकनिभैरालिप्तमम्भोधरैः संसक्तैरुपवीजितं सुरभिभिः शीतैः प्रदोषानिलैः ।
८००३-२ एषाम्भोदसमागमप्रणयिनी स्वच्छन्दमभ्यागता रक्ता कान्तमिवाम्बरं प्रियतमा विद्युत्समालिङ्गति ।।

८००४-१ एतैरार्द्रतमालपत्रमलिनैरापीतसूर्यं नभो वल्मीकाः शरताडिता इव गजाः सीदन्ति धाराहताः ।
८००४-२ विद्युत्काञ्चनदीपिकेव रचिता प्रासादसंचारिणी ज्योत्स्ना दुर्बलभर्तृकेव वनिता प्रोत्सार्य मेघैर्हृता ।।

८००५-१ एतैरेव यदा गजेन्द्रमलिनैराध्मातलम्बोदरैर् गर्जद्भिः सतडिद्बलाकशबलैर्मेघैः सशल्यं मनः ।
८००५-२ तत्किं प्रोषितभर्तृवध्यपटहो हा हा हृताशो बकः प्रावृट्प्रावृडिति ब्रवीति शठधीः क्षारं क्षते प्रक्षिपन् ।।

८००६-१ एतैर्जह्नुसुताजलैरयमुनाभिन्नैरलग्नाञ्जनैर् नारीणां नयनैरकर्दमलवालिप्तैर्मृणालाङ्कुरैः ।
८००६-२ हारैरस्फुरदिन्द्रनीलतरलैः कुन्दैरलीनालिभिर् वेल्लद्भिर्भुवनं विभूषितमिदं शीतद्युतेरंशुभिः ।।

८००७-१ एतैर्जातैः किमिह बहुभिर्भोगिभिः किं तु मन्ये मान्यः कोऽपि प्रभवति जगत्येकशेषः स शेषः ।
८००७-२ यस्मिन्गौरीपृथुकुचतटीकुङ्कुमस्थासकाङ्के येन स्थाणोरुरसि रहितो हारवल्लीविलासः ।।

८००८-१ एतैर्दक्षिणगन्धवाहवलनैः श्रीखण्ड किं सौरभं ब्रूमस्ते परितो मधुव्रतयुवा येनायमानीयते ।
८००८-२ माकन्दादपहृत्य पङ्कजवनादुद्धूय कुन्दोदरादुद्भ्राम्यद्द्विपगण्डमण्डलतलादाकृष्य हृष्यन्मनाः ।।

८००९-१ एतैर्यदि सुस्निग्धैर् वल्मीकैः परिवृतास्ततस्तोयं ।
८००९-२ हस्तैस्त्रिभिरुत्तरतश्चतुर्भिरर्धेन च नरस्य ।।

८०१०-१ एतैर्यद्यद्समादिष्टं शुभं वा यदि वाशुभं ।
८०१०-२ कर्तव्यं नियतं भीतैरप्रमत्तैर्बुभूषुभिः ।।

८०११-१ एतौ द्वौ दशकण्ठकण्ठकदलीकान्तारकान्तिच्छिद उ वैदेहीकुचकुम्भकुङ्कुमरजःसान्द्रारुणाङ्काङ्कितौ ।
८०११-२ लोकत्राणविधानसाधुसवनप्रारम्भयूपौ भुजौ देयास्तामुरुविक्रमौ रघुपतेः श्रेयांसि भूयांसि वः ।।

८०१२-१ एनं विहाय तुलसीविपिनोपकण्ठं गोप्यः परत्र नयनाम्बुजमीलनानि ।
८०१२-२ कुर्वन्तु किंतु तुलसीदलनीलभासं का वा मुकुन्दमनुविन्दतु लीनमस्मिन् ।।

८०१३-१ एनसानेन तिर्यक्स्यादित्यादिः का विभीषिका ।
८०१३-२ राजिलोऽपि हि राजेव स्वैः सुखी सुखहेतुभिः ।।

८०१४-१ एनाममन्दमकरन्दविनिद्रबिन्दु- संदोहदोहदपदं नलिनीं विमुच्य ।
८०१४-२ हे मुग्ध षट्पद निरर्थकरागभाजि जातं मनस्तव जपाकुसुमे किमत्र ।।

८०१५-१ एभिर्जितैर्जितं सर्वं सरुतेन महात्मना ।
८०१५-२ स्मृत्वा विवर्जयेदेतान्षड्दोषांश्च महीपतिः ।।

८०१६-१ एभिर्दिनैस्तु शिष्याय गुरुः शस्त्राणि दापयेत् ।
८०१६-२ संतर्प्य दानह्ॐआभ्यां सुरान्वेदविधानतः ।।

८०१७-१ एभिर्नाशितयोगास्तु सकला देवयोनयः ।
८०१७-२ उपसर्गैर्महाघोरैरावर्तन्ते पुनः पुनः ।।

८०१८-१ एरण्डपत्त्रशयना जनयन्ती स्वेदमलघुजघनतटा ।
८०१८-२ धूलिपुटीव मिलन्ती स्मरज्वरं हरति हलिकवधूः ।।

८०१९-१ एरण्डबीजप्रतिमं अङ्गं यस्मिन्प्रतीयते ।
८०१९-२ महिषाख्यः स वै खड्गो नीलमेघसमच्छविः ।।

८०२०-१ एरण्डभिण्डार्कनलैः प्रभूतैरपि संभृतैः ।
८०२०-२ दारुकृत्यं यथा नास्ति तथा नाज्ञैः प्रयोजनं ।।

८०२१-१ एलाकरणढेकीभिर्वर्तन्या डूमडेन च ।
८०२१-२ लम्भरासैकतालीभिः शुद्धसूडोऽष्टभिः स्मृतः ।।

८०२२-१ एवं कदाचिन्नरकं स्वर्गं योन्यन्तराण्यपि ।
८०२२-२ प्रयान्ति जीवा मोहेन मोहिता भवसंकटे ।।

८०२३-१ एवं करणसामर्थ्यात्संयम्यात्मानमात्मना ।
८०२३-२ नयापनयविद्राजा कुर्वीत हितमात्मनः ।।

८०२४-१ एवं कर्तुं व वक्तुं च यो जानाति छलप्रियः ।
८०२४-२ स करोतु स यात्वेवं कर्तुं भोक्तुं निजं हितं ।।

८०२५-१ एवं कुकर्म सर्वस्य फलत्यात्मनि सर्वदा ।
८०२५-२ यो यद्वपति बीजं हि लभते सोऽपि तत्फलं ।।

८०२६-१ तस्मात्परविरुद्धेषु नोत्सहन्ते महाशयाः ।
८०२६-२ एतदुत्तमसत्त्वानां विधिसिद्धं हि सद्व्रतं ।।

८०२७-१ एवं कुर्यात्समुदयं वृद्धिं चायस्य दर्शयेत् ।
८०२७-२ ह्रासं व्ययस्य च प्राज्ञः साधयेच्च विपर्ययं ।।

८०२८-१ एवंगतस्य मम सांप्रतमेतदर्हं अत्रेदमौपयिकमित्थमिदं च साध्यं ।
८०२८-२ अस्मिन्प्रमाणमिदमित्यपि बोद्धुमम्ब शक्तिर्न मे भुवनसाक्षिणि किं कर्ॐइ ।।

८०२९-१ एवं च भाषते लोकश्चन्दनं किल शीतलं ।
८०२९-२ पुत्रगात्रस्य संस्पर्शश्चन्दनादतिरिच्यते ।।

८०३०-१ एवं चेत्सरसि स्वभावमहिमा जाड्यं किमेतादृशं यस्मादेव निसर्गतः सरलता किं ग्रन्थिमत्तेदृशी ।
८०३०-२ मूलं चेच्शुचि पङ्कजश्रुतिरियं कस्माद्गुणा यद्यमी किं छिद्राणि सखे मृणाल भवतस्तत्त्वं न मन्यामहे ।।

८०३१-१ एवं चेद्विधिना कृतोऽस्युपकृतौ कस्यांचिदप्यक्षमः कामं मोपकृथास्ततस्तव मरो वाच्यं न धीरो भव ।
८०३१-२ किं त्वारान्मृगतृष्णयोपजनयन्नम्भ्ॐउचां वञ्चनां प्रेम्णा कर्षसि तर्षमूर्छितधियोऽप्यन्यानतः शोच्यसे ।।

८०३२-१ एवं चोरानचोराख्यान्वणिक्कारुकुशीलवान् ।
८०३२-२ भिक्षुकान्कुहकांश्चान्यान्वारयेद्देशपीडनात् ।।

८०३३-१ एवं जडेषु लोकेषु स्त्रीषु मुग्धासु का कथा ।
८०३३-२ बुद्धिहीनप्रसादेन जीवामः केवलं वयं ।।

८०३३आ-१ एवं जरा हन्ति च निर्विशेषं स्मृतिं च रूपं च पराक्रमं च ।
८०३३आ-२ न चैव संवेगमुपैति लोकः प्रत्यक्षतोऽपीदृशमीक्षमाणः ।।

८०३४-१ एवंज्ञात्वा नरेन्द्रेण भृत्याः कार्या विचक्षणाः ।
८०३४-२ कुलीनाः शौर्यसंपन्नाः शक्ता भक्ताः क्रमागताः ।।

८०३५-१ एवंज्ञात्वा महाभागाः पुरुषेण विजानता ।
८०३५-२ दिवा तत्कर्म कर्तव्यं येन रात्रौ सुखं स्वपेत् ।।

८०३६-१ एवं दुरवधार्यैव गतिश्चित्तस्य योषितां ।
८०३६-२ सवैरस्याविचारस्य नीचैकाभिमुखस्य च ।।

८०३७-१ एवं चात्यक्तशीलानां ससत्त्वानां जितक्रुधां ।
८०३७-२ तुष्ट्यैवाचिन्तिता एव स्वयमायान्ति संपदः ।।

८०३८-१ एवं देवोपहास्यत्वं लोके गच्छन्त्यबुद्धयः ।
८०३८-२ लभन्ते नार्थसंसिद्धिं पूज्यन्ते तु सुबुद्धयः ।।

८०३९-१ एवं द्रव्यं द्विपवनं सेतुबन्धमथाकरान् ।
८०३९-२ रक्षेत्पूर्वकृतान्राजा नवांश्चाभिप्रवर्तयेत् ।।

८०४०-१ एवं नरेश वनिताहृदये कदाचिथ्कूटादृते वसति सत्यकथालवोऽपि ।
८०४०-२ तत्सार्थसाध्यगमनासु सदैव तासु शून्याटवीष्विव रमेत न भूतिकामः ।।

८०४१-१ एवं न शक्नुवन्तीह यत्तत्कर्तुमशेषतः ।
८०४१-२ यथाशक्ति न तस्यांशं अपि कुर्वन्त्यबुद्धयः ।।

८०४२-१ एवं निश्चितमभ्येति शुभमेव शुभात्मनां ।
८०४२-२ एवं चातिक्रमो नाम क्लेशाय महतामपि ।।

८०४३-१ अविश्वासास्पदं चैव स्त्रीणां स्पृशति नाशयं ।
८०४३-२ प्राणदानोपकारोऽपि किं तासामन्यदुच्यते ।।

८०४४-१ एवं निसर्गचपला ललना विवेक- वैराग्यदायिबहुदुश्चरितप्रबन्धाः ।
८०४४-२ साध्वी तु काचिदपि तासु कुलं विशालं यालंकरोत्यभिनवा खमिवेन्दुलेखा ।।

८०४५-१ एवं निहत्य संग्रामे दुष्टशत्रुं मदोद्धतं ।
८०४५-२ जयतूर्यनिनादेन हर्षयन्सुभटान्स्वकान् ।।

८०४६-१ ... ... ... ... ... ... ।
८०४६-२ एवं नोज्झति मूढोऽर्थान्यावदर्थैः स नोज्झितः ।।

८०४७-१ ... ... ... ... ... ... ।
८०४७-२ एवं पशुश्च मूर्कश्च निर्विवेकमती समौ ।।

८०४८-१ एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा ।
८०४८-२ तेषु स्नेहो न कर्तव्यो विप्रयोगो हि तैर्ध्रुवं ।।

८०४९-१ एवं प्रज्ञैव परमं बलं न तु पराक्रमः ।
८०४९-२ यत्प्रभावेण निहतः शशकेनापि केसरी ।।

८०५०-१ एवं प्रयत्नं कुर्वीत यानशय्यासनाशने ।
८०५०-२ स्थाने प्रसाधने चैव सर्वालङ्कारकेषु च ।।

८०५१-१ एवं फलति सर्वस्य विधिः सत्त्वानुसारतः ।
८०५१-२ तत्सुसत्त्वो भवेत्सत्त्वहीनं न वृण्वते श्रियः ।।

८०५२-१ ... ... ... ... ... ... ।
८०५२-२ एवं बहु क्षपयति स्वल्पस्यार्थे धनान्धधीः ।।

८०५३-१ एवं बहूनपि रिपून्समरप्रवृत्तान् द्वेषाकुलानगणितस्वपरस्वरूपान् ।
८०५३-२ एकोऽप्यनन्यसमपौरुषभग्नसार- दर्पज्वराञ्जयति संयुगमूर्ध्नि धीरः ।।

८०५४-१ एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
८०५४-२ जहि शत्रुं महाबाहो कामरूपं दुरासदं ।।

८०५५-१ एवं ब्रुवन्ति लोकेऽत्र धनिनां पुरतःस्थिताः ।
८०५५-२ कुलीना अपि पापानां दृश्यन्ते धनलिप्सया ।
८०५५-३ दरिद्रस्य मनुष्यस्य क्षितौ राज्यं प्रकुर्वतः ।।

८०५६-१ एवं भवति लोकेऽस्मिन्देव सर्वस्य सर्वदा ।
८०५६-२ प्राक्कर्मोपार्जितं जन्तोः सर्वमेव शुभाशुभं ।।

८०५७-१ एवं भवन्ति वेश्याः स्वार्थैकरता व्यपेतसद्भावाः ।
८०५७-२ अभिलषितविषयसिद्धेः का हानिस्तदपि युष्माकं ।।

८०५८-१ एवं मनः कर्मवशं प्रयुङ्क्ते अविद्ययात्मन्युपधीयमाने ।
८०५८-२ प्रीतिर्न यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावत् ।।

८०५९-१ ... ... ... ... ... ... ।
८०५९-२ एवं मूढप्रभुर्वेत्ति निग्रहं नाप्यनुग्रहं ।।

८०६०-१ एवं मूढस्य मूढत्वं स्वार्थान्धस्यातिचित्रता ।
८०६०-२ ... ... ... ... ... ... ।।

८०६१-१ एवं मोहप्रभवो रागो न स्त्रीषु कस्य दुःखाय ।
८०६१-२ तास्वेव विवेकभृतां भवति विरागस्तु मोक्षाय ।।

८०६२-१ एवं यथाह भवती मम सर्वदोषाः कः स्वामिना कुवलयाक्षि सहानुबन्धः ।
८०६२-२ एषोऽञ्जलिर्विरचितः कुरु निग्रहं मे दासेऽपराधवति कोऽवसरः क्षमायाः ।।

८०६३-१ एवं लेपत्रयं कुर्यात्सप्तमे सप्तमेऽहनि ।
८०६३-२ ततो जन्मावधि कचाः कृष्णाः स्युर्भ्रमरप्रभाः ।।

८०६४-१ एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितं ।
८०६४-२ सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनां ।।

८०६५-१ एवं वशीकृतस्वात्मा नित्यं स्मितमुखो भवेत् ।
८०६५-२ त्यजेद्भ्रकुटिसंकोचं पूर्वाभाषी जगत्सुहृत् ।।

८०६६-१ एवंवादिनि देवर्षौ पार्श्वे पितुरध्ॐउखी ।
८०६६-२ लीलाकमलपत्राणि गणयामास पार्वती ।।

८०६७-१ एवं विचारश्चिन्ता च सारं राज्येऽधिकं नु किं ।
८०६७-२ ... ... ... ... ... ... ।।

८०६८-१ एवंविधान्गजाञ्जात्यान्वनादानीय पार्थिवः ।
८०६८-२ विनये शिष्यवत्कुर्यात्पुत्रवत्परिपालयेत् ।।

८०६९-१ एवंविधे भावि न वेति चित्ते निवेश्य कार्यं भषणं विमुञ्चेत् ।
८०६९-२ संभक्ष्य पिण्डं स्थिरतां गतस्य चेष्टादिकं तस्य निरूपणीयं ।।

८०७०-१ एवं विलोक्यास्य गुणाननेकान् समस्तपापारिनिरासदक्षान् ।
८०७०-२ विशुद्धबोधा न कदाचनापि ज्ञानस्य पूजां महतीं त्यजन्ति ।।

८०७१-१ एवं विषप्रयोगेण शत्रूणां क्षुद्रधातकं ।
८०७१-२ क्षीणेन क्रियते यत्तु विषदण्डः स उच्यते ।।

८०७२-१ एवं विषह्य विधुरस्य विधेर्नियोगं आपत्सु रक्षितचरित्रधना हि साध्व्यः ।
८०७२-२ गुप्ताः स्वसत्त्वविभवेन महत्तमेन कल्याणमादधति पत्युरथात्मनश्च ।।

८०७३-१ एवंवृत्तस्य राज्ञस्तु शिलोञ्छेनापि जीवतः ।
८०७३-२ विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि ।।

८०७४-१ एवं वेधत्रयं कुर्याच्शङ्खदुन्दुभिनिःस्वनैः ।
८०७४-२ ततः प्रणम्य गुरवे धनुर्बाणान्निवेदयेत् ।।

८०७५-१ एवं श्रमविधिं कुर्याद्यावत्सिद्धिः प्रजायते ।
८०७५-२ श्रमे सिद्धे च वर्षासु नैव ग्राह्यं धनुः करे ।।

८०७६-१ एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयं ।
८०७६-२ मनोवाक्कर्मभिर्नित्यं शुभं कर्म समाचरेत् ।।

८०७७-१ एवं सन्त्येव देवेह भर्तृभक्ताः कुलाङ्गनाः ।
८०७७-२ न पुनः सर्वथा सर्वा दुर्वृत्ता एव योषितः ।।

८०७८-१ एवं सर्वं विधायेदं इतिकर्तव्यमात्मनः ।
८०७८-२ युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः ।।

८०७९-१ एवं सर्वजगद्विलोक्य कलितं दुर्वारवीर्यात्मना निस्त्रिंशेन समस्तसत्त्वसमितिप्रध्वंसिना मृत्युना ।
८०७९-२ सद्रत्नत्रयशातमार्गणगणं गृह्णन्ति तच्छित्तये सन्तः शान्तधियो जिनेश्वरतपः साम्राज्यलक्ष्मीश्रिताः ।।

८०८०-१ एवं सर्वजनानां दुःखकरं जठरशिखिनमतिविषमं ।
८०८०-२ संतोषजलैरमलैः शमयन्ति यतीश्वरा ये ते ।।

८०८१-१ एवं सर्वमिदं कृत्वा यन्मयासादितं शुभं ।
८०८१-२ तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत् ।।

८०८२-१ एवं सर्वमिदं राजा संमन्त्र्य सह मन्त्रिभिः ।
८०८२-२ व्यायम्याप्लुत्य मध्याह्ने भोक्तुमन्तःपुरं व्रजेत् ।।

८०८३-१ एवं सर्वात्मना कार्या रक्षा योगविदानिशं ।
८०८३-२ धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ।।

८०८४-१ एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी ।
८०८४-२ कर्तव्या पण्डितैर्ज्ञात्वा सर्वभूतमयं हरिं ।।

८०८५-१ एवं साधारणं देहं अव्यक्तप्रभवाप्ययं ।
८०८५-२ को विद्वानात्मसात्कृत्वा हन्ति जन्तूनृतेऽसतः ।।

८०८६-१ एवं सिद्धो भवेद्योगी वञ्चयित्वा विधानतः ।
८०८६-२ कालं कलितसंसारं पौरुषेणाद्भुतेन हि ।।

८०८७-१ एवं स्थापय सुभ्रु बाहुलतिकामेवं कुरु स्थानकं नात्युच्चैर्नम कुञ्चयाग्रचरणौ मां पश्य तावत्क्षणं ।
८०८७-२ एवं नर्तयतः स्ववक्त्रमुरजेनाम्भोधरध्वानिना शंभोर्वः परिपान्तु नर्तितलयच्छेदाहतास्तालिकाः ।।

८०८८-१ ... ... ... ... ... ... ।
८०८८-२ एवं स्वदोषः प्रकटोऽप्यज्ञैर्देव न बुध्यते ।।

८०८९-१ एवं स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजं ।
८०८९-२ परमं यत्नमातिष्ठेत्पुरुषो रक्षणं प्रति ।।

८०९०-१ ... ... ... ... ... ... ।
८०९०-२ एवं हि कुरुते देव योषिदीर्ष्यानियन्त्रिता ।।

८०९१-१ शिक्षयत्यन्यपुरुषाऽसंगमीर्ष्यैव हि स्त्रियः ।
८०९१-२ तदीर्ष्यामप्रकाश्यैव रक्ष्या नारी सुबुद्धिना ।।

८०९२-१ रहस्यं च न वक्तव्यं वनितासु यथा तथा ।
८०९२-२ पुरुषेणेच्छता क्षेमं ... ... ... ।।

८०९३-१ एवमज्ञातहृदया मूर्खाः कृत्वा विपर्ययं ।
८०९३-२ घ्नन्ति स्वार्थं परार्थं च तादृग्ददति चोऽत्तरं ।।

८०९४-१ एवमनेकविधं विदधाति यो जननार्णवपातनिमित्तं ।
८०९४-२ चेष्टितमङ्गजबाणविभिन्नो नेह सुखी न परत्र सुखी सः ।।

८०९५-१ एवमन्याय्यया बुद्ध्या कृतं कर्माशुभावहं ।
८०९५-२ तस्मात्तन्न्याय्यया कुर्याद्बकेनाहेः कृतं यथा ।।

८०९६-१ एवमन्योन्यसंचारं षड्गुण्यं योऽनुपश्यति ।
८०९६-२ स बुद्धिनिगलैर्बद्धैरिष्टं क्रीडति पार्थिवैः ।।

८०९७-१ एवमपास्तमतिः क्रमतोऽत्र पुष्पधनुर्धरवेगविधूतः ।
८०९७-२ किं न जनो लभते जननिन्द्यो दुःखमसह्यमनन्तमवाच्यं ।।

८०९८-१ एवमभ्याहते लोके कालेनाभिनिपीडिते ।
८०९८-२ सुमहद्धैर्यमालम्ब्य मनो मोक्षे निवेशयेत् ।।

८०९९-१ एवमल्पश्रुतो मन्त्री कल्याणाभिजनोऽप्युत ।
८०९९-२ धर्मार्थकामसंयुक्तं नालं मन्त्रं परीक्षितुं ।।

८१००-१ एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिं ।
८१००-२ सर्वस्य तपसो मूलं आचारं जगृहुः परं ।।

८१०१-१ एवमाप्तवचनात्स पौरुषं काकपक्षकधरेऽपि राघवे ।
८१०१-२ श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवर्त्मनि ।।

८१०२-१ एवमालि निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति ।
८१०२-२ सा सखीभिरुपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनि प्रिये ।।

८१०३-१ एवमाश्रमविरुद्धवृत्तिना संयमः किमिति जन्मतस्त्वया ।
८१०३-२ सत्त्वसंश्रयसुखोऽपि दूष्यते कृष्णसर्पशिशुनेव चन्दनः ।।

८१०४-१ एवमुत्तमजन्मानस्तिर्यञ्चोऽप्यापदि प्रिये ।
८१०४-२ प्रभुं नोज्झन्ति मित्रं वा तारयन्ति ततः पुनः ।।

८१०५-१ हीनजात्युद्भवा ये तु तेषां स्पृशति नाशयं ।
८१०५-२ कदाचिदपि सत्त्वं वा स्नेहो वा चञ्चलात्मनां ।।

८१०६-१ एवमुपचीयमानं स्तोकं स्तोकं विचिन्वतः पुण्यं ।
८१०६-२ संपद्यते विशालं श्रुतिमप्येवं तपोऽप्येवं ।।

८१०७-१ एवमेव क्रियायुक्ता सर्वसौभाग्यदायिनी ।
८१०७-२ यस्यैषा च भवेद्भार्या देवेन्द्रोऽसौ न मानुषः ।।

८१०८-१ एवमेव नहि जीव्यते खलाथ्तत्र का नृपतिवल्लभे कथा ।
८१०८-२ पूर्वमेव हि सुदुःसहोऽनलः किं पुनः प्रबलवायुनेरितः ।।

८१०९-१ एवमेव मनुष्येषु तेषु पूर्वापकारिषु ।
८१०९-२ विश्वासो नोपगन्तव्यो नदी गतजला यथा ।।

८११०-१ एवमेव हि योऽश्वत्थं रोपयेद्विधिना नरः ।
८११०-२ यत्र कुत्रापि वा स्थाने गच्छेत्स भवनं हरेः ।।

८१११-१ एष एव मनस्तापः पङ्के मग्नस्य दन्तिनः ।
८१११-२ पतते यत्समुद्धर्तुं ज्ञातयो निभृतस्मिताः ।।

८११२-१ एष क्रीडान्तताम्यत्कुसुमपुरवधूवक्त्रसौरभ्यबन्धुर् मुग्धं निद्राजडानां रसितमनुसरोद्राघयन्सारसानां ।
८११२-२ आवात्यङ्गानुकूलश्चलितविचकिलश्रेणिगन्धानुधावद्- रोलम्बोद्घुष्यमाणस्मरजयबिरुदाडम्बरो मातरिश्वा ।।

८११३-१ एष क्षुभ्नाति पङ्कं दलति कमलिनीमत्ति गुन्द्राप्ररोहान् आरान्मुस्तास्थलानि स्थपुटयति जलान्युत्कसेतूनि याति ।
८११३-२ प्राप्तः प्राप्तः प्रविष्टो वनगहनमयं याति यातीति सैन्यैः पश्चादन्विष्यमाणः प्रविशति विषमान्काननान्तान्वराहः ।।

८११४-१ एष गजोऽद्रिमस्तकतले कलभपरिवृतः क्रीडति वृक्षगुल्मगहने कुसुमभरनते ।
८११४-२ मेघरवं निशम्य मुदितः पवनजवसमः सुन्दरि वंशपत्रपतितं पुनरपि कुरुते ।।

८११५-१ एष चारुमुखि योगतारया युज्यते तरलबिम्बया शशी ।
८११५-२ साध्वसादुपगतप्रकम्पया कन्ययेव नवदीक्षया वरः ।।

८११६-१ एष तूड्डमरवीचिडम्बरः क्षोभमात्रमगमत्पयोनिधिः ।
८११६-२ विभ्रमैस्तदुदयक्रमोचितैर् उल्ललास ललनासु मन्मथः ।।

८११६आ-१ एष दुर्नियतिदण्डचण्डिम- प्रेरितो बत रविर्गतच्छविः ।
८११६आ-२ स्थास्यति स्वयमधःपतन्कियत्- कालमम्बरविलम्बिभिः करैः ।।

८११७-१ एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता ।
८११७-२ अतश्चाज्ञां व्यतिक्रम्य नाहं जीवितुमुत्सहे ।।

८११८-१ एष धर्मो मयाख्यातो नारीणां परमा गतिः ।
८११८-२ या नारी कुरुते चान्यत्सा याति नरकं ध्रुवं ।।

८११९-१ एष बकः सहसैव विपन्नः शाठ्यमहो क्व नु तद्गतमस्य ।
८११९-२ साधु कृतान्तक कश्चिदपि त्वां वञ्चयितुं न कुतोऽपि समर्थः ।।

८१२०-१ एष ब्रह्मा सरोजे रजनिकरकलाशेखरः शंकरोऽयं दोर्भिर्दैत्यान्तकोऽसौ सधनुरसिगदाचक्रचिह्नैश्चतुर्भिः ।
८१२०-२ एषोऽप्यैरावतस्थस्त्रिदशपतिरमी देवि देवास्तथान्ये नृत्यन्ति व्य्ॐनि चैताश्चलचरणरणन्नूपुरा दिव्यनार्यः ।।

८१२१-१ एष भो निर्मलज्योत्स्नो राहुणा ग्रस्यते शशी ।
८१२१-२ जलं कूलावपातेन प्रसन्नं कलुषायते ।।

८१२२-१ एष रविस्तेजस्वी खद्योतोऽप्येष हन्त तेजस्वी ।
८१२२-२ एष रसालः शाखी शाखी शाखोटकोऽप्येषः ।।

८१२३-१ एष राज्ञां परो धर्मो ह्यार्तानामार्तिनिग्रहः ।
८१२३-२ ... ... ... ... ... ... ।।

८१२४-१ एष वन्ध्यासुतो याति खपुष्पकृतशेखरः ।
८१२४-२ मृगतृष्णाम्भसि स्नातः शशशृङ्गधनुर्धरः ।।

८१२५-१ एष विशेषः स्पष्टो वह्नेश्च त्वत्प्रतापवह्नेश्च ।
८१२५-२ अङ्कुरति तेन दग्धं दग्धस्यानेन नोद्भवो भूयः ।।

८१२६-१ एष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डलः ।
८१२६-२ हीयमानमहरत्ययातपं पीवरोरु पिबतीव बर्हिणः ।।

८१२७-१ एष षट्पदयुवा मदायतः कुन्द यापयति यामिनीस्त्वयि ।
८१२७-२ दुर्वहा तदपि नापचीयते पद्मिनीविरहवेदना हृदि ।।

८१२८-१ एष सान्द्रतिमिरे गगनान्ते वारिणीव मलिने यमुनायाः ।
८१२८-२ भाति पक्षपुटगोपितचञ्चू राजहंस इव शीतमयूखः ।।

८१२९-१ एष सूर्यांशुसंतप्तो मृगः कुतरुमाश्रितः ।
८१२९-२ साधुर्भाग्यपरिक्षीणो नीचं प्राप्येव सीदति ।।

८१३०-१ एष स्वभावो नारीणां अनुभूय पुरा सुखं ।
८१३०-२ अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि ।।

८१३१-१ एष स्वर्गतरङ्गिणीजलमिलद्दिग्दन्तिदन्तद्युतिर् भ्रश्यद्राजतकुम्भविभ्रमधरः शीतांशुरभ्युद्यतः ।
८१३१-२ हंसीयत्यमलाम्बुजीयति लसड्डिण्डीरपिण्डीयति स्फारस्फाटिककुण्डलीयति दिशामानन्दकन्दीयति ।।

८१३२-१ एष हि प्रथमो धर्मः क्षत्रियस्याभिषेचनं ।
८१३२-२ येन शक्यं महाप्राज्ञ प्रजानां परिपालनं ।।

८१३३-१ एषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां भद्रं भद्र कलिन्दशैलतनयातीरे लताशाखिनां ।
८१३३-२ विच्छिन्ने स्मरतल्पकल्पनविधिच्छेदाय योगेऽधुना ते जाने जरठीभवन्ति विलसन्नीलत्विषः पल्लवैः ।।

८१३४-१ एषां पल्लवमंशुकानि कुसुमं मुक्ताः फलं विद्रुमं वैडूर्यं दलमङ्कुरो मरतकं हैमं च शाखाशतं ।
८१३४-२ एते के जगतीरुहो वनजुषाप्यज्ञातपूर्वा मया प्रायः सारममी दिवो विटपिनः किं तैर्ममान्यो भरः ।।

८१३५-१ एषा का जघनस्थली सुललिता प्रोन्मत्तकामाधिका भ्रूभङ्गं कुटिलं त्वनङ्गधनुषः प्रख्यं प्रभाचन्द्रवत् ।
८१३५-२ राकाचन्द्रकपोलपङ्कजमुखी क्षामोदरी सुन्दरी वेणीदण्डमिदं विभाति तुलितं वेल्लद्भुजं गच्छति ।।

८१३६-१ एषा का नवयौवना शशिमुखी कान्ता पथो गच्छति निद्राव्याकुलिता विघूर्णनयना संपक्वबिम्बाधरा ।
८१३६-२ केशैर्व्याकुलिता नखैर्विदलिता दन्तैश्च खण्डीकृता केनेदं रतिराक्षसेन रमिता शार्दूलविक्रीडिता ।।

८१३७-१ एषा कान्ता व्रजति ललितं वेपमाना गुल्मच्छन्नं वनमुरुनगैः संप्रविद्धं ।
८१३७-२ हा हा कष्टं किमिदमिति नो वेद्मि मूढो व्यक्तं क्रोधच्छरभललितं कर्तुकामा ।।

८१३८-१ एषा का परिपूर्णचन्द्रवदना गौरीमृगा क्षोभिनी लीलामत्तगजेन्द्रहंसगमना - - . - - . - ।
८१३८-२ निःश्वासाधरगन्धशीतलमुखी वाचा मृदूल्लासिनी स श्लाघ्यः पुरुषस्स जीवति वरो यस्य प्रिया हीदृशी ।।

८१३९-१ एषा का प्रस्तुताङ्गी प्रचलितनयना हंसलीला व्रजन्ती द्वौ हस्तौ कुङ्कुमार्द्रौ कनकविरचिता - . - - . - - ।
८१३९-२ - ऊंगांगेगता सा बहुकुसुमयुता बद्धवीणा हसन्ती ताम्बूलं वामहस्ते मदनवशगता गूह्य शालां प्रविष्टा ।।

८१४०-१ एषा का भुक्तमुक्ता प्रचलितनयना स्वेदलग्नाङ्गवस्त्रा प्रत्यूषे याति बाला मृग इव चकिता सर्वतः शङ्कयन्ती ।
८१४०-२ केनेदं वक्त्रपद्मं स्फुरदधररसं षट्पदेनैव पीतं स्वर्गः केनाद्य भुक्तो हरनयनहतो मन्मथः कस्य तुष्टः ।।

८१४१-१ एषा का रतिहावभावविलसच्चन्द्राननं बिभ्रती गात्रं चम्पकदामगौरसदृशं पीनस्तनालम्बिता ।
८१४१-२ पद्भ्यां संचरति प्रगल्भहरिणी संलीलया स्वेच्छया किं चैषा गगनाङ्गना भुवितले संपादिता ब्रह्मणा ।।

८१४२-१ एषा का स्तनपीनभारकठिना मध्ये दरिद्रावती विभ्रान्ता हरिणी विलोलनयना संत्रस्तयूथोद्गता ।
८१४२-२ अंतःस्वेदगजेन्द्रगण्डगलिता संलीलया गच्छति दृष्ट्वा रूपमिदं प्रियाङ्गगहनं वृद्धोऽपि कामायते ।।

८१४३-१ एषा कुसुमनिषण्णा तृषितापि सती भवन्तमनुरक्ता ।
८१४३-२ प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति ।।

८१४४-१ एषागतैव निबिरीसनितम्बबिम्ब- भारेण पक्ष्मलदृशः क्रियते तु विघ्नः ।
८१४४-२ यान्त्या इतीव दयितान्तिकमेणदृष्टेर् अग्रे जगाम गदितुं लघुचित्तवृत्तिः ।।

८१४५-१ एषा जिगीषति पृथुस्तबका लता त्वां पर्याप्तपीननिबिडस्तनभारखिन्नां ।
८१४५-२ अस्याः प्रिये विचिनुमः स्तबकांस्तथान्याः कर्तुं यथा न हि कदापि लताः स्मरेयुः ।।

८१४६-१ एषा ते हर का सुगात्रि कतमा मूर्ध्नि स्थिता किं जटा हंसः किं भजते जटां नहि शशी चन्द्रो जलं सेवते ।
८१४६-२ मुग्धे भूतिरियं कुतोऽत्र सलिलं भूतिस्तरङ्गायते इत्थं यो विनिगूहते त्रिपथगां पायात्स वः शंकरः ।।

८१४७-१ एषा दोषा यथार्था प्रियतम भवतो हन्त जाता वियोगे स्त्रीहत्यापातकीति प्रथितिमुपगते लाञ्छनीति त्रिलोक्यां ।
८१४७-२ नैवं भूयोऽपराधं बत दयित कदाप्याचरिष्यामि सत्यं त्वत्त्यक्तां मां सुतिग्मैर्मनसिजशमनः सायकैर्हन्तुमुत्कः ।।

८१४८-१ एषा धर्मपताकिनी तटसुधासेवावसन्नाकिनी शुष्यत्पातकिनी भगीरथतपःसाफल्यहेवाकिनी ।
८१४८-२ प्रेमारूढपिनाकिनी गिरिसुतास्याकेकरालोकिनी पापाडम्बरडाकिनी त्रिभुवनानन्दाय मन्दाकिनी ।।

८१४९-१ एषा पुष्करिणी मराल मलिनैश्छन्ना कुवीथीजलैर् यस्यामज्ञतया विधेरकृपया चेद्वस्तुमाकाङ्क्षसे ।
८१४९-२ विश्रम्भो बकमण्डलेषु विनयो भेकेषु संबन्धिता रात्र्यन्धेषु विधीयतां कृपणता कोयष्टिकश्रेणिषु ।।

८१५०-१ एषा प्रवासं कथमप्यतीत्य याता पुनः संशयमन्यथैव ।
८१५०-२ को नाम पाकाभिमुखस्य जन्तोर् द्वाराणि दैवस्य पिधातुमीष्टे ।।

८१५१-१ एषा फुल्लकदम्बनीपसुरभौ काले घनोद्भासिते कान्तस्यालयमागता समदना हृष्टा जलार्द्रालका ।
८१५१-२ विद्युद्वारिदगर्जितैः सचकिता त्वद्दर्शनाकाङ्क्षिणी पादौ नूपुरलग्नकर्दमधरौ प्रक्षालयन्ती स्थिता ।।

८१५२-१ एषा भविष्यति विनिद्रसरोरुहाक्षी कामस्य कापि दयिता तनुजानुजा वा ।
८१५२-२ यः पश्यति क्षणमिमां कथमन्यथासौ कामस्तमस्तकरुणस्तरुणं हिनस्ति ।।

८१५३-१ एषा मनो मे प्रसभं शरीराथ्पितुः पदं मध्यममुत्पतन्ती ।
८१५३-२ सुराङ्गना कर्षति खण्डिताग्राथ्सूत्रं मृणालादिव राजहंसी ।।

८१५४-१ एषा रङ्गप्रवेशेन कलानां चैव शिक्षया ।
८१५४-२ स्वरान्तरेण दक्षा हि व्याहर्तुं तन्न मुच्यतां ।।

८१५५-१ एषा लता यदि विलासवती कथं स्याद्विद्युल्लता यदि कथं भविता धरण्यां ।
८१५५-२ वस्तुं मनोजनृपतेर्नगरी गरीयो- वक्षोजदुर्गविषमा किमकारि धात्रा ।।

८१५६-१ एषा व्रजन्ती ललितं स्मयन्ती सखीजनैः सार्धमतिप्रगल्भा ।
८१५६-२ सुरीव नित्यं सुरतासुखाप्ता विभाति भूमीधरपाठकस्त्री ।।

८१५७-१ एषा सा विन्ध्यमध्यस्थलविपुलशिलोत्सङ्गरङ्गत्तरङ्गा संभोगश्रान्ततीराश्रयशबरवधूशर्म दा नर्मदा च ।
८१५७-२ यस्याः सान्द्रद्रुमालीललिततलमिलत्सुन्दरीसंनिरुद्धैः सिद्धैः सेव्यन्त एते मृगमृदितदलत्कन्दलाः कूलकच्छाः ।।

८१५८-१ एषासि वयसो दर्पात्कुलपुत्रानुसारिणी ।
८१५८-२ केशेषु कुसुमाढ्येषु सेवितव्येषु कर्षिता ।।

८१५९-१ एषा हि प्रकृतिः स्त्रीणां आसृष्टे रघुनन्दन ।
८१५९-२ समस्थमनुरज्यन्ते विषमस्थं त्यजन्ति च ।।

८१६०-१ एषा हि मे रणगतस्य दृढा प्रतिज्ञा द्रक्ष्यन्ति यन्न रिपवो जघनं हयानां ।
८१६०-२ युद्धेषु भाग्यचपलेषु न मे प्रतिज्ञा दैवं यदिच्छति जयं च पराजयं च ।।

८१६१-१ एषु स्पर्शो वरस्त्रीणां स्वान्तहारी मुनेरपि ।
८१६१-२ अतोऽप्रमत्तः सेवेत विषयांस्तु यथोचितान् ।।

८१६२-१ एषैव काचन विनिद्रसरोरुहाक्षी कामस्य कापि दयिता तनुजानुजा वा ।
८१६२-२ यः पश्यति क्षणमिमां कथमन्यथासौ कामस्तमस्तकरुणं तरुणं निहन्ति ।।

८१६३-१ एषैव महती लज्जा सदाचारस्य भूपतेः ।
८१६३-२ यदकालभवो मृत्युस्तस्य संस्पृशति प्रजाः ।।

८१६४-१ एषैव योषितां धन्या शीलं च लभते सुखं ।
८१६४-२ दिवा पतिव्रता भूयो नक्तं च कुलटा यतः ।।

८१६५-१ एषोऽग्निहोत्रीति बिभर्ति गास्ता विक्रीय दुग्धं सलिलं जुहोति ।
८१६५-२ ख्यातोऽस्ति लोकेष्वृतुकालगामी रजस्वलां याति दिवापि वेश्यां ।।

८१६६-१ एषोज्जटस्य भवतो गृहिणी त्वपर्णा स्थाणुः स्वयं तव च सूनुरसौ विशाखः ।
८१६६-२ त्वत्तः फलं क इह वाञ्छति वामदेव जन्मक्षयः परमसौ तव दर्शनेन ।।

८१६७-१ एषोत्तुङ्गतरङ्गलङ्घिततटोत्सङ्गा पतङ्गात्मजा पूर्णेयं तरिरम्बुभिर्न हि हरेः शङ्का कलङ्कादपि ।
८१६७-२ काठिन्यं भज नाद्य सुन्दरि वयं राधे प्रसादेन ते जीवामः स्फुटमातरीकुरु गिरिद्रोणीविनोदोत्सवं ।।

८१६८-१ एषोऽम्बुदनिःस्वनतुल्यरवः क्षीबः स्खलमानविलम्बगतिः ।
८१६८-२ श्रुत्वा घनगर्जितमद्रितटे वृक्षान्प्रति मोटयति द्विरदः ।।

८१६९-१ एषोऽहमद्रितनयामुखपद्मजन्मा प्राप्तः सुरासुरमनोरथदूरवर्ती ।
८१६९-२ स्वप्नेऽनिरुद्धघटनाधिगताभिरूप- लक्ष्मीफलामसुरराजसुतां विधाय ।।

८१७०-१ एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः ।
८१७०-२ तेषां वै समवेतानां अपि कश्चिद्गयां व्रजेत् ।।

८१७१-१ एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
८१७१-२ यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ।।

८१७२-१ एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
८१७२-२ यत्रासौ प्रथितो लोकेष्वक्षय्यकरणो वटः ।।

८१७३-१ एष्यति मा पुनरयमिति गमने यदमङ्गलं मयाकारि ।
८१७३-२ अधुना तदेव कारणं अवस्थितौ दग्धगेहपतेः ।।

८१७४-१ एष्यन्ति यावद्गणनाद्दिगन्तान् नृपाः स्मरार्ताः शरणे प्रवेष्टुं ।
८१७४-२ इमे पदाब्जे विधिनापि सृष्टास् तावत्य एकाङ्गुलयोऽत्र लेखाः ।।

८१७५-१ एष्यन्त्यवश्यमधुना हृदयाधिनाथा मुग्धा मुधा कुरुत मा विविधं विलापं ।
८१७५-२ इत्थं शशंसुरिव गर्जितकैतवेन पाथोधराः पथिकपङ्कजलोचनाभ्यः ।।

८१७६-१ एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
८१७६-२ इति वित्रस्तसारङ्गनेत्रया को न वञ्चितः ।।

८१७७-१ एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
८१७७-२ एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ।।

८१७८-१ एहि तत्र चिनुवः सुकौसुमं कौ सुमञ्जुसुमनस्तरुश्रियां ।
८१७८-२ एकिकामिति ततान मानिनीं आनिनीय कपटाद्रहः क्षणं ।।

८१७९-१ एहि विश्वात्मने वत्से भिक्षा त्वं परिकल्पिता ।
८१७९-२ अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया ।।

८१८०-१ एहि हे रमणि पश्य कौतुकं धूलिधूसरतनुं दिगम्बरं ।
८१८०-२ सापि तद्वदनपङ्कजं पपौ भ्रातरुक्तमपि किं न बुघ्यते ।।

८१८१-१ एह्यागच्छ समाविशासनमिदं कस्माच्चिराद्दृश्यसे का वार्त्तेति सुदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात् ।
८१८१-२ एवं ये समुपागतान्प्रणयिनः प्रत्यालपन्त्यादराथ्तेषां युक्तमशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ।।

८१८२-१ एह्यालिङ्ग त्वरयति मनो दुर्बला वासरश्रीर् आश्लिष्टासि क्षपय रजनीमेकिका चक्रवाकि ।
८१८२-२ नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवाधीनः सपदि भवतीमस्वतन्त्रस्त्यजामि ।।

८१८३-१ एह्येहि क्व गतासि मैथिलि मृगः प्राप्तो मया काञ्चनीं एतस्य त्वचमुच्चरामि कुचयोर्विन्यस्य वर्णांशुकं ।
८१८३-२ मत्सौभाग्यबुभुत्सयापि विपिनेष्वेकाकिनी मा स्म भूर् विद्विष्टा मयि संचरन्ति सरले मायाविनो राक्षसाः ।।

८१८४-१ एह्येहि वत्स रघुनन्दन रामभद्र चुम्बामि मूर्धनि चिराय परिष्वजे त्वां ।
८१८४-२ आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथवा चरणपुष्करकद्वयं ते ।।

८१८५-१ एह्येहीति शिखण्डिनां पटुतरं केकाभिराक्रन्दितः प्रोड्डीयेव बलाकया सरभसं सोत्कण्ठमालिङ्गितः ।
८१८५-२ हंसैरुज्झितपङ्कजैरतितरां सोद्वेगमुद्वीक्षितः कुर्वन्नञ्जनमेचका इव दिशो मेघः समुत्तिष्ठति ।।

८१८६-१ ऐकगुण्यमनीहायां अभावः कर्मणां फलं ।
८१८६-२ अथ द्वैगुण्यमीहायां फलं भवति वा न वा ।।

८१८७-१ ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा ।
८१८७-२ मन्त्रिणो यत्र निरतास्तमाहुर्मन्त्रमुत्तमं ।।

८१८८-१ बह्व्योऽपि मतयो गत्वा मन्त्रिणामर्थनिर्णये ।
८१८८-२ पुनर्यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः ।।

८१८९-१ अन्योऽन्यं मतिमास्थाय यत्र संप्रतिभाष्यते ।
८१८९-२ न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते ।।

८१९०-१ ऐणं चर्म पलाशवेश्म पुरतो दृष्ट्वैव कृष्णाजिनं भिक्षार्थी क्षुधितस्तपोवनधिया किं धार्मिक भ्राम्यसि ।
८१९०-२ एनां भिल्लपुरीमवैहि सुरभीशृङ्गेण यत्र स्थितैः पीयन्ते वनवह्निदग्धमहिषीमांसोपदंशं सुराः ।।

८१९१-१ ऐन्दवादर्चिषः कामी शिशिरं हव्यवाहनं ।
८१९१-२ अबलाविरहक्लेशविह्वलो गणयत्ययं ।।

८१९२-१ ऐन्दवी वहति नाडिका यदा स्वेच्छया प्रविशति प्रभञ्जनः ।
८१९२-२ पोतकी व्रजति दक्षिणा यदा स्यात्तदा सकलमीप्सितं फलं ।।

८१९३-१ ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभं ।
८१९३-२ प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरप्यधिकं चकार ।।

८१९४-१ ऐन्द्रिः किल नखैस्तस्या विददार स्तनौ द्विजः ।
८१९४-२ प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन् ।।

८१९५-१ ऐन्द्र्यां दिगवलोकित- सूर्याभिमुखो गृहे गृहिणः ।
८१९५-२ राजभयं चौरभयं वधकलहः पशुभयं च स्यात् ।।

८१९६-१ ऐरावणन्ति करिणः फणिनोऽप्यशेषाः शेषन्ति हन्त विहगा अपि हंसितारः ।
८१९६-२ नीलोत्पलानि कुमुदन्ति च सर्वशैलाः कैलासितुं व्यवसिता भवतो यशोभिः ।।

८१९७-१ ऐरावणाननमदाम्बुकणावपात- संसक्ततामरसरेणुपिशङ्गिताङ्गः ।
८१९७-२ चण्डानिलाहततुषारविशीर्णपक्षः क्षीणः क्षितौ मधुकरो विवशोऽत्र शेते ।।

८१९८-१ ऐरावणे सुरवधूपरिगीयमान- युष्मद्यशःश्रवणनिश्चलकर्णताले ।
८१९८-२ निर्विघ्नमापिबति भृङ्गकुलं मदाम्भः कल्याणमावहति कस्य न चेष्टितं ते ।।

८१९९-१ ऐशान्यां पतनं दुष्टं विदिशोऽन्याश्च शोभनाः ।
८१९९-२ हर्षपुष्टिकराश्चैव सिद्धिदाः शस्त्रकर्मणि ।।

८२००-१ ऐशान्यां संप्राप्तिर् घृतपूर्णानां भवेदनडुहश्च ।
८२००-२ एवं फलं गृहपतेर् गृहपृष्ठसमाश्रिते भवति ।।

८२०१-१ ऐश्वर्यं नहुषस्य शंभुविषयश्रद्धा दशास्यस्य सा शौर्यं श्रीरघुनायकस्य सहजं गाम्भीर्यमम्भोनिधेः ।
८२०१-२ दातृत्वं बलिकर्णयोरिह जगत्येकत्र चेत्स्यात्तदा श्रीवीरक्षितिपालमौलिनृपतेः साम्यं कथंचिद्भवेत् ।।

८२०२-१ ऐश्वर्यतिमिरं चक्षुः पश्यच्चापि न पश्यति ।
८२०२-२ पश्चाद्विमलतां याति दारिद्र्यगुलिकाञ्जनैः ।।

८२०३-१ ऐश्वर्यधनरत्नानां प्रत्यमित्रेऽपि तिष्ठतां ।
८२०३-२ दृष्टा हि पुनरावृत्तिर्जीवतामिति नः श्रुतं ।।

८२०४-१ ऐश्वर्यमत्तः पापिष्ठो मधुपानमदादपि ।
८२०४-२ ऐश्वर्यमदमत्तानां गतिरूर्ध्वा न विद्यते ।।

८२०५-१ ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः ।
८२०५-२ एश्वर्यमदमत्तो हि नापतित्वा विबुध्यते ।।

८२०६-१ ऐश्वर्यमदमत्तांश्च मत्तान्मद्यमदेन च ।
८२०६-२ अप्रमत्ताः शठाः शूरा विक्रान्ताः पर्युपासते ।।

८२०७-१ ऐश्वर्यमदमत्तानां क्षुधितानां च कामिनां ।
८२०७-२ अहंकारविमूढानां विवेको नैव जायते ।।

८२०८-१ ऐश्वर्यमध्रुवं प्राप्य ध्रुवधर्मे मतिं कुरु ।
८२०८-२ क्षणादेव विनाशिन्यः सम्पदोऽप्यात्मना सह ।।

८२०९-१ ऐश्वर्यमल्पमेत्य प्रायेण हि दुर्जनो भवति मानी ।
८२०९-२ सुमहत्प्राप्यैश्वर्यं प्रशमं प्रतिपद्यते सुजनः ।।

८२०९आ-१ ऐश्वर्यमव्याहतमावहन्तु हेरम्बपादाम्बुजपांसवो नः ।
८२०९आ-२ ये निर्वहन्ति श्रुतिसुन्दरीणां सीमन्तसिन्दूरपरागलक्ष्मीं ।।

८२१०-१ ऐश्वर्यमीर्ष्या नैर्घृण्यं क्षीबत्वं निर्विवेकता ।
८२१०-२ एकैकं किं न यत्कुर्यात्पञ्चाङ्गित्वे तु का कथा ।।

८२११-१ ऐश्वर्यवन्तोऽपि हि निर्धनास्ते व्यर्थश्रमा जीवितमात्रसाराः ।
८२११-२ कृता न लोभोपहृतात्मभिर्यैः सुहृत्स्वयंग्राहविभूषणा श्रीः ।।

८२१२-१ ऐश्वर्यस्य परा काष्ठा यत्र नित्यं विभाव्यते ।
८२१२-२ धनदः स न केषां स्यात्स्पृहणीयगुणोदयः ।।

८२१३-१ ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो ज्ञानस्योपशमः शमस्य विनयो वित्तस्य पात्रे व्ययः ।
८२१३-२ अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणं ।।

८२१४-१ ऐश्वर्यात्सह संबन्धं न कुर्याच्च कदाचन ।
८२१४-२ गते च गौरवं नास्ति आगते च धनक्षयः ।।

८२१५-१ ऐश्वर्यादनपेतमीश्वरमयं लोकोऽर्थतः सेवते तं गच्छन्त्यनु ये विपत्तिषु पुनस्ते तत्प्रतिष्ठाशया ।
८२१५-२ भर्तुर्ये प्रलयेऽपि पूर्वसुकृतासङ्गेन निःसङ्गया भक्त्या कार्यधुरं वहन्ति कृतिनस्ते दुर्लभास्त्वादृशाः ।।

८२१६-१ ऐश्वर्येऽपि क्षमा यस्य दारिद्र्येऽपि हितैषिता ।
८२१६-२ आपत्तावपि धीरत्वं दधतो मर्त्यता कथं ।।

८२१७-१ ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे ।
८२१७-२ रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति ।।

८२१८-१ ऐहलौकिकपारत्र्यं कर्म पुंभिर्निषेव्यते ।
८२१८-२ कर्माण्यपि तु कल्याणि लभते काममास्थितः ।।

८२१९-१ ऐहलौकिकमीहन्ते मांसशोणितवर्धनं ।
८२१९-२ पारलौकिककार्येषु प्रसुप्ताभृशनास्तिकाः ।।

८२२०-१ ऐहिकामुष्मिकान्कामांल्लोभमोहात्मकांश्च यान् ।
८२२०-२ निरुध्यास्ते सदा योगी प्राप्तिः स्यात्सार्वकामिकी ।।

८२२१-१ ॐकारः पुरुषः पूर्वः व्याहृतिः प्रकृतिः स्त्रियः ।
८२२१-२ उभयोः करसंयोगे वस्त्रेणाच्छादयेन्नरः ।।

८२२२-१ ॐकारशब्दो विप्राणां यस्य राष्ट्रे प्रवर्तते ।
८२२२-२ स राजा हि भवेद्योगी व्याधिभिश्च न पीड्यते ।।

८२२३-१ ॐकाराः कुसुमायुधोपनिषदां मन्त्रानुवादः स्मर- स्वाध्यायस्य रतेः पुनर्भवविधौ गन्धाभिरामश्रुतिः ।
८२२३-२ चित्ताकर्षणसाध्यसिद्धिरसतीनेत्रस्य कर्णज्वरः पान्थानां सहकारकाननसुधासेकः पिकानां ध्वनिः ।।

८२२४-१ ॐकारे सत्प्रदीपे मृगय गृहपतिं सूक्ष्ममेकान्तरस्थं संयम्य द्वारवाहं पवनमविरतं नायकं चेन्द्रियाणां ।
८२२४-२ वाग्जालं कस्य हेतोर्वितरसि हि गिरां दृश्यते नैव किंचिद्देहस्थं पश्य नाथं भ्रमसि किमपरे शास्त्रमोहान्धकारे ।।

८२२५-१ ॐकारो मदनद्विजस्य गगनक्रोडैकदंष्ट्राङ्कुरस् तारामौक्तिकशुक्तिरन्धतमसस्तम्बेरमस्याङ्कुशः ।
८२२५-२ शृङ्गारार्गलकुञ्चिका विरहिणीमानच्छिदा कर्तरी संध्यावारवधूनखक्षतिरियं चान्द्री कला राजते ।।

८२२६-१ ॐकारो यस्य कन्दः सलिलमुपनिषन्न्यायजालं मृणालं ब्रह्माण्डं यस्य काण्डं प्रसरति परितो यस्य यागः परागः ।
८२२६-२ भृङ्गध्वानः पुराणं विजनसुरधुनीतीरवासोऽधिवासो यस्यानन्दो मरन्दः पुरहरचरणाम्भोरुहं तद्भजामः ।।

८२२७-१ ॐ नमः परमार्थैकरूपाय परमात्मने ।
८२२७-२ स्वेच्छावभासितासत्यभेदभिन्नाय शंभवे ।।

८२२८-१ ॐ ह्र्ॐ शिखास्थाने शंकराय नमः ।
८२२८-२ ॐ ह्र्ॐ बाह्वोः केशवाय नमः ।
८२२८-२ ॐ ह्र्ॐ नाभिमध्ये ब्रह्मणे नमः ।
८२२८-३ ॐ ह्र्ॐ जङ्घयोर्गणपतये नमः ।
८२२९-१ ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति ।
८२२९-२ क्षेत्रिकस्यैव तद्बीजं न बीजी लभते फलं ।।

८२३०-१ ओजसापि खलु नूनमनूनं नासहायमुपयाति जयश्रीः ।
८२३०-२ यद्विभुः शशिमयूखसखः सन्न् आददे विजयि चापमनङ्गः ।।

८२३१-१ ओजोभाजां यद्रणे संस्थितानां आदत्तीव्रं सार्धमङ्गेन नूनं ।
८२३१-२ ज्वालाव्याजादुद्वमन्ती तदन्तस्- तेजस्तारं दीप्तजिह्वा ववाशे ।।

८२३२-१ ॐइत्येतत्परं ब्रह्म श्रुतीनां मुखमक्षरं ।
८२३२-२ प्रसीदतु सतां स्वान्तेष्वेकं त्रिपुरुषीमयं ।।

८२३३-१ ओषामासे मत्सरोत्पातवाता- श्लिष्यद्दन्तक्ष्मारुहां घर्षणोत्थैः ।
८२३३-२ यौगान्तैर्वा वह्निभिर्वारणानां उच्चैर्मूर्धव्य्ॐनि नक्षत्रमाला ।।

८२३४-१ ओष्ठपल्लवविदंशरुचीनां हृद्यतामुपययौ रमणानां ।
८२३४-२ फुल्ललोचनविनीलसरोजैर् अङ्गनास्यचषकैर्मधुवारः ।।

८२३५-१ ओष्ठाग्रं स्फुरतीक्षणे विचलतः कूपोदरे मत्स्यवद्धम्मिल्लः कुसुमाञ्चितो विगलितः प्राप्नोति बन्धं पुनः ।
८२३५-२ प्रच्छन्नौ व्रजतः स्तनौ प्रकटतां श्रोणीतटं दृश्यते नीवी च स्खलति स्थितापि सुदृढं कामेङ्गितं योषितां ।।

८२३६-१ सौभाग्यरूपपरिहासगुणानुराग- संकीर्तनेन दयितस्य च लब्धसौख्यं ।
८२३६-२ संबन्धिमित्रमुखदर्शनदत्तदूर- तोषं परोक्षमपि कामगुणेङ्गितं स्यात् ।।

८२३७-१ ओष्ठे बिम्बफलाशयालमलकेषूत्पाकजम्बूधिया कर्णालंकृतिभाजि दाडिमफलभ्रान्त्या च शोणे मणौ ।
८२३७-२ निष्पत्त्या सकृदुत्पलच्छददृशामात्तक्लमानां मरौ राजन्गूर्जरराजपञ्जरशुकैः सद्यस्तृषा मूर्च्छितं ।।

८२३८-१ औचित्यं स्तुत्यानां गुणरागश्चन्दनादिलेपानां ।
८२३८-२ कन्या शोककराणां बुद्धिविहीनोऽनुकम्प्यानां ।।

८२३९-१ औचित्यप्रच्युताचारो युक्त्या स्वार्थं न साधयेत् ।
८२३९-२ व्याजबालिवधेनैव रामकीर्तिः कलङ्किता ।।

८२४०-१ औचित्यमेकमेकत्र गुणानां राशिरेकतः ।
८२४०-२ विषायते गुणग्राम औचित्यपरिवर्जितः ।।

८२४१-१ औज्झि प्रियाङ्गैर्घृणयैव रूक्षा न वारिदुर्गात्तु वराटकस्य ।
८२४१-२ न कण्टकैरावरणाच्च कान्तिर् धूलीभृता काञ्चनकेतकस्य ।।

८२४२-१ औत्सुक्यगर्भा भ्रमतीव दृष्टिः पर्याकुलं क्वापि मनः प्रयाति ।
८२४२-२ वियुज्यमानस्य गुणान्वितेन निरन्तरप्रेमवता जनेन ।।

८२४३-१ औत्सुक्यमात्रमवसादयति प्रतिष्ठा क्लिश्नाति लब्धपरिपालनवृत्तिरेव ।
८२४३-२ नातिश्रमापनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदण्डमिवातपत्रं ।।

८२४४-१ औत्सुक्यहेतुं विवृणोषि न त्वं तत्त्वावबोधैकरसो न तर्कः ।
८२४४-२ तथापि रम्भोरु कर्ॐइ लक्ष्यं आत्मानमेषां परिदेवितानां ।।

८२४५-१ औत्सुक्यात्परिमिलतां त्रपया संकोचमञ्चतां च मुहुः ।
८२४५-२ नवसंगमयोर्यूनोर् नयनानामुत्सवो जयति ।।

८२४६-१ औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः ।
८२४६-२ दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे सङ्गमे संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ।।

८२४७-१ औदार्यं दाक्षिण्यं पापजुगुप्सा च निर्मलो बोधः ।
८२४७-२ लिङ्गानि धर्मसिद्धेः प्रायेण जनप्रियत्वं च ।।

८२४८-१ औदार्यं भुवनत्रयेऽपि विदितं संभूतिरम्भोनिधेर् वासो नन्दनकानने परिमलो गीर्वाणचेतोहरः ।
८२४८-२ एवं दातृगुरोर्गुणाः सुरतरोः सर्वेऽपि लोकोत्तराः स्यादर्थिप्रवरार्थितार्पणविधावेको विवेको यदि ।।

८२४९-१ औदार्यं सधने नयो गुणिजने लज्जा कुलस्त्रीजने सत्काव्यं वदने मदो द्विरदने पुंस्कोकिलः कानने ।
८२४९-२ रोलम्बः कमले नखाङ्करचना कान्ताकपोलस्थले तन्वी तल्पतले भवानपि विभो भूमण्डले मण्डनं ।।

८२५०-१ औदासीन्यं दयालूनां अर्थिनां भाग्यहीनता ।
८२५०-२ नहि स्वमुखवैरूप्यं दर्पणस्यापराधतः ।।

८२५१-१ औदुम्बराणि पुष्पाणि श्वेतवर्णं च वायसं ।
८२५१-२ मत्स्यपादं जले पश्येन्न नारीहृदयस्थितं ।।

८२५२-१ औन्नत्यं भवतः सुमेरुशिखरोच्छ्रायोपमां गाहते व्याप्तिस्ते गिरिराजमूलमहिमन्यायेन निर्णीयते ।
८२५२-२ एकस्यापि न किंतु चातकशिशोः पूर्त्त्यै पयो वर्तते वन्ध्यापीनपयोधरोपमतया बुद्धोऽसि पाथोधर ।।

८२५३-१ औरसं मैत्रसंबद्धं तथा वंशक्रमागतं ।
८२५३-२ रक्षितं व्यसनेभ्यश्च मित्रं ज्ञेयं चतुर्विधं ।।

८२५४-१ औरसानपि पुत्रान्हि त्यजन्त्यहितकारिणः ।
८२५४-२ समर्थान्संप्रगृह्णन्ति जनानपि नराधिपाः ।।

८२५५-१ औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः ।
८२५५-२ प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः ।।

८२५६-१ और्वा इवातिलुब्धा भवन्ति धनलवणवारिबहुतृष्णाः ।
८२५६-२ तृणलवमिव निजदेहं त्यजन्ति लेशं न वित्तस्य ।।

८२५७-१ औषधं मूढवैद्यानां त्यजन्तु ज्वरपीडिताः ।
८२५७-२ परसंसर्गसंसक्तं कलत्रमिव साधवः ।।

८२५८-१ औषधानां च मन्त्राणां बुद्धेश्चैव महात्मनां ।
८२५८-२ असाध्यं नास्ति लोकेऽत्र किंचिद्ब्रह्माण्डमध्यगं ।।

८२५९-१ औषधानि च मन्त्राणि नक्षत्रं शकुनं ग्रहाः ।
८२५९-२ भाग्यकाले प्रसन्नाः स्युरभाग्ये निष्फलाश्च ते ।।

८२६०-१ औषधान्यगदो विद्या दैवी च विविधा स्थितिः ।
८२६०-२ तपसैव प्रसिध्यन्ति तपस्तेषां हि साधनं ।।

८२६१-१ औषधायापि यो मर्त्यो मध्वस्यति विचेतनः ।
८२६१-२ कुयोनौ जायते सोऽपि किं पुनस्तत्र लोलुपः ।।

८२६२-१ औषसातपभयादपलीनं वासरच्छविविरामपटीयः ।
८२६२-२ संनिपत्य शनकैरथ निम्नादन्धकारमुदवाप समानि ।।

८२६३-१ औष्ण्यं तथा विक्रमं च स्ॐयं दण्डं प्रसन्नतां ।
८२६३-२ धारयन्ति महात्मानो राजानः प्रायशो भुवि ।।

८२६३-३ तस्मात्सर्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः ।।

८२६४-१ औष्मायमाणनवयौवनमुग्धभावाः शृङ्गारसागरमनोज्ञतरङ्गलेखाः ।
८२६४-२ कन्दर्पकेलिरसलब्धयशःपताकाः पण्याङ्गनाः पुरमिमामधिवासयन्ति ।।

८२६५-१ कंचन वञ्चनचतुरे प्रपञ्चय त्वं मुरान्तके मानं ।
८२६५-२ बहुवल्लभे हि पुरुषे दाक्षिण्यं दुःखमुद्वहति ।।

८२६६-१ कंचित्कालं नय गिरिगुहागह्वरे रे मुधैव क्रीडन्हालाहलरसलसद्दर्प मा सर्प ! सर्प ।
८२६६-२ माद्यन्नुद्यत्सजलजलदव्याकुले मेघकाले येन प्राप्तो वनविहरणोत्कण्ठया नीलकण्ठः ।।

८२६७-१ कंचित्क्षणं ननु सहस्व विमुञ्च वासो जागर्त्ययं परिजनो धिगपत्रपोऽसि ।
८२६७-२ एषोऽञ्जलिः शमय दीपमिति प्रियाया वाचो रतादपि परां मुदमावहन्ति ।।

८२६८-१ कंचिदेव समयं समागतं त्वां न विस्मरति शश्वदम्बुजं ।
८२६८-२ मानसे विहर हंस मानसे मा विमुञ्च पुनरस्य सौहृदं ।।

८२६९-१ कंजानना कम्जपरागपुञ्ज- गुञ्जन्मिलिन्दावलिकुन्तलश्रीः ।
८२६९-२ विद्वद्द्विजाक्रान्तमुखान्तराला ज्योतिर्विदार्या तटिनीव भाति ।।

८२७०-१ कं न स्पृशन्ति पुरुषं व्यसनानि काले को वा निरन्तरसुखी य इहास्ति लोके ।
८२७०-२ दुःखं सुखं च परिणामवशादुपैति नक्षत्रचक्रमिव खे परिवर्तमानं ।।

८२७१-१ कं पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि ।
८२७१-२ किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा ।।

८२७२-१ कं प्रति कथयितुमीशे संप्रति को वा प्रतीतिमायातु ।
८२७२-२ गोपतितनयाकुञ्जे गोपवधूटीविटं ब्रह्म ।।

८२७३-१ कं योजयन्मनुजोऽर्थं लभेत निपातयन्नष्टदृशं हि गर्ते ।
८२७३-२ एवं नराणां विषयस्पृहा च निपातयन्निरये त्वन्धकूपे ।।

८२७४-१ कं विशेषमवलम्ब्य योषितः प्रेयसे भजसि वर्चसे भुवं ।
८२७४-२ त्यागहेतुरपि तुल्य एव ते सापि सापि मलमोचनस्थली ।।

८२७५-१ कं संजघान कृष्णः का शीतलवाहिनी गङ्गा ।
८२७५-२ के दारपोषणरताः कं बलवन्तं न बाधते शीतं ।।

८२७६-१ कंसं ध्वंसयते मुरं तिरयते हंसं तथा हिंसते बाणं क्षीणयते बकं लघयते पौण्ड्रं तथा लुम्पते ।
८२७६-२ भ्ॐअं क्षामयते बलाद्बलभिदो दर्पं पराकुर्वते क्लिष्टं शिष्टगणं प्रणम्रमवते कृष्णाय तुभ्यं नमः ।।

८२७७-१ कंसारातेर्वद गमनं केन स्याथ्कस्मिन्दृष्टिं संलभते स्वल्पेच्छुः ।
८२७७-२ कं सर्वेषां शुभकरमूचुर्धीराः किं कुर्यास्त्वं सुजन सशोकं लोकं ।।

८२७८-१ कंसारिचरणोद्भूतसिन्धुकल्लोललालितं ।
८२७८-२ मन्ये हंस मनो नीरे कुल्यानां रमते कथं ।।

८२७९-१ कंसो रावणो रामश्च राजा दुर्योधनस्तथा ।
८२७९-२ चत्वारोऽपि महामूर्खाः पञ्चमः शालिवाहनः ।।

८२८०-१ कः कं शक्तो रक्षितुं मृत्युकाले रज्जुच्छेदे के घटं धारयन्ति ।
८२८०-२ एवं लोकस्तुल्यधर्मो वनानां काले काले छिद्यते रुह्यते च ।।

८२८१-१ कः कः कुत्र न घुर्घुरायितघुरीघोरो घुरेत्सूकरः कः कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः ।
८२८१-२ के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते ।।

८२८२-१ कः कण्टकानां प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां च ।
८२८२-२ माधुर्यमिक्षौ कटुतां च निम्बे स्वभावतः सर्वमिदं हि सिद्धं ।।

८२८३-१ कः कर्णारिपिता गिरीन्द्रतनया कस्य प्रिया कस्य तुक् को जानाति परेङ्गितं विषमगुः कुत्रोदभूत्कामिनां ।
८२८३-२ भार्या कस्य विदेहजा तुदति का भ्ॐएऽह्नि निन्द्यश्च कस् तत्प्रत्युत्तरमध्यमाक्षरपदं सर्वार्थसंपत्करं ।।

८२८४-१ कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् ।
८२८४-२ यदेको जायते जन्तुरेक एव विनश्यति ।।

८२८५-१ तस्मान्माता पिता चेति राम सज्जेत यो नरः ।
८२८५-२ उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ।।

८२८६-१ कः कान्तारमगात्पितुर्वचनतः संश्लिष्य कण्ठस्थलीं कामी किं कुरुते च गृध्रहठतश्छिन्नं प्ररूढं च किं ।
८२८६-२ का रक्षः कुलकालरात्रिरभवच्चन्द्रातपं द्वेष्टि को रामश्चुम्बति रावणस्य वदनं सीतावियोगातुरः ।।

८२८७-१ कः कालः कानि मित्राणि को देशः कौ व्ययागमौ ।
८२८७-२ कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ।।

८२८८-१ कः कुर्याद्भुवनं सर्वं कः समुन्मूलयेद्द्रुमान् ।
८२८८-२ किं प्रतीके भवेन्मुख्यं कः परत्रैति पुण्यतां ।।

८२८९-१ कः कोपः कः प्रणयो नटविटहतमस्तकासु वेश्यासु ।
८२८९-२ रजकशिलातलसदृशं यासां जघनं च वदनं च ।।

८२९०-१ कः कौ के कं कौ कान् हसति च हसतो हसन्ति हरिणाक्ष्या ।
८२९०-२ अधरः पल्लवमङ्घ्री हंसौ कुन्दस्य कोरकान्दन्ताः ।।

८२९१-१ कः खे गच्छति का रम्या का जप्या किं विभूषणं ।
८२९१-२ को वन्द्यः कीदृशी लङ्का वीरमर्कटकम्पिता ।।

८२९२-१ कः खे चरति कः शब्दं चोरं दृष्ट्वा करोति च ।
८२९२-२ कैरवाणामरिः को वा कोपानामालयश्च कः ।।

८२९३-१ कः खे भाति, हतो निशाचरपतिः केनाम्बुधौ मज्जति कः, कीदृक्तरुणीविलासगमनं, को नाम राज्ञां प्रियः ।
८२९३-२ पत्रं किं नृपतेः, किमप्सु ललितं, को रामरामाहरो मत्प्रश्नोत्तरमध्यमाक्षरपदं यत्तत्तवाशीर्वचः ।।

८२९४-१ कः परेतनगरीपुरंदरः को भवेदथ तदीयकिंकरः ।
८२९४-२ कृष्णनाम जगदेकमङ्गलं कण्ठपीठमुररीकरोति चेत् ।।

८२९५-१ कः पश्यति खुरमहसः संमुखमपि तेजसां सहस्रस्य ।
८२९५-२ कलितं शशभृद्धाम्नो यो मण्डलखण्डनं सहते ।।

८२९६-१ कः पुष्पजातिं सुरभिं विधत्ते कश्चन्दनं वै शिशिरीकरोति ।
८२९६-२ कः प्रार्थयेद्भानुमिह प्रकाशे साधुस्तथा स्वेन परोपकारी ।।

८२९७-१ कः पूज्यः सद्वृत्तः कमधममाचक्षते चलितवृत्तं ।
८२९७-२ केन जितं जगदेतथ्सत्यतितिक्षावता पुंसा ।।

८२९८-१ कः पूज्यः, सुजनत्वमेति कतमः, क्व स्थीयते पण्डितैः श्रीमत्या शिवया च केन भुवने युद्धं कृतं दारुणं ।
८२९८-२ किं वाञ्छन्ति सदा जना, युवजना ध्यायन्ति किं मानसे मत्प्रश्नोत्तरमध्यमाक्षरपदं भूयात्तवाशीर्वचः ।।

८२९८आ-१ कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानां ।
८२९८आ-२ अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ।।

८२९९-१ कः प्रसूते पूरोवातं कः प्रेरयति वारिदं ।
८२९९-२ प्राप्ते तु श्रावणे मासि भवत्येकार्णवं जगत् ।।

८३००-१ कः प्राज्ञो वाञ्छति स्नेहं वेश्यासु सिकतासु च ।
८३००-२ विमुच्यते वा भवता वस्तुधर्मोऽयमीदृशः ।।

८३०१-१ कः प्रार्थितोऽपि दास्यति तृणतुषपरिमाणमात्रमप्यधिकं ।
८३०१-२ अन्तर्ललाटसंपुट- विकटाक्षरमालिकां मुक्त्वा ।।

८३०२-१ कः प्रार्थ्यते मदनविह्वलया युवत्या भाति क्व पुण्ड्रकमुपैति कथं बतायुः ।
८३०२-२ क्वानादरो भवति, केन च राजतेऽब्जं बाह्यास्थि किं फलमुदाहर नालिकेरं ।।

८३०३-१ कः शक्रः कतमः स्रष्टा वराकः कतमो यमः ।
८३०३-२ सत्यव्रतानां भूपानां कर्तुं शासनलङ्घनं ।।

८३०४-१ कः शमः क्रियतां प्राज्ञाः प्रियाप्रीतौ परिश्रमः ।
८३०४-२ भस्मीभूतस्य भूतस्य पुनरागमनं कुतः ।।

८३०५-१ कः श्रद्धास्यति भूतार्थं सर्वो मां तुलयिष्यति ।
८३०५-२ शङ्कनीया हि लोकेऽस्मिन्निष्प्रतापा दरिद्रता ।।

८३०६-१ कः श्लाघनीयजन्मा माघनिशीथेऽपि यस्य सौभाग्यं ।
८३०६-२ प्रालेयानिलदीर्घः कथयति काञ्चीनिनादोऽयं ।।

८३०७-१ कः स्यादम्बुदयाचको, युवतयः कं कामयन्ते पतिं लज्जा केन निवार्यते, निकटके दासे कथं यावनी ।
८३०७-२ भाषा दर्शयतेति वस्तुषु महाराष्ट्रे कदा वा भवेदाद्यान्ताक्षरयोर्हि लोपरचनाचातुर्यतः पूर्यतां ।।

८३०८-१ कः स्वभावगभीराणां लक्षयेद्बहिरापदं ।
८३०८-२ बालापत्येन भृत्येन यदि सा न प्रकाश्यते ।।

८३०९-१ क आत्मा कः परो वात्र स्वीयः पारक्य एव वा ।
८३०९-२ स्वपराभिनिवेशेन विना ज्ञानेन देहिनां ।।

८३१०-१ क आलिप्तः प्रियः कोऽस्याः कं ध्यायति कमीक्षते ।
८३१०-२ इति चिन्ता न यस्यासीत्स पूज्यः पण्ययोषितां ।।

८३११-१ ... ... ८३११-२ क ईप्सितार्थस्थिरनिश्चयं मनः ८३११-३ पयश्च निम्नाभिमुखं प्रतीपयेत् ।।

८३१२-१ क एकस्त्वं पुष्पायुध मम समाधिव्ययविधौ सुपर्वाणः सर्वे यदि कुसुमशस्त्रास्तदपि किं ।
८३१२-२ इतीवैनान्नूनं य इह सुमनोस्त्रत्वमनयथ्स वः शास्ता शस्त्रं दिशतु दशदिङ्मारविजयी ।।

८३१३-१ ककुभकरीरावेक- त्र संयुतौ ककुभबिल्वौ वा ।
८३१३-२ हस्तत्रयेऽम्बु पश्चान् नरैर्भवत्येकविंशत्या ।।

८३१४-१ ककुभस्य फलं पुष्पं लाक्षा श्रीवासगुग्गुलू ।
८३१४-२ श्वेतापराजितामूलं विडङ्गान्वितसर्षपाः ।।

८३१५-१ ककुभां मुखानि सहसोज्ज्वलयन् दधदाकुलत्वमधिकं रतये ।
८३१५-२ अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ।।

८३१६-१ ककुभि ककुभि ध्वान्तक्षुब्धं वितत्य विधाय च श्रुतिपुटभिदो गर्जाः श्रेयः कृतं परमम्बुदैः ।
८३१६-२ कथमितरथा जातोद्वेगः समुज्झितपल्वलः कनककमलोत्तंसे हंसः स नन्दति मानसे ।।

८३१७-१ ककुभि ककुभि भ्रान्त्वा भ्रान्त्वा विलोक्य विलोकितं मलयजसमो दृष्टोऽस्माभिर्न कोऽपि महीरुहः ।
८३१७-२ उपचितरसो दाहे च्छेदे शिलातलघर्षणे- ऽप्यधिकमधिकं यत्सौरभ्यं तनोति मनोहरं ।।

८३१८-१ कक्षे किं मितपुस्तकं किमुदकं (किं) काव्यसारोदकं दीर्घं किं यदि ताडपत्रलिखितं किं चात्र गौडाक्षरं ।
८३१८-२ गन्धः किं यदि रामरावणकथासंग्रामगन्धो महथ्किं वारं बहु जल्पसे शृणु सखे नाम्ना पुराणो झषः ।।

८३१९-१ कङ्कगृध्रसृगालेषु दंशेषु मशकेषु च ।
८३१९-२ पन्नगेषु च जायन्ते नराः क्रोधपरायणाः ।।

८३२०-१ कङ्कहंसशशादानां मत्स्यादक्रौञ्चकेकिनां ।
८३२०-२ गृध्राणां कुक्कुटानां च पक्षा एतेषु शोभनाः ।।

८३२१-१ कङ्केलिरेष किमचेतन एव सत्यं नम्नः स्वयं न कुसुमानि ददाति यस्ते ।
८३२१-२ धूर्तोऽथवा नमति नायमुदस्तबाहु- व्यक्तोन्नतस्तनतटान्तदिदृक्षयेव ।।

८३२२-१ कचकुचचुबुकाग्रे पाणिषु व्यापृतेषु प्रथमजलधिपुत्रीसंगमेऽनङ्गधाम्नि ।
८३२२-२ ग्रथितनिबिडनीवीबन्धनिर्मोचनार्थं चतुरधिककराशः पातु वश्चक्रपाणिः ।।

८३२३-१ कचग्रहमनुग्रहं दशनखण्डनं मण्डनं दृगञ्जनमवञ्चनं मुखरसार्पणं तर्पणं ।
८३२३-२ नखार्दनमतर्दनं निबिडपीडनं क्रीडनं करोति रतिसङ्गमे मकरकेतनः कामिनां ।।

८३२४-१ कचग्रहसमुल्लसत्कमलकोषपीडाजड- द्विरेफकलकूजितानुकृतसीत्कृतालंकृताः ।
८३२४-२ जयन्ति सुरतोत्सवव्यतिकरे कुरङ्गीदृशां प्रमोदमदनिर्भरप्रणयचुम्बिनो विभ्रमाः ।।

८३२५-१ कचग्रहोत्तानितमर्धकुड्मलं त्रपाचलत्तारकमन्दलोचनं ।
८३२५-२ बलाद्गृहीताधरवेदनाकुलं कदा पिबेयं ननु तत्प्रियामुखं ।।

८३२६-१ कचभारात्कुचभारः कुचभाराद्भीतिमेति कचभारः ।
८३२६-२ कचकुचभाराज्जघनं कोऽयं चन्द्रानने चमत्कारः ।।

८३२७-१ कचमूलबद्धपन्नग- निश्वासविषाग्निधूमहतमध्यं ।
८३२७-२ ऐशानमिव कपालं स्फुटलक्ष्मा स्फुरति शशिबिम्बं ।।

८३२८-१ कचा यूकावासा मुखमजिनबद्धास्थिनिचयं कुचौ मांसग्रन्थी जठरमपि विष्ठादिधटिका ।
८३२८-२ मलोत्सर्गे यन्त्रं जघनमबलायाः क्रमयुगं तदाधारस्थूणे तदिह किमु रागाय महतां ।।

८३२८आ-१ कचैरर्धच्छिन्नैः करनिहितरक्तैः कुचतटैर् नखोत्कृत्तैर्गण्डैरुपलहतिशीर्णैश्च निटिलैः ।
८३२८आ-२ विदीर्णैराक्रन्दाद्विकलगदितैः कण्ठविवरैर् मनस्तक्ष्णोत्यन्तःपुरपरिजनानां स्थितिरियं ।।

८३२८भ्-१ कच्चित्कान्तारभाजां भवति परिभवः कोऽपि शौवापदो वा प्रत्यूहेन क्रतूनां न खलु मखभुजो भुञ्जते वा हवींषि ।
८३२८भ्-२ कर्तुं वा कच्चिदन्तर्वसति वसुमतीदक्षिणः सप्ततन्तुर् यत्संप्राप्तोऽसि किं वा रघुकुलतपसामीदृशोऽयं विवर्तः ।।

८३२९-१ कच्चित्पशव्यं निरुजं भूर्यम्बुतृणवीरुधं ।
८३२९-२ वृहद्वनं तदधुना यत्रास्से त्वं सुहृद्वृतः ।।

८३३०-१ कच्चित्सहस्रान्मूर्खाणां एकमिच्छसि पण्डितं ।
८३३०-२ पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत् ।।

८३३१-१ कच्चित्स्ॐय प्रियसहचरी विद्युदालिङ्गति त्वां आविर्भूतप्रणयसुमुखाश्चातका वा भजन्ते ।
८३३१-२ पौरस्त्यो वा सुखयति मरुत्साधुसंवाहनाभिर् विष्वग्बिभ्रत्सुरपतिधनुर्लक्ष्म लक्ष्मीं तनोति ।।

८३३२-१ कच्चित्स्ॐय व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्यादेशान्न खलु भवतो धीरतां तर्कयामि ।
८३३२-२ निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ।।

८३३३-१ कच्चिदर्थेन वा धर्मं अर्थं धर्मेण वा पुनः ।
८३३३-२ उभौ वा प्रीतिलोभेन कामेन न विबाधसे ।।

८३३४-१ कच्चिदर्थं च धर्मं च कामं च जायतां वर ।
८३३४-२ विभज्य काले कालज्ञ सर्वान्भरत सेवसे ।।

८३३५-१ कच्छान्ववायजलधेरमृतांशुरन्यः प्रत्यर्थिवंशदहनः सुमना गुणज्ञः ।
८३३५-२ विद्याप्रियो नयपरो मतिमान्वदान्यः मीवारभूपतिरुदेतु यशो वितन्वन् ।।

८३३६-१ कज्जलतिलककलङ्कित- मुखचन्द्रे गलितसलिलकणकेशि ।
८३३६-२ नवविरहदहनतूलो जीवयितव्यस्त्वया कतमः ।।

८३३७-१ कज भज विकासमभितस् त्यज संकोचं भ्रमत्ययं भ्रमरः ।
८३३७-२ यद्यपि न भवति कार्यं तथापि तुष्टस्तनोत्ययं कीर्तिं ।।

८३३८-१ कज्जलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं वः ।
८३३८-२ जलनिधिगिरिकमलस्था हरिहरकमलासना ददतु ।।

८३३९-१ कटकत्वं पृथग्घेम्नस्तरंगत्वं पृथग्जलात् ।
८३३९-२ यथा न संभवत्येवं न जगत्पृथगीश्वरात् ।।

८३४०-१ कटकानि भजन्ति चारुभिर् नवमुक्ताफलभूषणैर्भुजैः ।
८३४०-२ नियतं दधते च चित्रकैर् अवियोगं पृथुगण्डशैलतः ।।

८३४१-१ कटकिनः कटुकरसान् करीरखदिरादिविटपतरुगुल्मान् ।
८३४१-२ उपभुञ्जाना करभी दैवादाप्नोति मधुरमधुजालं ।।

८३४२-१ कटाक्षेणापीषत्क्षणमयि निरीक्षेत यदि सा तदानन्दः सान्द्रः स्फुरति पिहिताशेषविषयः ।
८३४२-२ सर्ॐआञ्चोदञ्चत्कुचकलशनिर्भिन्नवसनः परीरम्भारम्भः क इव भविताम्भोरुहदृशः ।।

८३४३-१ कटाक्षैराक्षिप्तः प्रियसखि रहः केलिभवने वने पुष्पव्याजात्कुचयुगमिदं चापि वलितं ।
८३४३-२ रतासक्तं दृष्ट्वा हरिनमिथुनं चाल्पहसितं तथापि प्रेयान्मे न किमपि जानाति किमिति ।।

८३४४-१ कटिर्मुष्टिग्राह्या द्विपुरुषभुजग्राह्यमुदरं स्तनौ घण्टालोलौ जघनमिव गन्तुं व्यवसितौ ।
८३४४-२ स्मितं भेरीनादो मुखमपि च पत्युर्भयकरं तथाप्येषा रण्डा परिभवति संतापयति च ।।

८३४५-१ कटिर्विटशतैर्घूष्टा पान्थपीतोज्झितं मुखं ।
८३४५-२ स्तनौ सहस्रमृदितौ यस्याः कस्यास्तु सा निजा ।।

८३४५आ-१ कटिस्थकरवैशाखस्थानकस्थनराकृतिं ।
८३४५आ-२ द्रव्यैः पूर्णं स्मरेल्लोकं स्थित्युत्पत्तिव्ययात्मकैः ।।

८३४६-१ कटीतटनिकुञ्जेषु संचरन्वातकुञ्जरः ।
८३४६-२ एरण्डतैलसिंहस्य गन्धमाघ्राय धावति ।।

८३४७-१ कटु क्वणन्तो मलदायकाः खला- स्तुदन्त्यलं बन्धनशृङ्खला इव ।
८३४७-२ मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव ।।

८३४८-१ कटुतिक्तकषायरसैः पवनः पित्तं कटूष्णलवणाम्लैः ।
८३४८-२ स्निग्धमधुराम्ललवणैः श्लेष्मा कोपं प्रयाति तरोः ।।

८३४९-१ कटुतीक्ष्णोष्णलवणक्षाराम्लादिभिरुल्बणैः ।
८३४९-२ मातृभुक्तैरुपस्पृष्टः सर्वाङ्गोत्थितवेदनः ।।

८३५०-१ कटुभिरपि कठोरचक्रवाकोत्- करविरहज्वरशान्तिशीतवीयैः ।
८३५०-२ तिमिरहतमयं महोभिरञ्जञ् जयति जगन्नयनौघमुष्णभानुः ।।

८३५१-१ कटुमधुराण्यामोदैः पर्णैरुत्कीर्णपत्रभङ्गानि ।
८३५१-२ दमनकवनानि संप्रति काण्डैरेकान्तपाण्डूनि ।।

८३५२-१ कटु रटसि किमेवं कर्णयोः कुञ्जरारेर् अविदितनिजबुद्धे किं न विज्ञातमस्ति ।
८३५२-२ शिलतरकरदंष्ट्राटङ्कनिर्भिन्नकुम्भं मशक गलकरन्ध्रे हस्तियूथं ममज्ज ।।

८३५३-१ कटुविशिखशिखिप्रपञ्च पञ्चा- नन धनदप्रियमित्र मित्रनेत्र ।
८३५३-२ धृतसकलविकल्प कल्पशेष- प्रकटमहानट नाटय प्रसादं ।।

८३५४-१ कटूनामिह सार्थत्वात्कामं भवति संग्रहः ।
८३५४-२ तथापि वृत्तिर्न तथा रसज्ञानुमतिक्षमा ।।

८३५५-१ कटौ न कलमेखला न कुचमण्डले मालिका दृशोरपि न चाञ्जनं न पुनरस्ति रागोऽधरे ।
८३५५-२ प्रियेण सहचारिणा मदनतस्करस्योच्चकैस् ततस्त्वमसि लुण्ठिता निधुवने वने शोभने ।।

८३५५आ-१ कटुस्वरस्त्वं पिकभूत्तथापि श्लाघ्योऽसि सम्यक्पिकपुत्रपालात् ।
८३५५आ-२ आह्लादनाच्चन्द्र इवात्तलक्ष्मा कस्तूरिका गन्धभृतेव कृष्णा ।।

८३५६-१ कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
८३५६-२ आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ।।

८३५७-१ कट्वेर्वारौ यथा पक्वे मधुरः सन्रसोऽपि न ।
८३५७-२ प्राप्यते ह्यात्मनि तथा नापक्वकरणे ज्ञता ।।

८३५८-१ कठिनं वा मधुरं वा प्रस्तुतवचनं मनोहारि ।
८३५८-२ वामे गर्दभनादश्चित्तप्रीत्यै प्रयाणेषु ।।

८३५९-१ कठिनः कृशमूलश्च दुर्लभो दक्षिणेतरः ।
८३५९-२ कश्चित्कल्याणगोत्रोऽपि मनुष्यैर्नोपजीव्यते ।।

८३६०-१ कठिनकुचौ तव बाले तरलसरोजाक्षि तावकं चक्षुः ।
८३६०-२ कुटिलसुकेशि कचास्ते मिथ्या भणितं कृशाङ्गि तव मध्यं ।।

८३६१-१ कठिनतरदामवेष्टन- लेखासंदेहदायिनो यस्य ।
८३६१-२ राजन्ति वलिविभङ्गाः स पातु दामोदरो भवतः ।।

८३६२-१ कठिनस्यापि हृदयं गुणवानार्द्रयेद्दृशा ।
८३६२-२ चन्द्रकान्तोपलं चन्द्रः स्वांशुभिर्द्रावयत्यसौ ।।

८३६३-१ कठिनहृदये मुञ्च क्रोधं सुखप्रतिघातकं लिखति दिवसं यातं यातं यमः किल मानिनि ।
८३६३-२ वयसि तरुणे नैतद्युक्तं चले च समागमे भवति कलहो यावत्तावद्वरं सुभगे रतं ।।

८३६४-१ कठिनहृदये मुञ्च भ्रान्तिं व्यलीककथाश्रयां पिशुनवचनैर्दुःखं नेतुं न युक्तमिमं जनं ।
८३६४-२ किमिदमथ वा सत्यं मुग्धे त्वयाद्य विनिश्चितं यदभिरुचितं तन्मे कृत्वा प्रिये सुखमास्यतां ।।

८३६५-१ कठिनास्तीक्ष्णवक्त्राश्च तीक्ष्णोदर्कास्तथैव च ।
८३६५-२ गणकैः किं नु लेखन्यस्ता वा किं ते विनिर्मिताः ।।

८३६६-१ कठिने दुर्गमे वासो गुप्तशक्तिप्रकाशनं ।
८३६६-२ रणे पुत्रः यथा शोच्यः कलहं वेश्यया सह ।।

८३६७-१ कठोरनखराहतद्विरदकुम्भपीठस्थली- लुठद्रुधिररञ्जितोल्ललितकेसरः केसरी ।
८३६७-२ गभीररवकातरातुरतरातुरव्याहृतैः पतन्हरिणकैः समं समरभूमिकां लज्जते ।।

८३६८-१ कठोरपारावतकण्ठमेचकं वपुर्वूषस्कन्धसुबन्धुरांसकं ।
८३६८-२ प्रसन्नर्सिहस्तिमितं च वीक्षितं ध्वनिश्च मङ्गल्यमृदङ्गमांसलः ।।

८३६९-१ कठोरास्थिग्रन्थिव्यतिकररणत्कारमुखरः खरस्नायुच्छेदक्षणविहितवेगव्युपशमः ।
८३६९-२ निरातङ्कः पङ्केष्विव पिशितपिण्डेषु विलस- न्नसिर्गात्रं गात्रं सपदि लवशस्ते विकिरतु ।।

८३७०-१ कण इव पुरां वह्नेर्भस्मावधूलनसङ्गतो जयति बहलालोकस्फारावधूतनिशोदयः ।
८३७०-२ स्मरहरजटाबन्धग्रन्थिर्भुजङ्गफणामणि- स्त्रिदशतटिनीपूरानीतः स्फुरन्निव तारकः ।।

८३७१-१ कणाचामतुषाङ्गारान्यत्नेन परिरक्षसि ।
८३७१-२ मूषकापहृतं कोषे रत्नराशिं न पश्यसि ।।

८३७२-१ कण्टकस्य तु भग्नस्य दन्तस्य चलितस्य च ।
८३७२-२ अमात्यस्य च दुष्टस्य मूलादुद्धरणं सुखं ।।

८३७३-१ कण्टकान्कूपमग्निं च वर्जयन्ति यथा नराः ।
८३७३-२ तथा नृशंसकर्माणं वर्जयन्ति नरा नरं ।।

८३७४-१ कण्टकावरणं यादृक्फलितस्य फलाप्तये ।
८३७४-२ तादृग्दुर्जनसङ्गोऽपि साधुसङ्गाय बाधनं ।।

८३७५-१ कण्टकिततनुशरीरा लज्जामुकुलायमाननयनेयं ।
८३७५-२ तव कुमुदिनीव वाञ्छति नृचन्द्र बाला करस्पर्शं ।।

८३७६-१ कण्टकेनापि ये स्पृष्टा यान्ति कामपि विक्रियां ।
८३७६-२ तेऽपि शस्त्रनिकृन्तस्य पशोर्मांसानि भुञ्जते ।।

८३७७-१ कण्टकेनापि विद्धस्य महती वेदना भवेत् ।
८३७७-२ चक्रभीषणखड्गाद्यैर्मार्यमाणस्य किं पुनः ।।

८३७८-१ कण्टकैरिव विदारितपादः पद्मिनीपरिचितैरपराद्रेः ।
८३७८-२ आरुरोह सरसीरुहबन्धुः स्कन्धमम्बुधितटीगमनाय ।।

८३७८आ-१ कण्टको दारुखण्डं च वितनोति गलव्यथां ।
८३७८आ-२ व्यञ्जनान्तर्निपतितस्तालु विध्यति वृश्चिकः ।।

८३७९-१ कण्टक्यकण्टकानां व्यत्यासेऽम्भस्त्रिभिः करैः पश्चात् ।
८३७९-२ खात्वा पुरुषत्रितयं त्रिभागयुक्तं धनं वा स्यात् ।।

८३८०-१ कण्टारिकाया अन्योक्तिः सणान्योक्तिरुदाहृता ।
८३८०-२ धत्तूरपादपान्योक्तिरवधेया तृणोक्तयः ।।

८३८१-१ कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतं ।
८३८१-२ अप्युपात्तममृतं भवद्वपुर्- भेदवृत्ति यदि मे न रोचते ।।

८३८२-१ कण्ठगतैरप्यसुभिः कस्यात्मा नोपसर्पते जातु ।
८३८२-२ मूर्खस्य विषादस्य च गर्वस्य तथा कृतघ्नस्य ।।

८३८३-१ कण्ठग्रहं न वात्येव भर्तुः क्रुद्धापि यत्नतः ।
८३८३-२ कङ्कणश्रेणिकेवासौ दोषमेवावलम्बते ।।

८३८४-१ उन्मत्तेव प्रमत्तेव प्रहृष्टेवातुरेव च ।
८३८४-२ न शक्योपासितुं रामा प्रौढं यौवनमाश्रिता ।।

८३८५-१ सुखदुःखप्रदायिन्यस्तृतीये यौवने स्थिताः ।
८३८५-२ जायन्ते गहना रामाः संसारस्येव रीतयः ।।

८३८६-१ कण्ठग्रहे शिथिलतां गमिते कथंचिद्यो मन्यते मरणमेव सुखाभ्युपायं ।
८३८६-२ गच्छन्स एष न बलाद्विधृतो युवाभ्यां इत्युज्झिते भुजलते वलयैरिवास्याः ।।

८३८७-१ कण्ठच्छायमिषेण कल्परजनीमुत्तंसमन्दाकिनी- रूपेण प्रलयाब्धिमूर्ध्वनयनव्याजेन कल्पानलं ।
८३८७-२ भूषापन्नगकेलिपानकपटादेकोनपञ्चाश तं वातानप्युपसंहरन्नवतु वः कल्पान्तशान्तौ शिवः ।।

८३८८-१ कण्ठच्छेदविशीर्यमाणरुधिरप्राग्भारभग्नद्युतेर् येन स्मेरमुखेन ह्ॐअशिखिनः संधुक्षणाकाङ्क्षिणा ।
८३८८-२ भ्रूभङ्गः शितिकण्ठकण्ठफणिने फूत्कारहेतोः कृतः शौटीर्यव्रततुष्टधूर्जटिरसौ किं वर्ण्यते रावणः ।।

८३८९-१ कण्ठच्छेदे सुवर्णं चेत्क्षुरं यद्वद्धितं न हि ।
८३८९-२ बन्धुरप्यपकारी चेत्सर्वैस्त्याज्यस्तथैव सः ।।

८३९०-१ कण्ठमाकुञ्च्य हृदये स्थापयेद्दृढमिच्छया ।
८३९०-२ जालंधरो बन्ध एष सुधाव्ययनिवारणः ।।

८३९१-१ कण्ठश्रियं कुवलयस्तबकाभिराम- दामानुकारिविकटच्छविकालकूटां ।
८३९१-२ बिभ्रत्सुखानि दिशतादुपहारपीत- धूपोत्थधूममलिनामिव धूर्जटिर्वः ।।

८३९२-१ कण्ठश्लेषं समासाद्य तस्याः प्रभ्रष्टयानया ।
८३९२-२ तुल्यावस्था सखीवेयं तनुराश्वास्यते मम ।।

८३९३-१ कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलमग्रपादयोः ।
८३९३-२ प्रार्थयन्त शयनोत्थितं प्रियास् तं निशात्ययविसर्गचुम्बनं ।।

८३९४-१ कण्ठस्तस्याः कुवलय्दृशः काञ्चनः कोऽपि कम्बुर् लावण्याम्बुस्मरनरपतेरर्घ्यमाविः करोति ।
८३९४-२ तिस्रो रेखास्त्रिभुवनजयव्यञ्जिकास्तत्र तत्किं न स्यान्मध्ये त्रिवलिरचना पौनरुक्त्याय धातुः ।।

८३९५-१ कण्ठस्था या भवेद्विद्या सा प्रकाश्या सदा बुधैः ।
८३९५-२ या गुरौ पुस्तके विद्या तया मूढः प्रतार्यते ।।

८३९६-१ कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य ।
८३९६-२ अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूष्यभावः ।।

८३९७-१ कण्ठस्य विदधे कान्तिं मुक्ताभरणता यथा ।
८३९७-२ तस्याः स्वभावरम्यस्य मुक्ताभरणता तथा ।।

८३९८-१ कण्ठादूर्ध्वं विनिर्याति प्राणा याञ्चाक्षरैः सह ।
८३९८-२ ददामीत्यक्षरैर्दातुः पुनः श्रोत्राद्विशन्ति ते ।।

८३९९-१ कण्ठाद्रक्तं पिबति गुणिनां मद्यमांसं न भुङ्क्ते विष्णुद्रव्यं हरति कुरुते द्वादशीषूपवासं ।
८३९९-२ सांख्यं श्रुत्वापहरति गवां ब्राह्मणानां च वृत्तिं पापो दम्भः कलियुगसखः कस्य मित्रं नियोगी ।।

८४००-१ कण्ठान्तः क्वणितं दिवाकरकरक्लान्त्या रजोविप्लवैस् तन्नेत्राञ्चलकुञ्चनं शितकुशप्रान्तक्षतैः सीत्कृतिः ।
८४००-२ श्वासोर्मिप्रभवो वनेचरभिया त्वद्वैरिवामभ्रुवां एवं देव मरोस्तटेऽपि सुरतक्रीडानुरूपः क्रमः ।।

८४०१-१ कण्ठालंकारघण्टाघणघणरणिताध्मातरोदःकटाहः कण्ठेकालाधिरोहोचितघनसुभगं भावुकस्निन्धपृष्ठः ।
८४०१-२ साक्षाद्धर्मो वपुष्मान्धवलककुदनिर्धूतकैलासकूटः कूटस्थो वः ककुद्मान्निबिडतरतमःस्त्ॐअतृण्यां वितृण्यात् ।।

८४०२-१ कण्ठालिङ्गनमङ्गलं घनकुचाभोगोपभोगोत्सवं श्रोणीसंगमसौभगं च सततं मत्प्रेयसीनां पुरः ।
८४०२-२ प्राप्तुं कोऽयमितीर्ष्ययेव यमुनाकूले बलाद्यः स्वयं गोपीनामहरद्दुकूलनिचयं कृष्णः स पुष्णातु नः ।।

८४०३-१ कण्ठावसक्तमृदुबाहुलतास्तुरङ्गाद्राजावरोधनवधूरवतारयन्तः ।
८४०३-२ आलिङ्गनान्यधिकृताः स्फुटमापुरेव गण्डस्थलीः शुचितया न चुचुम्बुरासां ।।

८४०४-१ कण्ठाश्लेषिणमुन्नतस्तनभरश्रोणीतटग्राहिणं संसक्तोरुयुगं गृहीतजघनप्राकारमप्यन्ततः ।
८४०४-२ द्रागेव श्लथबन्धमिन्दुवदना गाढावमर्दासहं विज्ञायात्यजदाशु काञ्चनपटं व्रीडाकुलापि क्षणं ।।

८४०५-१ कण्ठे क एष तव वल्लभ नूपुरोऽयं तत्पादभूषणमयं वलयस्तदानीं ।
८४०५-२ इत्यादिवाच्यमविभाव्य वचो मृगाक्ष्या ज्ञानेऽपि तद्विहृतमुत्सुकतां तनोति ।।

८४०५आ-१ कण्ठे कृत्तावशेषं कनकमयमधः शृङ्खलादाम कर्षन् क्रान्त्वा द्वाराणि हेलाचलचरणरणत्किङ्कणीचक्रवालः ।
८४०५आ-२ दत्तातङ्कोऽङ्गनानामनुसृतसरणिः संभ्रमादश्वपालैः प्रभ्रष्टोऽयं प्लवङ्गः प्रविशति नृपतेर्मन्दिरं मन्दुरायाः ।।

८४०६-१ कण्ठे गद्गदता स्वेदो मुखे वैवर्ण्यवेपथू ।
८४०६-२ म्रियमाणस्य चिह्नानि यानि तान्येव याचतः ।।

८४०७-१ कण्ठे चिन्तामणिर्ज्ञेयश्चिन्तितार्थप्रदः सदा ।
८४०७-२ आवर्तः पृष्ठवंशे यः स सूर्याख्यः शुभः स्मृतः ।।

८४०८-१ कण्ठे जीवितमानने तव गुणाः पाणौ कपोलस्तनौ संतापस्त्वयि मानसं नयनयोरच्छिन्नधारं पयः ।
८४०८-२ सर्वं निष्करुण त्वदीयविरहे सालम्बनं किं पुनस् तस्याः संप्रति जीविते बत सखीवर्गो निरालम्बनः ।।

८४०९-१ कण्ठे मदः कोद्रवजो हृदि ताम्बूलजो मदः ।
८४०९-२ लक्ष्मीमदस्तु सर्वाङ्गे पुत्रदारमुखेष्वपि ।।

८४१०-१ कण्ठे मौक्तिकमालिकाः स्तनतटे कार्पूरमच्छं रजः सान्द्रं चन्दनमङ्गके वलयिताः पाणौ मृणालीलताः ।
८४१०-२ तन्वी नक्तमियं चकास्ति शुचिनी चीनांशुके बिभ्रती शीतांशोरधिदेवतेव गलिता व्य्ॐआग्रमारोहतः ।।

८४११-१ कण्ठे रज्जुं बद्ध्वा मृतस्य पुंसस्तु रज्जुमादाय ।
८४११-२ तस्याः खण्डं कण्ठे बद्धं गण्डस्रजं हरति ।।

८४१२-१ कण्ठे वसन्ती चतुरा यदस्याः सरस्वती वादयते विपञ्चीं ।
८४१२-२ तदेव वाग्भूय मुखे मृगाक्ष्याः श्रोतुः श्रुतौ याति सुधारसत्वं ।।

८४१३-१ कण्ठोचितोऽपि हुंकृति- मात्रनिरस्तः पदान्तिके पतितः ।
८४१३-२ यस्याश्चन्द्रशिखः स्मर- भल्लनिभो जयति सा चण्डी ।।

८४१४-१ कण्डूयते दक्षिणपाणिना चेथ्स सारमेयो वदनं तदानीं ।
८४१४-२ भक्तैः प्रभूतैः सह भूमिपालैर् भोज्यानि भक्ष्याणि चिरं भवन्ति ।।

८४१५-१ कण्डूलद्विपगण्डपिण्डकषणाकम्पेन सम्पातिभिर् धर्मस्रंसितबन्धनैः स्वकुसुमैरर्चन्ति गोदावरीं ।
८४१५-२ छायापस्किरमाणविष्किरमुखव्याकृष्टकीटत्वचः कूजत्क्लान्तकपीतकुक्कुटकुलाः कूले कुलायद्रुमाः ।।

८४१६-१ कण्डूयमानः खलु दक्षिणेन हस्तेन भालं भषणो ददाति ।
८४१६-२ प्रभाविनम्रीकृतराजचक्रं राज्याभिषेके वरपट्टबन्धं ।।

८४१७-१ कतरत्पुरहर परुषं हालाहलकवलयाचनावचसोः ।
८४१७-२ एकैव तव रसज्ञा तदुभयरसतारतम्यज्ञा ।।

८४१८-१ कति कति न पुनश्चरन्ति हन्ति प्रतिशिखरं प्रतिकाननं कुरङ्गाः ।
८४१८-२ तदपि जनमनोविनोदहेतुर् विलसति केष्वपि कोऽपि नाभिगन्धः ।।

८४१९-१ कति कति न मदोद्धताश्चरन्ति प्रतिशिखरि प्रतिकाननं कुरङ्गाः ।
८४१९-२ क्वचिदपि पुनरुत्तमा मृगास्ते मदयति यन्मद एव मेदिनीशान् ।।

८४२०-१ कति कति न लताः कलिताः संचरता चञ्चरीकरसिकेन ।
८४२०-२ नलिनि भवन्मधु मधुरं यत्पीतं तत्तदेव परिपीतं ।।

८४२१-१ कति कति न वसन्ते वल्लयः शाखिनो वा सुरभितसुमनोभिर्भूषिताङ्गा बभूवुः ।
८४२१-२ तदपि युवजनानां प्रीतये केवलोऽभूदभिनवकलिकालीभारशाली रसालः ।।

८४२२-१ कतिचिदुद्धतनिर्भरमत्सराः कतिचिदात्मवचःस्तुतिशालिनः ।
८४२२-२ अहह केऽपि निरक्षरकुक्षयस् तदिह संप्रति कं प्रति मे श्रमः ।।

८४२२आ-१ कतिचिद्दिवसानि काण्डशेषाः पतिताशेषपुराणजीर्णपर्णाः ।
८४२२आ-२ तरवस्त्वचि गर्हितप्रवालाः समवाप्यन्त न नामतो विवेक्तुं ।।

८४२३-१ कतिचिद्दिवसानि तया गमिता- नि गृहे तव सङ्गमरोचनया ।
८४२३-२ कतिचिद्विपिने नलिनीशयने वचनेन पिकीमदमोचनया ।।

८४२४-१ न वनेऽपि रतिर्भवनेऽपि न यं प्रतिरूपविनिर्ज्जितरोचनया ।
८४२४-२ करुणावरुणालय किं क्रियतां अरुणायतपङ्कजलोचनया ।।

८४२५-१ कति ते कबरीभारः सुमनःसङ्गात्प्रियेऽतिनीलत्वात् ।
८४२५-२ भवति च कलापवत्त्वान् निजैरसेव्यः कथं न स्यात् ।।

८४२६-१ कति न सन्ति जना जगतीतले तदपि तद्विरहाकुलितं मनः ।
८४२६-२ कति न सन्ति निशाकरतारकाः कमलिनी मलिनी रविणा विना ।।

८४२७-१ कति न सन्ति महीषु महीरुहः सुरभिपुष्परसालफलालयः ।
८४२७-२ सुरभयन्ति न केऽपि च भूरुहान् इति यशोऽस्ति परं तव चन्दन ।।

८४२८-१ कति नो विषया निभालिताः कति वा भूमिभुजो न शीलिताः ।
८४२८-२ धरणीधर तावकान्गुणान् अवधार्याजगणं गुरुं लघुं ।।

८४२९-१ कतिपयदिवसस्थायिनि मदकारिणि यौवने दुरात्मानः ।
८४२९-२ विदधति तथापराधं जन्मैव यथा वृथा भवति ।।

८४३०-१ कत्तिपयदिवसस्थायी पूरो दूरोन्नतोऽपि भविता ते ।
८४३०-२ तटिनि तटद्रुमपातन- पातकमेकं चिरस्थायि ।।

८४३१-१ कतिपयदिवसैः क्षयं प्रयायाथ्कनकगिरिः कृतवासरावसानः ।
८४३१-२ इति मुदमुपयाति चक्रवाकी वितरणशालिनि वीररुद्रदेवे ।।

८४३२-१ कतिपयनिमेषवर्तिनि जन्मजरामरणविह्वले जगति ।
८४३२-२ कल्पान्तकोटिबन्धुः स्फुरति कवीनां यशःप्रसरः ।।

८४३३-१ कतिपयपुरस्वामी कायव्ययैरपि दुर्ग्रहो मितवितरिता मोहेनाहो मयानुसृतः पुरा ।
८४३३-२ त्रिभुवनपतिर्बुद्ध्याराध्योऽधुना स्वपदप्रदः पुनरधिगतस्तत्प्राचीनो दुनोति दिनव्ययः ।।

८४३४-१ कतिपयसहकारपुष्परम्यस् तनुतुहिनोऽल्पविनिद्रसिन्दुवारः ।
८४३४-२ सुरभिमुखहिमागमान्तशंसी समुपययौ शिशिरः स्मरैकबन्धुः ।।

८४३५-१ कति पल्लविता न पुष्पिता वा तरवः सन्ति समन्ततो वसन्ते ।
८४३५-२ जगतो विजये तु पुष्पकेतोः सहकारी सहकार एक एव ।।

८४३६-१ कतिषु न कृता सेवा के वा न वाग्विभवैः स्तुतास् तृणमपि गुणप्रीतः प्रादान्न कोऽपि विपश्चितां ।
८४३६-२ अयमिह परं दुःखज्वालाकलापमखण्डयथ्कनकपयसां धारादण्डैरकाण्डघनाघनः ।।

८४३७-१ कति सन्ति नोन्नतिभृतस्तरवस् तदपि त्वमेव गुरुकीर्तिवरः ।
८४३७-२ निबिडादरं नवमरन्दहरः सहकार कारणमिह भ्रमरः ।।

८४३८-१ कति सन्ति लता विपिने कुसुम- स्तवकानमिताः खलु पल्लविताः ।
८४३८-२ प्रतिचम्पकचन्दननीपवनी- नवपङ्कजिनीमधुसंवलिताः ।।

८४३९-१ सुचिरं कुसुमेषु परिभ्रमता न च मालति कापि तथा मिलिता ।
८४३९-२ मधुपेन पुनर्मधुपानविधौ हृदये न यथा भवती कलिता ।।

८४४०-१ कति सन्ति लवङ्गलता ललिता नवकोरकिता धरणीसुतले ।
८४४०-२ कति बन्धुरगन्धभृतस्तरवो गुरवो निवसन्ति गिरौ मलये ।।

८४४१-१ कत्यक्षीणि करोटयः कति कति द्वीपिद्विपानां त्वचः काकोलाः कति पन्नगाः कति सुधाधाम्नश्च खण्डाः कति ।
८४४१-२ किं च त्वं च कति त्रिलोकजननि त्वद्वारिपूरोदरे मज्जज्जन्तुकदम्बकं समुदयत्येकैकमादाय यत् ।।

८४४२-१ कत्यश्वाः कति धेनवः कति गजाः कत्यद्भुताः पादपाः सुन्दर्यः कति सुस्रुवः कति महारत्नान्यनर्ध्याण्यपि ।
८४४२-२ जातैका किल कन्यका जलनिधेर्दातुं प्रसक्ता यदा सर्वं तद्व्ययितं तदा परिणतौ नामैकमुच्छेषितं ।।

८४४३-१ कथंचित्कालिदासस्य कालेन बहुना मया ।
८४४३-२ अवगाढेव गम्भीरमसृणौधा सरस्वती ।।

८४४४-१ कथंचिदह्नि हृदये कुशलैर्विनिवेशिता ।
८४४४-२ शिक्षा गौरखरेणेव राज्ञा विस्मार्यते निशि ।।

८४४५-१ कथंचिन्नैदाघे दिवस इव कोपे विगलिते प्रसत्तौ प्राप्तायां तदनु च निशायामिव शनैः ।
८४४५-२ स्मितज्योत्स्नारम्भक्षपितविरहध्वान्तनिवहो मुखेन्दुर्मानिन्याः स्फुरति कृतपुण्यस्य सुरते ।।

८४४६-१ कथं ते त्यक्तसद्वृत्ताः सुखं रात्रिषु शेरते ।
८४४६-२ मरणान्तरिता येषां नरकेषूपपत्तयः ।।

८४४७-१ कथं त्वदुपलम्भाशाविहताविह तादृशी ।
८४४७-२ अवस्था नालमारोढुं अङ्गनामङ्गनाशिनी ।।

८४४७आ-१ कथं न रमते चित्तं धर्मेऽनेकसुखप्रदे ।
८४४७आ-२ जीवानां दुःखभीरूणां प्रायो मिथ्यादृशो यतः ।।

८४४८-१ कथं न लज्जितस्तादृक्सविता तेजसां निधिः ।
८४४८-२ ब्रह्माण्डखण्डिकां प्राप्य कुर्वन्पादप्रसारिकां ।।

८४४९-१ कथं नाम न सेव्यन्ते यत्नतः परमेश्वराः ।
८४४९-२ अचिरेणैव ये तुष्टाः पूरयन्ति मनोरथान् ।।

८४५०-१ कथं नु तं बन्धुरक्ॐअलाङ्गुलिं करं विहायासि निमग्नमम्भसि ।
८४५०-२ अचेतनं नाम गुणं न लक्षयेन् मयैव कस्मादवधीरिता प्रिया ।।

८४५१-१ कथं नु पुत्राः पितरं हन्युः कस्यांचिदापदि ।
८४५१-२ भ्राता वा भ्रातरं हन्यात्स्ॐइत्रे प्राणमात्मानः ।।

८४५२-१ कथं न्याय्यमनुष्ठानं मादृशः प्रतिषेधतु ।
८४५२-२ कथं वाभ्यनुजानातु साहसैकरसां क्रियां ।।

८४५३-१ कथं न्विदं कमलविशाललोचने गृहं घनैः पिहितकरे निशाकरे ।
८४५३-२ अचिन्तयन्त्यभिनववर्षविद्युतस् त्वमागता सुतनु यथा प्रभावती ।।

८४५४-१ कथं चैषा तन्वी प्रकृतिसुकुमाराङ्गलतिका प्रगल्भव्यापारं रतिकलहखेदं विषहते ।
८४५४-२ नलिन्यास्तिग्मोऽपि प्रभवति सुखायैव सविता प्रकृष्टे प्रेम्ण्येवं किमिव न सहन्ते युवतयः ।।

८४५५-१ कथं प्रियाया अनुकम्पितायाः सङ्गं रहस्यं रुचिरांश्च मन्त्रान् ।
८४५५-२ सुहृत्सु च स्नेहसितः शिशूनां कलाक्षराणामनुरक्तचित्तः ।।

८४५६-१ पुत्रान्स्मरंस्ता दुहित्र्हृदस्या भ्रात्न्स्वस्र्वा पितरौ च दीनौ ।
८४५६-२ गृहान्मनोज्ञोरुपरिच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यवर्गान् ।।

८४५७-१ कथं भार्यामृते धर्मं अर्थं वा पुरुषः प्रभो ।
८४५७-२ प्राप्नोति काममथ वा तस्यां त्रितयमाहितं ।।

८४५८-१ तथैव भर्तारमृते भार्या धर्मादिसाधने ।
८४५८-२ न समर्था त्रिवर्गोऽयं दाम्पत्यं समुपाश्रितः ।।

८४५९-१ कथं ममोरसि कृतपक्षनिःस्वनः शिलीमुखोऽपहितदिति (?) जल्पति प्रिये ।
८४५९-२ निवृत्य किं किमिति ब्रुवाणयानया ससाध्वसं कुपितममोचि कान्तया ।।

८४६०-१ कथं मुग्धे कथं वक्रे कान्तायास्ते विलोचने ।
८४६०-२ कथं जनानुरागाय कथं जनविपत्तये ।।

८४६१-१ कथं यतेत मनुजौ भिन्नैव प्रकृतिर्यतः ।
८४६१-२ एकस्थानसमुत्पन्न सुधाक्ष्वेडभिदा स्मृता ।।

८४६२-१ कथं राजा स्थितो धर्मे परदारान्परामृशेत् ।
८४६२-२ रक्षणीया विशेषेण राजदारा महाबल ।।

८४६३-१ कथं विलोकेयममुं युवानं कुमुद्वतीबन्धुमिवोज्जिहानं ।
८४६३-२ भर्तुः स्वसा भाद्रचतुर्थिकेव कलङ्कयत्यर्धविलोकनेऽपि ।।

८४६४-१ कथं वीथीमस्मानुपदिशसि धर्मप्रणयिनीं प्रसीद स्वां शिष्यामतिखलमुखीं शाधि मुरलीं ।
८४६४-२ हरन्ती मर्यादां शिव शिव परे पुंसि हृदयं नयन्ती धृष्टेयं यदुवर यथा नाह्वयति नः ।।

८४६५-१ कथं संबोध्यते राजा सुग्रीवस्य च का प्रिया ।
८४६५-२ निर्धनाः किं च वाञ्छन्ति किं कुर्वन्ति मनीषिणः ।।

८४६६-१ कथं स दन्तरहितः सूर्यः सूरिभिरुच्यते ।
८४६६-२ यो मीनराशिं मुक्तैव मेषं भोक्तुं समुद्यतः ।।

८४६७-१ कथनेन विनाप्याशां पूरयन्ति हि साधवः ।
८४६७-२ प्रतिगेहं भासते हि विवस्वान्कथनं विना ।।

८४६८-१ कथमगणितपूर्वं द्रक्ष्यते तं नरेन्द्रः कथमपुरुषवाक्यं श्रोष्यते सिद्धवाक्यः ।
८४६८-२ कथमविषयवन्घ्यं धारयिष्यत्यमर्षं प्रणिपतति निरुद्धः सत्कृतो धर्षितो वा ।।

८४६९-१ कथमद्य कथं च श्व इति जीवनचिन्तया ।
८४६९-२ या कृथा हा वृथा दैन्यं आयुरन्तं प्रयच्छति ।।

८४७०-१ कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतं ।
८४७०-२ असहनसखीश्रोत्रप्राप्तिं विशङ्क्य ससंभ्रमं विवलितदृशा शून्ये गेहे समुच्छ्वसितं पुनः ।।

८४७१-१ कथमपि तव वृन्दारण्यमाहात्म्यवृन्दं न हि कथयितुमुच्चैरीश्वरोऽप्यीश्वरः स्यात् ।
८४७१-२ अपि च तृणफलानां यस्य लुब्धो रसाय प्रभुरमृतभुजामप्याश्रयद्वत्सभावं ।।

८४७२-१ कथमपि न निषिद्धो दुःखिना भीरुणा वा द्रुपदतनयपाणिस्तेन पित्रा ममाद्य ।
८४७२-२ तव भुजबलदर्पाध्यायमानस्य वामः शिरसि चरण एष न्यस्यते वारयैनं ।।

८४७३-१ कथमपि परिचितमुद्रा भुजभुद्रासङ्गतं स्वप्ने ।
८४७३-२ उषसि निमीलतनयना शयनान्तः कान्तमामृषति ।।

८४७४-१ कथमपि सखि क्रीडाकोपाद्व्रजेति मयोदिते कठिनहृदयस्त्यक्त्वा शय्यां बलाद्गत एव सः ।
८४७४-२ इति सरभसध्वस्तप्रेम्णि व्यपेतघृणे स्पृहां पुनरपि हतव्रीडं चेतः करोति कर्ॐइ किं ।।

८४७५-१ कथमपि हि भवन्ति क्षेत्रसद्बीजयोगाज् जगदुपकृतिहेतोर्नात्मवृत्त्यै फलन्ति ।
८४७५-२ दधति फलसमृद्ध्या दूरमानम्रभावं ननु जगति सुशूकाः साधवः शालयश्च ।।

८४७६-१ कथमप्यधिगतरन्ध्रैर् अध्युषिता यदि गुहाखुभिः क्षुद्रैः ।
८४७६-२ इयतैव किं मृगाधिप निजविक्रमनिर्विदं वहसि ।।

८४७७-१ कथमर्थं निषेधन्तु श्रुतयः स्मृतयोऽपि वा ।
८४७७-२ यासामेकं पदमपि न चलत्यर्थतो विना ।।

८४७८-१ कथमवनिप दर्पो यन्निशातासिधारा- दलनगलितमूर्ध्ना विद्विषां स्वीकृता श्रीः ।
८४७८-२ ननु तव निहतारेरप्यसौ किं न नीता त्रिदिवमपगताङ्गैर्वल्लभा कीर्तिरेभिः ।।

८४७९-१ कथमसौ न भजत्यशरीरतां हतविवेकपदो हतमन्मथः ।
८४७९-२ प्रहरतः कदलीदलक्ॐअले भवति यस्य दया न वधूजने ।।

८४८०-१ कथमसौ मदनो न नमस्यतां स्थितविवेकपदो मकरध्वजः ।
८४८०-२ मृगदृशं कदलीललितं वपुर् यदभि हन्ति शरैः कुसुमोद्भवैः ।।

८४८१-१ कथमियति वनान्ते कश्चिदेको न तादृङ्वरवनतरुरुच्चैः पुष्पवल्लीफलाढ्यः ।
८४८१-२ जगदसुखविधातुर्दग्धधातुर्नियोगा- द्धवखदिरपलाशाः केवलं वृद्धिभाजः ।।

८४८२-१ कथमिव तव संमतिर्भवित्री सममृतुभिर्मुनिनावधीरितस्य ।
८४८२-२ इति विरचितमल्लिकाविकासः स्मयत इव स्म मधुं निदाघकालः ।।

८४८३-१ कथमिह मनुष्यजन्मा संप्रविशति सदसि विबुधगमितायां ।
८४८३-२ येन न सुभाषितामृतं आह्लादि निपीतमा तृप्तेः ।।

८४८४-१ कथमुत्पद्यते धर्मः कथं धर्मः प्रवर्धते ।
८४८४-२ कथं च स्थाप्यते धर्मः कथं धर्मो विनश्यति ।।

८४८५-१ सत्येनोत्पद्यते धर्मो दयादानैर्विवर्धते ।
८४८५-२ क्षमया स्थाप्यते धर्मः क्रोधलोभैर्विनश्यति ।।

८४८६-१ कथमुपरि कलापिनः कलापो विलसति तस्य तलेऽष्टमीन्दुखण्डं ।
८४८६-२ कुवलययुगलं ततो विलोलं तिलकुसुमं तदधः प्रवालमस्मात् ।।

८४८७-१ कथमेतत्कुचद्वन्द्वं पतितं तव सुन्दरि ।
८४८७-२ पश्याधः खनने मूढ पतन्ति गिरयोऽपि च ।।

८४८८-१ कथय कथमिवाशा जायतां जीविते मे मलयभुजगवान्ता वान्ति वाताः कृतान्ताः ।
८४८८-२ अयमपि खलु गुञ्जन्मञ्जु माकन्दमौलौ चुलुकयति मदीयां चेतनां चञ्चरीकः ।।

८४८८आ-१ कथय कथमुरोजदामहेतोर् यदुपतिरेष चिनोति चम्पकानि ।
८४८८आ-२ भवति करतले यदस्य कम्पः प्रियसखि मत्स्मृतिरेव मत्सपत्नी ।।

८४८९-१ कथय किमपि दृष्टं स्थानमस्ति श्रुतं वा व्रजति दिनकरोऽयं यत्र नास्तं कदाचित् ।
८४८९-२ इति विहगसमूहान्नित्यमेवास्ति पृच्छन् रजनिविरहभीतश्चक्रवाकी वराकः ।।

८४९०-१ कथय किमिदं जात्या ख्यातं किमस्य वराटकैः कतिभिरथवा लभ्यं चैतत्प्रयोजनमस्य किं ।
८४९०-२ प्रतिपदमिति ग्रामीणानां गणेन लघूकृतं बत करतले रत्नं कृत्वा विषीदति वाणिजः ।।

८४९१-१ कथयत इव नेत्रे कर्णमूलं प्रयाते सुमुखि तव कुचाभ्यां वर्त्य पश्यावनीं वा ।
८४९१-२ स्खलति यदि कथंचित्ते पदाम्भोजयुग्मं तव तनुतरमध्यं भज्यते नौ न दोषः ।।

८४९२-१ कथयत कथमेषा मेनया विप्रदत्ता शिव शिव गिरिपुत्रो वृद्धकापालिकाय ।
८४९२-२ इति वदति पुरंध्रीमण्डले सिद्धिलेश- व्ययकृतवरवेषः पातु वः श्रीमहेशः ।।

८४९३-१ कथय निपुणे कस्मिन्दृष्टः कथं नु कियच्चिरं किमभिलिखितं किं तेनोक्तं कदा स इहैष्यति ।
८४९३-२ इति बहुविधप्रेमोल्लासप्रकल्पितविस्तराः प्रियतमकथाः स्वल्पेऽप्यर्थे प्रयान्ति न नष्टतां ।।

८४९४-१ कथयानिमिषोऽस्म्यहं कथं ते वपुरालोकनमात्र एव जातः ।
८४९४-२ अधरामृतपायिनां भवत्या सुरतावाप्तिररालकेशि युक्ता ।।

८४९४आ-१ कथाभिर्देशानां कथमपि च कालेन बहुना समायाते कान्ते सखि रजनिरर्धं गतवती ।
८४९४आ-२ ततो यावल्लीलाप्रणयकुपितास्मि प्रकुपिता सपत्नीव प्राची दिगियमभवत्तावदरुणा ।।

८४९५-१ कथासु ये लब्धरसाः कवीनां ये नानुरज्यन्ति कथान्तरेषु ।
८४९५-२ न ग्रन्थिपर्णप्रणयाश्चरन्ति कस्तूरिकागन्धमृगास्तृणेषु ।।

८४९५आ-१ कथितावधिजीवितावधिर् गणयन्ती दिवसाननुक्षणं ।
८४९५आ-२ दयिताश्रुभरेण जीव्यते बत रेखा कतिचिद्विलुम्पता ।।

८४९६-१ कदपत्यं वरं मन्ये सदपत्याच्छुचां पदात् ।
८४९६-२ निर्विद्येत गृहान्मर्त्यो यत्क्लेशनिवहा गृहाः ।।

८४९७-१ कदम्बवृक्षसारस्तु विद्युत्पातनिवारणः ।
८४९७-२ विद्युत्पातस्य नो भीतिर्देवराजेऽति कीर्तनात् ।।

८४९८-१ कदर्थितस्यापि हि धैर्यवृत्तेर् न शक्यते धैर्यगुणः प्रमार्ष्टुं ।
८४९८-२ अध्ॐउखस्यापि कृतस्य वह्नेर् नाधः शिखा यान्ति कदाचिदेव ।।

८४९९-१ कदर्यमाक्रोशकमश्रुतं च वराकसम्भूतममान्यमानिनं ।
८४९९-२ निष्ठूरिणं कृतवैरं कृतघ्नं एतान्भृशार्तोऽपि न जातु याचेत् ।।

८५००-१ कदर्योपार्जितं वित्तं भोग्यं भाग्यवतां भवेत् ।
८५००-२ दन्ता अदन्ति कष्टेन जिह्वा ग्रसति लीलया ।।

८५०१-१ कदली कदली करभः करभः करिराजकरः करिराजकरः ।
८५०१-२ भुवनत्रितयेऽपि बिभर्ति तुलां इदमूरुयुगं न चमूरुदृशः ।।

८५०२-१ कदलीकन्दवद्धर्मो न रोहति बहिर्गतः ।
८५०२-२ छादितस्तु फलं चारु सूते पनसमूलवत् ।।

८५०३-१ कदलीकरभसमानां कलयति यो रूपक्ëप्तिं अतिरुचिरां ।
८५०३-२ सोपायाद्दृढयोगं गमितोरसिकोपकरणविषयतया ।।

८५०४-१ कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महति ।
८५०४-२ रशनाकलापकगुणेन वधूर् मकरध्वजद्विरदमाकलयत् ।।

८५०४आ-१ कदली बत जङ्घायाः सादृश्यं लभते कथं ।
८५०४आ-२ शैत्यं हि सहजं तत्र तत्र कालानुरूपता ।।

८५०५-१ कदलीवनमध्यस्थो वह्निर्मन्दपराक्रमः ।
८५०५-२ अविवेकिजनस्थाने गुणवान्किं करिष्यति ।।

८५०६-१ कदलीसारनिःसारे मृगतृष्णेव चञ्चले ।
८५०६-२ स्थावरे जंगमे सर्वे भूतग्रामे चतुर्विधे ।।

८५०७-१ कदा कान्तागारे परिमलमिलत्पुष्पशयने शयानः कान्तायाः कुचयुगमहं वक्षसि वहन् ।
८५०७-२ अये कान्ते मुग्धे कुटिलनयने चन्द्रवदने प्रसीदेत्याति क्रोशन्निमिषमिव नेष्यामि दिवसान् ।।

८५०८-१ कदा कार्योद्योगं सकलमपि संन्यस्य सहसा स्मरन्नित्यं शान्तं हृदयवचनागोचरमहः ।
८५०८-२ विभो मायातीत प्रथम परमानन्दनिबिड प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ।।

८५०९-१ कदा गण्डादञ्चन्मदलुलितसिन्दूरसुभगं नमस्कुर्वन्पद्मामलमधुरमूर्तिं गणपतिं ।
८५०९-२ गजास्य श्रीशम्भोःसुत सुमुख लम्बोदर विभो प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ।।

८५१०-१ कदाचन महाकार्ये लघुरेवोपयुज्यते ।
८५१०-२ किं दूरीकृत्य दीर्घादि दूर्वां क्षेमाय नादृतः ।।

८५११-१ कदाचित्कवचं भेद्यं नाराचेन शरेण वा ।
८५११-२ अपि वर्षशताघाते ब्राह्मणाशीर्न भिद्यते ।।

८५१२-१ कदाचित्कष्टेन द्रविणमधमाराधनवशान् मया लब्धं स्तोकं निहितमवनौ तस्करभयात् ।
८५१२-२ ततो नित्ये कश्चित्क्वचिदपि तदाखुर्बिलगृहे- ऽनयल्लब्धोऽप्यर्थोन भवति यदा कर्म विषमं ।।

८५१३-१ कदाचित्कालिन्दीतटविपिनसङ्गीतकरवो मुदाभीरीनारीवदनकमलास्वादमधुपः ।
८५१३-२ रमाशम्भुब्रह्मामरपतिगणेशर्चितपदो जगन्नाथः स्वामी नयनपथगामी भवतु मे ।।

८५१४-१ कदाचित्पाञ्चाली विपिनभुवि भीमेन बहुशः कृशाङ्गि श्रान्तासि क्षणमिह निषीदेति गदिता ।
८५१४-२ शनैः शीतच्छायं तटविटपिनं प्राप्य मुदिता पुरः पत्युः कामाच्छ्वशुरमियमालिङ्गति सती ।।

८५१५-१ कदाचित्साधुतामेति पुरः शिशुरसन्मतिः ।
८५१५-२ प्राक्पाण्डुपत्राः कुत्रापि चोयन्ते चारुभूरुहाः ।।

८५१६-१ कदाचिदपि संजातं अकार्यादिष्टसाधनं ।
८५१६-२ यदनिष्टं तु सत्कार्यान्नाकार्यप्रेरकं हि तत् ।।

८५१७-१ कदाचिदारोहति सौधमुन्नतं कदाचिदायाति धरातलं पुनः ।
८५१७-२ कदाचिदास्यं विनिवेश्य जालके प्रियं नवोढा तु सलज्जमीक्षते ।।

८५१८-१ कदा ते सानन्दं विततनवदूर्वाञ्चिततटी- कुटीरे तीरे वा सवनमनु मन्वादिकथितैः ।
८५१८-२ कथाबन्धैरन्धङ्करणकरणग्रामनियमाद्यमादुज्झन्भीतिं भगवति भवेयं प्रमुदितः ।।

८५१९-१ कदा द्रक्ष्यामि नन्दस्य बालकं नीपमालकं ।
८५१९-२ पालकं सर्वसत्त्वानां लसत्तिलकभालकं ।।

८५२०-१ कदाधरदले बाले दन्तकेसरशोभिते ।
८५२०-२ भवामि त्वन्मुखाम्भोजे रसिको मधुपो यथा ।।

८५२१-१ कदा नु कन्यागमनप्रवादं प्रक्षालयेयं जगति प्ररूढं ।
८५२१-२ इतीव भास्वान्परिवृद्धतापस् तुलां विशुद्ध्यर्थमिवारुरोह ।।

८५२२-१ कदा नु चारुबिम्बोष्ठं तस्याः पद्ममिवाननं ।
८५२२-२ ईषदुन्नम्य पास्यामि रसायनमिवातुरः ।।

८५२३-१ कदा नौ संगमो भावीत्याकीर्णे वक्तुमक्षमं ।
८५२३-२ अवेत्य कान्तमबला लीलापद्मं न्यमीलयत् ।।

८५२४-१ कदापि नाश्रयेत्प्राज्ञोऽकरुणं मिष्टभाषिणं ।
८५२४-२ प्रच्छन्नमसहिष्णुं वा गुडमिश्रं विषं यथा ।।

८५२५-१ कदापि नोग्रदण्डः स्यात्कटुभाषणतत्परः ।
८५२५-२ भार्या पुत्रोऽप्युद्विजते कटुवाक्यात्प्रदण्डतः ।।

८५२५-३ पशवोऽपि वशं यान्ति दानैश्च मृदुभाषणैः ।।

८५२५आ-१ कदापि वेश्या न गुणार्थिनी स्याद्रूपार्थिनी नैव हितार्थिनी च ।
८५२५आ-२ विद्यार्थिनी नापि न मन्यसे चेद्वार्तां शृणु त्वं कयवन्नकस्य ।।

८५२६-१ कदा पुण्यक्षेत्रे करकलितरुद्राक्षवलयो दधत्स्वान्ते शान्तेऽखिलशिवपदं श्रीशिवपदं ।
८५२६-२ महेश श्रीकण्ठ स्मरहर हर त्र्यम्बक शिव प्रसीदेत्याक्रोशान्निमिषमिव नेष्यामि दिवसान् ।।

८५२७-१ कदा ब्रह्मेशानत्रिदशपतिमुख्यैः सुरगणैः स्तुतं विष्वक्सेनं जितदनुजसेनं हृदि भजन् ।
८५२७-२ अये विष्णो जिष्णो गरुडरथ विश्वम्भर हरे प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ।।

८५२८-१ कदा भागीरथ्या भवजलधिसंतारतरणेः स्खलद्वीचीमालाचपलतलविस्तारितमुदः ।
८५२८-२ तमःस्थाने कुञ्जे क्वचिदपि निविश्याहृतमना भविष्याम्येकाकी नरकमथने ध्यानरसिकः ।।

८५२९-१ कदा भिक्षाभक्तैः करकलितगङ्गाम्बुतरलैः शरीरं मे स्थास्यत्युपरतसमस्तेन्द्रियसुखं ।
८५२९-२ कदा ब्रह्माभ्यासस्थिरतनुतयारण्यविहगाः पतिष्यन्ति स्थाणुभ्रमहतधियः स्कन्धशिरसि ।।

८५३०-१ कदा मुखं वरतनु कारणादृते तवागतं क्षणमयि कोपपात्रतां ।
८५३०-२ अपर्वणि ग्रहकलुषेन्दुमण्डला विभावरी कथय कथं भविष्यति ।।

८५३१-१ कदा वाराणस्याममरतटिनीरोधसि वसन् वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटं ।
८५३१-२ अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ।।

८५३२-१ कदा वा साकेते विमलसरयूतीरपुलिने चरन्तं श्रीरामं जनकतनयालक्ष्मणयुतं ।
८५३२-२ अये राम स्वामिन्जनकतनयावल्लभ विभो प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ।।

८५३३-१ कदा वृन्दारण्ये नवघननिभं नन्दतनयं परीतं गोपीभिः क्षणरुचिमनोज्ञाभिरभितः ।
८५३३-२ गमिष्यामस्तोषं नयनविषयीकृत्य कृतिनो वयं प्रेमोद्रेकस्खलितगतयो वेपथुभृतः ।।

८५३४-१ कदा वृन्दारण्ये मिहिरदुहितुः सङ्गमहिते मुहुर्भ्रामं भ्रामं चरितलहरीं गोकुलपतेः ।
८५३४-२ लपन्नुच्चैरुच्चैर्नयनपयसां वेणिभिरहं करिष्ये सोत्कण्ठो निविडमवसेकं विटपिनां ।।

८५३५-१ कदा वृन्दारण्ये विमलयमुनातीरपुलिने चरन्तं गोविन्दं हलधरसुदामादिसहितं ।
८५३५-२ अये कृष्ण स्वामिन्मधुरमुरलीवादन विभो प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ।।

८५३६-१ कदा शयानो मणिकर्णिकायां कर्णे जपाम्यक्षरमिन्दुमौलेः ।
८५३६-२ अवाप्य मुद्रां गतमोहमुद्रां नालोकयिष्यामि पुनः प्रपञ्चं ।।

८५३७-१ कदा श्रीमत्पङ्केरुहवनविकाशिप्रसृमर- प्रथापुञ्जं तेजः किमपि कलयन्नौपनिषदं ।
८५३७-२ ग्रहेश श्रीभानो मिहिर तरणे सूर्य सवितः प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ।।

८५३८-१ कदा संसारजालान्तर्बद्धं त्रिगुणरज्जुभिः ।
८५३८-२ आत्मानं मोचयिष्यामि शिवभक्तिशलाकया ।।

८५३९-१ कदा सम्यग्ध्यायन्ननुपमचरित्रं मणिगण- स्फुरद्भूषाचित्रं पुररिपुकलत्रं किमपि तत् ।
८५३९-२ शिवे दुर्गे कात्यायनि जननि भक्तप्रणयिनि प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ।।

८५४०-१ कदा हि मूर्खो वचनेषु भीतः खलो न कुत्रापि छलेष्वदक्षः ।
८५४०-२ अन्धेन काचिद्युवती हि दृष्टा कस्यात्र कामेषु भवेच्च लज्जा ।।

८५४१-१ कदा ह्यहं समेष्यामि भरतेन महात्मना ।
८५४१-२ शत्रुघ्नेन च वीरेण त्वया च रघुनन्दन ।।

८५४२-१ कनकं सुगन्धि तव तन्वि वपुर् मधुरो मणिश्च सखि तेऽप्यधरं ।
८५४२-२ निगडं सुखस्य करणं भवतीं सृजतो विधेर्निरवधिर्महिमा ।।

८५४३-१ कनककमलकान्तैः सद्य एवाम्बुधौतैः श्रवणतटनिषक्तैः पाटलोपान्तनेत्रैः ।
८५४३-२ उषसि वदनबिम्बैरंससंसक्तकेशैः श्रिय इव गृहमध्ये संस्थिता योषितोऽद्य ।।

८५४४-१ कनककमलकान्तैराननैः पाण्डुगण्डैर् उपरिनिहितहारैश्चन्दनार्द्रैः स्तनान्तैः ।
८५४४-२ मदजनितविलासैर्दूष्टिपातैर्मुनीन्द्रान् स्तनभरनतनार्यः कामयन्ति प्रशान्तान् ।।

८५४५-१ कनककलशश्रेणी यत्र प्रभाकरचुम्बनैर् अतिखरकराघातैर्मध्यन्दिने शिथिलीकृता ।
८५४५-२ द्रवति भजते दार्ढ्यं सिक्ता समीरणकम्पित- ध्वजपटसमानीतस्वर्गापगाजलबिन्दुभिः ।।

८५४६-१ कनककुन्डलमण्डितभाषिणे शकरिपुर्विषयान्दश विद्विषः ।
८५४६-२ मगधकेकयकेरलकोशलान् करिशतं च मदालसलोचनं ।।

८५४७-१ कनकक्रमुकायितं पुरस्तादथ पङ्गेरुहकोरकायमाणं ।
८५४७-२ क्रमशः कलशायमानमास्ते सुदृशो वक्षसि कस्य भागधेयं ।।

८५४८-१ कनकच्छत्रमम्बायाः कुरुते कुतुकं महत् ।
८५४८-२ विशदेव दृशोरन्तर्यन्निर्गच्छति मूधैनि ।।

८५४९-१ कनकद्रवकान्तिकान्तया मिलितं राममुदीक्ष्य कान्तया ।
८५४९-२ चपलायुतवारिदभ्रमान् ननृते चातकपोतकैर्वने ।।

८५४९आ-१ कनकद्रवगौरमम्बरं दधतोरुद्वितयेन सुन्दरं ।
८५४९आ-२ उदयन्मणिनूपुरप्रभा- सरणिश्रेणिजटालजानुकं ।।

८५५०-१ कनकनिकषभासा सीतयालिङ्गिताङ्गो नवकुवलयदामश्यामवर्णाभिरामः ।
८५५०-२ अभिनव इव विद्युन्मण्डितो मेधखण्डः शमयतु मम तापं सर्वतो रामचन्द्रः ।।

८५५१-१ कनकनिकषस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बितां ।
८५५१-२ असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपञ् जयति जनितव्रीडानम्रप्रियाहसितो हरिः ।।

८५५२-१ कनकभङ्गपिशङ्गदलैर्दधे सरजसारुणकेशरचारुभिः ।
८५५२-२ प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता ।।

८५५३-१ कनकभूषणसंग्रहणोचितो यदि मणिस्त्रपुणि प्रतिबध्यते ।
८५५३-२ न स विरौति न चापि न शोभते भवति योजयितुर्वचनीयता ।।

८५५४-१ कनकमृगमुदस्य स्वां कुटीं संप्रविष्टः क्वचिदपि न वधूटीं नोददर्शाङ्गनादौ ।
८५५४-२ तदपि स रघुवीरः पर्णशालागृहान्तर् न विशति हृदयाशातन्तुनाशातिभीरुः ।।

८५५५-१ कनकरसमसृणवर्तित- हयगन्धामूलमिश्रपर्युषितं ।
८५५५-२ माहिषमिह नवनीतं गतबीजे कनकफलमध्ये ८५५६-१ ग्ॐअयगाढोद्वर्तित- पूर्वं पश्चादनेन संलिप्तं ।
८५५६-२ भवति हयलिङ्गसदृशं लिङ्गं कठिनाङ्गनादयितं ।।

८५५७-१ कनकस्य तु पञ्चाङ्गं कर्पूरं केतकीरजः ।
८५५७-२ आत्मशुक्रेण संयुक्तं वश्यकृद्भक्षितं स्त्रियाः ।।

८५५८-१ कनकहरिणं हत्वा रामो ययौ निजमाश्रमं जनकतनयां प्राणेभ्योऽपि प्रियामविलोकयन् ।
८५५८-२ दृढमुपगतैर्बाष्पापूरैर्निमीलितलोचनो न विशति कुटीमाशातन्तुप्रणाशभयादसौ ।।

८५५९-१ कनकाचलकान्तिचौर्यभाजोः कुचयोः कुङ्कुमपङ्कपूजनानि ।
८५५९-२ अनिबन्धनमेव बन्धनं ते कृशताभागिनि किं नु मध्यभागे ।।

८५६०-१ कनकाचलजित्वरस्तनीनां रमणीनां खलु यत्र सन्निवेशः ।
८५६०-२ मनसः परमाणुतां वदन्तः कथमद्यापि न तार्किकास्त्रपन्ते ।।

८५६१-१ कनिष्ठाङ्गुलिवत्स्थूलं पूर्वार्धकृतकुञ्चितं ।
८५६१-२ अभावे दन्तकाष्ठस्य प्रतिषिद्धदिनेऽपि च ।
८५६१-३ अपां द्वादशगण्डूषैर्मुखशुद्धिर्भविष्यति ।।

८५६२-१ कनिष्ठेषु च सर्वेषु समत्वेनानुवर्तते ।
८५६२-२ समोपभोगजीवेषु यथैव तनयेषु च ।।

८५६२आ-१ कनीनिकाकान्तिभिरञ्जनं दृशोः स्मितत्विषा चन्दनचर्च्चनं हृदः ।
८५६२आ-२ कटाक्षभाभिर्नवमुत्पलं श्रुतेस् तदा वधूनामिति भूषणान्यभान् ।।

८५६२भ्-१ कनीनिकेव नेत्रस्य कुसुमस्येव सौरभं ।
८५६२भ्-२ सम्यक्त्वमुच्यते सारं सर्वेषां धर्मकर्मणां ।।

८५६३-१ कन्थां वहसि दुर्बुद्धे गर्दभैरपि दुर्वहां ।
८५६३-२ शिखायज्ञोपवीताभ्यां भारः कस्ते भविष्यति ।।

८५६३आ-१ कन्दमूलानि ये मूढाः सूर्यदेवे जर्नादने ।
८५६३आ-२ भक्षयन्ति नराः पार्थ ते वै नरक गामिनः ।।

८५६४-१ कन्दर्पकण्डूलकटाक्षबन्दीर् इन्दीवराक्षोरभिलष्यमाणान् ।
८५६४-२ मन्दस्मिताधारमुखारविन्दान् वन्दामहे वल्लवधूर्तपादान् ।।

८५६५-१ कन्दर्पकन्दलि सलीलदृशा लुनीहि कोपाङ्कुरं चरणयोः शरणातिथिः स्यां ।
८५६५-२ पश्य प्रसीद चरमाचलचूलचुम्बि बिम्बं विधोर्लवलपाण्डुरमस्तमेति ।।

८५६६-१ कन्दर्पज्वरसंज्वराकुलतनोराश्चर्यमस्याश्चिरं चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु संताम्यति ।
८५६६-२ किं तु क्लान्तिवशेन शीतलतरं त्वामेकमेव क्षणं ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ।।

८५६७-१ कन्दर्पदर्पकलिताङ्गमनोहराणां प्रेम्णा स्वयं सुरतमन्दिरमागतानां ।
८५६७-२ अङ्गानि क्ॐअलतराणि मनोरमाणां धन्या नराः सरभसं हि परिष्वजन्ते ।।

८५६८-१ कन्दर्पदेवस्य विमानसृष्टिः प्रासादमाला रसपार्थिवस्य ।
८५६८-२ चैत्रस्य सर्वर्तुविशेषचिह्नं दोलाविलासः सुदृशां रराज ।।

८५६९-१ कन्दर्पप्रतिभूनिवेशितवलीरेखावलीशोभिते लीलोदञ्चितबाहुपाशयुगलापातैश्च भोः कामुकाः ।
८५६९-२ वेश्यानां विपुले नितम्बफलके शारैः कटाक्षैरितो यद्वः क्रीडितमत्र दास्यति पुरो दारिद्र्यमेवोत्तरं ।।

८५७०-१ कन्दर्पप्रतिमल्लकान्तिविभवं कादम्बिनीबान्धवं वृन्दारण्यविलासिनीव्यसनिनं वेषेण भूषामयं ।
८५७०-२ मन्दस्मेरमुखाम्बुजं मधुरिमव्यामृष्टबिम्बाधरं वन्दे कन्दलितार्द्रयौवनवनं कैशोरकं शार्ङ्गिणः ।।

८५७१-१ कन्दर्पश्च रतिश्च कुङ्कुममृदालेपेन मूषाद्वयं कुर्वाते रससाधनाय विधिवत्कस्तूरिकामुद्वया ।
८५७१-२ अन्तर्दर्पकबाणतापितयुवप्रेमोष्मभूयस्तया निर्याता रसबिन्दवो बहिरितो हारस्य मुक्ताच्छलात् ।।

८५७२-१ कन्दर्पस्य जगत्त्रयीविजयिनः साम्राज्यदीक्षागुरुः कान्तामानशिलोञ्छवृत्तिरखिलध्वान्ताभिचा रे कृती ।
८५७२-२ देवस्त्र्यम्बकमौलिमण्डनसरित्तीरस्थलीतापसः शृङ्गाराध्वरदीक्षितो विजयते राजा द्विजानामयं ।।

८५७३-१ कन्दर्पादपि सुन्दराकृतिरिति प्रौढोत्सलद्रागया वृद्धत्वं वरयोषितोऽनयदिति त्रासाकुलस्वान्तया ।
८५७३-२ मारस्यापि शरैरभेद्यहृदिति श्रद्धाभरप्रह्वया पायाद्वः स्फुटबाष्पकम्पपुलकं रत्या जिनो वन्दितः ।।

८५७४-१ कन्दर्पादपि सुन्दरो रविमहाः प्रत्यर्थिसीमन्तिनी- वक्त्राम्भोजसुधाकरोऽतिविभवो युद्धेषु पार्थोपमः ।
८५७४-२ रक्षाकृज्जगतः स्वकीर्तिविदितो रामोऽस्तु युक्तो मुदा दानीं शङ्करसेवको वरगुणो नीत्युत्तमः सर्वदा ।।

८५७५-१ कन्दर्पे नलकूवरे कुमुदिनीकान्तेऽप्यवज्ञावतां त्वत्सौन्दर्यकथासु तासु मरुतां वृत्तासु कौतूहलात् ।
८५७५-२ प्राप्ता तानवमुर्वशी रतिरतिक्लान्ता हता रोहिणी जाता किंच खरस्मरज्वरभरा रम्भापि रम्भातनुः ।।

८५७६-१ कन्दर्पैककृपाणवल्लरि वने कस्मादकस्यादियं हे कालागुरुबालमञ्जरि हहा मोहादिह प्रारुहः ।
८५७६-२ सह्यन्तामुपजातसौरभपरिष्वङ्गैस्तदङ्गैरिमाः कान्तैः कान्तपुरंध्रिकुन्तलभरच्छायैः कुठारच्छिदः ।।

८५७७-१ कन्दलयत्यानन्दं निन्दति मन्दानिलेन्दुचन्दनकं ।
८५७७-२ मन्दयति मन्दभावं संधत्ते संपदोऽपि सत्सङ्गः ।।

८५७७आ-१ कन्दलीषु कुटजेषु मालती- जालकेषु नवकेतकीषु च ।
८५७७आ-२ कन्थरासु मधुना सुकेकिनां संविभक्त इव वारिदोदयः ।।

८५७८-१ कन्दाग्रात्प्रोत्थितः प्राणः सदा वहति देहिनां ।
८५७८-२ हृद्गतं जीवमाश्वास्य बहिर्गत्वा निवर्तते ।।

८५७९-१ कन्दुको भित्तिनिःक्षिप्त इव प्रतिफलन्मुहुः ।
८५७९-२ आपतत्यात्मनः प्रायो दोषोऽन्यस्य चिकीर्षितः ।।

८५८०-१ कन्दे सुन्दरता दले सरलता वर्णस्य संपूर्णता स्कन्धे बन्धुरता फले सरसता कस्यापरस्येदृशी ।
८५८०-२ धन्यस्त्वं सहकार खिन्नपथिकाधार स्थितः सत्पथे दीर्घायुर्भव साधु साधु विधिना मेधाविना निर्मितः ।।

८५८१-१ कन्दैः कन्दलितं वनैः किशलितं वल्लीभिरुज्जृम्भितं वृक्षैः पल्लवितं जनैः प्रमुदितं धाराधरे वर्षति ।
८५८१-२ भ्रातश्चातक पातकं किमपि ते सम्यग्न जानीमहे येनास्मिन्न पतन्ति चञ्चुपुटके द्वित्राः पयोबिन्दवः ।।

८५८२-१ कन्धरां समपहाय कं धरां प्राप्य संयति जहास कस्यचित् ।
८५८२-२ मां किलानमयतः स्वपूर्तये दुर्भरात्किमुदराद्वियोगतः ।।

८५८३-१ कन्धरावनतस्योर्वी गतस्याध्ॐउखस्य ते ।
८५८३-२ लज्जा न नाम निर्लज्जा गर्वो न गलितः कथं ।।

८५८४-१ कन्यां कामप्युदूह्य प्रविजहदुदयद्यौवनामज्ञ एनां द्रव्याशापाशकृष्टो भ्रमति चिरतरं हन्त देशान्तरेषु ।
८५८४-२ अन्योन्याश्लेषवाञ्छाविगलितवयसोरात्तमालिन्यं अत्योर् दंपत्योर्व्याकृतैवं हतविधिरुभयोर्लोकयोः शोकयोगं ।।

८५८४आ-१ कन्यां छत्रं फलं पक्वं दीपमन्नं महाध्वजं ।
८५८४आ-२ मन्त्रं वा लभते यो हि तस्य चिन्तितसिद्धयः ।।

८५८५-१ कन्यां भुङ्क्ते रजःकालेऽग्निः शशी ल्ॐअदर्शने ।
८५८५-२ स्तनोद्भवेषु गन्धर्वास्तत्प्रागेव प्रदीयते ।।

८५८६-१ कन्यां रूपवतीं दृष्ट्वा मोहं गच्छेन्महानपि ।
८५८६-२ चण्डाल्यामप्यरुन्धत्यां वसिष्ठो मोहितोऽभवत् ।।

८५८७-१ कन्याकर्तितसूत्रेण बद्धापामार्गमूलिका ।
८५८७-२ ऐहाहिकज्वरं हन्ति शिखायामतिवेगतः ।।

८५८८-१ कन्या काचिदिहापि कर्मणि पणः स्यादित्यसूयाचलत्- सीतापाङ्गमयूखमांसलमुखज्योत्स्नाविलुप्तीं दिवं ।
८५८८-२ कुर्वाणेन रघूद्वहेन चकृषे नारायणीयं धनुः संधायाथ शरश्च भार्गवगतिच्छेदादमोघीकृतः ।।

८५८९-१ कन्या कौतुकमात्रकेण विधवा संमर्दमात्रार्थिनी वेश्या वित्तलवेच्छया स्वगृहिणी गत्यन्तरासंभवात् ।
८५८९-२ वाञ्छन्तीत्थमनेककारणवशात्पुंभिः स्त्रियः संगमं शुद्धस्नेहनिबन्धना परवधूः पुण्यैः परैः प्राप्यते ।।

८५९०-१ कन्यागते सवितरि तिष्ठन्ति पितरो गृहे ।
८५९०-२ शून्यं प्रेतपुरं तत्र यावद्वृश्चिकदर्शनं ।।

८५९०आ-१ कन्या-गो-भूम्यलीकानि न्यासापहरणं तथा ।
८५९०आ-२ कूटसाक्ष्यं च पञ्चेति स्थूलासत्यानि संत्यजेत् ।।

८५९०भ्-१ कन्यागोशङ्खभेरीदधिफलकुसुमं पावको दीप्यमानो नागेन्द्रोऽश्वो रथो वा नृपतिरभिमुखः पूर्णकुम्भो ध्वजो वा ।
८५९०भ्-२ उत्क्षिप्ता नैव भूमिर्खलचरयुगलं सिद्धमन्नं शतायुर् वेश्यास्त्री मद्यमांसो हितमपि गदितं मङ्गलं प्रस्थितानां ।।

८५९१-१ कन्यादात्रे तु ह्यधनं दस्यवे सधनं नरं ।
८५९१-२ गुप्तं जिघांसवे नैव विज्ञातमपि दर्शयेत् ।।

८५९२-१ कन्या निष्कासिता श्रेष्ठा वधूः श्रेष्ठा प्रवेशिता ।
८५९२-२ अन्नं संकलितं श्रेष्ठं धर्मः श्रेष्ठो दिने दिने ।।

८५९३-१ कन्याप्रसूतस्य धनुःप्रसङ्गादङ्गाधिकासादितविक्रमस्य ।
८५९३-२ धनंजयाधीनपराक्रमस्य हिमस्य कर्णस्य च को विशेषः ।।

८५९४-१ कन्यायाः किल पूजयन्ति पितरो जामातुराप्तं जनं सम्बन्धे विपरीतमेव तदभूदाराधनं ते मयि ।
८५९४-२ त्वं कामेन तथाविधोऽस्यपहृतः सम्बन्धबीजं च तद्घोरेऽस्मिन्मम जीवलोकनरके पापस्य धिग जीवितं ।।

८५९५-१ कन्या वरयते रूपं माता वित्तं पिता श्रुतं ।
८५९५-२ बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ।।

८५९५आ-१ कन्याविक्रयिणश्चैव रसविक्रयिणस्तथा ।
८५९५आ-२ विषविक्रयिणश्चैव नरा निरयगामिनः ।।

८५९६-१ कन्ये समालोकय कान्यकुब्जं अकुब्जकीर्तिं नरनाथमेनं ।
८५९६-२ ककुब्जये यस्य धरापरागैर् भवन्ति वारांनिधयः स्थलानि ।।

८५९७-१ कपटं च बहुतरं न जानाति हि कश्चन ।
८५९७-२ कौलिको विष्णुरूपेण भुञ्जति राजकन्यकां ।।

८५९८-१ कपटकलितनिद्रं मन्दमालोकयन्ती प्रियमधरमधूनि स्वेच्छया पातुमैच्छत् ।
८५९८-२ मदनमदमनोज्ञा लज्जयाकृष्टचित्ता मुकुलितमुखपद्मा चित्रसंस्थेव तस्थौ ।।

८५९९-१ कपटनटनकोटेर्धूर्जटेः सन्नटस्योद्- भटविकटजटाभिस्ताडिताः शैलकूटात् ।
८५९९-२ खरतरकरघातैरुत्थिता दिक्स्थितास्ते नभसि निरवलम्बं दन्तिनः संचरन्ति ।।

८६००-१ कपटपटुता द्रोहे चित्तं सतां च विमानने मतिरपनये शाठ्यं मित्रे सुतेष्वपि वञ्चना ।
८६००-२ कृतकमधुरा वाक्प्रत्यक्षं परोक्षविघातिनी कलियुगमहाराजस्यैताः स्वराज्यविभूतयः ।।

८६०१-१ कपटवचनभाजा केनचिद्वारयोषा सकलरसिकगोष्ठीवञ्चिका वञ्चितासौ ।
८६०१-२ इति विहसति रिङ्गद्भृङ्गविक्षिप्तचक्षुर् विकचकुसुमकान्तिच्छद्मना केलिकुञ्जः ।।

८६०२-१ कपटशतनदीष्णैर्वैरिभिर्वञ्चितोऽपि निकृतिकरणदक्षोऽप्यत्र संसारभीरुः ।
८६०२-२ तनुवचनमनोभिर्वक्रतां यो न याति गतमलमृजुमानं तस्य साधोर्वदन्ति ।।

८६०३-१ कपटादपि रिपुहननं कुर्यादिति नीतिरौशनसी ।
८६०३-२ हननमृते च गुरुमते बन्धादि विधीयते रिपोः कपटैः ।।

८६०४-१ कपटेन पुनर्नैव व्यापारो यदि या कृतः ।
८६०४-२ पुनर्न परिपाकार्हा हण्डिका काष्ठनिर्मिता ।।

८६०५-१ कपर्दी भूतिसंपन्नो जगतीपतिरद्वयः ।
८६०५-२ धिग्दैवमव्ययः सोऽपि भृङ्गी शुष्यत्यतो भृशं ।।

८६०६-१ कपाटमुद्धाटय चारुनेत्रे कामोऽस्ति शत्रुर्मम पृष्ठलग्नः ।
८६०६-२ आपूरितं तस्य शरैः शरीरं चन्द्रानने त्वां शरणं प्रपन्नः ।।

८६०७-१ कपाटमुद्धाटय लोललोचने कन्दर्पशत्रुर्मम पृष्ठलग्नः ।
८६०७-२ आकृष्य बाणं शिथिलीकरोति चन्द्रानने त्वां शरणागतोऽस्मि ।।

८६०८-१ कपाटविस्तीर्णमनोरमोरः- स्थलस्थितिश्रीललनस्य तस्य ।
८६०८-२ आनन्दिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ।।

८६०९-१ कपालं वृक्षमूलानि कुचेलससहायता ।
८६०९-२ समता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणं ।।

८६१०-१ कपाल उपहारश्च संतानः संगतस्तथा ।
८६१०-२ उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ।।

८६११-१ अदृष्टनर आदिष्ट आत्मामिष उपग्रहः ।
८६११-२ परिक्रयस्तथोच्छिन्नस्तथा च परदूषणः ।।

८६१२-१ स्कन्धोपनेयः संधिश्च षोडशः परकीर्तितः ।
८६१२-२ इति षोडशकं प्राहुः संधिं सन्धिविचक्षणाः ।।

८६१३-१ कपालसंधिर्विज्ञेपः केवलं समसंधिकः ।
८६१३-२ संप्रदानाद्भवति य उपहारः स उच्यते ।।

८६१४-१ कपाले गम्भीरः कुहरिणि जटासंधिषु कृशः समुत्तालश्चूडाभुजगफणरत्नव्यतिकरे ।
८६१४-२ मृदुर्लेखाकोणे रयवशविलोलस्य शशिनः पुनीयाद्दीर्घं वो हरशिरसि गङ्गाकलकलः ।।

८६१५-१ कपाले मार्जारः पय इति करान्लेढि शशिनः तरुच्छिद्रप्रोतान्बिसमिति करी संकलयति ।
८६१५-२ रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विप्लवयति ।।

८६१६-१ कपाले यद्वदापः स्युः श्वदृतौ वा यथा पयः ।
८६१६-२ आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतं ।।

८६१७-१ कपालैर्यो बद्धः कथमखिलविश्वप्रभुरसाव् अनार्यैरस्माभिः परमियमपूर्वैव रचना ।
८६१७-२ यदिन्दोः पीयूषद्रवमयमयूखोत्करकिरः कलङ्कोरत्नं तु प्रतिफणमनर्घं विषभृतां ।।

८६१८-१ कपिकच्छूमूलेन च निजचरणविलेपनाद्भवति ।
८६१८-२ बीजस्तम्भः पुंसो बहुशो दृष्टः प्रयोगोऽयं ।।

८६१९-१ कपिकच्छूमूलेन च मदविह्रलछागमूत्रपिष्टेन ।
८६१९-२ मिलनं स्तब्धीकरणं मूलेन दुरालभायाश्च ।।

८६२०-१ कपिकुलनखमुखखण्डित- तरुतलफलभोजनो वरं पुरुषः ।
८६२०-२ न पुनर्धनमदगर्वित- मुखभङ्गकदर्थिता वृत्तिः ।।

८६२१-१ कपिरपि च कापिशायन- मदमत्तो वृश्चिकेन संदष्टः ।
८६२१-२ अपि च पिशाचग्रस्तः किं ब्रूमो वैकृतं तस्य ।।

८६२२-१ कपिलाक्षीरपानेन ब्राह्मणीगमनेन च ।
८६२२-२ वेदाक्षरविचारेण स शूद्रो नरकं व्रजेत् ।।

८६२२आ-१ कपिलानां सहस्राणि यो विप्रेभ्यः प्रयच्छति ।
८६२२आ-२ एकस्य जीवितं दद्यान्न च तुल्यं युधिष्ठिर ।।

८६२३-१ कपीनां वसयाश्वानां वह्निदाहसमुद्भवा ।
८६२३-२ व्यथा विनाशमभ्येति तमः सूर्योदये यथा ।।

८६२४-१ कपेर्मध्यं शिशुर्बद्ध्वा यथोन्नतपदं व्रजेत् ।
८६२४-२ तद्वद्रक्षकमाश्रित्य पदमुन्नतमाश्रयेत् ।।

८६२५-१ कपोलं पक्ष्मभ्यः कलयति कपोलात्कुचतटं कुचान्मध्यं मध्यान्नवमुदितनाभीसरसिजं ।
८६२५-२ न जानीमः किं नु क्व नु कियदनेन व्यवसितं यदस्याः प्रत्यङ्गं नयनजलबिन्दुर्विहरति ।।

८६२६-१ कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणां ।
८६२६-२ यत्र स्रुतक्षीरतया प्रसूतः सानूनि गन्धः सुरभीकरोति ।।

८६२७-१ कपोलपत्रान्मकरात्सकेतुर् भ्रूभ्यां जिगीषुर्धनुषां जगन्ति ।
८६२७-२ इहावलभ्ब्यास्ति रतिं मनोभू रज्यद्वयस्यो मधुनाधरेण ।।

८६२८-१ कपोलपालीं तव तन्वि मन्ये लावण्यधन्ये दिशमुत्तराख्यां ।
८६२८-२ विभाति यस्यां ललितालकायां मनोहरा वै श्रवणस्य लक्ष्मीः ।।

८६२९-१ कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।
८६२९-२ अपश्यन्ताविवान्योन्यमीदृक्षां क्षमतां गतौ ।।

८६३०-१ कपोलयोरिन्दुञ्जितोरमुष्याः प्रसर्पतोरेव मिथो जयाय ।
८६३०-२ स्वयं स्वयंभूः कृतरोधमन्तर् व्यधत्त नासामिह साम्यदण्डं ।।

८६३१-१ कपोलव्यालोलश्रवणनवमाकन्दकलिका- मरन्दव्यामिश्रास्तव वरतनु स्वेदपृषतः ।
८६३१-२ रतिव्यत्यासस्य श्रममपलपेयुर्यदि भवेदभेदोपक्रान्तक्वणितरशनादाम जघनं ।।

८६३२-१ कपोलादुड्डीनैर्भयवशविलोलैर्मधुकरैर् मदाम्भःसंलोभादुपरि पतितुं बद्धपटलैः ।
८६३२-२ चलद्बर्हच्छत्रश्रियमिव दधानोऽतिरुचिरां अविघ्नं हेरम्बो भवदघविघातं घटयतु ।।

८६३२आ-१ कपोलावुन्मीलत्पुलकनिकुरम्बौ मयि मनाङ्मृशत्यन्तःस्मेरस्तबकितमुखाम्भोरुहरुचः ।
८६३२आ-२ कथंकारं शक्याः परिगदितुमिन्दीवरदृशो दलद्द्राक्षानिर्यद्रसभरसपक्षा भणितयः ।।

८६३३-१ कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलं ।
८६३३-२ मुहुः पश्यञ्शृण्वन्रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः ।।

८६३४-१ कपोले पत्रालीं पुलकिनि विधातुं व्यवसितः स्वयं श्रीराधायाः करकलितवर्तिर्मधुरिपुः ।
८६३४-२ अभूद्वक्त्रेन्दौ यन्निहितनयनः कम्पितभुजस् तदेतत्सामर्थ्यं तदभिनवरूपस्य जयति ।।

८६३५-१ कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः ।
८६३५-२ मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयं ।।

८६३६-१ कपोले पाण्डुत्वं किमपि जलधारां नयनयोस् तनौ कार्श्यं दैन्यं वचसि हृदि दावानलशिखां ।
८६३६-२ अवज्ञां प्राणेषु प्रकृतिषु विपर्यासमधुना किमन्यद्वैराग्यं सकलविषयेष्वाकलयते ।।

८६३७-१ कपोलेऽम्भोजाक्ष्याः प्रियदशनचिह्नं प्रियदृशोः सरोजाक्षी वक्त्रच्युतभुजगवल्लीरसलवं ।
८६३७-२ सपत्नी दृष्ट्वारादुरुतरविनिश्वासतरलो- न्नतोरोजद्वन्द्वं रहसि शनकै रोदिति मुहुः ।।

८६३८-१ कपोलौ लोलाक्ष्या मधुमुकुललीलाविजयिना- वुरोजौ रेजाते कनककलशाभोगसुभगौ ।
८६३८-२ दृशौ वातोत्खेलत्तरलतरनीलोत्पलरुचौ वचो नो जानीमः किममृतमयं किं विषमयं ।।

८६३८आ-१ कफमूत्रमलप्रायं निर्जन्तुर्जगतीतले ।
८६३८आ-२ यत्नाद्यदुत्सृजेत्साधुः सोत्सर्गसमितिर्भवेत् ।।

८६३९-१ कबन्धः परिघाभासो दृश्यते भास्करान्तिके ।
८६३९-२ जग्रास सूर्यं स्वर्भानुरपर्वणि महाग्रहः ।।

८६४०-१ कमठपृष्ठकठोरमिदं धनुर् मधुरमूर्तिरसौ रघुनन्दनः ।
८६४०-२ कथमधिज्यमनेन विधीयतां अहह तात पणस्तव दारुणः ।।

८६४१-१ कमण्डलूपमोऽमात्यस्तनुत्यागी बहुग्रहः ।
८६४१-२ नृपते किङ्क्षणो मूर्खो दरिद्रः किंवराटकः ।।

८६४२-१ कमनीयतानिवासः कर्णस्तस्या विचित्रमणिभूषः ।
८६४२-२ सविधप्रसूतरत्नं शङ्खनिधिं दूरतरमकरोत् ।।

८६४२आ-१ कमनीयतारहारा चन्दनपरिहसितचारुनीहारा ।
८६४२आ-२ परिचितपाण्ड्यविहारा कमलमुखीयं कराञ्चदुपहारा ।।

८६४३-१ कमनेकतमादानं सुरतनरजतुच्छलं तदासीनं ।
८६४३-२ अप्यतिमानं खमते सोऽगनिकानं नरं जेतुं ।।

८६४४-१ कमलं कवलीकृतं न वा सलिलं वा न सलीलमाहुतं ।
८६४४-२ करिणा परिणामदारुणो ददृशे विन्ध्यवने मृगाधिपः ।।

८६४५-१ कमलं तव पदकमले विमले मम देहि चञ्चरीकत्वं ।
८६४५-२ नान्यत्किमपि च काङ्क्षे पश्चाद्गानं किमस्ति भिक्षायाः ।।

८६४६-१ कमलं भवनं रजोऽङ्गरागो मधु पानं मधुराः प्रियाप्रलापाः ।
८६४६-२ शयनं मृदु केसरोपधानं भ्रमरस्याम्भसि का न राजलीला ।।

८६४६आ-१ कमलदृशोऽधिकपोलं दशनक्षतपङ्क्तिराभाति ।
८६४६आ-२ यूनो वशयितुमिच्छोर् जपमालेवातनोः प्रवालमयी ।।

८६४७-१ कमलनयन युष्मद्विप्रयोगातुरा सा सरसि सरसिजान्तः स्नातुकामा ममज्ज ।
८६४७-२ द्रुततरमनुयायाद्यावदूर्ध्वं कृशाङ्गी हरि हरि हरिणाक्षी पङ्कमग्ना बभूव ।।

८६४८-१ कमलनयनाकर्णाभूषे स्फुरन्मणिमञ्जुले त्रिभुवनतले दृष्ट्वामोदं प्रयाति न को युवा ।
८६४८-२ शमभटशिरश्छेत्तुं सज्जीकृते बत वेधसा न किमु कुमते रज्जूत्क्षिप्ते विबोधसि चक्रके ।।

८६४९-१ कमलपल्लववारिकणोपमं किमिव पासि सदा निधनं धनं ।
८६४९-२ कलभकर्णचलाञ्चलचञ्चलं स्थिरतराणि यशांसि न जीवितं ।।

८६५०-१ कमलभूतनया वदनाम्बुजे वसतु ते कमला करपल्लवे ।
८६५०-२ वपुषि ते रमतां कमलाङ्गजः प्रतिदिनं हृदये कमलापतिः ।।

८६५१-१ कमलमधुनस्त्यक्त्वा पानं विहाय नवोत्पलं प्रकृतिसुभगां गन्धोद्दामामपास्य च मालतीं ।
८६५१-२ शठमधुकराः क्लिश्यन्तीमे कटाम्बुषु दन्तिनां सुलभमपहायैऽवं लोकः कटेषु हि रज्यते ।।

८६५२-१ कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायां ।
८६५२-२ सा च सुकुमारसुभगेत्य् उत्पातपरम्परा केयं ।।

८६५३-१ कमलमिव चारु वदनं मृणालमिव क्ॐअलं भुजायुगलं ।
८६५३-२ अलिमालेव च नीला तवैव मदिरेक्षणे कबरी ।।

८६५४-१ कमलमुकुलमृद्वी फुल्लराजीवगन्धः सुरतपयसि यस्याः सौरभं दिव्यमङ्गे ।
८६५४-२ चकितमृगदृशाभे प्रान्तरक्ते च नेत्रे स्तनयुगलमनर्घ्यं श्रीफलश्रीविडम्बि ।।

८६५५-१ तिलकुसुमसमानां बिभ्रती नासिकां च द्विजगुरुसुरपूजां श्रद्दधाना सदैव ।
८६५५-२ कुवलयदलकान्तिः कापि चाम्पेयगौरी विकचकमलकोशाकारकामातपत्रा ।।

८६५६-१ व्रजति मृदु सलीलं राजहंसीव तन्वी त्रिवलिवलितमघ्या हंसवाणी सुवेषा ।
८६५६-२ मृदु शुचि लघु भुङ्क्ते मानिनी गाढलज्जा धवलकुसुमवासोवल्लभा पद्मिनी स्यात् ।।

८६५७-१ कमलमुखि सर्वत्ॐउख- निवारणं विदधदेव भूषयति ।
८६५७-२ रोधोरुद्धस्वरसास् तरङ्गिणीस्तरलनयनाश्च ।।

८६५८-१ कमलवदना पीनोत्तुङ्गं घटाकृति विभ्रती स्तनयुगमियं तन्वी श्यामा विशालदृगञ्चला ।
८६५८-२ विशददशना मध्यक्षामा वृथेति जनाः श्रमं विदधति मुधा रागादुच्चैरनीदृशवर्णने ।।

८६५९-१ कमलवनचिताम्बुः पाटलामोदरम्यः सुखसलिलनिषेकः सेव्यचन्द्रांशुहारः ।
८६५९-२ व्रजतु तव निदाघः कामिनीभिः समेतो निशि सुललितगीते हर्म्यपृष्ठे सुखेन ।।

८६६०-१ कमलशरधिरम्भासैकतानुक्रमाढ्यं कनककलशभाराक्रान्तसौदामिनीकं ।
८६६०-२ किसलयितमृणालं हारगर्भप्रवालं कुवलयितशशाङ्कं कौशलं सा विधातुः ।।

८६६१-१ कमलाः पाकविनम्रा मूलतलाघ्रातसुरभिकह्लाराः ।
८६६१-२ पवनाकम्पितशिरसः प्रायः कुर्वन्ति परिमलश्लाघां ।।

८६६१आ-१ कमलाकुचकनकाचल- जलधरमाभीरसुन्दरीमदनं ।
८६६१आ-२ अधिततशेषफणावलि- कमलवनीभृङ्गमच्युतं वन्दे ।।

८६६२-१ कमलाक्षि विलम्ब्यतां क्षणं कमनीये कचभारबन्धने ।
८६६२-२ दृढलग्नमिदं दृशोर्युगं शनकैरद्य समुद्धराम्यहं ।।

८६६३-१ कमलाचिबुकोन्नायी कृष्णस्य करः करोतु कल्याणं ।
८६६३-२ मुकुर इव नीलवृन्तो भाति नितान्तं तदाननं येन ।।

८६६४-१ कमलानि पानमधुभाजनानि नः पिदधाति यः स विधुरेष गोचरः ।
८६६४-२ इति रोषणैरिव मधुव्रतैर्धुतं दधती मुखं सुरभिचारुमारुतं ।।

८६६५-१ कमलाभ्यां सुधासिन्धुवदनेक्षणयोस्तुलां ।
८६६५-२ कलयन्तु परे किं तु क्वेमे पङ्केरुहे क्व ते ।।

८६६६-१ कमलासनकमलेक्षण- कमलारिकिरीटकमलभृद्वाहैः ।
८६६६-२ नुतपदकमला कमला करधृतकमला करोतु मे कुशलं ।।

८६६७-१ कमलिनि मलिनीकरोषि चेतः किमिति बकैरवहेलितानभिज्ञैः ।
८६६७-२ परिणतमकरन्दमार्मिकास्ते जगति भवन्तु चिरायुषो मिलिन्दाः ।।

८६६८-१ कमलिनि विमले जले जनिस्ते तदुचितमाचरणं न संतनोषि ।
८६६८-२ मलिनमलिकुलं यतस्त्वमन्तः शशिकिरणान्विमलान्बहिष्करोषि ।।

८६६९-१ कमलिनीमलिनी दयितं विना न सहते सह तेन निषेवितां ।
८६६९-२ तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशं ।।

८६७०-१ कमलिनीवनकेलिकलारसी गुणवशीकृतकैरविणीगुणः ।
८६७०-२ अलिरसौ तव सौरभलोभतः पतति केतकिकण्टकसंकटे ।।

८६७१-१ कमलेः समकेशं ते कमलेर्ष्याकरं मुखं ।
८६७१-२ कमलेख्यं करोषि त्वं कमलेवोन्मदिष्णुषु ।।

८६७२-१ कमले कमला शेते हरः शेते हिमालये ।
८६७२-२ क्षीराब्धौ च हरिः शेते मन्ये मत्कुणशङ्कया ।।

८६७३-१ कमले कमले नित्यं मधूनि पिबतस्तव ।
८६७३-२ भविष्यन्ति न सन्देहः कष्टं दोषाकरोदये ।।

८६७४-१ कमले कमलोत्पत्तिः श्रूयते न च दृश्यते ।
८६७४-२ बाले तव मुखाम्भोजे दृष्टमिन्दीवरद्वयं ।।

८६७५-१ कमले निधाय कमलं कलयन्ती कमलवासिनं कमले ।
८६७५-२ कमलयुगादुद्भूतं कमलं कमलेन वारयति ।।

८६७६-१ कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः ।
८६७६-२ धरणीव धृतिर्धूतिरिव धरणी सततं विभाति बत यस्य ।।

८६७६आ-१ कमलोदरक्ॐअलपादतलं गणनापरिवर्जितबाहुबलं ।
८६७६आ-२ प्रणमामि जगत्त्रयबोधिकरं गिरनारविभूषणनेमिजिनं ।।

८६७७-१ कमितुरभिसृत्वरीणां गौराङ्गीणामिहेन्दुधवलासु ।
८६७७-२ उड्डयमानानामिव रजनिषु परमीक्ष्यते छाया ।।

८६७७आ-१ कम्पः स्वेदः श्रमो मूर्च्छा भ्रमिर्ग्लानिर्बलक्षयः ।
८६७७आ-२ राजयक्ष्मादिरोगाश्च भवेयुर्मैथुनोत्थिताः ।।

८६७७भ्-१ कम्पक्षितीशमनिशं कथयन्ति सन्तः सङ्गीतदुग्धजलधेरुदितं सुधांशुं ।
८६७७भ्-२ साहित्यमानससरोवरराजहंसं सङ्ग्रामरङ्गनटनस्थितिसूत्रधारं ।।

८६७८-१ कम्पते गुणमुष्टिस्तु मार्गणस्य हि पृष्ठतः ।
८६७८-२ संमुखी स्याद्धनुर्मुष्टिस्तदा वामे गतिर्भवेत् ।।

८६७९-१ कम्पन्ते कपयो भृशं जडकृशं गोऽजाविकं ग्लायति श्वा चुल्लीकुहरोदरं क्षणमपि क्षिप्तोऽपि नैवोज्ज्ञति ।
८६७९-२ शीतार्तिव्यसनातुरः पुनरयं दीनो जनः कूर्मवथ्स्वान्यङ्गानि शरीर एव हि निजे निह्नोतुमाकाङ्क्षति ।।

८६८०-१ कम्पन्ते गिरयः पुरंदरभिया मैनाकमुख्याः पुनः क्रन्दन्त्यम्बुधराः स्फुरन्ति बडवावक्त्रोद्गता वह्नयः ।
८६८०-२ भोः कुम्भोद्भव मुच्यतां जलनिधिः स्वस्त्यस्तु ते सांप्रतं निद्रालुः श्लथबाहुवल्लिकमलाश्लेषो हरिः सीदति ।।

८६८१-१ कम्पप्रदोऽसौ शिशिरर्तुचौरो मुष्णाति वृक्षान्हरते किमस्मान् ।
८६८१-२ इतीव भीत्वा परिपाण्डुराणि जातानि शुष्काणि तृणानि भूमौ ।।

८६८२-१ कम्पितं भीतमुद्घृष्टं अव्यक्तमनुनासिकं ।
८६८२-२ काकस्वरं शिरःस्थं च तथा स्थानविवर्जितं ।।

८६८३-१ कम्पितः पतसि पादकयुग्मे नेत्रकोणनिहतोऽपि भयार्तः ।
८६८३-२ युध्यसे किमिषुभिः प्रिय भीरुं भाषुकामिति हसंश्चलितोऽन्यः ।।

८६८४-१ कम्पी कोऽभिविधौ किमव्ययमिह क्वास्ते द्रवत्वं पुनः स्याद्रूपं प्रथमाद्वितीयवचने किं वेः खमद्याह्वय ।
८६८४-२ को धातुर्गतिगन्धयोर्द्रविणिनां किं याचते भिक्षुकः प्रश्नानां द्रुतमुत्तराणि वद रे भय्या जलेबी खवा ।।

८६८५-१ कम्पोपरुद्धसर्वाङ्गैर्गलत्स्वेदोदबिन्दुभिः ।
८६८५-२ त्वदारब्धैर्महीनाथ वैरिभिर्वनितायितं ।।

८६८६-१ कम्बाघातैर्वपुषि निहतैरुच्छलच्छोणितौघैः कारागारैर्निबिडनिगडैर्लङ्घनं चुम्बनं च ।
८६८६-२ एवं ज्ञात्वा विरम सुमते मा कुरु त्वं नियोगं कर्णोपान्ते मलिनवदना लेखिनी फूत्करोति ।।

८६८७-१ कम्बुकण्ठि चरणः शनैश्चरो राहुरेष तव केशकलापः ।
८६८७-२ न च्युतं तदपि यौवनमेतथ्सा पयोधरगुरोरनुकम्पा ।।

८६८८-१ कयापि क्रीडतु ब्रह्मा दिव्याः स्त्रीर्दीव्यत स्वयं ।
८६८८-२ कलिस्तु चरतु ब्रह्म प्रैत वातिप्रियाय वः ।।

८६८९-१ कयासि कामिन्सुरतापराधाथ्पादानतः कोपनयावधूतः ।
८६८९-२ तस्याः करिष्यामि दृढानुतापं प्रवालशय्याशरणं शरीरं ।।

८६९०-१ करं गृहीत्वा परिमृद्य मन्दं कटिं निपीड्यानुविमृज्य चोरुं ।
८६९०-२ नीवीमपाकृत्य विलक्षणायाः शठो मनोजोपनिषत्पपाठ ।।

८६९१-१ करं प्रसार्य सूर्येण दक्षिणाशावलम्बिना ।
८६९१-२ न केवलमनेनात्मा दिवसोऽपि लघूकृतः ।।

८६९२-१ करकङ्कटकुट्यङ्कखङ्गसंघट्टटाङ्कृतैः ।
८६९२-२ कालरात्र्या प्रनृत्यन्त्या रणवीणेव वाद्यते ।।

८६९३-१ करकजलपूतभूतल- निहितपदो विहितविकृतहुंकारः ।
८६९३-२ अपि वितथमन्त्रगणना- व्यग्रसमग्राङ्गुलीपर्वा ।।

८६९४-१ करकम्पितखङ्गयष्टिभीमे रणसंनाहितरामनाथवीरे ।
८६९४-२ अरिभूभृदमर्त्यसुन्दरीणां अचलन्दक्षिणवामलोचनानि ।।

८६९५-१ करकलितदारनरके शेरत इह ये सजन्ति भवसिन्धौ ।
८६९५-२ रसिकास्त एव मान्या मन्यन्तां धन्यमात्मानं ।।

८६९६-१ करकलितपिनाक नाकनाथ द्बिषदुरुमानसशूल शूलपाणे ।
८६९६-२ भव वृषभविमान मानशौण्ड त्रिजगदकारणतारक प्रसीद ।।

८६९७-१ करकाकृतभीकभेकलोक- प्रतिपाल्याः किमु सागरेण कुल्याः ।
८६९७-२ वलभित्कुलिशप्रहारभीरु- क्षितिभृद्रक्षणदक्षिणेन तुल्याः ।।

८६९७आ-१ करकिशलयचाल्यमानसूर्प- क्रमनमदुन्नमदक्षिपक्ष्मपालि ।
८६९७आ-२ करनिहितकनीनिकं स्मिताक्ष्याः क्षणमपि नोत्पवनं जहाति चेतः ।।

८६९८-१ करकिसलयं धूत्वा धूत्वा विलम्बितमेखला क्षिपति सुमन्ॐआलाशेषं प्रदीपशिखां प्रति ।
८६९८-२ स्थगयति मुहुः पत्युर्नेत्रे विहस्य समाकुला सुरतविरतौ रम्यं तन्वी पुनः पुनरीक्ष्यते ।।

८६९८आ-१ करकिसलयमूलं धुन्वतीनां स धन्यः श्रवणपथमनल्पं यस्य पुंसः प्रविष्टाः ।
८६९८आ-२ नवरतपरिरम्भे बालसीमन्तिनीनां अहह न न न मा मा मुञ्च मुञ्चेति वाचः ।।

८६९९-१ करचरणकाञ्चिहार- प्रहारमवचिन्त्य बलगृहीतकचः ।
८६९९-२ प्रणयी चुम्बति दयिता- वदनं स्फुरदधरमरुणाक्षं ।।

८७००-१ करचरणकृतं वा कायजं कर्मजं वा श्रवणनयनजं वा मानसं वापराधं ।
८७००-२ विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेव शंभो ।।

८७०१-१ करचरणनासमादौ कर्णौ गृह्णाति रक्ततां गमयन् ।
८७०१-२ शीतं गुरुकृतपीडं पश्चादङ्गानि कूर्म इव ।।

८७०२-१ करचरणेन प्रहरति यथा यथाङ्गेषु कोपतरलाक्षी ।
८७०२-२ रोषयति परुषवचनैस् तथा तथा प्रेयसीं रसिकः ।।

८७०३-१ करचुलुकजलो महोदधिश्चरणनिबद्धमहो निजाङ्गणं ।
८७०३-२ निजसदनसमं रसातलं भवति नृणां व्यवसायशालिनां ।।

८७०४-१ करजदशनचिह्नं नैशमङ्गेऽन्यनारी- जनितमिति सरोषामीर्ष्यया शङ्कमानां ।
८७०४-२ स्मरसि न खलु दत्तं मत्तयैतत्त्वयैव स्त्रियमनुनयतीत्थं व्रीडमानां विलासी ।।

८७०५-१ करजपदविभूषिता यथा त्वं सुदति दशनविक्षताधरा च ।
८७०५-२ गतिरपि चरणावलग्नमन्दा त्वमसि मृगसमाक्षि कामदत्ता ।।

८७०६-१ करजालमपूर्वचेष्टितं वस् तदभीष्टप्रदमस्तु तिग्मभासः ।
८७०६-२ क्रियते भवबन्धनाद्विमुक्तिः प्रणतानामुपसेवितेन येन ।।

८७०७-१ करञ्जारग्वधारिष्टसप्तपर्णत्वचाकृतः ।
८७०७-२ उपचारः क्रिमिहरो मूत्रमुस्तविडङ्गवान् ।।

८७०८-१ करटिकरटे भ्रस्यद्दानप्रवाहपिपासया परिसरसरद्भृङ्गश्रेणी करोति यदा रवं ।
८७०८-२ वदति शिरसः कम्पैर्नास्मान्निवारय वारण वितर वितरामानं दानं चलाः किल संपदः ।।

८७०९-१ करणभगणदोषं वारसंक्रान्तिदोषं कुतिथिकुलिकदोषं यामयामार्धदोषं ।
८७०९-२ कुजशनिरविदोषं राहुकेत्वादिदोषं हरति सकलदोषं चन्द्रमाः संमुखस्थः ।।

८७१०-१ करतरलितबन्धं कञ्चुकं कुर्वतीनां प्रतिफलितमिदानीं दैपमाताम्रमर्चिः ।
८७१०-२ स्तनतटपरिणाहे भामिनीनां भविष्यन् नखपदलिपिलीलासूत्रपातं करोति ।।

८७११-१ करतलयुगपरिणद्धे कुचकलशे कुङ्कुमारुणे तस्याः ।
८७११-२ सिन्दूरिते करिपतेः कुम्भे नक्षत्रमालेव ।।

८७१२-१ करदीकरणं राज्ञां रिपूणां परिमर्दनं ।
८७१२-२ भूमेरुपार्जनं भूयो राजवृत्तं तु चाष्टधा ।।

८७१३-१ करनखरविदीर्णध्वान्तकुम्भीन्द्रकुम्भाथ्तुहिनकणमिषेण क्षिप्तमुक्ताप्ररोहः ।
८७१३-२ अयमुदयधरित्रीधारिमूर्धाविरुढो नयनपथमुपेतो भानुमत्केसरीन्द्रः ।।

८७१४-१ करपदाननलोचननामभिः शतदलैः सुतनोर्विरहज्वरे ।
८७१४-२ रविमहो बहुपीतचरं चिरादनिशतापमिषादुदसृज्यत ।।

८७१५-१ करपातैर्दुरालोकैस्तीक्ष्णः संतापयन्प्रजाः ।
८७१५-२ भानुर्न भवता तुल्यः क्षणसंरक्तमण्डलः ।।

८७१६-१ करप्रचेयामुत्तुङ्गप्रभुशक्तिं प्रथीयसीं ।
८७१६-२ प्रज्ञाबलबृहन्मूलः फलत्युत्साहपादपः ।।

८७१७-१ करबदरसदृशमखिलं भुवनतलं यत्प्रसादतः कवयः ।
८७१७-२ पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी ।।

८७१८-१ करभ किमिदं दीर्घोच्छ्वासैः क्षिणोषि शरीरकं विरम शठ हे कस्यात्यन्तं सखे सुखमागतं ।
८७१८-२ चर किसलयं स्वस्थः पीलोर्विमुञ्च मधुस्पृहां पुनरपि भवान्कल्याणानां भविष्यति भाजनं ।।

८७१९-१ करभदयिते यत्तत्पीतं सुदुर्लभमेकदा मधु वनगतं तस्यालाभे विरौषि किमुत्सुका ।
८७१९-२ कुरु परिचितैः पीलोः पत्रैर्धूतिं मरुगोचरैर् जगति सकले कस्यावाप्तिः सुखस्य निरन्तरा ।।

८७२०-१ करभदयिते योऽसौ पीलुस्त्वया मधुलुब्धया व्यपगतघनच्छायस्त्यक्तो न सादरमीक्षितः ।
८७२०-२ चलकिसलयः सोऽपीदानीं प्ररूढनवाङ्कुरः करभदयितावृन्दैरन्यैः सुखं परिभुज्यते ।।

८७२१-१ करभ यदि कदाचित्प्रभ्रमन्दैवयोगान् मधुकरकुलतस्त्वं प्रापयेथा मधूनि ।
८७२१-२ विरम विरम तेभ्यः सन्ति शष्पाण्यरण्ये प्रथममुखरसास्ते शोषयन्त्येव पश्चात् ।।

८७२२-१ करभ रभसात्क्रोष्टुं वाञ्छस्यहो श्रवणज्वरं शरणमथवानृज्वी दीर्घा तवैव शिरोधरा ।
८७२२-२ बहुगलबिलावृत्तिश्रान्तोच्चलिष्यति वाङ्मुखाथ्कियति समये को जानीते भविष्यति कस्य किं ।।

८७२३-१ करमुदयमहीधरस्तनाग्रे गलिततमःपटलांशुके निवेश्य ।
८७२३-२ विकसितकुमुदेक्षणं विचुम्ब- त्ययममरेशदिशो मुखं सुधांशुः ।।

८७२४-१ करयुग्मपद्ममुकुलापवर्जितैः प्रतिवेश्म लाजकुसुमैरवाकिरन् ।
८७२४-२ अवदीर्णशुक्तिपुटमुक्तमौक्तक- प्रकरैरिव प्रियरथाङ्गमङ्गनाः ।।

८७२५-१ करयोः कलहायमानयोर् उभयोरेव पयोधरोपरि ।
८७२५-२ वलयावलयो बलाबलं बहुवेलं पतयालवो जगुः ।।

८७२६-१ कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया ।
८७२६-२ क्षणदृष्टहाटकशिलासदृश- स्फुरदूरुभित्ति वसनं ववसे ।।

८७२७-१ कररुहशिखानिखात भ्रान्त्वा विश्रान्त रजनिदुरवाप ।
८७२७-२ रविरिव यन्त्रोल्लिखितः कृशोऽपि लोकस्य हरसि दृशं ।।

८७२८-१ करलालितोऽपि दहति ज्वलति व्यजनेन वीज्यमानोऽपि ।
८७२८-२ दहन इवानिर्वाणं न विमुञ्चत्युष्णतां पिशुनः ।।

८७२९-१ करवारिरुहेण संधुनाने तरवार्रि नृपतौ मुकुन्ददेवे ।
८७२९-२ रचयन्त्यमरावतीतरुण्यः प्रथमं काञ्चनपारिजातमालाः ।।

८७३०-१ करवालकरालवारिधारा यमुना दिव्यतरङ्गिणी च कीर्तिः ।
८७३०-२ तव कामद तीर्थराज दूरादनुबध्नाति सरस्वती कवीनां ।।

८७३१-१ करशीकरशीतलं वितन्वन् वनभूभागमुदग्रदावदग्धं ।
८७३१-२ पुरतोऽञ्चति चेन्न यूथनाथः कलभानां सुलभस्तदा न पन्थाः ।।

८७३२-१ करसादोऽम्बरत्यागस्तेजोहानिः सरागता ।
८७३२-२ वारुणीसङ्गजावस्था भानुनाप्यनुभूयते ।।

८७३२आ-१ करस्थमप्येवममी कृषीवलाः क्षिपन्ति बौजं पृथुपङ्कसङ्कटे ।
८७३२आ-२ वयस्य केनापि कथं विलोकितः समस्ति नास्तीत्यथवा फलोदयः ।।

८७३३-१ करस्थमुदकं त्यक्त्वा घनस्थमभिवाञ्छति ।
८७३३-२ सिद्धमन्नं परित्यज्य भिक्षामटति दुर्मतिः ।।

८७३४-१ करस्पर्शारम्भात्पुलकितपृथूरोजकलशो श्रमाम्भो वामार्धे वमति मदनाकूतिसुलभं ।
८७३४-२ विभोर्वारं वारं कृतसमधिकोद्धूलनविधेस् तनौ भस्मस्नानं कथमपि समाप्तं विजयते ।।

८७३५-१ कराग्रजाग्रच्छतकोटिरर्थी ययोरिमौ तौ तुलयेत्कुचौ चेत् ।
८७३५-२ सर्वं तदा श्रीफलमुन्मदिष्णु जातं वटीमप्यधुना न लब्धुं ।।

८७३६-१ कराद्गलितखाद्यस्य का हानिः करिणो भवेत् ।
८७३६-२ पिपीलिका तु तेनैव बिभर्ति स्वकुटुम्बकं ।।

८७३७-१ करानीतं पटानीतं स्त्रियानीतं तथैव च ।
८७३७-२ एरण्डपत्रैरानीतं देवतानां च नार्हति ।।

८७३७आ-१ करान्तिरोधाय तरून्निपीड्य शिला अवस्कन्द्य महीयसोऽपि ।
८७३७आ-२ उज्जृम्भितः कालवशात्तदन्यस् तेषामधस्तात्पुनरेव जातः ।।

८७३८-१ कराम्बुजसजत्समाक्षवलया तनुस्तव शुभे जितेन्दुसुषमा ।
८७३८-२ छिनत्तु दुरितच्छटां मम नदी तटीमिव चलज्जलोद्धतगतिः ।।

८७३९-१ कराम्भोजे कञ्जी मदनमदभञ्जी पदजुषां मनःपुञ्जारञ्जी मधुरमणिमञ्जीरचरणः ।
८७३९-२ कलाकूतव्यञ्जी व्रजयुवतिसञ्जी जलमुचां गभीराभागञ्जी मम स परमञ्जीवनधनं ।।

८७४०-१ करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तं ।
८७४०-२ वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं सततं स्मरामि ।।

८७४१-१ करालकालरुपेण जनतादुरितापहा ।
८७४१-२ तारणी तरिणी भूयादमुना यमुनाम्बुना ।।

८७४२-१ करालवाचालमुखाश्चमूखनैर् ध्वस्ताम्बरा वीक्ष्य दिशो रजस्वलाः ।
८७४२-२ तिरोबभूवे गहनैर्दिनेश्वरो रजोन्धकारैः वरितः कुतोऽप्यसौ ।।

८७४३-१ करालैर्विकटैः कृष्णैः पुरुषैरुद्यतायुधैः ।
८७४३-२ पाषाणैस्ताडितः स्वप्ने सद्यो मृत्युं लभेन्नरः ।।

८७४४-१ कराविव शरीरस्य नेत्रयोरिव पक्ष्मणी ।
८७४४-२ अविचार्य प्रियं कुर्यात्तन्मित्रं मित्रमुच्यते ।।

८७४५-१ करा हिमांशोरपि तापयन्तीत्य् एतत्प्रिये चेतसि नैव शङ्क्यं ।
८७४५-२ वियोगतप्तं हृदयं मदीयं तत्र स्थितां त्वां समुपैति तापः ।।

८७४६-१ करिकपोलमदोद्धतबुद्धितो मलिनपङ्कजवृन्दमिहाश्रयन् ।
८७४६-२ कनकगौरममं नवचम्पकं मधुप चञ्चल मुञ्चसि किं मुधा ।।

८७४७-१ करिकलभ विमुञ्च लोलतां चर विनयव्रतमानताननः ।
८७४७-२ मृगपतिनखकोटिभङ्गुरो गुरुरुपरि क्षमते न तेऽङ्कुशः ।।

८७४८-१ करिकवलितमृष्टैः शाखिशाखाग्रपत्रैर् अरुणसरणयोऽमी सर्वतो भीषयन्ते ।
८७४८-२ चलितशबरसेनादत्तगोशृङ्गचण्ड- ध्वनिचकितवराहव्याकुला विन्ध्यपादाः ।।

८७४८आ-१ करिकुम्भतुलामुरोजयोः क्रियमाणां कविभिर्विशृङ्खलैः ।
८७४८आ-२ कथमालि शृणोषि सादरं विपरीतार्थविदो हि योषितः ।।

८७४९-१ करिकृष्णाश्वगन्धा च नवनीतं च माहिषं ।
८७४९-२ एतेषां मर्दनाल्लिङ्गवृद्धिः संजायते परा ।।

८७५०-१ करिणश्च हस्तिकर्णैर् निर्देश्या वाजिनोऽश्वकर्णेन ।
८७५०-२ गावश्च पाटलाभिः कदलीभिरजाविकं भवति ।।

८७५१-१ करिन्मा गर्जोच्चैर्मूगपतिरिहास्तेऽतिनिकटे न दृष्टस्त्वं दैवादपसर सुदूरं द्रुतमितः ।
८७५१-२ न किं पश्यस्यग्रे खरनखरनिर्दारितकरि- प्रकीर्णास्थिश्रेणीधवलितमिमं शैलकटकं ।।

८७५२-१ करिमदपरिमलवाही वहति बहिर्गिरिसरित्समीर इति ।
८७५२-२ मृदुगर्भान्तर्मावं न जहाति गुहागृहस्य हरिगृहिणी ।।

८७५३-१ करिवरमृदितवलीमुख- नलकैर्मूलेषु कीलितस्य तरोः ।
८७५३-२ संवत्सरं च यावथ्फलिनस्य फलानि जायन्ते ।।

८७५४-१ करिष्यति कलानाथः कुतुकी करमम्बरे ।
८७५४-२ इति निर्वापयामास रविदीपं निशाङ्गना ।।

८७५५-१ करिष्यन्न प्रभाषेत कृतान्येव च दशैयेत् ।
८७५५-२ धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते ।।

८७५६-१ करिष्यते यत्र सुदुश्चराणि प्रसत्तये गोत्रभिदस्तपांसि ।
८७५६-२ शिलोच्चयं चारुशिलोच्चयं तं एष क्षणान्नेष्यति गुह्यकस्त्वां ।।

८७५७-१ करिष्यामि करिष्यामि करिष्यामीति चिन्तया ।
८७५७-२ मरिष्यामि मरिष्यामि मरिष्यामीति विस्मृतं ।।

८७५८-१ करिष्येऽवश्यमित्युक्तिः करिष्यन्नपि दुष्यसि ।
८७५८-२ दृष्टादृष्टा हि नायत्ताः कार्यीया हेतवस्तव ।।

८७५८-१ करी बरीभरीति चेद्दिशं सरीसरीति कां स्थिरीचरीकरीति चेत्न चञ्चरीकरीतिकां ।
८७५८-२ दरीधरीति केतकं वरीवरीति सारसं जरीजरीति मञ्जरी निरीतिरीतिरीदृशी ।।

८७५९-१ करीषमध्ये निहितं तत्सर्वं पञ्चमासकं ।
८७५९-२ द्रवीभूतं ततः सर्वं उद्धरेत्तेन लेपयेत् ।।

८७६०-१ करुणमभिहितं त्रपा निरस्ता तदभिमुखं च विमुक्तमश्रु ताभिः ।
८७६०-२ प्रकुपितमभिसारणेऽनुनेतुं प्रियमियती ह्यबलाजनस्य भूमिः ।
८७६१-१ करुणाद्रवमेव दुर्जनः सुतरां सत्पुरुषं प्रबाधते ।
८७६१-२ मृदुकं हि भिनत्ति कण्टकः कठिने कुण्ठक एव जायते ।।

८७६१आ-१ करे कृत्वा तूलं कुचकलशमूलं विदधती स्फुटं वारं वारं तरलयति हारं सुवदना ।
८७६१आ-२ समीचीना मीनायतनयननीलोत्पलदला वितन्वाना तन्तून्विकलयति जन्तूनविकलं ।।

८७६२-१ करे च दक्षिणे व्याधिं हृदि राज्यादिलाभदा ।
८७६२-२ पृष्ठे चोपद्रवं हन्त्युदरे मिष्टान्नभोजनं ।।

८७६३-१ करेण कण्डूयति दक्षिणेन यक्षो यदा वामकरं तदानीं ।
८७६३-२ प्रभूतमातङ्गघटासमृद्धं ब्रूते समन्तात्पृथिवीपतित्वं ।।

८७६४-१ करेण करिणा वीरः सुगृहीतोऽपि कोपिना ।
८७६४-२ असिनासून्जहाराशु तस्यैव स्वय्मक्षतः ।।

८७६५-१ करेण ते रणेष्वन्तकरेण द्विषतां हताः ।
८७६५-२ करेणवः क्षरद्रक्ता भान्ति संध्याघना इव ।।

८७६६-१ करेण दानं मुनिराददानो भक्तस्य संकेतमिति ब्रवीति ।
८७६६-२ लोकद्वयेच्छाफलसंप्रदाने दत्तो मया दक्षिणहस्त एषः ।।

८७६७-१ करेण वाञ्छेव विधुं विधर्तुं यमित्थमात्थादरिणी तमर्थं ।
८७६७-२ पातुं श्रुतिभ्यामपि नाधिकुर्वे वर्णं श्रुतेर्वर्ण इवान्तिमः किं ।।

८७६८-१ करेण वातायनलम्बितेन स्पृष्टस्त्वया चण्डि कुतूहलिन्या ।
८७६८-२ आमुञ्चतीवाभरणं द्वितीयं उद्भिन्नविद्युद्वलयो घनस्ते ।।

८७६८आ-१ करेण सलिलार्द्रेण न गण्डौ नापरं करं ।
८७६८आ-२ नेक्षणे च स्पृशेत्किं तु स्प्रष्टव्ये जानुनी श्रिये ।।

८७६९-१ करेणुर्नाहूता निजकवलभागप्रणयिनी न चामृष्टः स्नेहात्करकिसलयेनापि कलभः ।
८७६९-२ स येनासौ दर्पात्प्रतिगजजिगीषारभसतः क्रुधा धावन्मग्नो ह्रदपयसि कष्टं करिपतिः ।।

८७६९आ-१ करे दानं हृदि ध्यानं मुखे मौनं गृहे धनं ।
८७६९आ-२ तीर्थे यानं गिरि ज्ञानं मण्डनं महतामिदं ।।

८७६९भ्-१ करे वामे वासस्तदपरकरे हारलतिकां वहन्त्या बिम्बोष्ठे पतिदशनदत्तव्रणपदं ।
८७६९भ्-२ परिम्लानां मालां शिरसि शशिखण्डं स्तनतटे रतान्तोत्तिष्ठन्त्या जगदपि न मूल्यं मृगदशः ।।

८७७०-१ करे विधृत्येश्वरया गिरां सा पान्था पथीन्द्रस्य कृता विहस्य ।
८७७०-२ वामेति नामैव बभाज सार्धं पुरन्ध्रिसाधारणसंविभागं ।।

८७७१-१ करे विभाति तन्वङ्ग्या रणद्वलयसंहतिः ।
८७७१-२ मनःकुरङ्गबन्धाय पाशालीव मनोभुवः ।।

८७७२-१ करे वेणीमेणीसदृशनयना स्नानविरतौ दधाना हर्म्याग्रे हरनयनतेजोहुतमपि ।
८७७२-२ इयं मुग्धा दुग्धाम्बुधिबहलकल्लोलसदृशा दृशा वारं वारं मनसिजतरुं पल्लवयति ।।

८७७३-१ करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणमता मुखे सत्या वाणी विजयि भुजयोर्वीर्यमतुलं ।
८७७३-२ हृदि स्वच्छा वृत्तिः श्रुतमधिगतं च श्रवणयोर् विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदं ।।

८७७३आ-१ करैरुपात्तान्कमलोत्करेभ्यो निजैर्विवस्वान्विकचोदरेभ्यः ।
८७७३आ-२ तस्या निचिक्षेप मुखारविन्दे स्वेदापदेशान्मकरन्दबिन्दून् ।।

८७७४-१ करैर्वा प्रमितैर्ग्रामैर्वत्सरे प्रबलं रिपुं ।
८७७४-२ तोषयेत्तद्धि दानं स्याद्यथायोगेषु शत्रुषु ।।

८७७५-१ करोति कालः सकलं संहरेत्काल एव हि ।
८७७५-२ कालः स्थापयते विश्वं कालाधीनमिदं जगत् ।।

८७७६-१ करोऽतिताम्रो रामाणां तन्त्रीताडनविभ्रमं ।
८७७६-२ करोति सेर्ष्यं कान्ते च श्रवणोत्पलताडनं ।।

८७७७-१ करोति दोषं न तमत्र केसरी न दन्दशूको न करी न भूमिपः ।
८७७७-२ अतीव रुष्टो न च शत्रुरुद्धतो यमुग्रमिथ्यात्वरिपुः शरीरिणां ।।

८७७८-१ करोति निर्मलाधारस्तुच्छस्यापि महार्घतां ।
८७७८-२ अम्बुनो बिन्दुरल्पोऽपि शुक्तौ मुक्ताफलं भवेत् ।।

८७७९-१ करोति नीडं भुवि चेद्वराही समान्यपत्यानि विजायते वा ।
८७७९-२ समुद्भवद्भानुमयूखवह्नौ जाज्वल्यते तज्जगती समस्ता ।।

८७८०-१ करोति पापं योऽज्ञानान्नात्मनो वेत्ति च क्षमं ।
८७८०-२ प्रद्वेष्टि साधुवृत्तांश्च स लोकस्यैति वाच्यतां ।।

८७८०आ-१ करोति पुष्पैर्जिननायकस्य पूजं त्रिकालं तनुमान्सदा यः ।
८७८०आ-२ तस्यामरेशावनिनाथचक्र- वर्त्त्यादिलक्ष्मीर्वशगा भवेद्द्राक् ।।

८७८१-१ करोति पूज्यमानोऽपि लोकव्यसनदीक्षितः ।
८७८१-२ दर्शने दर्शने त्रासं गृहाहिरिव दुर्जनः ।।

८७८२-१ करोति मांसं बलमिन्द्रियाणां ततोऽभिवृद्धिं मदनस्य तस्मात् ।
८७८२-२ करोत्ययुक्तिं प्रविचिन्त्य बुद्ध्या त्यजन्ति मांसं त्रिविधेन सन्तः ।।

८७८३-१ करोति यः परद्रोहं जनस्यानपराधिनः ।
८७८३-२ तस्य राज्ञः स्थिरापि श्रीः समूलं नाशमृच्छति ।।

८७८४-१ करोति योऽशेषजनातिरिक्तां संभावनामर्थवतीं क्रियाभिः ।
८७८४-२ संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति संख्या ।।

८७८५-१ करोति लाभहीनेन गौरवेण किमाश्रितः ।
८७८५-२ क्षामस्येन्दोर्गुणं धत्ते कमीश्वरशिरोधृतिः ।।

८७८५आ-१ करोति विरतिं धन्यो यः सदा निशिभोजनात् ।
८७८५आ-२ सोऽर्धं पुरुषायुषस्य स्यादवश्यमुपोषितः ।।

८७८६-१ करोति वैरं स्फुटमुच्यमानः प्रतुष्यति श्रोत्रसुखैरपथ्यैः ।
८७८६-२ विवेकशून्यः प्रभुरात्ममानी महाननर्थः सुहृदां बतायं ।।

८७८७-१ करोति शोभामलके स्त्रियाः को दृश्या न कान्ता विधिना च कोक्ता ।
८७८७-२ अङ्गे तु कस्मिन्दहनः पुरारेः सिन्दूरबिन्दुर्विधवाललाटे ।।

८७८८-१ करोति संसारशरीरभोग- विरागभावं विदधाति रागं ।
८७८८-२ शीलव्रतध्यानतपःकृपासु ज्ञानी विमोक्षाय कृतप्रयासः ।।

८७८९-१ ... ... ... ... ... ... ।
८७८९-२ करोति सफलं जन्तोः कर्म यच्च करोति सः ।।

८७९०-१ करोति सहकारस्य कलिकोत्कलिकोत्तरं ।
८७९०-२ मन्मनो मन्मनोऽप्येष मत्तकोकिलनिस्वनः ।।

८७९१-१ करोति सुहृदां दैन्यं अहितानां तथा मुदं ।
८७९१-२ अकाले च जरां पित्रोः कुसुतः कुरुते ध्रुवं ।।

८७९२-१ करोति स्वमुखेनैव बहुधान्यस्य खण्डनं ।
८७९२-२ नमः पतनशीलाय मुसलाय खलाय च ।।

८७९३-१ करोति हुंहुं शृगिति ध्वनिं यो नेष्टो न दुष्टः स यतो रतार्थी ।
८७९३-२ चलश्चलः स्यात्कलहाय शब्दः किकीति दीप्तो गुरुरुग्लुशान्तः ।।

८७९३आ-१ करोति हे दैत्यसुत यावन्मात्रं परिग्रहं ।
८७९३आ-२ तावन्मात्रं स एवास्य दुःखं चेतसि यच्छति ।।

८७९३भ्-१ करोतु करटः शब्दं सर्वदा प्राङ्गणे वसन् ।
८७९३भ्-२ न शृणोति बुधः प्रीत्या शृणोति पिकभाषितं ।।

८७९४-१ करोतु तादृशीं प्रीतिं यादृशी नीरपङ्कयोः ।
८७९४-२ रविणा शोषिते नीरे पङ्गदेहो विशीर्यते ।।

८७९५-१ करोतु नाम नीतिज्ञो व्यवसायमितस्ततः ।
८७९५-२ फलं पुनस्तदेव स्याद्यद्विधेर्मनसि स्थितं ।।

८७९६-१ कर्ॐईशोऽपि नाक्रान्तिं परितापेन खेदवान् ।
८७९६-२ दरिद्रोऽपि न वाञ्छामि तेन जीवाम्यनामयः ।।

८७९७-१ कर्ॐयहमिदं तदा कृतमिदं करिष्याम्यदः पुमानिति सदा क्रियाकरणकारणव्यापृतः ।
८७९७-२ विवेकरहिताशयो विगतसर्वधर्मक्षमो न वेत्ति गतमप्यहो जगति कालमत्याकुलः ।।

८७९८-१ करोषि तास्त्वमुत्खातमोहस्थाने स्थिरा मतीः ।
८७९८-२ पदं यतिः सुतपसा लभतेऽतः सशुक्लिम ।।

८७९८आ-१ करोषि यत्प्रेत्यहिताय किंचिथ्कदाचिदल्पं सुकृतं कथंचित् ।
८७९८आ-२ मा जीहरस्तन्मदमत्सराद्यैर् विना च तन्मा नरकातिथिर्भूः ।।

८७९९-१ करौ धुनाना नवपल्लवाकृती पयस्यगाधे किल जातसंभ्रमा ।
८७९९-२ सखीषु निर्वाच्यमधार्ष्ट्यदूषितं प्रियाङ्गसंश्लेषमवाप मानिनी ।।

८८००-१ करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमं ।
८८००-२ उपेयुषी कल्पलताभिशङ्कया कथं न्वितस्त्रस्यति षट्पदावलिः ।।

८८०१-१ करौ शरदिजाम्बुजक्रमविलासशिक्षागुरू पदौ विबुधपादपप्रथमपल्लवोल्लङ्घिनौ ।
८८०१-२ दृशौ दलितदुर्मदत्रिभुवनोपमानश्रियौ विलोकय विलोचनामृतमहो महः शैशवं ।।

८८०२-१ कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाकाङ्क्षया गृध्रोलूककदम्बकस्य पुरतः काकोऽपि हंसायते ।
८८०२-२ कीर्त्या ते धवलीऋक्ते त्रिभुवने क्ष्मापाल लक्ष्मीः पुनः कृष्णं वीक्ष्य बलोऽयमित्युपहितव्रीडं शनैर्जल्पति ।।

८८०३-१ कर्कशं दुःसहवाक्यं जल्पन्ति वञ्चिताः परैः ।
८८०३-२ कुर्वन्ति द्यूतकारस्य कर्णनासादिछेदनं ।।

८८०४-१ कर्कशतर्कविचार- व्यग्रः किं वेत्ति काव्यहृदयानि ।
८८०४-२ ग्राम्य इव कृषिविलग्नश्चञ्चलनयनावचोरहस्यानि ।।

८८०५-१ कर्कशेन तु चापेन यः कृष्टौ हीनमुष्टिना ।
८८०५-२ मत्स्यपुच्छा गतिस्तस्य सायकस्य प्रकीर्तिता ।।

८८०६-१ कर्कोटिकार्कयोर्मूलं चूर्णयित्वा च सर्षपान् ।
८८०६-२ सर्पिषा पाययेन्मन्त्री स्थावरक्ष्वेडशान्तये ।।

८८०७-१ कर्णं चक्षुरजीगणत्तव पितुस्तातः पिता ते पुनः शक्त्याधारकुमारमप्यजगणत्तं कातरत्वेन सः ।
८८०७-२ देवोगान्महिषीति पश्यति जगत्त्वेवं विवेक्तुं पुनः प्रागल्भ्यं प्रथयन्ति वस्तदपि च प्रज्ञाधनाः साधवः ।।

८८०८-१ कर्णः सर्वशिरोगतस्त्रिभुवने कर्णेन किं न श्रूतं विश्राम्यन्ति मृगीदृशामपि दृशः कर्णे न चित्रं क्वचित् ।
८८०८-२ आश्चर्यं पुनरेतदेव यदयं निश्छिद्रसन्मण्डलः सप्ताम्भोनिधिमेखलां वसुमतीं धत्ते जगन्मण्डलः ।।

८८०९-१ कर्णकल्पितरसालमञ्जरी- पिञ्जरीकृतकपोलमण्डलः ।
८८०९-२ निष्पतन्नयनवारिधारया राधया मधुरिपुर्निरीक्ष्यते ।।

८८१०-१ कर्णगतेयममोघा दृष्टिस्तव शक्तिरिन्द्रदत्ता च ।
८८१०-२ सा नासादितविजया क्वचिदपि नापार्थपतितेयं ।।

८८१०आ-१ कर्णद्वयावनतकाञ्चनतालपत्रा वेण्यन्तलम्बिमणिमौक्तिकहेमगुच्छा ।
८८१०आ-२ कूर्पासकोत्कवचितस्तनबाहुमूला लाटी नितम्बपरिवृत्तदशान्तनीवी ।।

८८११-१ कर्णलङ्घिगुणोत्कर्षा वदान्या धन्विनो यथा ।
८८११-२ निष्फलान्न विमुञ्चन्ति मार्गणान्समितौ स्थिता ।।

८८१२-१ कर्णविषेण च भग्नः किं किं न करोति बालिशो लोकः ।
८८१२-२ क्षपणकतामपि धत्ते पिबति सुरां नरकपालेन ।।

८८१३-१ कर्णस्त्वचं शिबिर्मांसं जीवं जीमूतवाहनः ।
८८१३-२ ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनां ।।

८८१३आ-१ कर्णस्फुरत्कनककुण्डलकान्तिरम्यं आदृष्टिगोचरकुचद्वयलोभनीयं ।
८८१३आ-२ कालेयबिन्दुकलिकायितकुङ्कुमाङ्कं कर्णाटयौवतमिदं कमनीयरूपं ।।

८८१४-१ कर्णस्य भूषणमिदं ममायतिविरोधिनः ।
८८१४-२ इति कर्णोत्पलं प्रायस्तव दृष्ट्या विलङ्घ्यते ।।

८८१५-१ कर्णाक्षिदन्तच्छदबाहुपाणि- पादादिनः स्वाखिलतुल्यजेतुः ।
८८१५-२ उद्वेगभागद्वयताभिमानादिहैव वेधा व्यधित द्वितीयं ।।

८८१६-१ कर्णाग्रन्थितकिंतनुर्नतशिरा बिभ्रज्जराजर्जर- स्फिक्संधिप्रविवेशितप्रविचलल्लाङ्गूलनालः क्षणं ।
८८१६-२ आराद्वीक्ष्य विपक्षमाक्रमकृतक्रोधस्फुरत्कन्धरं श्वा मल्लीकलिकाविकाशिदशनः किंचित्क्वणन्गच्छति ।।

८८१७-१ कर्णाग्रे पीडिते येषां सिन्दूराभस्य दर्शनं ।
८८१७-२ शोणितस्य भवेत्क्षिप्रं ते वाह्याश्चिरजीविनः ।।

८८१८-१ कर्णाटं देहि कर्णाधिकविधिविहितत्याग लाटं ललाट- प्रोत्तुङ्ग द्राविडं वा प्रचलभुजबलप्रौढिमागाढराढं ।
८८१८-२ प्रस्फूर्जद्गुर्जरं वा दलितरिपुवधूगर्भ वैदर्भकं वा गाजी राजीवदृष्टे कुशशतमथवा शाहजल्लालुदीन ।।

८८१९-१ कर्णाटीदशनाङ्कितः शितमहाराष्ट्रीकटाक्षाहततः प्रौढान्ध्रीस्तनपीडितः प्रणयिनीभ्रूभङ्गवित्रासितः ।
८८१९-२ लाटीबाहुविवेष्टितश्च मलयस्त्रीतर्जनीतर्जितः सोऽयं संप्रति राजशेखरकविर्वाराणसीं वाञ्छति ।।

८८२०-१ कर्णाभ्यर्णविदीर्णसृक्कविकटव्यादानदीप्ताग्निभिर् दंष्ट्राकोटिविशङ्कटैरित इतो धावद्भिराकीर्यते ।
८८२०-२ विद्युत्पुञ्जनिकाशकेशनयनभ्रूश्मश्रुजालैर्न भो लक्ष्यालक्ष्यविशुष्कदीर्घवपुषामुल्कामु खानां मुखैः ।।

८८२१-१ कर्णाभ्यर्णारिशृङ्गक्षतिरुधिररसास्वादनाबद्धगर्ध- ध्वाङ्क्षच्छायात्तभीतिप्रतिहतधवलीवर्गसं वर्धनेच्छः ।
८८२१-२ शीलव्याक्रुद्धगोपीलगुडहतिनमत्पृष्ठवंशः कथंचिथ्प्रातः केदारनीरं कलमदलभिया कूणिताक्षो महोक्षः ।।

८८२२-१ कर्णामृतं सूक्रिसं विमुच्य दोषे प्रयत्नः सुमहान्खलानां ।
८८२२-२ निरीक्षते केलिवनं प्रविश्य क्रमेलकः कण्टकजालमेव ।।

८८२३-१ कर्णारुन्तुदमन्तरेण रणितं गाहस्व काक स्वयं माकन्दं मकरन्दसुन्दरमिदं त्वां कोकिलं मन्महे ।
८८२३-२ भव्यानि स्थलसौष्ठवेन कतिचिद्वस्तूनि कस्तूरिकां नेपालक्षितिपालभालतिलके पङ्कं न शङ्केत कः ।।

८८२४-१ कर्णारुन्तुदमेव कोकिलरुतं तस्याः श्रुते भाषिते चन्द्रे लोकरुचिस्तदाननरुचेः प्रागेव संदर्शनात् ।
८८२४-२ चक्षुर्मीलनमेव तन्नयनयोरग्रे मृगीणां वरं हैमो वल्ल्यपि तावदेव ललिता यावन्न सा लक्ष्यते ।।

८८२५-१ कर्णार्पितो लोध्रकषायरूक्षे गोरोचनाक्षेपनितान्तगौरे ।
८८२५-२ तस्याः कपोले परभागलाभाद्बबन्ध चक्षूंषि यवप्ररोहः ।।

८८२५आ-१ कर्णालङ्करणं कदा कृतमिति स्पर्शः कपोले कृतः कीदृक्कान्तमहो नु कञ्चुकमिति न्यस्तः करो वक्षसि ।
८८२५आ-२ रागः साहजिकः किमेष वदनेऽप्यस्पर्शि बिम्बाधरो मोग्ध्येनैव मृगीदृशि व्यवसितं निर्विघ्नमासीन्मम ।।

८८२६-१ कर्णाहतिव्यतिकरं करिणामुपेक्ष्य दानं व्यवस्यति मध्रुव्रत एष तिक्तं ।
८८२६-२ स्मर्तव्यतामुपगतेषु सरोरुहेषु धिग्जीवितव्यसनमस्य मलीमसस्य ।।

८८२७-१ कर्णिकादिष्विव स्वर्णं अर्णवादिष्विवोदकं ।
८८२७-२ भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः ।।

८८२८-१ कर्णिकारलताः फुल्लकुसुमाकुलषट्पदाः ।
८८२८-२ सकज्जलशिखा रेजुर्दीपमाला इवोज्ज्वलाः ।।

८८२९-१ कर्णिकारससौवीरगुप्तां त्रिकटुमाधवीं ।
८८२९-२ यष्टीधान्यगुडक्षीरं दष्टो मत्तशुना पिबेत् ।।

८८३०-१ कर्णिनालीकनाराचा निर्हरन्ति शरीरतः ।
८८३०-२ वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ।।

८८३१-१ कर्णे कान्तागमनवचनश्राविणि स्वर्णभूषां तस्यादर्शिन्यकृत नयने श्यामिकामञ्जनेन ।
८८३१-२ स्थाप्यः कुत्र प्रिय इति परामृश्य हारावृताङ्के हृत्पर्यङ्के पुलकपटलीतूलिकामास्तृणोति ।।

८८३२-१ कर्णें चामरचारुकम्बुकलिका कण्ठे मणीनां गणः सिन्दूरप्रकरः शिरःपरिसरे पार्श्वान्तिके किङ्किणी ।
८८३२-२ लब्धश्चेन्नृपवाहनेन करिणा बद्धेन भूषाविधिस् तत्किं भूधरधूलिधूसरतनुर्मान्यो न वन्यः करी ।।

८८३३-१ कर्णेजपः कुटिलमूर्तिरसव्यपाणिर् अग्रेसरस्तदितरस्तव बद्धमुष्टिः ।
८८३३-२ तन्मार्गणास्तदपि लक्षममी लभन्ते धानुष्क तत्किमपि कौशलमद्भुतं ते ।।

८८३४-१ कर्णेजपा अपि सदा कुटिलस्वभावा दुष्टाशया निरभिसंधितवैरिभूताः ।
८८३४-२ सोहार्दहृष्टहृदया मयि सन्तु येषां जिह्वापटुर्विनिमयेषु गुणा गुणानां ।।

८८३५-१ कर्णेजपानां वचनप्रपञ्चान्- महात्मनः क्वापि न दूषयन्ति ।
८८३५-२ भुजङ्गमानां गरलप्रसङ्गान्- नापेयतां यान्ति महासरांसि ।।

८८३६-१ कर्णे तत्कथयन्ति दुन्दुभिरवै राष्ट्रे यदुद्घोषितं तन्नम्राङ्गतया वदन्ति करुणं यस्मात्त्रपावान्भवेत् ।
८८३६-२ श्लाघन्ते तदुदीर्यते यदरिणाप्युग्रं न मर्मान्तकृद्ये केचिन्ननु शाठ्यमौग्ध्यनिधयस्ते भूभृतां रञ्जकाः ।।

८८३७-१ कर्णे ताटङ्कलक्ष्मीमुरसि मकरिकापत्रमूरौ दुकूलं सव्येऽर्धे दक्षिणे च द्विरसनभसितव्यालकृत्तीर्दधानः ।
८८३७-२ कण्ठे निःसीमशीर्षस्रजमथ विदधद्वीक्षितः शैलपुत्र्या सभ्रूविक्षेपमन्तःस्मितललितमुखो भूतभर्तावताद्वः ।।

८८३८-१ कर्णे तालदलं तनौ मलयजं कर्पूरवास्ॐऽशुके चूले गुम्फितकेतकीदलभरः कण्ठे नवैकावली ।
८८३८-२ वासः श्रीवनवाससीमनि वचश्रीः सत्कवेरुक्तयो वक्त्रे नागरखण्डमस्तु पुरतः प्रेमाकुलाः कुन्तलाः ।।

८८३९-१ कर्णेन घातयित्वा घटोत्कचं शक्रशक्तिनिर्मोक्षात् ।
८८३९-२ जीवितमरक्षि पार्थैः स्वात्मानं सर्वतो रक्षेत् ।।

८८४०-१ कर्णेन निर्जितोऽस्मीति चिन्तां चिन्तामणे त्यज ।
८८४०-२ जिता देवद्रुमाः पञ्च न दुःखं पञ्चभिः सह ।।

८८४१-१ कर्णे बद्धा रवौ श्वेततुरंगरिपुमूलिका ।
८८४१-२ सर्वज्वरहरा श्वेतमन्दारस्य च मूलिका ।।

८८४२-१ कर्णे यन्न कृतं सखीजनवचो यन्नादृता बन्धुवाक् यत्पादे निपतन्नपि प्रियतमः कर्णोत्पलेनाहतः ।
८८४२-२ तेनेन्दुर्दहनायते मलयजालेपः स्फुलिङ्गायते रात्रिः कल्पशतायते बिसलताहारोऽपि भारायते ।।

८८४३-१ कर्णेऽवतंसयितुमर्पयितुं शिखासु माष्टुं रतिश्रमजलं चषके निधातुं ।
८८४३-२ कण्ठे गुणं रचयितुं वलयान्र्विधातुं स्त्रीणां मनोऽतिलुलुभे शशिनः करेषु ।।

८८४४-१ कर्णोत्तंसः शिशुशुकवधूपिच्छलीलं शिरीषं सान्तःसूत्राः परिमलमुचो मल्लिकानां च हाराः ।
८८४४-२ मुक्तागौरैर्वलयरचनाकन्दलाग्रैर्बिसानां ग्रीष्मारम्भे रमयति नवं मण्डनं कामिनीनां ।।

८८४५-१ कर्णोत्तालितकुन्तलान्तनिपतत्तोयक्षणासङ्गिना हारेणेव वृतस्तनी पुलकिता शीतेन सीत्कारिणी ।
८८४५-२ निर्धौताञ्जनशोणकोणनयना स्नानावसानेऽङ्गना प्रस्यन्दत्कबरीभरा न कुरुते कस्य स्पृहार्द्रं मनः ।।

८८४५आ-१ कर्णोत्पलं कटाक्षाः कान्तिस्ते कनककञ्चुकविशेषः ।
८८४५आ-२ हसितानि सिन्धुकन्ये हारास्स्तनशैलनिर्झंरविहाराः ।।

८८४६-१ कर्णोत्पलान्नयनमपि गतिच्युतात्ते तन्मीलने मुखमयं न जहाति भृङ्गः ।
८८४६-२ येनैवमद्य विनिवारयसि प्रमत्ते तस्मिन्करेऽपि न किमम्बुजसाम्यदोषः ।।

८८४७-१ कर्णोत्पलेनापि मुखं सनाथं लभेत नेत्रद्युतिनिर्जितेन ।
८८४७-२ यद्येतदीयेन ततः कृतार्था स्वचक्षुषी किं कुरुते कुरङ्गी ।।

८८४८-१ कर्णोत्सङ्गविसर्पिणी नयनयोः कान्तिर्वतंसोत्पलं लाक्षासंभ्रमनिर्व्यपेक्षमधरं लावण्यमेवाञ्चति ।
८८४८-२ हारोऽस्याः स्मितचन्द्रिकैव कुचयोरङ्गप्रभा कञ्चुकी तन्व्याः केवलमङ्गभारमधुना मन्ये परं भूषणं ।।

८८४९-१ कर्णौ तावत्कुवलयदृशां लोचनाम्भोरुहाभ्यां अभ्याक्रान्तौ कनकरुचिरो भालदेशोऽपि नेयः ।
८८४९-२ इत्याशङ्काकुलितमनसा वेधसा कज्जलौघैः सीमारेखा व्यरचि निबिडभ्रूलताकैतवेन ।।

८८५०-१ कर्णौ सपत्न्यः प्रविशालयेयुर् विशालयेयुर्न कदापि नेत्रे ।
८८५०-२ विद्या सदभ्यासवशेन लभ्या सौजन्यमभ्यासवशादलभ्यं ।।

८८५०आ-१ कर्तव्यं जिनवन्दनं विधिपरैर्हर्षोल्लसन्मानसैः सच्चारित्रविभूषिताः प्रतिदिनं सेव्याः सदा साधवः ।
८८५०आ-२ श्रोतव्यं च दिने दिने जिनवचो मिथ्यात्वनिर्नाशनं दानादौ व्रतपालने च सततं कार्या रतिः श्रावकैः ।।

८८५१-१ कर्तव्यं त्वेव कर्मेति मनोरेष विनिश्चयः ।
८८५१-२ एकान्तेन ह्यनीहोऽयं पराभवति पूरुषः ।।

८८५२-१ कर्तव्यं न करोति बन्धुभिरपि स्नेहात्मभिर्बोधितः कामित्वादवमन्यते हितमतं धीरोऽप्यभीष्टं नरः ।
८८५२-२ निष्कामस्य न विक्रिया तनुभृतो लोके क्वचिद्दृश्यते यत्तस्मादिदमेव मूलमखिलानर्थस्य निर्धारितं ।।

८८५३-१ कर्तव्यं भूमिपालेन शरणागतरक्षणं ।
८८५३-२ कपोतरक्षणं श्येनात्कृत्वा कीर्तिं शिबिर्गतः ।।

८८५४-१ कर्तव्यं वचनं सर्वैः समूहहितवादिनां ।
८८५४-२ ... ... ... ... ... ... ।।

८८५५-१ कर्तव्यः प्रतिदिवसं प्रसन्नचित्तैः स्वल्पोऽपि व्रतनियमोपवासधर्मः ।
८८५५-२ प्राणेषु प्रहरति नित्यमेव मृत्युर् भूतानां महति कृतेऽपि हि प्रयत्ने ।।

८८५६-१ कर्तव्यः संचयो नित्यं न तु कार्योऽतिसंचयः ।
८८५६-२ अतिसंचयशीलोऽयं धनुषा जम्बुको हतः ।।

८८५७-१ कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि ।
८८५७-२ अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि ।।

८८५८-१ कर्तव्या चार्थसारेऽपि काव्ये शब्दविचित्रता ।
८८५८-२ विना घण्टाटणत्कारं गजो गच्छन्न शोभते ।।

८८५९-१ कर्तव्यानि च मित्राणि दुर्बलानि बलानि च ।
८८५९-२ पश्य कूर्मपतिर्बद्धो मूषिकेण विमोचितः ।।

८८६०-१ कर्तव्यान्येव मित्राणि सबलान्यबलानि च ।
८८६०-२ हस्तियूथं वने बद्धं मूषकैर्यद्विमोचितं ।।

८८६१-१ कर्तव्ये साहसं नित्यं उत्कटं हि विगर्हितं ।
८८६१-२ अतिसाहसदोषेण भीमः सर्पवशं गतः ।।

८८६१आ-१ कर्तव्यो गुणसंग्रहः परिहते देयं निजं मानसं श्रोतव्यं वचनामृतं जिनवचः कार्यं यथास्थानवत् ।
८८६१आ-२ दातव्यं यतिपुङ्गवेषु निजकं न्यायप्रकल्प्यं धनं श्रद्धेयं सततं सतां सुचरितश्रेयस्करोऽयं विधिः ।।

८८६२-१ कर्तव्योऽप्याश्रयः श्रेयान्फलं भाग्यानुसारतः ।
८८६२-२ नीलकण्ठस्य कण्ठेऽपि वासुकिर्वायुभक्षकः ।।

८८६३-१ कर्तव्यो भ्रातृषु स्नेहो विस्मर्तव्या गुणेतराः ।
८८६३-२ संबन्धो बन्धुभिः श्रेयान्लोकयोरुभयोरपि ।।

८८६४-१ कर्तव्यो हृदि वर्तते यदि तरोरस्योपकारस्तदा मा कालं गमयाम्बुवाह समये सिञ्चैनमम्भोभरैः ।
८८६४-२ शीर्णे पुष्पफले दले विगलिते मूले गते शुष्कतां कस्मै किं हितमाचरिष्यसि परीतापस्तु ते स्थास्यति ।।

८८६५-१ कर्ता कारयिता चैव प्रेषको ह्यनुमोदकः ।
८८६५-२ सकृतं दुष्कृतं चैव चत्वारः समभागिनः ।।

८८६६-१ कर्ता कारयिता चैव यश्चैवमनुमन्यते ।
८८६६-२ शुभं वा यदि वा पापं तेषामपि समं फलं ।
८८६७-१ कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽतिमानी कृष्णाकेशोत्तरीयव्यपनयनमरुत्पाण्डवा यस्य दासाः ।
८८६७-२ राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं क्वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रुष्टुमभ्यागतौ स्वः ।।

८८६८-१ कर्तुं त्रिलोचनादन्यो न पार्थविजयं क्षमः ।
८८६८-२ तदर्थः शक्यते द्रष्टुं लोचनद्वयिभिः कथं ।।

८८६९-१ कर्तुमकर्तुं शक्तः सकलं जगदेतदन्यथाकर्तुं ।
८८६९-२ यस्तं विहाय रामं कामं मा धेहि मानसान्यस्मिन् ।।

८८७०-१ कर्तुमिष्टमनिष्टं वा कः प्रभुर्विधिना विना ।
८८७०-२ कर्तारमन्यमारोप्य लोकस्तुष्यति कुप्यति ।।

८८७१-१ कर्दमवदात्मवैभवं उल्लास्य च मानवीं प्रजां सुचिरं ।
८८७१-२ तपनोत्तापप्लुष्टं स्ववपुः कृत्वा गतं सरसा ।।

८८७२-१ कर्पासबीजमज्जानां चूर्णं तैलेन पाचयेत् ।
८८७२-२ तेन संजायते पुष्पं युवतीनां चिराद्गतं ।।

८८७२आ-१ कर्पासभस्मतक्रास्थिवर्जं सर्वं सितं शुभं ।
८८७२आ-२ गोवाजिगजदेवर्षिवर्जं कृष्णं तु निन्दितं ।।

८८७३-१ कर्पासास्थिप्रचयनिचिता निर्धनश्रोत्रियाणां येषां वात्याप्रविततकुटीप्राङ्गणान्ता बभूवुः ।
८८७३-२ तत्सौधानां परिसरभुवि त्वत्प्रसादादिदानीं क्रीडायुद्धच्छिदुरयुवतीहारमुक्ताः पतन्ति ।।

८८७४-१ कर्पूरं चन्दनं कुष्ठं तुलसी सर्जसंभवं ।
८८७४-२ मुस्तं शिलारसं चैव धत्तूरमगुरुस्तथा ।।

८८७५-१ शेफाली शतपुष्पा च सर्षपास्तगरं गुडः ।
८८७५-२ तथा रुद्रजटा सर्वं एतदेकत्र कारयेत् ।।

१५६४-१ (अनेन योगराजेन धूपिताम्बरभूषणः ।
१५६४-२ धूपिताङ्गस्त्रिभुवनं मनुजः कुरुते वशं ।।

) ८८७६-१ कर्पूर इव दग्धोपि शक्तिमान्यो जने जने ।
८८७६-२ नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे ।।

८८७७-१ कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारं ।
८८७७-२ सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ।।

८८७८-१ कर्पूरचन्दनरजो धवलं वहन्तीं आश्यानचन्दनविलेपनमङ्गमङ्गं ।
८८७८-२ अन्तर्गतस्य दहती महतः स्मराग्नेर् दग्धस्य संक्षयवशादिव भस्मशेषं ।।

८८७९-१ कर्पूरद्रवशीकरोत्करमहानीहारमग्नामिव प्रत्यग्रामृतफेनपङ्कपटलीलेपोपदिग्धामिव ।
८८७९-२ स्वच्छैकस्फटिकाश्मवेश्मजठरक्षिप्तामिव क्ष्मामिमां कुर्वन्पार्वणशर्वरीपतिरसावुद्दाममुद्द्योतते ।।

८८८०-१ कर्पूरधूलिधवलद्युतिपूरधौत- दिङ्मण्डले शिशिररोचिषि तस्य यूनः ।
८८८०-२ लीलाशिर्ॐऽशुकनिवेशविशेषक्ëप्ति- व्यक्तस्तनोन्नतिरभून्नयनावनौ सा ।।

८८८०आ-१ कर्पूरधूलीरचितालवालः कस्तूरिकाकल्पितदोहदश्रीः ।
८८८०आ-२ हिमाम्बुपूरैरभिषिच्यमानः प्राञ्चं गुणं मुञ्चति किं पलाण्डुः ।।

८८८१-१ कर्पूरधूलीरचितालवालः कस्तूरिकाकुङ्कुमलिप्तदेहः ।
८८८१-२ सुवर्णकुम्भैः परिषिच्यमानो निजं गुणं मुञ्चति किं पलाण्डुः ।।

८८८२-१ कर्पूरन्तकि केतकन्तकि शरद्राकाशशाङ्कन्तकि श्रीचन्द्रन्तकि चन्दनन्तकि सुधासाराच्छपूरन्तकि ।
८८८२-२ कैलासन्तकि दुग्धसागरलसत्स्वच्छाच्छदुन्धन्तकि श्रीशम्भुन्तकि कीर्तयस्तव विभो दर्वीकरेन्द्रन्तकि ।।

८८८३-१ कर्पूरन्ति सुधाद्रवन्ति कमलाहासन्ति हंसन्ति च प्रालेयन्ति हिमालयन्ति करकासारन्ति हारन्ति च ।
८८८३-२ त्रैलोक्याङ्गनरङ्गलङ्घिमगतिप्रागल्भ्यसंभाविताः शीतांशोः किरणच्छटा इव जयन्त्येतर्हि तत्कीर्तयः ।।

८८८४-१ कर्पूरपूरच्छविवादविद्या- संवावदूकद्युतिशुक्तिताम्रे ।
८८८४-२ इन्दौ नृपद्वेषि तमोवितानं सूर्योदये रोदिति चक्रवाकी ।।

८८८५-१ कर्पूरपूरतुलनां कलयन्ति कीर्तेः श्रीरामचन्द्र तव यत्कवयः कथं तत् ।
८८८५-२ त्वद्वैरिणामतितरामपकीर्तितोऽस्याः स्याद्धूसरत्वमिति तत्र वयं प्रतीमः ।।

८८८६-१ कर्पूरप्रतिपन्थिनो हिमगिरिग्रावाग्रसंघर्षिणः क्षीराम्भोनिधिमध्यगर्भजयिनो गङ्गौघसर्वंकषाः ।
८८८६-२ स्वच्छन्दं हरिचन्दनद्युतितुदः कुन्देन्दुसंवादिनस् तस्यासन्नरविन्दकन्दरुचयोऽनेके गुणाः केचन ।।

८८८७-१ कर्पूरभल्लातकशङ्खचूर्णं क्षारो यवानां समनःशिलश्च ।
८८८७-२ तैलं विपक्वं हरितालमिश्रं निर्मूलल्ॐआनि करोति सद्यः ।।

८८८८-१ कर्पूरमिश्रसेहुण्डदुग्धलेपेन जायते ।
८८८८-२ शेफसो महती वृद्धिः कठिनस्त्रीसुखावहा ।।

८८८९-१ कर्पूरमिश्रेण च कण्टकारी- बीजोद्भवेनैव रसेन लिप्तं ।
८८८९-२ लिङ्गं रते द्रावकरं वधूनां संजायतेऽत्यन्तसुखावहं च ।।

८८९०-१ कर्पूर रे परिमलस्तव मर्दितस्य श्रीखण्ड रे परिमलस्तव घर्षितस्य ।
८८९०-२ रे काकतुण्ड तव वह्निगतस्य गन्धः कस्तूरिका स्वयमथाधितगन्धदृष्टा ।।

८८९१-१ कर्पूरवर्तिरिव लोचनतापहन्त्री फुल्लाम्बुजस्रगिव कण्ठसुखैकहेतुः ।
८८९१-२ चेतश्चमत्कृतिपदं कवितेव रम्या नम्या नरीभिरमरीव हि सा विरेजे ।।

८८९२-१ कर्पूरादपि कैरवादपि दलत्कुन्दादपि स्वर्णदी- कल्लोलादपि केतकादपि ललत्कान्तादृगन्तादपि ।
८८९२-२ दूरोन्मुक्तकलङ्कशंकरशिरःशीतांशुखण्डादपि श्वेताभिस्तव कीर्तिभिर्धवलिता सप्तार्णवा मेदिनी ।।

८८९३-१ कर्पूराम्बुनिषेकभाजि सरसैरम्भोजिनीनां दलैर् आस्तीर्णेऽपि विवर्तमानवपुषोः स्रस्तस्रजि स्रस्तरे ।
८८९३-२ मन्दोन्मेषदृशेः किमन्यदभवत्सा काप्यवस्था तयोर् यस्यां चन्दनचन्द्रचम्पकदलश्रेण्यादि वह्नीयते ।।

८८९४-१ कर्पूरायितसैकताय शिशिरक्षोदायमानातप- व्यूहाय व्यजनानिलायितमहाझञ्झामरुद्रंहसे ।
८८९४-२ अस्मै तन्वि निदाघवासरवय्ॐअध्याभिसारक्रमो- त्साहात्युत्सवसाहसाय महते सौहार्दमीहामहे ।।

८८९५-१ कर्पूरीयन्ति भूमौ सरसि सरभसं कैरवीयन्ति गङ्गा- कल्लोलीयन्ति नाके दिशि दिशि परितः केतकीयन्ति किं च ।
८८९५-२ हंसीयन्त्यन्तरिक्षे कमलदलदृशां मौक्तिकीयन्ति कण्ठे शुक्तीयन्यम्बुराशौ विशदविसरुचो रश्मयः शीतरश्मेः ।।

८८९६-१ कर्पूरेण स्थलविरचना कुङ्कुमेनालवालं माध्वीकानि प्रतिदिनपयः पञ्चबाणः कृषाणः ।
८८९६-२ तत्रोत्पन्ना यदि किल भवेत्काञ्चनी कापि वल्ली सा चेदस्याः किमपि लभते सुभ्रुवः सौकुमार्यं ।।

८८९७-१ कर्पूरैः किमपूरि किं मलयजैरालेपि किं पारदैर् अक्षालि स्फटिकोपलैः किमघटि द्यावापृथिव्योर्वपुः ।
८८९७-२ एतत्तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारत्विषि ।।

८८९८-१ कर्पूरैरिव पारदैरिव सुधास्यन्दैरिवाप्लाविते जाते हन्त दिवापि देव ककुभां गर्भे भवत्कीर्तिभिः ।
८८९८-२ धृत्वाङ्गे कवचं निबध्य शरधिं कृत्वा पुरो माधवं कामः कैरवबान्धवोदयधिया धुन्वन्धनुर्धावति ।।

८८९९-१ कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन ।
८८९९-२ अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः ।।

८९००-१ कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु ।
८९००-२ ग्रस्यतेऽकर्मशीलस्तु सदानर्थैरकिंचनः ।।

८९०१-१ कर्म चैव हि सर्वेषां कारणानां प्रयोजकं ।
८९०१-२ श्रेयःपापीयसां चात्र फलं भवति कर्मणां ।।

८९०२-१ कर्मजन्यशरीरेषु र्ॐआः शारीरमानसाः ।
८९०२-२ शरा इव पतन्तीह विमुक्ता दृढधन्विभिः ।।

८९०३-१ कर्मजाः प्रभवन्त्येव यथाकालमुपद्रवाः ।
८९०३-२ एतत्तु कष्टं यच्छत्रुः कर्ताहमिति मन्यते ।।

८९०३आ-१ कर्म जीवं च संश्लिष्टं परिज्ञातात्मनिश्चयः ।
८९०३आ-२ विभिन्नीकुरुते साधुः सामायिकशलाकया ।।

८९०४-१ कर्मज्ञानं च मोक्षाय कर्मण्यर्थोऽधिकारिता ।
८९०४-२ अतोऽर्थेनैव कैवल्यं न कैवल्येन लभ्यते ।।

८९०५-१ कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः ।
८९०५-२ प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च ।।

८९०६-१ कर्मणः संचयात्स्वर्गनरकौ मोक्षबन्धने ।
८९०६-२ कर्मणो ज्ञायते जन्तुर्बीजादिव नवाङ्कुरः ।।

८९०७-१ कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलं ।
८९०७-२ रजसस्तु फलं दुःखं अज्ञानं तमसः फलं ।।

८९०८-१ सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च ।
८९०८-२ प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ।।

८९०९-१ कर्मणां तु प्रशस्तानां अनुष्ठानं सुखावहं ।
८९०९-२ तेषामेवाननुष्ठानं पश्चात्तापकरं महत् ।।

८९१०-१ कर्मणाचरितं पूर्वं सद्भिराचरितं च यत् ।
८९१०-२ तदेवास्थाय मोदन्ते दान्ताः शमपरायणाः ।।

८९११-१ कर्मणा जायते जन्तुः कर्मणैव विलीयते ।
८९११-२ सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते ।।

८९१२-१ अस्ति चेदीश्वरः कश्चित्फलरूप्यन्यकर्मणां ।
८९१२-२ कर्तारं भजते सोऽपि न ह्यकर्तुः प्रभुर्हि सः ।।

८९१३-१ कर्मणा तक्षकारेण मनुष्यो यत्तु पुत्रिका ।
८९१३-२ वासनारज्जुमाकृष्य सवंकर्मसु चोदितः ।।

८९१३आ-१ कर्मणा बध्यते जन्तुर्विद्यया तु प्रमुच्यते ।
८९१३आ-२ तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ।।

८९१४-१ कर्मणा बाध्यते बुद्धिर्बुद्ध्या कर्म न बाध्यते ।
८९१४-२ सुबुद्धिरपि यद्रामो हैमं हरिणमन्वगात् ।।

८९१५-१ कर्मणा मनसा वाचा यत्नाद्धर्मं समाचरेत् ।
८९१५-२ अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु ।।

८९१६-१ कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते ।
८९१६-२ तदेवापहरत्येनं तस्मात्कल्याणमाचरेत् ।।

८९१६आ-१ कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा ।
८९१६आ-२ अक्लेशजननं प्रोक्तं त्वहिंसा परमर्षिभिः ।।

८९१७-१ कर्मणामिष्टदुष्टानां जायते फलसंक्षयः ।
८९१७-२ चेतसोऽर्थकषायत्वाद्यत्र सा घ्वस्तिरुच्यते ।।

८९१७आ-१ कर्मणा मोहनीयेन मोहितं सकलं जगत् ।
८९१७आ-२ धन्या मोहं समुत्सार्य तपस्यन्ति महाधियः ।।

८९१८-१ कर्मणा येन तेनेह मृदुना दारुणेन वा ।
८९१८-२ उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ।।

८९१९-१ कर्मणा रहितं ज्ञानं पङ्गुना सदृशं भवेत् ।
८९१९-२ न तेन प्राप्यते किंचित्न च किंचित्प्रसाध्यते ।।

८९२०-१ एवं ज्ञानेन हीनं यत्कर्मान्धेन समं स्मृतं ।
८९२०-२ मार्गो वा मार्गलक्ष्यं वा नैव तस्य प्रतीयते ।।

८९२१-१ कर्मणा मनसा वाचा कर्तव्यं कर्म कुर्वतः ।
८९२१-२ तस्मादेवेष्टसंसिद्धिश्चतुरस्रा प्रजायते ।।

८९२२-१ कर्मणैव हि संसिद्धिं आस्थिता जनकादयः ।
८९२२-२ लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ।।

८९२३-१ कर्मणोऽपि प्रधानत्वं किं कुर्वन्ति शुभा ग्रहाः ।
८९२३-२ वसिष्ठदत्तलग्नेऽपि जानकी दुःखभागिनी ।।

८९२४-१ कर्मणो यस्य यः कालः तत्कालव्यापिनी तिथिः ।
८९२४-२ तया कर्माणि कुर्वीत ह्रासवृद्धिं न कारयेत् ।।

८९२५-१ कर्मणो हि प्रधानेन बुद्धिना किं प्रयोजनं ।
८९२५-२ पाषाणस्य कुतो बुद्धिस्ततो देवो भविष्यति ।।

८९२६-१ कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
८९२६-२ अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ।।

८९२७-१ कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
८९२७-२ स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ।।

८९२८-१ कर्मण्यकर्मविधिरेष यदाचरन्ति कर्माणि तत्तदनुबन्धजिहासयेति ।
८९२८-२ सत्यं तथाप्यभिनवो भविता न बन्धः प्राचीनबन्धहरणे क इवाभ्युपायः ।।

८९२९-१ कर्मण्यकोविदाः स्तब्धा मूर्खाः पण्डितमानिनः ।
८९२९-२ वदन्ति चाटुकान्मूढा यया माध्व्या गिरोत्सुकाः ।।

८९३०-१ कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
८९३०-२ मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ।।

८९३१-१ कर्म त्यजेम यदि नूनमधः पतेम यद्याचरेम न कदापि भवं तरेम ।
८९३१-२ कर्म त्यजेदिति चरेदिति च प्रवृत्ता भावेन केन निगमा इति न प्रतीमः ।।

८९३२-१ कर्मदायादवल्लोकः कर्मसंबन्धलक्षणः ।
८९३२-२ कर्माणि चोदयन्तीह यथान्योन्यं तथा वयं ।।

८९३३-१ कर्मब्रह्मविचारणां विजहतो भोगापवर्गप्रदां घोषं कंचन कण्ठशोषफलकं कुर्वन्त्यमी तार्किकाः ।
८९३३-२ प्रत्यक्षं न पुनाति नापहरते पापानि पीलुच्छटा व्यप्तिर्नावति नैव पात्यनुमितिर्नो पक्षता रक्षति ।।

८९३४-१ कर्मभिः स्वैरवाप्तस्य जन्मनः पितरौ यथा ।
८९३४-२ राज्ञं तथान्ये राज्यस्य प्रवृत्तावेव कारणं ।।

८९३५-१ कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभं ।
८९३५-२ अग्निर्वायुश्च स्ॐअश्च कर्मणां फलभागिनः ।।

८९३६-१ कर्मभूमिरियं ब्रह्मन्फलभूमिरसौ मता ।
८९३६-२ इह यत्क्रियते कर्म तत्परत्रोपभुज्यते ।।

८९३७-१ कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर ।
८९३७-२ तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतं ।।

८९३८-१ कर्म सर्वोत्तमं किं मे करणीयं भवेदिति ।
८९३८-२ मानवः प्रभवेद्वेत्तुं लब्ध्वा स्थैर्यं शमं तथा ।।

८९३९-१ कर्माणि जन्मान्तरसंचितानि महान्ति विज्ञानमहाहुताशे ।
८९३९-२ सर्वाणि दग्धानि भवन्ति सद्यो महानलस्यास्ति किमार्द्रभावः ।।

८९४०-१ कर्माणि बध्नन्ति शुभाशुभानि कर्तात्रमौपाधिकमेव जीवं ।
८९४०-२ परं न तत्साक्षिणमस्तदोषं आभीरमद्यात्किमजे शयाने ।।

८९४१-१ कर्माणि यानि लोके दुःखनिमित्तानि लज्जनीयानि ।
८९४१-२ सर्वाणि तानि कुरुते जठरनरेन्द्रस्य वशमितो जन्तुः ।।

८९४१आ-१ कर्माणि सर्वाणि च मोहनीये दुःखानि सर्वाणि दरिद्रतायां ।
८९४१आ-२ पापानि सर्वाणि च चौर्यभावे दोषा अशेषा अनृते भवन्ति ।।

८९४२-१ कर्माण्यारभमाणानां दुःखहत्यै सुखाय च ।
८९४२-२ पश्येत्पाकविपर्यासं मिथुनीचारिणां नृणां ।।

८९४३-१ कर्मानिष्टं विधत्ते भवति परवशो लज्जते नो जनानां धर्माधर्मौ न वेत्ति त्यजति गुरुकुलं सेवते नीचलोकं ।
८९४३-२ भूत्वा प्राज्ञः कुलीनः प्रथितपृथुगुणो माननीयो बुधोऽपि ग्रस्तो येनात्र देही नुद मदनरिपुं जीव तं बुःखदक्षं ।।

८९४३आ-१ कर्मानुभावदुःखित एवं मोहान्धकारगहनवति ।
८९४३आ-२ अन्ध इव दुर्गमार्गे भ्रमति हि संसारकान्तारे ।।

८९४४-१ कर्मानुमेयाः सर्वत्र परोक्षगुणवृत्तयः ।
८९४४-२ तस्मात्परोक्षवृत्तीनां फलैः कर्म विभावयेत् ।।

८९४५-१ कर्मान्यजन्मनि कृतं सदसच्च दैवं तत्केवलं भवति जन्मनि सत्कुलाद्ये ।
८९४५-२ बाल्यात्परं विनयसौष्ठवपात्रतापि पुंदैवजा कृषिवदित्यत उद्यमेत ।।

८९४६-१ कर्मापराधात्सत्त्वानां विनाशे समुपस्थिते ।
८९४६-२ अनयो नयरूपेण बुद्धिमाक्रम्य तिष्ठति ।।

८९४७-१ कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी ।
८९४७-२ तथापि सुधिया भाव्यं सुविचार्यैव कुर्वता ।।

८९४८-१ कर्मारण्यं दहति शिखिवन्मातृवत्पाति दुःखाथ्सम्यग्रीतिं वदति गुरुवत्स्वामिवद्यद्बिभर्ति ।
८९४८-२ तत्त्वातत्त्वप्रकटनपटुः स्पष्टमाप्नोति पूतं तत्संज्ञानं विगलितमलं ज्ञानदानेन मर्त्यः ।।

८९४९-१ कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
८९४९-२ इन्द्रियार्थान्र्विमूढात्मा मिथ्याचारः स उच्यते ।।

८९५०-१ यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
८९५०-२ कर्मेन्द्रियैः कर्मयोगं असक्तः स विशिष्यते ।।

८९५०आ-१ कर्मेन्धनं यदज्ञानात्संचितं जन्मकानने ।
८९५०आ-२ उपवासशिखी सर्वं तद्भस्मीकुरुते क्षणात् ।।

८९५०भ्-१ कर्मेन्धनं समाश्रित्य दृढा सद्भावनाहुतिः ।
८९५०भ्-२ धर्मध्यानाग्निना कार्या दीक्षितेनाग्निकारिका ।।

८९५१-१ कर्मैव कारणं चात्र सुगतिं दुर्गतिं प्रति ।
८९५१-२ कर्मैव प्राक्तनमपि क्षणं किं कोऽस्ति चाक्रियः ।।

८९५२-१ कर्मोक्तिनर्मनिर्माणैः प्रातः प्रातः प्रधावतां ।
८९५२-२ धनं धनं प्रलपतां निधनं विस्मृतं नृणां ।।

८९५२आ-१ कर्मोदयाद्भवगतिर् भवगतिमूला शरीरनिर्वृत्तिः ।
८९५२आ-२ देहादिन्द्रियविषया विषयनिमित्ते च सुखदुःखे ।।

८९५३-१ कार्यस्य निःसंशयमात्महेतोः सरूपतां हेतुभिरभ्युपेत्य ।
८९५३-२ दुःखस्य कार्यं सुखमामनन्तः स्वेनैव वाक्येन हता वराकाः ।।

८९५४-१ कर्षणान्वेषणे यातुः क्षुतं जलदवृष्टये ।
८९५४-२ हेमादिभूषणे नव्ये विधृते भूषणाप्तये ।।

८९५५-१ कर्षति वपति लुनीते दीव्यति सीव्यति पुनाति वयते च ।
८९५५-२ विदधाति किं न कृत्यं जठरानलशान्तये तनुमान् ।।

८९५६-१ कर्षद्भिः सिचयाञ्चलानतिरसात्कुर्वद्भिरालिङ्गनं गृह्णानैः कचमालिखद्भिरधरं विद्रावयद्भिः कुचौ ।
८९५६-२ प्रत्यक्षेऽपि कलिङ्गमण्डलपतेरन्तःपुराणामहो धिक्कष्टं विटपैर्विटैरिव वने किं नाम नाचेष्टितं ।।

८९५७-१ कलं कमुक्तं तनुमध्यनामिका स्तनद्वयी च त्वदृते न हन्त्यतः ।
८९५७-२ न याति भूतं गणने भवन्मुखे कलङ्कमुक्तं तनुमध्यनामिका ।।

८९५८-१ कलकण्ठ गणास्वाद्ये कामस्यास्त्रे निजाङ्कुरे ।
८९५८-२ निम्बवृत्तिभिरुद्गदीर्णे न चूतः परितप्यते ।।

८९५९-१ कलकलमपरा मुधा विधाय क्षितितिलकान्नयनान्तमाससाद ।
८९५९-२ अवतरति मृगीदृशां तृतीयं मनसिजचक्षुरुपायदर्शनेषु ।।

८९६०-१ कलकोकिलनादविवादबलद्- भ्रमरावलिलोलरसालद्रुम- ।
८९६०-२ क्रममालतिकादिकदम्बलसत्- कुसुमागममोदमनोजशरैः ।।

८९६१-१ परिपीडितया विधुसान्द्रकला- कमलाकरचम्पकसंगदधत्- ।
८९६१-२ पवनैरनुचिन्तितया प्रिय सा सखि सम्प्रति किं क्रियतेऽबलया ।।

८९६२-१ कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः ।
८९६२-२ पारावतः परिभ्रम्य रिरंसुश्चुम्बति प्रियां ।।

८९६३-१ कलक्वाणे वीणे विरम रणितात्कोकिल सखे सखेदो माभूस्त्वं द्रुहिणविहितस्ते परिभवः ।
८९६३-२ सुधे मुञ्च स्पर्धामधरमधुसंसर्गसरसाः स्फुटन्त्येता वाचः किमपि कमनीया मृगदृशः ।।

८९६४-१ कलङ्कदाशो गगनाम्बुराशौ प्रसार्य चन्द्रातपतन्तुजालं ।
८९६४-२ लग्नोडुमीनांल्लघु संजिघृक्षुश्चन्द्रप्लवस्थश्चरमाव्धिमेति ।।

८९६५-१ कलङ्कयन्ति सन्मार्गजुषः परिभवन्त्यलं ।
८९६५-२ वात्या इवातिचपलाः स्त्रियो भूरिरजोवृताः ।।

८९६६-१ तत्तासु न प्रसक्तव्यं धीरसत्त्वैः सुबुद्धिभिः ।
८९६६-२ शीलमभ्यसनीयं तु वीतरागपदाप्तये ।।

८९६७-१ कलङ्कहीनः क्षयदोषशून्यः सदा निवृत्तस्तमसो भयाच्च ।
८९६७-२ बताभविष्यद्द्विजनायकोऽपि तदापि मन्ये न तवाननाभं ।।

८९६८-१ कलङ्किनः प्रिये दोषाकरस्य च जडस्य च ।
८९६८-२ न जातु शक्तिरिन्दोस्ते मुखेन प्रतिगर्जितुं ।।

८९६९-१ कलङ्किनि जले क्वापि सौरं प्रतिफलन्महः ।
८९६९-२ तमोऽपहत्वं तनुते समृद्धिं च दिने दिने ।।

८९७०-१ कलङ्की निःशङ्कं परितपतु शीतद्युतिरसौ भुजङ्गव्यासङ्गीवमतु गरलं चन्दनरसः ।
८९७०-२ स्वयं दग्धो दाहं वितरतु मनोभूरपि भृशं जगत्प्राण प्राणानपहरसि किं ते समुचितं ।।

८९७०आ-१ कलङ्केन यथा चन्द्रः क्षारेण लवणाम्बुधिः ।
८९७०आ-२ कलहेन तथा भाति ज्ञानवानापि मानवः ।।

८९७१-१ कलत्रं पृष्ठतः कृत्वा रमते यः परस्त्रियः ।
८९७१-२ अधर्मश्चापदस्तस्य सद्यः फलति नित्यशः ।।

८९७२-१ कलत्रचिन्ताकुचितस्य पुंसः श्रुतं च शीलं च गुणाश्च सर्वे ।
८९७२-२ अपक्वकुम्भे निहिता इवापः प्रयान्ति देहेन समं विनाशं ।।

८९७३-१ कलत्रनिन्दागुरुणा किलैवं अभ्याहतं कीर्तिविपर्ययेण ।
८९७३-२ अयोघनेनाय इवाभितप्तं वैदेहिबन्धोर्हृदयं विदद्रे ।।

८९७४-१ कलत्रपुत्रादिनिमित्ततः क्दचिद्विनिन्द्यरूपे विहितेऽपि कर्मणि ।
८९७४-२ इदं कृतं कर्म विनिन्दितं सतां मयेति भव्यश्चकितो विनिन्दति ।।

८९७५-१ कलत्रभारेण विलोलनीविना गलद्दुकूलस्तनशालिनोरसा ।
८९७५-२ वलिव्यपायस्फुटर्ॐअराजिना निरायतत्त्वादुदरेण ताम्यता ।।

८९७६-१ विलम्बमानाकुलकेशपाशया कयाचिदाविष्कृतबाहुमूलया ।
८९७६-२ तरुप्रसूनान्यपदिश्य सादरं मनोधिनाथस्य मनः समाददे ।।

८९७७-१ कलत्रमात्मा सुहृदो धनानि वृथा भवन्तीह निमेषमात्रात् ।
८९७७-२ मुहुर्मुहुश्चाकुलितानि तानि तस्मान्न विद्वानतिविग्रही स्यात् ।।

८९७७आ-१ कलत्रहरणल्केशात्खिन्नानामात्मनस्तनौ ।
८९७७आ-२ धर्तुमुत्सुकता नष्टेः सुदृशां सुधियामिव ।।

८९७८-१ कलभ तवान्तिकमागतं अलिमेतं मा कदाप्यवज्ञासीः ।
८९७८-२ अपि दानसुन्दराणां द्विपधुर्याणामयं शिरोधार्यः ।।

८९७९-१ कलमाक्रान्तविश्वस्य मषीकृष्णस्य भोगिनः ।
८९७९-२ आसन्नबन्धनस्यान्ते दिविरस्य धनेन किं ।।

८९८०-१ कलमं फलभारातिगुरुमूर्धतया शनैः ।
८९८०-२ विनामान्तिकोद्भूतं समाघ्रातुमिवोत्पलं ।।

८९८०आ-१ कलमधुररक्तकण्ठी शयने मदिरालसा समदना च ।
८९८०आ-२ वक्त्रापरवक्त्राभ्यां उपतिष्ठतु वारमुख्या त्वां ।।

८९८१-१ कलमाः पाकविनम्रा मूलतलाघ्रातसुरभिकल्हाराः ।
८९८१-२ पवनाकम्पितशिरसः प्रायः कुर्वन्ति परिमलश्लाघां ।।

८९८२-१ कलमान्तनिर्गतमषी- बिन्दुव्याजेन साञ्जनाश्रुकणा ।
८९८२-२ कायस्थलुण्ठ्यमाना रोदिति खिन्नेव राजश्रीः ।।

८९८३-१ कलय कमलमस्मिर्न्नित्युदीर्य स्थितानां प्रतिफलितमुखेषु न्यस्तहस्तारविन्दाः ।
८९८३-२ स्फटिकविपिनमध्ये माणिकप्रेयसीनां निभृतहसितपात्रं यत्र याता युवानः ।।

८९८४-१ कलयति कमलोपमानमक्ष्णोः प्रथयति वाचि सुधारसस्य साम्यं ।
८९८४-२ सखि कथय किमाचरामि कान्ते समजनि तत्र सहिष्णुतैव दोषः ।।

८९८५-१ कलयति किं न सदा फलतां बहुफलतां च स वृक्षः ।
८९८५-२ यस्य परोपकृतौ कश्चिन्न सपक्षोऽपि विपक्षः ।।

८९८६-१ कलयति कुवलयमाला- ललितं कुटिलः कटाक्षविक्षेपः ।
८९८६-२ अधरः किसलयलीला- माननमस्याः कलानिधिविलासं ।।

८९८७-१ कलयति मम चेतस्तल्पमङ्गारकल्पं ज्वलयति मम गात्रं चन्दनं चन्द्रकश्च ।
८९८७-२ तिरयति मम नेत्रे मोहजन्मान्धकारो विकृतबहुविकारं मन्मथो मां दुनोति ।।

८९८८-१ कलयतु हंसविलासगतिं स बकः सरसि वराकः ।
८९८८-२ नीरक्षीरविवेकविधौ तस्य कुतः परिपाकः ।।

८९८९-१ कलय वलयं धम्मिल्लेऽस्मिन्निवेशय मल्लिकां रचय सिचयं मुक्ताहारं विभूषय सत्वरं ।
८९८९-२ मृगमदमषीपत्रालेपं कुरुष्व कपोलयोः सहचरि समायातः प्रातः स ते हृदयप्रियः ।।

८९९०-१ कलयसि वयस्य कस्माथ्त्वं रुचिरं भारतीशास्त्रं ।
८९९०-२ अत्रोऽक्तिप्रत्युक्तौ कलय मिथो भूरिशस्त्रपातरणं ।।

८९९१-१ कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटं ।
८९९१-२ क्षणमभ्यपद्यत जनैर्न मृषा गगनं गणाधिपतिमूर्तिरिति ।।

८९९२-१ कलयात्र प्रकाश्यं चेत्किंचिद्वा दिव्यजीवने ।
८९९२-२ तस्यामपि प्रकाशा स्याद्विशाला शान्तिरुज्ज्वला ।।

८९९२आ-१ कलये किसलयमधरं शङ्के पङ्केरुहं करद्वन्द्वं ।
८९९२आ-२ मन्ये मनसिजवेत्रं गात्रं नेत्रैकमोहनं तन्व्याः ।।

८९९२भ्-१ कलरवकण्ठकरम्बित- कलरवकलकण्ठकूजिते सुरते ।
८९९२भ्-२ तव मनुमीलितलोचन- माननमवलोकितुं प्रिये कलये ।।

८९९३-१ कलशे निजहेतुदण्डजः किमु चक्रभ्रमकारितागुणः ।
८९९३-२ स तदुच्चकुचौ भवन्प्रभा- झरचक्रभ्रममातनोति यत् ।।

८९९४-१ कलहः कदापि मास्त्विति कलितशरीरैक्ययोः शिवयोः ।
८९९४-२ अहमस्म्यहमस्मीति प्राप्तः कलहो मम त्राणे ।।

८९९५-१ कलहकलभविन्ध्यः कोपगृध्रश्मशानं व्यसनभुजगरन्ध्रं द्वेषदस्युप्रदोषः ।
८९९५-२ सुकृतवनदवाग्निर्मार्दवाम्भोदवायुर् नयनलिनतुषारोऽत्यर्थमर्थानुरागः ।।

८९९६-१ कलहकलया यत्संवृत्यै त्रपावनतानना पिहितपुलकोद्भेदं सुभ्रूश्चकर्ष न कञ्चुकं ।
८९९६-२ दयितमभितस्तामुत्कण्ठां विवव्रुरनन्तरं झटिति तटिति त्रुट्यन्तोऽन्तः स्तनांशुकसन्धयः ।।

८९९७-१ कलहप्रियातिदीर्घा खर्वा वा श्यामपीतहरिता वा ।
८९९७-२ लम्बोष्ठी लघुनासा लघुशिथिलस्तनविभागा च ।।

८९९८-१ कलहमातनुते मदिरावशस् तमिह येन निरस्यति जीवितं ।
८९९८-२ वृषमपास्यति संचिनुते मलं धनमपैति जनैः परिभूयते ।।

८९९९-१ कलहान्तरिताप्रलपनं अतः परं नायकस्य शिक्षा च ।
८९९९-२ संभोगाविष्करणं कुलटा संकीर्णमिति च शृङ्गारः ।।

९०००-१ कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदं ।
९०००-२ कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणां ।।