महासुभाषितसंग्रह ५००१-६०००

५००१-१ आभुग्नाङ्गुलिपल्लवौ कचभरे व्यापारयन्ती करौ बन्धोत्कर्षनिबद्धमानसतया शून्यां दधाना दृशं ।
५००१-२ बाहूत्क्षेपसमुन्नते स्तनतटेपर्यस्तचीनांशुका ह्रीसङ्कोचितबाहुमूलसुभगं बध्नाति जूटिं वधूः ।।

५००२-१ आभुज्येन्द्रदिशं कुबेरककुभं स्वाश्लिष्य गाढं करैर् आचुम्ब्याम्बुजिनीं समं कुमुदिनीमुल्लास्य तां दक्षिणां ।
५००२-२ एषोऽद्यापि परारुचिर्विजयते रात्रीश्वरो द्रागिति क्रोधादेव लयं जगाम चतुरस्तारागणः सर्वतः ।।

५००३-१ आभोगः स्तनयोर्महत्यतिमहान्मुक्तास्रजं भासुरो माहात्म्यावहितप्रभूतसुमनोबाणोऽपि तेऽन्तः स्थितः ।
५००३-२ भालं स्वच्छविरोचनं बलिरसावप्यास्त एवोदरे र्ॐणां विक्रियया युवत्वभवया विन्ध्यावली वर्तते ।।

५००४-१ आभोगभूषणवती कुचकुम्भसंपदन्तर्विकारमधुराणि विलोकितानि ।
५००४-२ अङ्गान्यनङ्गपिशुनानि कुलाङ्गनानां धीरात्मनामपि मनः परितापयन्ति ।।

५००५-१ आभोगश्चैकखण्डः स्याद्द्वितीयं चोच्चखण्डकं ।
५००५-२ तुल्यनामाङ्कितं चैतदिति मध्यमलक्षणं ।।

५००६-१ आभोगिनः किमपि सम्प्रति वासरान्ते संपन्नशालिखलपल्लवितोपशल्याः ।
५००६-२ ग्रामास्तुषारभरबन्धुरग्ॐअयाग्नि- धूमावलीवलयमेखलिनो हरन्ति ।।

५००७-१ आभोगिनेत्रपरिवर्तनविभ्रमेण मूर्त्या नितम्बवलनाकुलतां वहन्त्या ।
५००७-२ यस्याशनैरविरलोत्कलिकाकलाप- पर्याकुलं हृदयमम्बुनिधिर्ममन्थ ।।

५००८-१ आभोगिनौ मण्डलिनौ तत्क्षणोन्मुक्तकञ्चुकौ ।
५००८-२ वरमाशीविषौ स्पृष्टौ न तु तन्व्याः पयोधरौ ।।

५००९-१ आभोगे च पदैकं स्यात्किंचिदुच्चं द्वितीयकं ।
५००९-२ प्रभुनामाङ्कितं चैतत्कनिष्ठस्येति लक्षणं ।।

५०१०-१ आभ्यन्तराद्भयं रक्षन्सुरक्षेद्बाह्यतो भयं ।
५०१०-२ आभ्यन्तराद्भयं जातं सद्यो मूलं निकृन्तति ।।

५०११-१ आभ्यां कुचाभ्यामिभकुम्भयोः श्रीर् आदीयतेऽसावनयोर्न ताभ्यां ।
५०११-२ भयेन गोपायितमौक्तिकौ तौ प्रव्यक्तमुक्ताभरणाविमौ यत् ।।

५०१२-१ आमं विपच्यमानं च सम्यक्पक्वं च यो भिषक् ।
५०१२-२ जानीयात्स भवेद्वैद्यः शेषस्तस्करवृत्तयः ।।

५०१३-१ आमत्तभ्रमरकुलाकुलानि धुन्वन्न् उद्धूतग्रथितरजांसि पङ्कजानि ।
५०१३-२ कान्तानां गगननदीतरङ्गशीतः संतापं विरमयति स्म मातरिश्वा ।।

५०१४-१ आमत्तानां श्रवणसुभगैः कूजितैः कोकिलानां सानुक्रोशं मनसिजरुजः सह्यतां पृच्छतेव ।
५०१४-२ अङ्गे चूतप्रसवसुरभिर्दक्षिणो मारुतो मे सान्द्रस्पर्शः करतल इव व्यापृतो माधवेन ।।

५०१५-१ आ मध्याह्नं नदीवासः समाजे देवतार्चनं ।
५०१५-२ सततं शुचिवेषश्चेत्येतद्दम्भस्य जीवितं ।।

५०१६-१ आमन्त्रणजयशब्दैः प्रतिपदहुंकारघर्घरारावैः ।
५०१६-२ स्वयमुक्तसाधुवादैर् अन्तरयति गायनो गीतं ।।

५०१७-१ आमन्त्रणा सुरभिणा मरुता कृतादौ दत्तं फलं च पुरतः कटुकण्टकाख्यं ।
५०१७-२ भग्नं मुखं विमुखता च ततः शुकानां राज्ञां पुरः पनस कीर्तिरियं तवैव ।।

५०१८-१ आमन्त्रणोत्सवा विप्रा गावो नवतृणोत्सवाः ।
५०१८-२ पत्युत्साहयुता नार्यः अहं कृष्ण रणोत्सवः ।।

५०१९-१ आमन्त्र्य तेन देव त्वां तद्वैयर्थ्यं समर्थये ।
५०१९-२ शपथः कर्कशोदर्कः सत्यं सत्योऽपि दैवतः ।।

५०२०-१ आमन्थिनीकलश एष सदुग्धसिन्धुर् वेत्रं च वासुकिरयं गिरिरेष मन्थः ।
५०२०-२ संप्रत्युपोढमदमन्थरबाहुदण्ड- कण्डूयनावसर एव सुरासुराणां ।।

५०२१-१ आमयार्तिरिपुत्रास क्षुदादौ दृष्टवैकृतान् ।
५०२१-२ लब्धोदया ह्रीभयेन क्ष्मापा घ्नन्त्यनुयायिनः ।।

५०२२-१ आ मरणादपि विरुतं कुर्वाणाः स्पर्धया सह मयूरैः ।
५०२२-२ किं जानन्ति वराकाः काकाः केकारवं कर्तुं ।।

५०२३-१ आमर्दयति पाणिभ्यां कान्ते कमलकोरके ।
५०२३-२ सिन्दूरतिलके बाला कस्तूरीतिलकं व्यधात् ।।

५०२४-१ आमर्द्य वक्षोजयुगं निपीय बिम्बाधरं मे कबरीं व्युदस्य ।
५०२४-२ नीवीसमासन्नकरो निरुद्धः स्वप्ने वयस्योऽद्य रहस्यचेष्टः ।।

५०२५-१ आमर्षान्मदनः सद्यो दीप्तश्चेतसि जायते ।
५०२५-२ स वृद्धिं नीयते कामं तस्मिन्द्वेष्येऽपि योषितां ।।

५०२६-१ आमाशयस्थो हत्वाग्निं सामो मार्गान्पिधापयन् ।
५०२६-२ विदधाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत् ।।

५०२७-१ आमीलन्नवनीलनीरजतुलामालम्बते लोचनं शैथिल्यं नवमल्लिकासहचरैरङ्गैरपि स्वीकृतं ।
५०२७-२ आलापादधरः स्फुरत्कलयति प्रेङ्खत्प्रवालोपमां आनन्दप्रभवाश्च बाष्पकणिका मुक्ताश्रियं बिभ्रति ।।

५०२८-१ आमीलितनयनानां यत्सुरतरसोऽनुसंविदं कुरुते ।
५०२८-२ मिथुनैर्मिथोऽवधारितं अर्चितमिदमेव कामनिर्वहणं ।।

५०२९-१ आमीलितालसविवर्तिततारकाक्षीं उत्कण्ठबन्धनदरश्लथबाहुवल्लीं ।
५०२९-२ प्रस्वेदवारिकणिकाचितगण्डबिम्बां संस्मृत्य तामनिशमेति न शान्तिमन्तः ।।

५०३०-१ आमुक्तं हृदि मौक्तिकं मृगदृशां भिल्लै रदोप्याददे लुण्टाकैः करटेऽवलुण्ठि पिशितं रक्तं न नक्तंचरैः ।
५०३०-२ हे पारीन्द्र करीन्द्रकुम्भदलने भूतो भवानग्रणीः अन्यत्रैव फलोपधानमखिलं हस्ते यशस्ते परं ।।

५०३१-१ आमुक्तपुष्पसुरभीकृतकेशपाशा मुक्तालताप्रहसितस्तनभारखिन्नाः ।
५०३१-२ पुण्येन कान्तधवलायतपक्ष्मलाक्ष्यो दास्यो नृणामुपनमन्ति बलात्तरुण्यः ।।

५०३२-१ आमुष्मिकैहिकसुखेच्छुभिरर्चनीयं लिङ्गद्वयं पुररिपोरधिनाभितीर्थं ।
५०३२-२ प्रेयःकराग्ररुहभावितचन्द्ररेखं मोदाय कस्य कृतिनो न चिराय लोके ।।

५०३३-१ आमूलं क्वचिदुद्धृता क्वचिदपि च्छिन्ना स्थली बर्हिषां आनम्रा कुसुमोच्चयाच्च सदयाकृष्टाग्रशाखा लता ।
५०३३-२ एते पूर्वविलूनवल्कलतया रूढव्रणाः शाखिनः सद्यच्छेदममी वहन्ति समिधां प्रस्यन्दिनः पादपाः ।।

५०३४-१ आमूलकण्टकितक्ॐअलबाहुनालं आर्द्राङ्गुलीदलमनङ्गनिदाघतप्तः ।
५०३४-२ अस्याः करेण करमाकलयामि कान्तं आरक्तपङ्कजमिव द्विरदः सरस्याः ।।

५०३५-१ आ मूलतो वलितकुन्तलचारुचूड- चूर्णालकप्रकरलाञ्छितभालभागः ।
५०३५-२ कक्षानिवेशनिविडीकृतनीविरेष वेषश्चिरं जयति कुन्तलकामिनीनां ।।

५०३६-१ आ मूलतो विद्रुमरागताम्रं सपल्लवाः पुष्पचयं दधानाः ।
५०३६-२ कुर्वन्त्यशोका हृदयं सशोकं निरीक्ष्यमाणा नवयौवनानां ।।

५०३७-१ आमूलाग्रं सकलभुवनश्लाघ्यसौरभ्यलीला- खेलः कालागरुतरुवर क्वास्ति धन्यस्त्वदन्यः ।
५०३७-२ दूयेऽप्येवं त्वयि विरचितं वीक्ष्य सङ्गं भुजङ्गैः प्रत्यासीदत्पथिकजनताप्राणघातैकतानैः ।।

५०३८-१ आमूलाग्रनिबद्धकण्टकतनुर्निर्गन्धपुष्पोद्गमश्छाया न श्रमहारिणी न च फलं क्षुत्क्षामसंतर्पणं ।
५०३८-२ बुर्बूरद्रुम साधुसङ्गरहितस्तत्तावदास्तामहो अन्येषामपि शाखिनां फलवतां गुप्त्यै वृतिर्जायसे ।।

५०३८आ-१ आ मूलाद्रत्नसानोर्मलयवलयितादा च कूलात्पयोधेर् यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु ।
५०३८आ-२ मृद्वीकामध्यनिर्यन्मसृणरसझरीमाधुरीभाग्यभाजां वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः ।।

५०३९-१ आमूलान्तात्सायकेनायतेन स्यूते बाहौ मण्डुकश्लिष्टमुष्टेः ।
५०३९-२ प्राप्यासह्यां वेदनामस्तधैर्यादप्यभ्रश्यच्चर्म नान्यस्य पाणेः ।।

५०४०-१ आ मृत्युतो नैव मनोरथानां अन्तोऽस्ति विज्ञातमिदं मयाद्य ।
५०४०-२ मनोरथासक्तिपरस्य चित्तं न जायते वै परमार्थसङ्गि ।।

५०४१-१ आमृद्गन्तस्तम इव सरःसीम्नि संभूय पङ्कं तारासार्थैरिव पतिशुचा फेनकैः श्लिष्टपादाः ।
५०४१-२ भ्रान्त्यादष्टस्फुटबिसलताचुञ्चुभिश्चञ्चु चक्रैश्चक्रा बन्दीकृतविरहकृच्चन्द्रलेखा इवैते ।।

५०४२-१ आमृद्यन्ते श्वसितमरुतो यत्कुचोत्सेधकम्पैर् अन्तर्ध्यानात्त्रुटति च दृशोर्यद्बहिर्लक्ष्यलाभः ।
५०४२-२ पक्ष्मोत्क्षेपव्यतिकरहतो यच्च बाष्पस्तदेते भावाश्चण्डि त्रुटितहृदयं मन्युमावदेयन्ति ।।

५०४३-१ आमृशद्भिरभितो वलिवीचीर् लोलमानवितताङ्गुलिहस्तैः ५०४३-२ सुभ्रुवामनुभवात्प्रतिपेदे मुष्टिमेयमिति मध्यमभीष्टैः ।।

५०४४-१ आमृश्य स्तनमण्डलं प्रतिमुहुः संचुम्ब्य गण्डस्थलीं ग्रीवां प्रत्यवलम्ब्य संभ्रमबलैराहन्यमानः करैः ।
५०४४-२ सुप्तस्याद्रिनदीनिकुञ्जगहने मत्तः पयोदानिलैः कर्णान्ते मशकः किमप्यरिवधूसार्थस्य ते जल्पति ।।

५०४५-१ आमेरुमलयमुर्वी- वलयमलङ्कृत्य कीर्तिकर्पूरैः ।
५०४५-२ मङ्गलमाप्नुहि नित्यं गुणमय जय जीव यावदादित्यं ।।

५०४५आ-१ आमोदं कुमुदाकरेषु विपदं पद्मेषु कालानलं पञ्चेषोर्विशिखेषु सान्द्रशिशिरक्षारं शशिग्रावसु ।
५०४५आ-२ म्लानिं मानवतीमुखेषु विनयं चेतःसु वामभ्रुवां वृद्धिं वार्धिषु निक्षिपन्नुदयते देवस्तमीकामुकः ।।

५०४६-१ आमोदवासितचलाधरपल्लवेषु निद्राकषायितविपाटललोचनेषु ।
५०४६-२ व्यामृष्टपत्रतिलकेषु विलासिनीनां शोभां बबन्ध वदनेषु मदावशेषः ।।

५०४७-१ आमोदाहृतभृङ्गपक्षपवनप्रेङ्खद्रजःपिञ्जरे पद्म श्रीर्वसतीति नाद्भुतमिदं रम्यं प्रकृत्यैव तत् ।
५०४७-२ तच्चित्रं यदरातिकण्ठरुधिरप्रक्लिन्नतीक्ष्णस्फुरद्- धारेऽसौ भवतश्चिरं निवसति स्त्रीत्वेऽपि हृष्टा सती ।।

५०४८-१ आमोदिना समधुना परिधूसरेण सव्याकुलभ्रमवता पतता पुरस्तात् ।
५०४८-२ आयासितास्मि सखि तेन दिवावसाने मत्तेन किं प्रणयिना न हि केसरेण ।।

५०४९-१ आमोदीनि सुमेदुराणि च मृदुस्वादूनि च क्ष्मारुहां उद्यानेषु वनेषु लब्धजनुषां सन्तीतरेषामपि ।
५०४९-२ किंतु श्रीफलता तवैव जयिनी मालूर दिङ्मण्डले यस्यैतानि फलानि यौवनवतीवक्षोजलक्ष्मीगृहाः ।।

५०५०-१ आमोदेन कदम्बकन्दलभुवा लिम्पन्नशेषं नभः प्रीतिस्फीतमयूरवृन्दनटनप्रस्तावनापण्डितः ।
५०५०-२ अम्भोदप्रथमोदबिन्दुरचनानिर्मृष्टघर्मः शनैर् वायुर्वाति भयंकरः प्रवसतां मेघंकराडम्बरः ।।

५०५१-१ आमोदैर्मरुतो मृगाः किसलयोल्लासैस्त्वचा तापसाः पुष्पैः षट्चरणाः फलैः शकुनयो घर्मार्दिताश्छायया ।
५०५१-२ स्कन्धैर्गन्धगजास्त्वयैव विहिताः सर्वे कृतार्थास्ततस् त्वं विश्वोपकृतिक्षमोऽसि भवता भग्नापदोऽन्ये द्रुमाः ।।

५०५२-१ आमोदैस्ते दिशि दिशि गतैर्दूरमाकृष्यमाणाः साक्षाल्लक्ष्मीं तव मलयज द्रष्टुमभ्यागताः स्मः ।
५०५२-२ किं पश्यामः सुभग भवतः क्रीडति क्रोड एव व्यालस्तुभ्यं भवतु कुशलं मुञ्च नः साधयामः ।।

५०५३-१ आम्नायानामाहान्त्या वाग्गीतीरीतीः प्रीतीर्भीतीः ।
५०५३-२ भोगो रोगो मोदो मोहो ध्येये ध्येच्छे देशे क्षेमे ।।

५०५४-१ आम्नायाभ्यसनान्यरण्यरुदितं कृच्छ्रव्रतान्यन्वहं मेदश्छेदपदानि पूर्तविधयः सर्वे हुतं भस्मनि ।
५०५४-२ तीर्थानामवगाहनानि च गजस्नानं विना यत्पद- द्वन्द्वाम्भोरुहसंस्तुतिं विजयते देवः स नारायणः ।।

५०५५-१ अम्नाये स्मृतितन्त्रे च लोकाचारे च सूरिभिः ।
५०५५-२ शरीरार्धं स्मृता जाया पुण्यापुण्यफले समा ।।

५०५६-१ आम्रं छित्त्वा कुठारेण निम्बं परिचरेत्तु यः ।
५०५६-२ यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत् ।।

५०५७-१ आम्र यद्यपि गता दिवसास्ते पुष्पसौरभफलप्रचुरा ये ।
५०५७-२ हन्त संप्रति तथापि जनानां छाययैव दलयस्यतितापं ।।

५०५८-१ आम्राः किं फलभारनम्रशिरसो रम्याः किमूष्मच्छिदः सच्छायाः कदलीद्रुमाः सुरभयः किं पुष्पिताश्चम्पकाः ।
५०५८-२ एतास्ता निरवग्रहोग्रकरभोल्लीढार्धरूढाः पुनः शम्यो भ्राम्यसि मूढ निर्मरुति किं मिथ्यैव मर्तुं मरौ ।।

५०५९-१ आम्राङ्कुरोऽयमरुण- श्यामलरुचिरस्थिनिर्गतः सुतनु ।
५०५९-२ नवकमठकर्परपुटान् मूर्धेवोर्ध्वं गतः स्फुरति ।।

५०६०-१ आम्रीमञ्जुलमञ्जरीवरशरः सत्किंशुकं यद्धनुर् ज्या यस्यालिकुलं कलङ्करहितं छत्रं सितांशुः सितं ।
५०६०-२ मत्तेभो मलयानिलः परभृतो यद्वन्दिनो लोकजिथ्सोऽयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः ।।

५०६१-१ आम्रे पल्लविते स्थित्वा कोकिला मधुरस्वरं ।
५०६१-२ चुकूज कामिनां चित्तं आकर्षन्तीव दूतिका ।।

५०६२-१ आम्रैः क्षेमं भल्ला- तकैर्भयं पीलुभिस्तथारोग्यं ।
५०६२-२ खदिरशमीभ्यां दुर्भि- क्षमर्जुनैः शोभना वृष्टिः ।।

५०६३-१ आम्लेन ताम्रशुद्धिः स्याच्छुद्धिः कांस्यस्यभस्मना ।
५०६३-२ संशुद्धी रजसा नार्यास्तटिन्या वेगतः शुचिः ।।

५०६४-१ आयं पश्यन्व्ययं कुर्यातायादल्पतरं व्ययं ।
५०६४-२ आयाभावे व्ययं कुर्वन्कुबेरोऽपि विनश्यति ।।

५०६५-१ आयताग्रसितरश्मिनिबद्धं लाञ्छनच्छविमषीरसदिग्धं ।
५०६५-२ चन्द्रकैतवमरुत्पटचक्रं क्रीडयोत्सृजति किं स्मरबालः ।।

५०६६-१ आयताङ्गुलिरभूदतिरिक्तः सुभ्रुवां क्रशिमशालिनि मध्ये ।
५०६६-२ श्रोणिषु प्रियकरः पृथुलासु स्पर्शमाप सकलेन तलेन ।।

५०६७-१ आयतिं सर्वकार्याणां तदात्वं च विचारयेत् ।
५०६७-२ अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः ।।

५०६८-१ आयतीमिव विध्वस्तां आज्ञां प्रतिहतामिव ।
५०६८-२ दीप्तामिव दिशं काले पूजामपहतामिव ।।

५०६९-१ आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः ।
५०६९-२ अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ।।

५०७०-१ आयत्यां च तदात्वे च यत्स्यादास्वादपेशलं ।
५०७०-२ तदेव तस्य कुर्वीत न लोकद्विष्टमाचरेत् ।।

५०७१-१ आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः ।
५०७१-२ अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते ।।

५०७२-१ आयत्या च जयेदाशां अर्थं सङ्गविवर्जनात् ।
५०७२-२ अनित्यत्वेन च स्नेहं क्षुधं योगेन पण्डितः ।।

५०७३-१ आयद्वारेषु सर्वेषु कुर्यादाप्तान्परीक्षितान् ।
५०७३-२ आददीत धनं तैस्तु भास्वानुस्रैरिवोदकं ।।

५०७४-१ आयव्ययं सदानुष्णं छेदनं संशयस्य च ।
५०७४-२ अनिशं तस्य च ज्ञानं मन्त्रिणां त्रिविधं फलं ।।

५०७५-१ आयव्ययेऽन्नसंस्कारे गृहोपस्काररक्षणे ।
५०७५-२ शौचेऽग्निकार्ये संयोज्याः रक्षा स्त्रीणामियं स्मृता ।।

५०७५आ-१ आयव्ययौ यस्य च संविभक्तौ छन्नश्च चारो निभृतश्च मन्त्रः ।
५०७५आ-२ न चाप्रियं मन्त्रिषु यो ब्रवीति सा सागरान्तां पृथिवीं प्रशास्ति ।।

५०७६-१ आयस्ता कलहं पुरेव कुरुते न स्रंसने वाससो भुग्नभ्रूरतिखण्ड्यमानमधरं धत्ते न केशग्रहे ।
५०७६-२ अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने तन्व्या शिक्षित एष संप्रति पुनः कोपप्रकारोऽपरः ।।

५०७७-१ आयस्य तावदपि कर्म करोतु कश्चिथ्तेनापि मातरधिकं किमिहानुभाव्यं ।
५०७७-२ आस्ते सुखं य इह भारतवर्षसीमन्य् आस्ते स किंचिदित उत्तरतोऽपसृत्य ।।

५०७८-१ आयस्य तुर्यभागेन व्ययकर्म प्रवर्तयन् ।
५०७८-२ अन्यूनतैलदीपोऽपि चिरं भद्राणि पश्यति ।।

५०७९-१ आयाच्चतुर्थभागेन व्ययकर्म प्रवर्तयेत् ।
५०७९-२ प्रभूततैलदीपो हि चिरं भद्राणि पश्यति ।।

५०८०-१ आयातं मामपरिचितया वेलया मन्दिरं ते चोरो दण्ड्यस्त्वमिति मधुरं व्याहरन्त्या भवत्या ।
५०८०-२ मन्दे दीपे मधुलवमुचां मालया मल्लिकानां बद्धं चेतो दृढतरमिदं बाहुबन्धच्छलेन ।।

५०८१-१ आयातं सखि दयितं चिरात्प्रवासाथ्क्षामाङ्गं तव विरहानलेन तप्तं ।
५०८१-२ सद्योऽमुं निजमृदुलाङ्गसङ्गदानाथ्संतृप्तिं नय भव संमुखी किमेवं ।।

५०८२-१ आयातः कुमुदेश्वरो विजयते सर्वेश्वरो मारुतो भृङ्गः स्फूर्जति भैरवो न निकटं प्राणेश्वरो मुञ्चति ।
५०८२-२ एते सिद्धरसाः प्रसूनविशिखो वैद्योऽनवद्योत्सवो मानव्याधिरयं कृशोदरि कथं त्वच्चेतसि स्थास्यति ।।

५०८३-१ आयातस्ते समीपं तव गुणविमलान्पण्डितो वादकर्ता काव्ये भव्ये हि रेवाभवविगतरसे रुग्युगे रोगहर्ता ।
५०८३-२ नाहं जाने चिकित्सां सकलगुणनिधे दुर्दरिद्रत्वरोगे श्रीमद्राजार्जुनेन्द्रप्रबलमपि यते कल्पिता सा चिकित्सा ।।

५०८४-१ आयाताः सखि वर्षा वर्षादपि यासु वासरो दीर्घः ।
५०८४-२ दिशि दिशि नीरतरङ्गो नीरतरङ्गो ममापि हृदयेशः ।।

५०८५-१ आयाता जलदावली सरभसं विद्युत्समालिङ्गिता शैलानां परितः सशब्दमहिभुक्श्रेणी नरीनृत्यति ।
५०८५-२ एवं सत्यपि हन्त संप्रति पतिर्देशान्तरं प्रस्थितस् तद्दुःखं विनिवेद्यतां सखि कथं कस्याधुनाग्रे मया ।।

५०८६-१ आयाता मधुयामिनी यदि पुनर्नायात एव प्रभुः प्राणा यान्तु विभावसौ यदि पुनर्जन्मग्रहं प्रार्थये ।
५०८६-२ व्याधः कोकिलबन्धने विधुपरिध्वंसे च राहुग्रहः कन्दर्पे हरनेत्रदीधितिरहं प्राणेश्वरे मन्मथः ।।

५०८७-१ आयाता मधुरजनी मधुरजनीगीतिहृद्येयं ।
५०८७-२ अङ्कुरितः स्मरविटपी स्मर विट पीनस्तनीमबलां ।।

५०८८-१ आयाता रजनी भविष्यति महाविश्लेषदावानलो नोद्वेगः सहसा कृशाङ्गि मनसा कार्यो रथाङ्गाह्वयः ।
५०८८-२ इत्थं बाष्पनिरुद्धगद्गदतया संभाष्य कोकीं चिरं चिन्तापूर्णमना विनोदविमुखो हंहो विधिं निन्दति ।।

५०८९-१ आयाता रतिनायकस्य विपिनं श्रीराधिकाभ्यागतो दैवादेव हरिश्च तत्र चतुरश्चेटोऽपि तत्रागमत् ।
५०८९-२ शीघ्रं पर्वतकन्दरोदरगतं लास्यं शिखीनां पुरः पंश्यामीति हरिं निगद्य शनकैर्गेहं समभ्यागमत् ।।

५०९०-१ आयातासि विमुञ्च वेपथुभरं दृष्टासि किं केनचिन् नीलं चोलममुं विमुञ्च हरतु स्वेदं निशीथानिलः ।
५०९०-२ इत्यन्तर्भयसन्नकण्ठमसकृद्यामीति तल्पातिथिर् त्रस्यन्ती परिरभ्यते सुकृतिना स्वैरं नवस्वैरिणी ।।

५०९१-१ आयाति फुल्लकुसुमः कुसुमागमोऽयं एषा शशाङ्कतिलका शरदागतेति ।
५०९१-२ बाढं प्रहृष्यति जनो न पुनर्ममैतदायुःप्रहीणमिति याति मनोविषादं ।।

५०९२-१ आयाति याति खेदं करोति मधु हरति मधुकरीवान्या ।
५०९२-२ अधिदेवता त्वमेव श्रीरिव कमलस्य मम मनसः ।।

५०९३-१ आयाति याति पुनरेव जलं प्रयाति पद्माङ्कुराणि विधुनोति धुनोति पक्षौ ।
५०९३-२ उन्मत्तवद्भ्रमति कूजति मन्दमन्दं कान्तावियोगविधुरो निशि चक्रवाकः ।।

५०९४-१ आयाति श्रियमञ्जसा नयनयोरम्भोरुहप्रेयसी संनाहः स्तनयोरयं कलयते संभोगयोग्यां दशां ।
५०९४-२ वैदग्ध्येन सहासिकां वितनुते वाचामियं प्रक्रिया मुग्धायाः पुनरैन्दवीं न सहते मुख्यामभिख्यां मुखं ।।

५०९५-१ आयाति स्खलितैः पादैर्मुखवैवर्ण्यसंयुतः ।
५०९५-२ ललाटस्वेदभाग्भूरिगद्गदं भाषते वचः ।।

५०९६-१ कम्पमानमधोऽवेक्षी पापं प्राप्तः सदा नरः ।
५०९६-२ तस्माद्यत्नात्परिज्ञेयश्चिह्नैरेतैर्विचक्षणैः ।।

५०९७-१ आयाति हृष्टोऽभिमुखो यदि श्वा क्रीडां प्रकुर्वन्विलुथंस्तथाग्रे ।
५०९७-२ शीघ्रं तदानीं ध्रुवमध्वगानां भवेत्प्रभूतो धनधान्यलाभः ।।

५०९८-१ आयातु यातु खेदं करोतु मधु हरतु चाप्यन्या ।
५०९८-२ अधिदेवता त्वमेव श्रीरिव कमलस्य मम मनसः ।।

५०९९-१ आयाते च तिरोहितो यदि पुनर्दृष्टोऽन्यकार्ये रतो वाचि स्मेरमुखो विषण्णवदनः स्वक्लेशवादे मुहुः ।
५०९९-२ अन्तर्वेश्मनि वासमिच्छति भृशं व्याधीति यो भाषते भृत्यानामपराधकीर्तनपरस्तन्मन्दिरं न व्रजेत् ।।

५१००-१ आयाते दयिते मनोरथशतैर्नीत्वा कथंचिद्दिनं गत्वा वासगृहं जडे परिजने दीर्घां कथां कुर्वति ।
५१००-२ दष्टास्मीत्यभिधाय सत्वरपदं व्याधूय चीनांशुकं तन्वङ्ग्या रतिकातरेण मनसा नीतः प्रदीपः शमं ।।

५१०१-१ आयाते दयिते मरुस्थलभुवामुल्लङ्घ्य दुर्लङ्घ्यतां गेहिन्या परितोषबाष्पतरलामासज्य दृष्टिं मुखे ।
५१०१-२ दत्वा पीलुशमीकरीरकवलान्स्वेनाञ्चलेनादरादामृष्टं करभस्य केशरसटाभाराबलग्नं रजः ।।

५१०२-१ आयाते रभसाद्यदि प्रियतमे प्रत्युद्गता नो चिरं नो वा मण्डलितोन्नतस्तनतटं गाढं समालिङ्गितः ।
५१०२-२ आश्लिष्य स्वभुजावलम्बमथवा प्रेमार्द्रया नो गिरा संभाव्याभिहितो हतासि सरले स्वैरेव दुश्चेष्टितैः ।।

५१०३-१ आयातेऽर्थिनि गोत्रभिद्यभिमते कर्णोऽमुचत्कुण्डलं कामास्त्रं किल भूरिलोचनयुगं तस्मिन्समासज्जतां ।
५१०३-२ नन्वेतत्कुरुनायकस्य हृदयं तस्मात्समाधीयतां संभूतस्तपसोऽत्र यो रतिरसो मापार्थतो हीयतां ।।

५१०४-१ आयाते श्रुतिगोचरं प्रियतमप्रस्थानकाले पुरस् तल्पान्तःस्थितया तदाननमलं दृष्ट्वा चिरं मुग्धया ।
५१०४-२ सोच्छ्वासं दृढमन्युनिर्भरगलद्बाष्पाम्बुधौतं तया स्वं वक्त्रं विनिवेश्य भर्तृहृदये निःशब्दकं रुद्यते ।।

५१०५-१ आयातैव निशा निशापतिकरैः कीर्णं दिशामन्तरं भामिन्यो भवनेषु भूषणगणैरङ्गान्यलंकुर्वते ।
५१०५-२ मुग्धे मानमपाकरोषि न मनागद्यापि रोषेण ते हा हा बालमृणालतोऽप्यतितरां तन्वी तनुस्ताम्यति ।।

५१०६-१ आयातैव निशा मनो मृगदृशामुन्निद्रमातन्वती मानो मे कथमेष संप्रति निरातङ्कं हृदि स्थास्यति ।
५१०६-२ ऊहापोहमिमं सरोजनयना यावद्विधत्तेतरां तावत्कामनृपातपत्रसुषमं बिम्बं बभासे विधोः ।।

५१०७-१ आयातो दयितस्तवेति सहसा न श्रद्दधे भाषितं सद्यः संमुखतां गतेऽपि सुमुखी भ्रान्तिं निजां मन्यते ।
५१०७-२ कण्ठाश्लेषिभुजेऽपि शून्यहृदया स्वप्नान्तरं शङ्कते प्रत्यावृत्तिमियं प्रियस्य कियता प्रत्येतु शातोदरी ।।

५१०८-१ आयातो भवतः पितेति सहसा मातुर्निशम्योदितं धूलीधूसरितो विहाय शिशुभिः क्रीडारसान्प्रस्तुतान् ।
५१०८-२ दूरात्स्मेरमुखः प्रसार्य ललितं बाहुद्वयं बालको नाधन्यस्य पुरः समेति परया प्रीत्या रटद्घर्घरं ।।

५१०९-१ आयातो वनमाली गृहपतिरालि समायातः ।
५१०९-२ स्मर सखि पाणिनिसूत्रं विप्रतिषेधे परं कार्यं ।।

५११०-१ आयात्त्रिभागतः कुर्याद्व्ययं धर्मपरो नरः ।
५११०-२ एतदेव हि पाण्डित्यं यदायादल्पको व्ययः ।।

५१११-१ आयान्तं गुणिनं दृष्ट्वा प्रहृष्येदाद्रियेत च ।
५१११-२ गुणिनो ह्यादृता भूयश्चेष्टन्ते तस्य संपदे ।।

५११२-१ आयान्तं स्वपतिं दृष्ट्वा भक्षयन्ती सदाखिलं ।
५११२-२ परित्यक्ता निजैः पुत्रैर्बान्धवैः स्वजनैस्तथा ।।

५११३-१ आयान्तमालोक्य हरिं प्रतोल्यां आल्याः पुरस्तादनुरागमेका ।
५११३-२ र्ॐआञ्चकम्पादिभिरुच्यमानं भामा जुगूह प्रणमन्त्यथैनं ।।

५११४-१ आयान्ति त्वरितं गभीरसरितां कूलेषु भूमीरुहां मूलेषु व्यथिता निदाघपथिकाः कृत्यं तदेषां परं ।
५११४-२ यत्पुष्पैरधिवासनं निबिडया यच्छायया पालनं यन्मन्दैरुपवीजनं च पवनैः कृत्यं तदुर्वीरुहां ।।

५११५-१ आयान्ति यत्र निवसन्ति चिराय चेष्टं निर्यान्ति चैवममिताः सरितो यतोऽमी ।
५११५-२ देवैर्हृतेषु बहुलेषु मणिष्वपीभ्यो यः पूर्ववत्स जयतादमृतैकभूमिः ।।

५११६-१ आयान्ति यान्ति सततं नीरं शिशिरं खरं न गणयन्ति ।
५११६-२ विद्मो न हन्त दिवसाः कस्य किमेते करिष्यन्ति ।।

५११७-१ आयान्त्यग्रे ननु तनुभवा उत्तमर्णा इवेमे शय्यालग्नाः फणभृत इवाभान्ति दारा इदानीं ।
५११७-२ कारागेहप्रतिममधुना मन्दिरं दृश्यते मे तत्र स्थातुं प्रसजति मनो न क्षणं न क्षणार्धं ।।

५११८-१ आयान्त्यां निजयुवतौ वनात्सशङ्कं बर्हाणामपरशिखण्डिनीं भरेण ।
५११८-२ आलोक्य व्यवदधतं पुरो मयूरं कामिन्यः श्रदधुरनार्जवं नरेषु ।।

५११९-१ आयान्त्या दिवसश्रियः पदतलस्पर्शानुभावादिव व्य्ॐआशोकतरोर्नवीनकलिकागुच्छः समुज्जृम्भते ।
५११९-२ आतन्वन्नवतंसविभ्रममसावाशाकुरङ्गीदृशां उन्मीलत्तरुणप्रभाकरकरस्त्ॐअः समुद्भासते ।।

५१२०-१ आयामिनोस्तदक्ष्णोर् अञ्जनरेखाविधिं वितन्वन्त्याः ।
५१२०-२ पाणिः प्रसाधिकायाः प्रापदपाङ्गं चिरेण विश्रम्य ।।

५१२१-१ आयासः परहिंसा वैतंसिकसारमेय तव सारः ।
५१२१-२ त्वामपसार्य विभाज्यः कुरङ्ग एषोऽधुनैवान्यैः ।।

५१२२-१ आयासशतलभ्यस्य प्राणेभ्योऽपि गरीयसः ।
५१२२-२ गतिरेकैव वित्तस्य दानं शेषा विपत्तयः ।।

५१२३-१ आयासशोकभयदुःखमुपैति मर्त्यो मानेन सर्वजननिन्दितवेषरूपः ।
५१२३-२ विद्यादयादमयमादिगुणांश्च हन्ति ज्ञात्वेति गर्ववशमेति न शुद्धबुद्धिः ।।

५१२४-१ आयासश्लथबाहुवल्लिरधिकस्मेरै .- -.- लोलापाङ्गकपोलपालिरलिकस्त्ॐआर्धलुप्तालका ।
५१२४-२ न्यस्यन्ती मदयत्यनावृत इव प्रच्छादनायाञ्चलं मुग्धा स्वेदनिपीतसूक्ष्मसिचयव्यक्तस्तनी वक्षसि ।।

५१२५-१ आयासादलघुतरस्तनैः स्वनद्भिः श्रान्तानामविकचलोचनारविन्दैः ।
५१२५-२ अभ्यम्भः कथमपि योषितां समूहैस् तैरुर्वीनिहितचलत्पदं प्रचेले ।।

५१२६-१ आयासानविचिन्तयन्नगणयल्लाभं ततः किंचिदप्य् अम्भो मुञ्चति कीर्तिमात्रशरणो धाराधरः सर्वतः ।
५१२६-२ तद्यत्नादुपयुज्य वर्धयतु वा दातुर्यशः शाश्वतं मौढ्यादेतदुपेक्ष्य नाशयतु वा लोकः प्रमाणं ततः ।।

५१२७-१ आयास्य बहुभिर्दुग्धां पीतां वत्सेन सद्गवीं ।
५१२७-२ सुशिक्षितोऽपि गोपालः प्रयत्नेन दुहीत किं ।।

५१२८-१ आयास्यसि कदा कान्ते मदन्तकमयि प्रभे ।
५१२८-२ इति प्र्ष्टेन्दुवदनाच्छादयद्वाससा मुखं ।।

५१२९-१ आयास्यस्यवधावपर्यवसिते गत्वेति संभाव्यते संप्राप्ते त्वयि यानि तान्यपि सुखान्यद्यापरोक्षाणि नः ।
५१२९-२ किंत्वज्ञातवियोगवेदनमिदं सद्यस्त्वयि प्रस्थिते चेतः किं नु करीष्यतीत्यविदितं सम्यङ्न निश्चीयते ।।

५१३०-१ आयास्यामि पुनस्तवान्तिकमहं यामे व्यतीते प्रियेत्य् उक्त्वा पङ्कजलोचना सरभसं कान्ता समाजं ययौ ।
५१३०-२ जाते क्वापि च सीञ्जते किमु समायातेति मार्गं मुहुर् दर्शं दर्शमथो मया निशि मनाग्लब्धो न निद्रारसः ।।

५१३१-१ आयुः कर्म च वित्तं च विद्या निधनमेव च ।
५१३१-२ पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिनः ।।

५१३२-१ आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीर् अर्थाः संकल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूराः ।
५१३२-२ कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्प्रियाभिः प्रणीतं ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुं ।।

५१३३-१ आयुःप्रश्ने दीर्घमायुर्वाच्यं मौहूर्तिकैर्जनैः ।
५१३३-२ जीवन्तो बहु मन्यन्ते मृताः प्रक्ष्यन्ति कं पुनः ।।

५१३४-१ आयुः श्रियं यशो धर्मं लोकानाशिष एव च ।
५१३४-२ हन्ति श्रेयांसि सर्वाणि पुंसो महदतिक्रमः ।।

५१३५-१ आयुः श्रीः कीर्तिरैश्वर्यं आशिषः पुरुषस्य याः ।
५१३५-२ भवन्त्येव हि तत्काले यथानिच्छोर्विपर्ययाः ।।

५१३६-१ आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
५१३६-२ रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ।।

५१३७-१ आयुःसारं युअवनं ऋतुसारः कुसुमसायकवयस्यः ।
५१३७-२ सुन्दरि जीवितसारो रतिभोगरसामृतस्वादः ।।

५१३८-१ आयुक्तकेभ्यश्चोरेभ्यः परेभ्यो राजवल्लभात् ।
५१३८-२ पृथिवीपतिलोभाच्च प्रजानां पञ्चधा भयं ।।

५१३९-१ आयुधानां धनुः श्रेष्ठं आसनानां च मेदिनी ।
५१३९-२ फलानां चाम्रवृक्षस्य देवानां च महेश्वरः ।।

५१४०-१ आयुर्घृते गुडे रोगा नित्यं मृत्युर्विदाहिषु ।
५१४०-२ आरोग्यं कटुतिक्तेषु बलं माषे पयस्तु च ।।

५१४१-१ आयुर्दानमहोत्सवस्य विनतक्षोणीभृतां मूर्तिमान् विश्वासो नयनोत्सवो मृगदृशां कीर्तेः प्रकाशः परः ।
५१४१-२ आनन्दः कलिताकृतिः सुमनसां वीरश्रियो जीवितं धर्मस्यैव निकेतनं विजयते वीरः कलिङ्गेश्वरः ।।

५१४२-१ आयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं वित्तं भूरितरं बलं बहुतरं स्वामित्वमुच्चैस्तरं ।
५१४२-२ आरोग्यं विगतान्तरं त्रिजगति श्लाघ्यत्वमल्पेतरं संसाराम्बुनिधिं करोति सुतरं चेतः कृपार्द्रान्तरं ।।

५१४३-१ आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।
५१४३-२ लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं यस्मान्मां शरणागतं शरणद त्वं रक्ष रक्षाधुना ।।

५१४४-१ आयुर्नीरतरङ्गभङ्गुरमिति ज्ञात्वा सुखेनासितं लक्ष्मीः स्वप्नविनश्वरीति सततं भोगेषु बद्धा रुचिः ।
५१४४-२ अभ्रस्तम्बविडम्बि यौवनमिति प्रेम्णावगूढाः स्त्रियो यैरेवात्र विमुच्यते भवरसात्तैरेव बद्धो जनः ।।

५१४५-१ आयुर्बलं विपुलमस्तु सुखित्वमस्तु कल्याणमस्तु विपुला तव कीर्तिरस्तु ।
५१४५-२ श्रीरस्तु धर्ममतिरस्तु रिपुक्षयोऽस्तु संतानवृद्धिरभिवाञ्छितसिद्धिरस्तु ।।

५१४६-१ आयुर्यशो बलं वित्तं आकाङ्क्षद्भिः प्रियाणि च ।
५१४६-२ पितैवाराधनीयोऽग्रे दैवतं हि पिता महत् ।।

५१४७-१ आयुर्लेखा पवनचलनाश्लिष्टदीपोपमेया संपच्चैषा मदवशचलत्कामिनीदृष्टिलोला ।
५१४७-२ तीव्रश्चान्तर्दहति हृदयं विप्रयोगः प्रियेभ्यस् तस्मादेतत्सततममलं ब्रह्म शान्तं प्रपन्नाः ।।

५१४८-१ आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः ।
५१४८-२ शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनां ।।

५१४९-१ आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं हृतं तस्यार्धस्य च किंचिदेव जरया बाल्येन किंचिद्हृतं ।
५१४९-२ किंचिद्व्याधिवियोगदुःखमरणैर्भूपालसेवारसैर् नष्टं शिष्टमतस्तरङ्गतरलं पुंसां सुखं क्व क्षणे ।।

५१५०-१ आयुर्वायुचलं सुरेश्वरधनुर्लोलं बलं यौवनं विद्युद्वच्चपलं धनं गिरिनदीकल्लोलवच्चञ्चलं ।
५१५०-२ तारुण्यं करिकर्णतालतरलं देहं च रोगाकुलं ज्ञात्वा सर्वमिदं कुरुध्वममलं धर्मं सदा निश्चलं ।।

५१५१-१ आयुर्वायुव्यथितनलिनीपत्रमित्रं किमन्यथ्संपच्छम्पाद्युतिसहचरी स्वैरचारी कृतान्तः ।
५१५१-२ कस्मादस्मिन्भ्रमसि तमसि त्वं प्रयाहि प्रयागं पौनःपुन्यं भुवि भगवती स्वर्धुनी ते धुनीते ।।

५१५२-१ आयुर्वासरमासवत्सरगणे गच्छत्यदूरं पथैर् आक्रामन्ति कृतान्तकासरखुरक्षुण्णा रजोराजयः ।
५१५२-२ ईषल्लङ्घितशैशवा इति वयःसंधिं दधाना इति व्यक्ता वर्जितयौवना इति तथा नन्दन्ति तन्द्रालवः ।।

५१५३-१ आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजं ।
५१५३-२ अपमानं तपो दानं नव गोप्यानि यत्नतः ।।

५१५४-१ आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजं ।
५१५४-२ दानमानापमानं च नवैतानि सुगोपयेत् ।।

५१५५-१ आयुर्वृद्धिक्षयोत्कर्षहेतुं कालविनिर्गतं ।
५१५५-२ वाञ्छतां धनिनामिष्टं जीवितात्परमं धनं ।।

५१५६-१ आयुर्वेदकृताभ्यासः सर्वेषां प्रियदर्शनः ।
५१५६-२ आर्यशीलगुणोपेत एष वैद्यो विधीयते ।।

५१५७-१ आयुर्वेदमधीयानाः केवलं सपरिग्रहं ।
५१५७-२ दृश्यन्ते बहवो वैद्या व्याधिभिः समभिप्लुताः ।।

५१५८-१ आयुषः क्षण एकोऽपि न लभ्यः स्वर्णकोटिभिः ।
५१५८-२ स चेन्निरर्थकं नीतः का नु हानिस्ततोऽधिका ।।

५१५९-१ आयुषः क्षण एकोऽपि न लभ्यः स्वर्णकोटिभिः ।
५१५९-२ स वृथा नीयते येन तस्मै नृपशवे नमः ।।

५१६०-१ आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते ।
५१६०-२ नीयते यद्वृथा सोऽपि प्रमादः सुमहानयं ।।

५१६१-१ आयुष्मान्प्राङ्मुखो भुञ्जात्धनवान्दक्षिणामुखः ।
५१६१-२ पश्चिमे तु यशस्वी स्यान्न कदाचिदुदङ्मुखः ।।

५१६२-१ आयुष्यं सर्वथा रक्ष्यं प्राणिनामिह धीमता ।
५१६२-२ अप्यल्पगुणसंपन्नो जीवन्भद्राणि पश्यति ।।

५१६३-१ आयुस्तडिच्चलमपायि शरीरमेतन् मृत्युर्ग्रसिष्यति कदेति न कोऽपि वेद ।
५१६३-२ अद्यैव तद्भजत मुक्तिपथं द्विजेन्द्रा ज्येष्ठागमावधि हि तिष्ठति किं न दर्शः ।।

५१६४-१ आयुस्ते कियदस्ति तत्र च कियत्तारुण्यमत्रापि वाप्य् अर्धं निर्गिलितं निशात्मकतया यत्रास्ति सङ्गो न ते ।
५१६४-२ शेषाः सन्ति कति क्षणाः प्रणयजस्तत्रापि कोपो यदि व्यर्थं निश्चिनु चक्रवाकि जननं कस्ते हितं वक्ष्यति ।।

५१६५-१ आयुस्ते नरवीर वर्धतु सदा हेमन्तरात्रिर्यथा लोकानां प्रियवर्धनो भव सदा हेमन्तसूर्यो यथा ।
५१६५-२ लोकानां भयवर्धनो भव सदा हेमन्ततोयं यथा नाशं यान्तु तवारयोऽपि सततं हेमन्तपद्मं यथा ।।

५१६६-१ आयूंषि क्षणिकानि यौवनमपि प्रायो जराध्यासितं संयोगा विरहावसानविरसा भोगाः क्षणध्वंसिनः ।
५१६६-२ जानन्तोऽपि यथाव्यवस्थितमिदं लोकाः समस्तं जगछ्चित्रं यद्गुरुगर्वभावितधियः क्रुध्यन्ति माद्यन्ति च ।।

५१६७-१ आयूरेखां चकारास्याः करे द्राघीयसीं विधिः ।
५१६७-२ शौण्डीर्यगर्वनिर्वाहप्रत्याशां च मनोभुवः ।।

५१६८-१ आये व्यये तथा नित्यं त्यक्तलज्जस्तु वै भवेत् ।
५१६८-२ न कुञ्चितेन गूढेन नित्यं प्रावरणादिभिः ।।

५१६९-१ आयोधने कृष्णगतिं सहायं अवाप्य यः क्षत्रियकालरात्रिं ।
५१६९-२ धारां शितां रामपरश्वधस्य संभावयत्युत्पलपत्रसारां ।।

५१७०-१ आरक्ततामेति मुखं जिह्वा वा श्यामतां यदा ।
५१७०-२ तदा प्राज्ञो विजानीयान्मृत्युमासन्नमात्मनः ।।

५१७१-१ आरक्तदीर्घनयनो नयनाभिरामः कन्दर्पकोटिललितं वपुरादधानः ।
५१७१-२ भूयात्स मेऽद्य हृदयाम्बुरुहाधिवर्ती वृन्दाटवीनगरनागरचक्रवर्ती ।।

५१७२-१ आरक्तराजिभिरियं कुसुमैर्नवकन्दली सलिलगर्भैः ।
५१७२-२ कोपादन्तर्बाष्पे स्मरयति मां लोचने तस्याः ।।

५१७३-१ आरक्ताङ्कुरदन्तुरा कमलिनी नायामिनी यामिनी स्तोकोन्मुक्ततुषारमम्बरमणेरीषत्प्रगल्भं महः ।
५१७३-२ अप्येते सहकारसौरभमुचो वाचालिताः कोकिलैर् आयान्ति प्रियविप्रयुक्तयुवतीमर्मच्छिदो वासराः ।।

५१७४-१ आरक्तानां नवमधु शनैरापिबन्पद्मिनीनां कालोन्निद्रे कुवलयवने घूर्णमानः सलीलं ।
५१७४-२ स्विन्नो दानैर्विपिनकरिणां स्ॐय सेविष्यते त्वां आमोदानामहमहमिकामादिशन्गन्धवाहः ।।

५१७५-१ आरक्तायतपुष्पबाणनयने स्निग्धाञ्जनश्यामिकां काश्मीरारुणकर्णिकारकुसुमोत्तंसे महानीलतां ।
५१७५-२ उन्मीलत्तिलकान्तरे मृगमदक्षोदार्द्रबिन्दूपमां धत्ते मुग्धतमालकान्तिमधुपीवृन्दं वसन्तश्रियः ।।

५१७६-१ आरक्तैर्नवपल्लवैर्विटपिनो नेत्रोत्सवं तन्वते तान्धुन्वन्नयमभ्युपैति मधुरामोदो मरुद्दक्षिणः ।
५१७६-२ तेनालिङ्गितमात्र एव विधिवत्प्रादुर्भवन्निर्भर- क्रीडाकूतकषायितेन मनसा लोकोऽयमुन्माद्यते ।।

५१७७-१ आरण्यास्तु स्वकैः कुर्युः सार्थिकाः सार्थिकैः सह ।
५१७७-२ सैनिकाः सैनिकैरेव ग्रामेऽप्युभयवासिभिः ।।

५१७८-१ आरब्धमब्धिमथनं स्वहस्तयित्वा द्विजिह्वममरैर्यत् ।
५१७८-२ उचितस्तत्परिणामो विषमं विषमेव यज्जातं ।।

५१७९-१ आरब्धा किमु केतकीकिसलयैर्माला किमायामिनी कर्पूरस्य परंपरा मलयजक्षोदस्य लेखाथवा ।
५१७९-२ धारा वैबुधसैन्धवी नु विसयत्याहो हिमानीमयी वृष्टिः पञ्चशरस्य तावकदृशोर्भङ्गी कथं गीयते ।।

५१८०-१ आरब्धा मकरध्वजस्य धनुषैतस्यास्तनुर्वेधसा त्वद्विश्लेषविशेषदुर्बलतया जाता न तावद्धनुः ।
५१८०-२ तत्संप्रत्यपि रे प्रसीद किमपि प्रेमामृतस्यन्दिनीं दृष्टिं नाथ विधेहि सा रतिपतेः शिञ्जापि सम्जायतां ।।

५१८१-१ आरब्धे दयितामुखप्रतिसमे निर्मातुमस्मिन्नपि व्यक्तं जन्मसमानकालमिलितामंशुच्छटां वर्षति ।
५१८१-२ आत्मद्रोहिणि रोहिणीपरिवृढे पर्यङ्कपङ्केरुहः संकोचादतिदुःस्थितस्य न विधेस्तच्छिल्पमुन्मीलितं ।।

५१८२-१ आरब्धे पटहे स्थिते गुरुजने भद्रासने लङ्घिते स्कन्धोच्चारणनम्यमानवदनप्रच्योतितोये घटे ।
५१८२-२ राज्ञाहूय विसर्जिते मयि जनो धैर्येण मे विस्मितः स्वः पुत्रः कुरुते पितुर्यदि वचः कस्तत्र भो विस्मयः ।।

८१८३-१ आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च ।
८१८३-२ महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ।।

५१८४-१ आरभेत नरः कर्म स्वपौरुषमहापयन् ।
५१८४-२ निष्पत्तिः कर्मणो दैवे पौरुषे च व्यवस्थिता ।।

५१८५-१ आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः ।
५१८५-२ कर्माण्यारभमाणं हि पुरुषं श्रीर्निषेवते ।।

५१८६-१ आरभ्यते महत्कार्यं यैः क्षुद्रैरपि पार्थिवैः ।
५१८६-२ ते चक्रवर्तिनो भूत्वा जायन्ते भद्रभाजनं ।।

५१८७-१ आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् ।
५१८७-२ दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानां ।।

५१८८-१ आरम्भरतिताऽधैर्यं असत्कार्यपरिग्रहः ।
५१८८-२ विषयोपसेवा चाजस्रं राजसं गुणलक्षणं ।।

५१८९-१ आरम्भरमणीयानि विमर्दे विरसानि च ।
५१८९-२ प्रायो वैरावसानानि संगतानि खलैः सह ।।

५१९०-१ आरात्कारीषवह्नेः प्रविरचिततृणप्रस्तरान्तर्निषण्णैः संशीर्णग्रन्थिकन्थाविवरवशविशच्छीतवाताभिभूतैः ।
५१९०-२ नीताः कृच्छ्रेण पान्थैः श्वभिरिव निविडं जानुसंकोचकुब्जैर् अन्तर्दुर्वारदुःखद्विगुणतरकृतायामयामास्त्रि यामाः ।।

५१९१-१ आरादसौ तरुवरस्तव कुन्तलानां आकल्पमात्मकुसुमैरभियाचमानः ।
५१९१-२ भूयः समाह्वयति या कलकण्ठनादैर् आरोहभारमृदुगामिनि तत्र यामः ।।

५१९२-१ आराद्धं किमु दैवतं कुवलयैस्तेपे तपश्चन्द्रमाः किं नामायमिदं च काञ्चनरुचां किं भाग्यमुज्जृम्भते ।
५१९२-२ दैवं वाद्य किमानुकूलिकमभूद्बालप्रवालश्रियां अस्याः स्मेरदृशो दधत्यवयवौपम्यं यदेतान्यपि ।।

५१९३-१ आराद्धो मूर्द्धभिर्यत्तुहिनकरकलालंकृतिर्विशतिर्यद्दोष्णामुष्णांशुमित्रं भुवनपरिभवी यत्प्रतापप्ररोहः ।
५१९३-२ यत्तत्कैलासशैलोद्धरणमपि मृषा तत्समस्तं तवाभूथ्बिभ्रल्लुण्टाकलीलां यदपहरसि नः पङ्कजाक्षीं परोक्षे ।।

५१९४-१ आराधयति यं देवं तमुत्कृष्टतरं वदेत् ।
५१९४-२ तन्न्यूनतां नैव कुर्याज्जोषयेत्तस्य सेवनं ।।

५१९५-१ आराधयितुः प्रेम- प्रतीक्षणार्थं स्पृहा परं यासां ।
५१९५-२ ता ननु सौभगदेव्यो गणिकाः कृतिनां समाराध्याः ।।

५१९६-१ आराधिता हि राजानो देववच्चोपसेविताः ।
५१९६-२ अनुग्रहैर्योजयन्ति भक्तान्घ्नन्ति विपर्यये ।।

५१९७-१ आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः ।
५१९७-२ राजानः संप्रसीदन्ति प्रकुप्यन्ति विपर्यये ।।

५१९८-१ आराधितो वाप्यपराधितो वा खलः करोत्येव सदापकारं ।
५१९८-२ मूर्ध्ना धृतो पादतले स्थितो वा दशत्यवश्यं खलु दन्दशूकः ।।

५१९९-१ आराध्यः पतिरेव तस्य च पदद्वन्द्वानुवृत्तिर्व्रतं केनैताः सखि शिक्षितासि विपथप्रस्थानदुर्वासनाः ।
५१९९-२ किं रूपेण न यत्र मज्जति मनो यूनां किमाचार्यकैर् गूढानङ्गरहस्ययुक्तिषु फलं येषां न दीर्घं यशः ।।

५२००-१ आराध्य दुग्धजलधिः सुधयैव देवान् देवाय हन्त महते गरलं दिदेश ।
५२००-२ येषां ध्रुवं प्रकृतिरेव जलाशयानां नीचेषु सन्मतिरसन्मतिरुत्तमेषु ।।

५२०१-१ आराध्य भूपतिमवाप्य ततो धनानि भोक्ष्यामहे किल वयं सततं सुखानि ।
५२०१-२ इत्याशया कलिविमोहितमानसानां कालः प्रयाति मरणावधिरेव पुंसां ।।

५२०२-१ आराध्यमानो नृपतिः प्रयत्नादाराध्यते नाम किमत्र चित्रं ।
५२०२-२ अयं त्वपूर्वः प्रतिमाविशेषो यः सेव्यमानो रिपुतामुपैति ।।

५२०३-१ आरामाधिपतिर्विवेकविकलो नूनं रसा नीरसा वात्याभिः परुषीकृता दश दिशश्चण्डातपो दुःसहः ।
५२०३-२ एवं धन्वनि चम्पकस्य सकले सम्हारहेतावपि त्वं सिञ्चन्नमृतेन तोयद कुतोऽप्याविष्कृतो वेधसा ।।

५२०४-१ आरामाभरणस्य पल्लवचयैरापीततिग्मत्विषः पाथोद प्रशमं नयागुरुतरोरेतस्य दावज्वरं ।
५२०४-२ ब्रूमस्त्वामुपकारकातर गतप्रायाः पयःसंपदो दग्धोऽप्येष तरुर्दिशः परिमलैरापूर्य निर्वास्यति ।।

५२०५-१ आरामुखं क्षुरप्रं च गोपुच्छं चार्धचन्द्रकं ।
५२०५-२ सूचीमुखं च भल्लं च वत्सदन्तं द्विभल्लकं ।।

५२०६-१ कर्णिकं काकतुण्डं च तयान्यान्यप्यनेकशः ।
५२०६-२ फलानि देशदेशेषु भवन्ति बहुरूपतः ।।

५२०७-१ आरामुखेन वै चर्म क्षुरप्रेण च कार्मुकं ।
५२०७-२ सूचीमुखेन कवचं अर्धचन्द्रेण मस्तकं ।।

५२०८-१ भल्लेन हृदयं वेध्यं द्विभल्लेन गुणः शरः ।
५२०८-२ लोहं च काकतुण्डेन लक्ष्यं गोपुच्छकेन च ।।

५२०९-१ आरामैः सदनैर्हयैर्गजवरैर्गानैः परिक्रीडनैर् वाद्यैर्यौवनगर्वमञ्जुलतरैर्वृन्दैश्च वामभ्रुवां ।
५२०९-२ मुक्तिः स्याद्यदि तद्विहाय सकलं चैतत्प्रवीणा नराः कर्तुं हन्त तपस्तु मुक्तिसुखदं कस्मादरण्यं गताः ।।

५२१०-१ आरामोऽयमनर्गलेन बलिना भग्नः समग्रो मयेत्य् अन्तःसंभृतहर्षवर्धितमदोदग्रः किमुन्माद्यसि ।
५२१०-२ मातङ्ग प्रतिवर्शमेव भवतो भावी निदाघज्वरस् तत्रापि प्रतिकारमर्हसि सखे सम्यक्समालोचितुं ।।

५२११-१ आरिप्सुना मन्त्रबलान्वितेन प्रागेव कार्यो निपुणं विचारः ।
५२११-२ दोष्णां बलान्मन्त्रबलं गरीयः शक्रोऽसुरान्मन्त्रबलाद्विजिग्ये ।।

५२१२-१ आरिराधयिषुः सम्यगनुजीवी महीपतिं ।
५२१२-२ विद्याविनयशिल्पाद्यैरात्मानमुपपादयेत् ।।

५२१३-१ आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
५२१३-२ योगारूढस्य तस्यैव शमः कारणमुच्यते ।।

५२१४-१ आरुह्य दूरमगणित- रौद्रक्लेशा प्रकाशयन्ती स्वं ।
५२१४-२ वातप्रतीच्छनपटी वहित्रमिव हरसि मां सुतनु ।।

५२१५-१ आरुह्य नृपतिः पूर्वं इन्द्रियाश्वान्यशीकृतान् ।
५२१५-२ कामक्रोधादिकाञ्जित्वा रिपूनाभ्यन्तरांश्च तान् ।
५२१६-१ जयेदात्मानमेवादौ विजयायान्यविद्विषां ।
५२१६-२ अजितात्मा हि विवशो वशीकुर्यात्कथं परान् ।।

५२१७-१ आरुह्य शैलशिखरं त्वद्वदनापहृतकान्तिसर्वस्वः ।
५२१७-२ प्रतिकर्तुमिवोर्ध्वकरः स्थितः पुरस्तान्निशानाथः ।।

५२१८-१ आरुह्याक्रीदशैलस्य चन्द्रकान्तस्थलीमिमां ।
५२१८-२ नृत्यत्येष लसच्चारुचन्द्रकान्तः शिखावलः ।।

५२१९-१ आरूढः पतित इति स्वसंभवोऽपि स्वच्छानां परिहरणीयतामुपैति ।
५२१९-२ कर्णेभ्यश्च्युतमसितोत्पलं वधूनां वीचीभिस्तटमनु यन्निरासुरापः ।।

५२२०-१ आरूढक्षितिपालभालविगलत्स्वेदाम्बुसेकोद्धता भेरीझांकृतिचापटंकृतिचमत्कारोल्लसनं आनसा ।
५२२०-२ क्षुभ्यत्क्षोणितलंस्फुरत्खुरपुटं चञ्चच्चलत्केशरं मन्दभ्रान्तविलोचन प्रतिदिशं नृत्यन्ति वाजिव्रजाः ।।

५२२१-१ आरूढवेणुतरुणाधरविभ्रमेण माधुर्यशालिवदनाम्बुजमुद्वहन्ती ।
५२२१-२ आलोक्यतां किमनया वनदेवता वः कैशोरके वयसि कापि च कान्तियष्टिः ।।

५२२२-१ आरूढस्य चितां कृतानुमरणोद्योगप्रियालिङ्गनं पुण्ड्रेक्षुद्रवपानमुल्बणमहामोहप्रलुप्तस्मृते ः ।
५२२२-२ वीतासोरवतंसमाल्यवलयामोदश्च यादृग्भवेद्भावानां सुभगः स्वभावमहिमा निश्चेतसस्तादृशः ।।

५२२३-१ आरूढस्वामिकोऽश्वः स्याद्वित्तचिन्तितसिद्धये ।
५२२३-२ सर्वेषां सुरतक्रीडा दृष्टादौ भोगलब्धये ।।

५२२४-१ आरूढान्तरयौवनस्य परितो गोष्ठीरनुभ्राम्यतस् तत्तत्तासु मनोगतं सुनिभृतं संव्याचिकीर्षोर्हरेः ।
५२२४-२ वेगादुच्छलितास्फुटाक्षरदशागर्भास्त्रपागौरवाथ्प्रत्यञ्चो वलिता भवन्तु भवतां कृत्याय वागूर्मयः ।।

५२२५-१ आरूढो मलयानिलद्विपवरं युक्तो विलासानुगैः पीतः पुष्पविलोचनैर्नवलतापौराङ्गनानां गणैः ।
५२२५-२ अभ्राम्यद्वनपत्तने मधुमहीपालः स्फुरत्कोकिला- लीलालापमिलद्भ्रमद्भ्रमरिकाझांकारभेरीरवैः ।।

५२२६-१ आरूढो वासयष्टिं गृहवलभितले दुष्टमार्जारकेण क्रूरास्यं ग्रस्यमानः सकृदपि शनकैर्यद्विचुक्रोश कीरः ।
५२२६-२ गङ्गेति स्वामिनीं स्वामयममरपतेर्लब्धवानासनार्धं यस्तु त्रैस्रोतसाम्भः स्पृशति मृशति वा तत्कथां के विदन्तु ।।

५२२७-१ आरोग्यं चिरमश्विनी नरपते तोषं शिवः केशवः कल्याणं तव सर्वदा शशिरवी प्रोद्दीपनं देवताः ।
५२२७-२ ब्रह्माद्याः सकलाः सुभद्रमवनं गौर्यादयो मातरः कुर्वाते कुरुते करोति कुरुतः कुर्वन्ति कुर्वन्तु च ।।

५२२८-१ आरोग्यं परमानन्दः सुखमुत्साह एव च ।
५२२८-२ ऐश्वर्यं प्रियसंभोगं विना सर्वं निरर्थकं ।।

५२२९-१ आरोग्यं भास्करादिच्छेच्श्रियमिच्छेद्हुताशनात् ।
५२२९-२ ज्ञानं महेश्वरादिच्छेन्मोक्षमिच्छेज्जनार्दनात् ।।

५२३०-१ आरोग्यं भास्करादिच्छेद्धनमिच्छेद्हुताशनात् ।
५२३०-२ महेश्वराज्ज्ञानमिच्छेन्मुक्तिमिच्छेज्जनार्दनात् ।।

५२३१-१ आरोग्यं विद्वत्ता सज्जनमैत्री महाकुले जन्म ।
५२३१-२ स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थैः ।।

५२३२-१ आरोग्यं सौभाग्यं धनाढ्यता नायकत्वमानन्दः ।
५२३२-२ कृतपुण्यस्य स्यादिह सदा जयो वाञ्छितावाप्तिः ।।

५२३३-१ आरोग्यबुद्धिविनयोद्यमशास्त्ररागाः पञ्चान्तराः पठनसिद्धिगुणा भवन्ति ।
५२३३-२ आचार्यपुस्तकनिवाससहायकर्णा बाह्यास्तु पञ्च पठनं परिवर्धयन्ति ।।

५२३४-१ आरोग्यमानृण्यमविप्रवासः सद्भिर्मनुष्यैः सह संप्रयोगः ।
५२३४-२ स्वप्रत्यया वृत्तिरभीतवासः षड्जीवलोकस्य सुखानि राजन् ।।

५२३५-१ आरोग्यलक्ष्मीरुपयाति पित्त- ज्वरातुरं रेणुकषायभाजं ।
५२३५-२ मा त्वं यथा रत्नकले स्मरार्ता कृतप्रकोपप्रशमा सखीभिः ।।

५२३६-१ आरोढुं वरमौपवाह्यमपहर्तुं सुन्दरी कन्यका भोक्तुं भोगमुपस्थितं सुखमलंकर्तुं च रत्नैस्तनुं ।
५२३६-२ सम्नह्यन्त्यमृतान्धसो हि शमिते येनैव हालाहले स स्वामी मम दैवतं तदितरो नाम्नापि न म्नायते ।।

५२३७-१ आरोपयसि मुधा किं नाहमभिज्ञा किल त्वदङ्कस्य ।
५२३७-२ दिव्यं वर्षसहस्रं स्थित्वेति न युक्तमभिधातुं ।।

५२३८-१ आरोपितः पृथुनितम्बतटे तरुण्या कण्ठे च बाहुलतया निविडं गृहीतः ।
५२३८-२ उत्तुङ्गपीनकुचनिर्भरपीडितोऽयं कुम्भः करीषदहनस्य फलानि भुङ्क्ते ।।

५२३९-१ आरोपिता अपि प्राज्या गुणा लोकेषु पूजितैः ।
५२३९-२ पूजयन्तीह दृष्टान्तः प्रतिमा द्युःसदां ननु ।।

५२४०-१ आरोपिता शिलायां अश्मेव त्वं भवेति मन्त्रेण ।
५२४०-२ मग्नापि परिणयापदि जारमुखं वीक्ष्य हसितैव ।।

५२४१-१ आरोप्यतेऽश्मा शैलाग्रं यथा यत्नेन भूयसा ।
५२४१-२ निपात्यते सुखेनाधस्तथात्मा गुणदोषयोः ।।

५२४२-१ आरोहणं गोवृषकुञ्जराणां प्रासादशैलाग्रवनस्पतीनां ।
५२४२-२ विष्ठानुलेपो रुधिरं मृतं च स्वप्नेष्वगम्यागमनं च धन्यं ।।

५२४३-१ आरोहणाय तव सज्ज इवास्ति तत्र सोपानशोभिवपुरश्मवलिच्छटाभिः ।
५२४३-२ भोगीन्द्रवेष्टशतघृष्टिकृताभिरब्धि- क्षुब्धाचलः कनककेतकगोत्रगात्रि ।।

५२४४-१ आरोहतु गिरिशिखरं समुद्रमुल्लङ्घ्य यातु पातालं ।
५२४४-२ विधिलिखिताक्षरमालं फलति कपालं न भूपालः ।।

५२४५-१ आरोहत्यवनीरुहः प्रविशति श्वभ्रं नगैः स्पर्धते खं व्यालेधि विचेष्टते क्षितितले कुञ्जोदरे लीय ।
५२४५-२ अन्तर्भ्राम्यति कोटरस्य विरसत्यालम्बते वीरुधः किं तद्यन्न करोति मारुतवशं यातह्कृशानुर्वने ।।

५२४६-१ आरोहन्ति सुखासनान्यपटवो नागान्हयांस्तज्जुषस् ताम्बूलाद्युपभुञ्जते नटविटाः खादन्ति हस्त्यादयः ।
५२४६-२ प्रासादे चटकादयोऽपि निवसन्त्येते न पात्रं स्तुतेः स स्तुत्यो भुवने प्रयच्छति कृती लोकाय यह्कामितां ।।

५२४७-१ आरोहवल्लीभिरिवाम्बुधारा- राजीभिराभूमिविलम्बिनीभिः ।
५२४७-२ संलक्ष्यते व्य्ॐअ वटद्रुमाभं अम्भोधरश्यामदलप्रकाशं ।।

५२४८-१ आर्जवं चानृशंस्यं च दमश्चेन्द्रियनिग्रहः ।
५२४८-२ एष साधारणो धर्मश्चातुर्वर्ण्येऽब्रवीन्मनुः ।।

५२४९-१ आर्जवं प्रतिपद्यस्व पुत्रेषु सततं विभो ।
५२४९-२ इह कीर्तिं परां प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ।।

५२५०-१ आर्जवत्वं चतुर्थं च पञ्चमं धर्ममेव हि ।
५२५०-२ मधुरत्वं ततः प्रोक्तं षष्ठमेव वरानने ।।

५२५१-१ आर्जवममलकराणां विनयो वररत्नमुकुटानां ।
५२५१-२ द्यूतं दुर्व्यसनानां स्त्रीजितता मरुतटीपिशाचानां ।।

५२५२-१ आर्जवेन धृता दीक्षा या नो दैवं परं प्रति ।
५२५२-२ अत्यन्तमानुषीयाभ्यः पीडाभ्यस्तद्विमोचनं ।।

५२५३-१ आर्जवेन नरं युक्तं आर्जवात्सव्य्पत्रपं ।
५२५३-२ अशक्तिमन्तं मन्यन्तो धर्षयन्ति कुबुद्धयः ।।

५२५४-१ आर्तत्राणपरायणेन करिणा दाहादिमूलेति यद्वाक्यं चक्रधरेण नक्रमुखतो हाकाररोरीकृतं ।
५२५४-२ यः स्तम्भे करताडनध्वनिरभूत्कर्णे सुरस्याप्यहो हा कृष्णेति यदक्षयं स भगवान्पायादपायाज्जगत् ।।

५२५५-१ आर्तदुःख्यपरित्राणदुर्गतादि यथाक्रमं ।
५२५५-२ पात्रमाहुर्दयालूनां अलाभे गुणवानिति ।।

५२५६-१ आर्तद्रुतस्वरज्ञा विभिन्नदीनप्रभिन्नलघुरौद्राः ।
५२५६-२ निन्द्याः शुभास्तु शब्दाः प्रमुदितपरिपूर्णदृढशान्ताः ।।

५२५७-१ आर्तस्य मे प्रणमतो जगदन्तरात्मन् पश्यन्न पश्यसि विभो न शृणोषि शृण्वन् ।
५२५७-२ दुर्दैवकुम्भजनुषा ननु सांप्रतं मे पीतस्तदीयकरुणावरुणालयोऽपि ।।

५२५८-१ आर्ता देवान्नमस्यन्ति तपः कुर्वन्ति रोगिणः ।
५२५८-२ निर्धना दानमिच्छन्ति वृद्धा नारी पतिव्रता ।।

५२५९-१ आर्तानामार्तिसंबन्धं प्रीतिविश्रामकारणं ।
५२५९-२ केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयं ।।

५२६०-१ आर्तानामिह जन्तूनां आर्तिच्छेदं करोति यः ।
५२६०-२ शङ्खचक्रगदाहीनो द्विभुजः परमेश्वरः ।।

५२६१-१ आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा ।
५२६१-२ मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ।।

५२६२-१ आर्तेषु दीयते दानं शून्यलिङ्गस्य पूजनं ।
५२६२-२ अनाथप्रेतसंस्कारं अश्वमेधफलं लभेत् ।।

५२६३-१ आर्तेषु विप्रेषु दयान्वितश्च यच्छ्रद्धया स्वल्पमुपैति दानं ।
५२६३-२ अनन्तपारं समुपैति राजन् यद्दीयते तन्न लभेद्द्विजेभ्यः ।।

५२६४-१ आर्तो मत्सदृशो नान्यस्त्वत्तो नान्यः कृपापरः ।
५२६४-२ तुल्य एवावयोर्योगः कथं नाथ न पासि मां ।।

५२६५-१ आर्तो वा यदि वा त्रस्तः परेषां शरणागतः ।
५२६५-२ अरिः प्राणान्परित्यज्य रक्षितव्यः कृतात्मना ।।

५२६६-१ आर्द्रकीकसमुखः पुरतश्चेद्दृश्यते भवति तच्छुभदः श्वा ।
५२६६-२ चर्म शुष्कमथवास्थि विशुष्कं बिभ्रदेष मरणं विदधाति ।।

५२६७-१ आर्द्रमपि स्तनजघनान्- निरस्य सुतनु त्वयैतदुन्मुक्तं ।
५२६७-२ खस्थमवाप्तुमिव त्वां तपनांशूनंशुकं पिबति ।।

५२६८-१ आर्द्रां कण्ठे मुखाब्जस्रजमवनमयत्यम्बिका जानुलम्बां स्थाने कृत्वेन्दुलेखां निबिडयति जटाः पन्नगेन्द्रेण नन्दी ।
५२६८-२ कालः कृत्तिं निबध्नात्युपनयति करे कालरात्रिः कपालं शंभोर्नृत्यावतारे परिषदिति पृथग्व्यापृता वः पुनातु ।।

५२६९-१ आर्द्रालक्तकमस्याश्चरणं मुखमारुतेन वीजयितुं ।
५२६९-२ प्रतिपन्नः प्रथमतरः संप्रति सेवावकाशो मे ।।

५२७०-१ आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते ।
५२७०-२ हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ।।

५२७१-१ आर्यजननिन्दितानां पापैकरसप्रकाशनारीणां ।
५२७१-२ एतावानेव गुणो यदभीष्टसमागमो निरावरणः ।।

५२७२-१ आर्यजुष्टमिदं वृत्तं इति विज्ञाय शाश्वतं ।
५२७२-२ सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियां ।।

५२७३-१ आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता ।
५२७३-२ स्थौललक्ष्यं च सततं उदासीनगुणोदयः ।।

५२७४-१ आर्यत्वं च चतुर्थं च पञ्चमं धर्ममेव हि ।
५२७४-२ षष्ठं सतीत्वं दृढता सप्तमं साहसोऽष्टमं ।।

५२७५-१ आर्यदेशकुलरूपबलायुर्- बुद्धिबन्धुरमवाप्य नरत्वं ।
५२७५-२ धर्मकर्म न करोति जडो यः पोतमुज्झति पयोधिगतः सः ।।

५२७६-१ आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा ।
५२७६-२ स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते ।।

५२७६-३ भर्तुर्भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभ ।।

५२७७-१ आर्यानङ्ग महाव्रतं विदधता विन्ध्यानिलैः पारणां कृत्वा साङ्गमकारि केन मुरलाकूले कठोरं तपः ।
५२७७-२ येनास्या रतिखेदमेदुरमृदुश्वासाधिवासस्पृशः पीयन्तेऽधरसीधवो विहसितज्योत्स्नोपदंशं रहः ।।

५२७८-१ आर्या मुखे तु चपला तथापि चर्या न मे यतः सा तु ।
५२७८-२ दक्षा गृहकृत्येषु त- था दुःखे भवति दुःखार्ता ।।

५२७९-१ आर्ये कर्मणि युञ्जानः पापे वा पुनरीश्वरः ।
५२७९-२ व्याप्य भूतानि चरते न चायमिति लक्ष्यते ।।

५२८०-१ आर्येण सुकरं ह्याहुर्यार्यकर्म धनंजय ।
५२८०-२ अनार्यकर्म त्वार्येण सुदुष्करतरं भुवि ।।

५२८१-१ आलक्ष्य दन्तमुकुलाननिमित्तहासैर् अव्यक्तवर्णरमणीयवचः प्रवृत्तीन् ।
५२८१-२ अङ्काश्रयप्रणयिनस्तनयान्वहन्तो धन्यास्तदङ्गरजसा मलिनीभवन्ति ।।

५२८२-१ आ लङ्कानाथनारीस्तनतरलपयोवीचिमुद्रात्समुद्रादा स्वर्गङ्गातरङ्गावलिविरलशिलादुस्तरादुत्तराद्रेः ।
५२८२-२ आ प्राक्शैलासुरस्त्रीसुरतगतिविदो मग्नभास्वन्मृगाङ्कादा च प्राचेतसाब्धेर्भवतु मम पुरः कोऽपि यद्यस्ति वीरः ।।

५२८३-१ आलपति पिकवधूरिव पश्यति हरिणीव चलति हंसीव ।
५२८३-२ स्फुरति तडिल्लतिकेव स्वदते तुहिनांशुलेखेव ।।

५२८४-१ आलप यथा यथेच्छसि युक्तं तव कितव किमपवारयसि ।
५२८४-२ स्त्रीजातिलाञ्छनमसौ जीवितरङ्का सखी सुभग ।।

५२८५-१ आलम्बिहेमरशनाह्स्तनसक्तहाराः कन्दर्पदर्पशिथिलीकृतगात्रयष्ट्यः ।
५२८५-२ मासे मधौ मधुरकोकिलभृङ्गनादैर् नार्यो हरन्ति हृदयं प्रसभं नराणां ।।

५२८६-१ आलम्बे जगदालम्बे हेरम्बचरणाम्बुजे ।
५२८६-२ शुष्यन्ति यद्रजः स्पर्शात्सद्यः प्रत्यूहवार्धयः ।।

५२८७-१ आलम्ब्याङ्गणवाटिकापरिसरे स्वेच्छानतां शाखिकां केयूरीभवदल्पशेषवलया बाला समस्तं दिनं ।
५२८७-२ सा दैवोपहृतस्य मूढमनसो भग्नावधेरद्य मे पन्थानं विवृताश्रुणा वदनकेनालोक्य किं वक्ष्यति ।।

५२८८-१ आलम्भ्याङ्गणवापिकापरिसरे चूतद्रुमे मञ्जरीं सर्पत्सान्द्रपरागलम्पटरणद्भृङ्गाङ्गनाशोभिनीं ।
५२८८-२ मन्ये स्वां तनुमुत्तरीयशकलेनाच्छाद्य बाला स्फुरत्- कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति ।।

५२८९-१ आलवाले स्थितं तोयं शोषं न भजते यदा ।
५२८९-२ अजीर्णं तद्विजानीयान्न देयं तादृशे जलं ।।

५२९०-१ आलस्यं कुरु पापकर्मणि भव क्रूरः क्रुधस्ताडने नैष्ठुर्यं भज लोभमोहविषये निद्रां समाधौ हरेः ।
५२९०-२ जाड्यं गच्छ परापवादकथने द्रोहं विधेहि स्मरे दोषा एव गुणत्वमेवमखिला यास्यन्ति चेतस्तव ।।

५२९१-१ आलस्यं प्रथमं पश्चाद्व्याधिपीडा प्रजायते ।
५२९१-२ प्रमादः संशयस्थाने चित्तस्येहानवस्थितिः ।।

५२९२-१ आलस्यं मदमोहौ च चापलं गोष्ठिरेव च ।
५२९२-२ स्तब्धता चाभिमानित्वं तथात्यागित्वमेव च ।
५२९२-३ एते वै सप्त दोषास्तु सदा विद्यार्थिनां मताः ।।

५२९३-१ आलस्यं यदि न भवेज्जगत्यनर्थः को न स्याद्बहुधनको बहुश्रुतो वा ।
५२९३-२ आलस्यादियमवनिः ससागरान्ता संपूर्णा नरपशुभिश्च निर्धनैश्च ।।

५२९४-१ आलस्यं स्त्रीसेवा सरोगता जन्मभूमिवात्सल्यं ।
५२९४-२ संतोषो भीरुत्वं षड्व्याघाता महत्त्वस्य ।।

५२९५-१ आलस्यं स्थिरतामुपैति भजते चापल्यमुद्योगितां मूकत्वं मितभाषितां वितनुते मौग्ध्यं भवेदार्जवं ।
५२९५-२ पात्रापात्रविचारभावविरहो यच्छत्युदारात्मतां मातर्लक्ष्मि तव प्रसादवशतो दोषा अपि स्युर्गुणाः ।।

५२९६-१ आलस्यं हरति प्रज्ञां धनमायुर्यशो बलं ।
५२९६-२ यस्मिन्नास्ते तदालस्यं सर्वदोषाकरस्तु सः ।।

५२९७-१ आलस्यं हि मनुष्याणां शरीरस्थो महान्रिपुः ।
५२९७-२ नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ।।

५२९८-१ आलस्यमपि पारीन्द्रं प्रतिपद्य विजृम्भते ।
५२९८-२ हतभागं प्रयत्नोऽपि प्रतिहन्यत एव हा ।।

५२९९-१ आलस्यात्सुसहायोऽपि न गच्छत्युदयं जनः ।
५२९९-२ हस्ताग्रास्फालितो भूमौ तोयार्द्र इव कन्दुकः ।।

५३००-१ आलस्येन हता विद्या परहस्तगताः स्त्रियः ।
५३००-२ अल्पबीजं हतं क्षेत्रं हतं सैन्यमनायकं ।।

५३०१-१ आलानं जयकुञ्जरस्य दृषदां सेतुर्विपद्वारिधेः पूर्वाद्रिः करवालचण्डमहसो लीलोपधानं श्रियः ।
५३०१-२ संग्रामामृतसागरप्रमथनक्रीडाविधौ मन्दरो राजन्राजति वीरवैरिवनितावैधव्यदस्ते भुजः ।।

५३०२-१ आलानत्वरुषेवैता दन्तिभिर्वृक्षपङ्क्तयः ।
५३०२-२ स्फुरत्कटकटारावं पात्यन्ते कृतचित्कृतैः ।।

५३०३-१ आलानमुन्मूल्य सुखाभिधानं तारुण्यनागे गमनोद्यतेऽस्मिन् ।
५३०३-२ पलायिते कामिगणेऽङ्गनानां विमर्दभीत्येव कुचाः पतन्ति ।।

५३०४-१ आलाने गृह्यते हस्ती वाजी वल्गासु गृह्यते ।
५३०४-२ हृदये गृह्यते नारी यदीदं नास्ति गम्यतां ।।

५३०५-१ आलापं कलकण्ठिका न कुरुते कीरा न धीरध्वनिं व्याहारं कलयन्ति क्ॐअलगिरः कूजन्ति नो बर्हिणः ।
५३०५-२ नीराडम्बरदुर्दिनाम्बरतले दूरे द्विरेफध्वनिः काकाः केवलमेव केङ्कृतरवैः कुर्वन्ति कर्णज्वरं ।।

५३०६-१ आलापः स्मितक्ॐउदीसहचरो दृष्टिः प्रहर्षोज्ज्वला भ्रूर्नृत्याध्वरदीक्षिता चरणयोर्न्यासः समे भङ्गुरः ।
५३०६-२ वेशेषु क्षणिकस्पृहा मदविधेर्बन्धो न वादाश्रयस् तन्व्या नैकविकारभूर्मधुमदप्रायो मदः स्फूर्जति ।।

५३०७-१ आलापमालिनिकरस्य निशम्य भीता मुग्धा विलोक्य वदनं मुकुरं जहाति ।
५३०७-२ मन्दं न निश्वसिति मन्मथवेदनार्ता कीरेन्दु मारुत भयात्किमु मन्न भूप ।।

५३०८-१ आलापयत्यकार्याणि किंचिदाख्याति वा स्वयं ।
५३०८-२ या न प्रयाति शयनं साप्यनुत्पन्नसस्पृहा ।।

५३०९-१ आलापाद्गात्रसंस्पर्शात्संसर्गात्सहभोजनात् ।
५३०९-२ आसनाच्शयनाद्यानात्पापं संक्रमते नृणां ।।

५३१०-१ आलापान्भ्रूविलासो विरलयति लसद्बाहुविक्षिप्तियातं नीविग्रन्थिं प्रथिम्ना प्रतनयति मनाङ्मध्यनिम्नो नितम्बः ।
५३१०-२ उत्पुष्यत्पार्श्वमूर्च्छत्कुचशिखरमुरो नूनमन्तःस्मरेण स्पृष्टा कोदण्डकोट्या हरिणशिशुदृशो दृश्यतेयौवनश्रीः ।।

५३११-१ आलापैर्मधुरैश्च काश्चिदपरानालोकितैः सस्मितैर् अन्यान्विभ्रमकल्पनाभिरितरानङ्गैरनङ्गोज्ज्वलैः ।
५३११-२ आचारैश्चतुरैः परानभिनवैरन्यान्भ्रुवः कम्पनैर् इत्थं काश्चन रञ्जयन्ति सुदृशो मन्ये मनस्त्वन्यथा ।।

५३१२-१ आलि कपालिनि जटिले पत्यावत्याग्रहैस्तवालमिति ।
५३१२-२ हरगतमिति दुःसहमपि मुहुरपि मुखरान्निगादयति गौरी ।।

५३१३-१ आलि कल्पय पुरः करदीपं चन्द्रमण्डलमिति प्रथितेन ।
५३१३-२ नन्वनेन पिहितं मम चक्षुर् मङ्क्षु पाण्दुरतमोगुलकेन ।।

५३१४-१ आलिङ्गत्यन्यमन्यं रमयति वचसा लीलया वीक्षतेऽन्यं रोदित्यन्यस्य हेतोः कलयति शपथैरन्यमन्यं वृणोति ।
५३१४-२ शेते चान्येन सार्धं शमनमुपगता चिन्तयत्यन्यमन्यं स्त्रीमाया दुश्चरित्रा जगदहितकरी केन कष्टेन सृष्टा ।।

५३१५-१ आलिङ्गदाप्य गोपीं तद्बाहुं सहरिरंसयाधाय ।
५३१५-२ श्रुत्वेति निश्चिन्ॐयहं अङ्गिषु दुर्वारतां अनङ्गस्य ।।

५३१६-१ आलिङ्गनाधरसुधारसपानवक्षो- निष्पीडनादिविधिरस्तु विदूरतस्ते ।
५३१६-२ यत्त्वं विलोकयसि चञ्चलदृङ्निपातैर् एतावतैव हरिणाक्षि वयं कृतार्थाः ।।

५३१७-१ आलिङ्गन्ते मलयजतरूनास्वजन्ते वनान्तान् आपृच्छन्ते चिरपरिचितान्मालयान्निर्झरौघान् ।
५३१७-२ अद्य स्थित्वा द्रविडमहिलाभ्यन्तरे श्वः प्रभाते प्रस्थातारो मलयमरुतः कुर्वते संनिधानं ।।

५३१८-१ आलिङ्गन्तो वसुधां निजखुरदलितामिवानुनेतुममी ।
५३१८-२ वदनविगतचरणा इव संलक्ष्यन्ते जवादश्वाः ।।

५३१९-१ आलिङ्गन्नतिसौरभानवयवान्बिम्बाधरं पाटलं चुम्बन्नाकलयन्पयोधरतटीं शृण्वन्रुतं हांसकं ।
५३१९-२ पश्यन्वानिशमायतां दृशमुपस्कुर्वंल्लवङ्गीरसं बालायां सकलर्तुसंगमसुखं धन्यः परं मन्यते ।।

५३२०-१ आलिङ्गन्भृशमङ्गकानि सुदृशामास्यानि चुम्बं नयन् वक्षोजोरुनितम्बकण्ठनखरश्रीचित्रभावं नयन् ।
५३२०-२ बिम्बोष्ठामृतमापिबञ्छिथिलयन्नीवीं करक्रीडना- सङ्गेनातिसहासकेलिपरमः स्वैरं विचिक्रीड ना ।।

५३२१-१ आलिङ्गयत्यनुनयत्यवचुम्बयत्या- --- लोकयत्यनुमृजत्यवगूहते च ।
५३२१-२ पार्श्वं विलोकयति मन्मथभावभिन्ना शून्यान्तरा स्मरति केलिकृतं समस्तं ।।

५३२२-१ आलिङ्गसे चारुलतां लवङ्गीं आचुम्बसे चाम्बुजिनीं क्रमेण ।
५३२२-२ तां चूतवल्लीं मधुप प्रकामं संताडयस्येव पदैः किमेतत् ।।

५३२३-१ आलिङ्गितस्तत्र भवान्सांपराये जयश्रिया ।
५३२३-२ आशीःपरंपरां वन्द्यां कर्णे कृत्वा कृपां कुरु ।।

५३२४-१ आलिङ्गिताः परैर्यान्ति प्रस्खलन्ति समे पथि ।
५३२४-२ अव्यक्तानि च भाषन्ते धनिनो मद्यपा इव ।।

५३२५-१ आलिङ्ग्य पूर्वामनुगृह्य याम्यां स्ॐयां समालोक्य सहस्रभानुः ।
५३२५-२ सम्ध्याश्रितोऽप्याप निपातमब्धौ तद्वारुणीसङ्गफलं चकास्ति ।।

५३२६-१ आलिङ्ग्य मधुरहुंकृतिं अलसोन्मिषदीक्षणां रहः कान्तां ।
५३२६-२ यद्बोधयन्ति सुप्तां जन्मनि यूनां तदेव फलं ।।

५३२७-१ आलिङ्ग्य मन्दिरे रम्ये सदानन्दविधायिनि ।
५३२७-२ कान्ता कान्तं कुरङ्गाक्षी कुम्भिकुम्भपयोधरा ।।

५३२८-१ आलि पालिललितौ तव भातः कर्णिकारसखकर्णि कपोलौ ।
५३२८-२ पद्मजेन रतिपञ्चबाणयोर् दर्पणाविव सुवर्णनिर्मितौ ।।

५३२९-१ आलि बालिशतया बलिरस्मै दीयतां बलिभुजे न कदापि ।
५३२९-२ केवलं हि कलकण्ठशिशूनां एष एव कुशलेषु निदानं ।।

५३३०-१ आलिर्दिव्यौषधी प्रोक्ता सूक्ष्मकण्टकसंवृता ।
५३३०-२ विमुच्यते विषैः प्राणी पीत्वा तोयेन तज्जटां ।।

५३३१-१ आलीचालितपद्मिनीदलचलत्सर्वाङ्गमङ्गीकृत- स्वाङ्गालिङ्गनमर्मरीकृतनवाम्भोजालिशय्या चिरात् ।
५३३१-२ चैतन्यं कथमप्युपेत्य शनकैरुन्मील्य नेत्राञ्चलं बाला केवलमेव शून्यहृदया शून्यं जगत्पश्यति ।।

५३३२-१ आलीभिः शपथैरनेककपटैः कुञ्जोदरं नीतया शून्यं तच्च निरीक्ष्य विक्षुभितया न प्रस्थितं न स्थितं ।
५३३२-२ न्यस्ताः किंतु नवोढनीरजदृशा कुञ्जोपकण्ठे रुषा तादृग्भृङ्गकदम्बडम्बरचमत्कारस्पृशो दृष्टयः ।।

५३३३-१ आलीभिः सह भाषितं किमपि तद्वर्त्मापि संवीक्षितं पञ्चेषुः कुसुमैरपूजि कथमप्याधाय चित्ते मनाक् ।
५३३३-२ तेनापि प्रिय चेत्तथा मयि कृपाकार्पण्यमालम्बसे प्राणेश प्रबलं तदत्र निखिलं तत्प्रातिकूल्यं विधेः ।।

५३३४-१ आलीषु केलीरभसेन बाला मुहुर्ममालापमुपालपन्ती ।
५३३४-२ आरादुपाकर्ण्य गिरं मदीयां सौदामिनीयां सुषमामयासीत् ।।

५३३५-१ आलेख्यं गगने लिखामि बिसिनीसूत्रैर्वयाम्यम्बरं स्वप्नालोकितमानयामि कनकं ग्रथ्नामि वप्रं हिमैः ।
५३३५-२ इत्याद्युक्तमपि स्फुटं जडमतिर्जानाति सत्यं नृपो यस्तादृक्त्रपया न वक्ति स गतप्रौढिः परं वञ्च्यते ।।

५३३६-१ आलेख्यं निजमुल्लिलेख विजने सोल्लेखया रेखया संकल्पानकरोद्विकल्पबहुलाकल्पाननल्पानपि ।
५३३६-२ अद्राक्षीदपरप्रजापतिमतं चक्रे च तीव्रं व्रतं त्वन्निर्माणविधौ कियन्न विदधे बद्धावधानो विधिः ।।

५३३७-१ आलोक एव विमुखी क्वचिदपि दिवसे न दक्षिणा भवसि ।
५३३७-२ छायेव तदपि तापं त्वमेव मे हरसि मानवति ।।

५३३८-१ आलोकत्रस्तनारीकृतसभयमहानादधावज्जनौघ- व्याप्तद्वारप्रदेशप्रचुरकलकलाकर्णनस्तब्धचक्षुः ।
५३३८-२ काष्ठं दण्डं गृहाणेत्यतिमुखरमुखैस्ताडितो लोष्टघातैर् भीतः सर्पो गृहस्यानधिगतविवरः कोणतः कोणमेति ।।

५३३९-१ आलोकदानाच्चक्षुष्मान्प्रभायुक्तो भवेन्नरः ।
५३३९-२ तान्दत्त्वा नोपहिंसेत न हरेन्नोपनाशयेत् ।।

५३४०-१ दीपहर्ता भवेदन्धस्तमोगतिरसुप्रभः ।
५३४०-२ दीपप्रदः स्वर्गलोके दीपमाली विराजते ।।

५३४१-१ आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः ।
५३४१-२ बद्धुं न संभावित एव तावथ्करेण रुद्धोऽपि च केशपाशः ।।

५३४२-१ आलोकयति पन्थानं दास्यतीत्यागतः किल ।
५३४२-२ रचयत्यादराद्वेणीं यदि नान्यैर्वशीकृता ।।

५३४३-१ आलोकयति पयोधरं उपमन्दिरमभिनवाम्बुभरनीलं ।
५३४३-२ दयितारचितचितानल- धूमोद्गमशङ्कया पथिकः ।।

५३४४-१ आलोकयेद्बुद्धिगुणोपपन्नैश्चरैश्च दूतैश्च परप्रचारं ।
५३४४-२ एतैर्वियुक्तो भवति क्षितीन्द्रो जनैरनेत्रैश्च समानधर्मा ।।

५३४५-१ अलोकवन्तः सन्त्येव भूयांसो भास्करादयः ।
५३४५-२ कलावानेव तु ग्रावद्रावकर्मणि कर्मठः ।।

५३४६-१ आलोकविशाला मे सहसा तिमिरप्रवेशविच्छिन्ना ।
५३४६-२ उन्मीलितापि दृष्टिर् निमीलितेवान्धकारेण ।।

५३४७-१ आ लोकान्तात्प्रतिहततमोवृत्तिरासां प्रजानां तुल्योद्योगस्तव दिनकृतश्चाधिकारो मतो नः ।
५३४७-२ तिष्ठत्येष क्षणमधिपतिर्ज्योतिषां व्य्ॐअमध्ये षष्ठे भागे त्वमपि दिवसस्यात्मनश्छन्दवर्ती ।।

५३४८-१ आलोकावधि यद्वशेन सुगतिं विन्दन्ति भूतान्यसौ दृष्टिस्नेहवशेन सा वितनुते वंशे भुजङ्गभ्रमं ।
५३४८-२ दक्षा भोगिषु केषुचिद्विषमितां दृष्टिं निहन्तुं क्षणाथ्तानप्याशु विनाशयेत्क्षणरुचिः काचित्क्षणस्फूर्जथुः ।।

५३४९-१ आलोकितं गृहशिखण्डिभिरुत्कलापैर् हंसैर्यियासुभिरपाकृतमुन्मनस्कैः ।
५३४९-२ आकालिकं सपदि दुर्दिनमन्तरिक्षं उत्कण्ठितस्य हृदयं च समं रुणद्धि ।।

५३५०-१ आलोकैरतिपाटलैरचरमां विस्तारयद्भिर्दिशं नक्षत्रद्युतिमाक्षिपद्भिरचिरादाशङ्क्य सूर्योदयं ।
५३५०-२ पुञ्जीभूय भयादिवान्धतमसं मन्ये द्विरेफच्छलान् मीलन्नीलसरोरुहोदरकुटीकोणान्तरे लीयते ।।

५३५१-१ आलोक्य क्ॐअलकपोलतलाभिषिक्त- व्यक्तानुरागसुभगामभिराममूर्तिं ।
५३५१-२ पश्यैष बाल्यमतिवृत्य विवर्तमानः शृङ्गारसीमनि तरङ्गितमातनोति ।।

५३५२-१ आलोक्य चन्द्रमसमभ्युदितं समन्तादुद्वेल्लदूर्मिविचलत्कलशाम्बुराशेः ।
५३५२-२ विष्वग्विसारिपरमाणुपरंपरैव ज्योत्स्नात्मना जगदिदं धवलीकरोति ।।

५३५३-१ आलोक्य चिकुरनिकरं सततं सुमनोऽधिवासयोग्यं ते ।
५३५३-२ कामो निजं निषङ्गं परिवृत्यामृशति साशङ्कः ।।

५३५४-१ आलोक्य पाणी सुविमृज्य नेत्रे तल्पात्समुत्थाय विधाय भूषां ।
५३५४-२ आचुम्ब्य कान्तं परिधाय वासो यान्ती सलज्जा हृदयं दुनोति ।।

५३५५-१ आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नमितमुखेन्दु मानवत्या ।
५३५५-२ तन्नूनं पदमवलोकयांबभूवे मानस्य द्रुतमपयानमास्थितस्य ।।

५३५६-१ आलोक्य सुन्दरि मुखं तव मन्दहासं नन्दन्त्य्मन्दमरविन्दधिया मिलिन्दाः ।
५३५६-२ किं चासिताक्षि मृगलाञ्छनसंभ्रमेण चञ्चूपुटं चटुलयन्ति चिरं चकोराः ।।

५३५७-१ आलोचनं च वचनं च निगूहनं च यासां स्मरन्नमृतवत्सरसं कृशस्त्वं ।
५३५७-२ तासां किमङ्ग पिशितास्रपुरीषपात्रं गात्रं स्मरन्मृगदृशां न निराकुलोऽसि ।।

५३५८-१ आलोच्य वाक्यं स्वयमन्तरात्मा हृष्टः परानन्दमिव प्रविष्टः ।
५३५८-२ प्रायेण भावीनि भवन्ति वस्तून्य् आलोच्यमानानि मनोहराणि ।।

५३५९-१ आलोड्य सर्वशास्त्राणि पुराणान्युत्तमोत्तमाः ।
५३५९-२ विचिन्त्य सर्वभूतेषु दयां कुर्वन्ति साधवः ।।

५३६०-१ आलोड्य सर्वशास्त्राणि विचार्यैवं पुनः पुनः ।
५३६०-२ इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ।।

५३६१-१ आलोलामलकावलीं विलुलितां बिभ्रच्चलत्कुण्डलं किंचिन्मृष्टविशेषकं तनुतरैः स्वेदाम्भसां जालकैः ।
५३६१-२ तन्व्या यत्सुरतान्ततान्तनयनं वक्त्रं रतिव्यत्यये तत्त्वां पातु चिराय किं हरिहरब्रह्मादिभिर्देवतैः ।।

५३६२-१ आलोलैरुपगम्यते मधुकरैः केशेषु माल्यग्रहः कान्तिः कापि कपोलयोः प्रथयते ताम्बूलमन्तर्गतं ।
५३६२-२ अङ्गानामनुलेपनं परिमलैरालेपनप्रक्रिया वेषः कोऽपि सरोजसुन्दरदृशः सूते सुखं चक्षुषोः ।।

५३६३-१ आलोहितमाकलयन् कन्दलमुत्कम्पितं मधुकरेण ।
५३६३-२ संस्मरति पथिषु पथिको दयिताङ्गुलितर्जनाललितं ।।

५३६४-१ आवक्त्रेन्दु तदङ्गमेव सृजतः स्रष्टुः समग्रस्त्विषां कोषः शोषमगादगाधजगतीशिल्पेऽपि नाल्पायितः ।
५३६४-२ निःशेषद्युतिमण्डलव्ययवशादीषल्लभैस्तत्तनू- शेषः केशमयः किमन्धतमसस्त्ॐऐरभून्निर्मितः ।।

५३६५-१ आवत्सरमहिभीतिर् न स्यादस्य प्रभावेण ।
५३६५-२ शुकनासां च पिबेद्यो जलपिष्टां तस्य भीर्नास्ति ।।

५३६६-१ आवयोर्योधमुख्याभ्यां मदर्थः साध्यतामिति ।
५३६६-२ यस्मिन्पणः प्रक्रियते स संधिः पुरुषान्तरः ।।

५३६७-१ आवर्जित इव विनयादीषन्मधुरस्मिताननसरोजः ।
५३६७-२ अङ्कार्पितकरयुगलः कलयति विज्ञप्तिमीक्षितो नृपतेः ।।

५३६८-१ आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागं ।
५३६८-२ पर्याप्तपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ।।

५३६९-१ आवर्जितालकालि श्वासोत्कम्पस्तनार्पितैकभुजं ।
५३६९-२ शयनं रतिविवशतनोः स्मरामि शिथिलांशुकं तस्याः ।।

५३७०-१ आवर्तः ककुदे यस्य ककुदी स उदाहृतः ।
५३७०-२ मुष्केणैकेन युक्तस्तु हयस्त्वेकाण्डसंज्ञितः ।।

५३७१-१ आवर्तः संशयानां अविनयभवनं पत्तनं साहसानां दोषाणां संनिधानं कपटशतमयं क्षेत्रमप्रत्ययानां ।
५३७१-२ स्वर्गद्वारस्य विघ्नं नरकपुरमुखं सर्वमायाकरण्डं स्त्रीयन्त्रं केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः ।।

५३७२-१ आवर्त इव तोयस्य ज्ञानावर्तो यदाकुलः ।
५३७२-२ चित्तमास कृतावर्तं उपसर्गः स उच्यते ।।

५३७३-१ आवर्त एव नाभिस्ते नेत्रे नीलसरोरुहे ।
५३७३-२ तरङ्गा वलयस्तेन त्वं लावण्याम्बुवापिका ।।

५३७४-१ आवर्तशोभा नतनाभिकान्तेर् भङ्ग्यो भ्रुवां द्वन्द्वचराः स्तनानां ।
५३७४-२ जातानि रूपावयवोपमानान्य् अदूरवर्तीनि विलासिनीनां ।।

५३७५-१ आवर्तिनः शुभफलप्रदशुक्तियुक्ताः संपन्नदेवमणयो भृतरन्ध्रभागाः ।
५३७५-२ अश्वाः प्यधुर्वसुमतीमतिरोचमानास् तूर्णं पयोधय इवोर्मिभिरापतन्तः ।।

५३७६-१ आवर्तैरातर्पण- शोभां डिण्डीरपाण्डुरैर्दधती ।
५३७६-२ गायति मुखरितसलिला प्रियसंगममङ्गलं सुरसा ।।

५३७७-१ आवर्त्य कण्ठं सिचयेन सम्यङाबद्ध्य वक्षोरुहकुम्भयुग्मं ।
५३७७-२ कासौ करालम्बिततैलपात्रा मन्दं समासीदति सुन्दरीं तां ।।

५३७८-१ आवर्त्य यो मुहुर्मन्त्रं धारयेच्च प्रयत्नतः ।
५३७८-२ अप्रयत्नधृतो मन्त्रः प्रचलन्नग्निवद्दहेत् ।।

५३७९-१ आवाचां व्यक्ततायाः कविपदविषयेष्वाचचष्टे समन्यो मुक्तास्माभिर्न कोऽपि स्मरपदमवनौ संस्तुतः सत्यमेतत् ।
५३७९-२ मिथ्यैतद्भोः कथं रे ननु शतमकृथाः कुन्तलेन्द्रस्य तत्तथ्काव्यस्तोत्राणि धिक्त्वां जडमय न मनोरेव मूर्तिप्रभेदः ।।

५३८०-१ आवाति स्फुटितप्रियङ्गुसुरभिर्नीहारवारिच्छलाथ्स्वच्छन्दं कमलाकरेषु विकिरन्प्रच्छन्नवह्निच्छटाः ।
५३८०-२ प्रातः कुन्दसमृद्धिदर्शनरसप्रीतिप्रकर्षोल्लसन् मालाकारवधूकपोलपुलकस्थैर्यक्षमो मारुतः ।।

५३८१-१ आवासः किलकिञ्चितस्य दयिताः पार्श्वे विलासालसाः कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः ।
५३८१-२ गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सितांशोः कराः केषांचित्सुखयन्ति चात्र हृदयं चैत्रे विचित्राः स्रजः ।।

५३८२-१ आवासः क्रियतां गाङ्गे पापवारिणि वारिणि ।
५३८२-२ स्तनमध्ये तरुण्या वा मनोहारिणि हारिणि ।।

५३८३-१ आवासेऽस्मिन्विदग्धाः क्वचिदपि न विभो नापि निद्रोपभोग- योग्यत्वं स्रस्तरास्था विलयमुपगता संमुखे विद्युदेषा ।
५३८३-२ प्रोद्यंश्चायं पयोभृत्तदिति यदि रुचिर्नैशवासेतदास्स्वेत्य् उक्तः पान्थः सुदत्या हतमदनभयस्तत्र मुग्धोऽतिमुग्धः ।।

५३८४-१ आवासोत्सुकपक्षिणः कलरुतं क्रामन्ति वृक्षालयान् कान्ताभाविवियोगभीरुरधिकं क्रन्दत्ययं कातरः ।
५३८४-२ चक्राह्वो मधुपाः सरोजगहनं धावन्त्युलूको मुदं धत्ते चारुणतांगतो रविरसावस्ताचलं चुम्बति ।।

५३८५-१ आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते ।
५३८५-२ सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं कन्दर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितं ।।

५३८६-१ आ विन्ध्यादा हिमाद्रर्विरचितविजयस्तीर्थयात्राप्रसङ्गादुद्ग्रीवेषु प्रहर्ता नृपतिषु विनमत्कन्धरेषु प्रसन्नः ।
५३८६-२ आर्यावर्तं यथार्थं पुनरपि कृतवान्म्लेच्छविच्छेदनाभिर् देवः शाकंभरीन्द्रो जगति विजयते बीसलः क्षोणिपालः ।।

५३८७-१ आविर्भवति नारीणां वयः पर्यस्तशैशवं ।
५३८७-२ सहैव विविधैः पुंसां अङ्गजोन्मादविभ्रमैः ।।

५३८८-१ आविर्भवन्ती प्रथमं प्रियायाः सोच्छ्वासमन्तःकरणं करोति ।
५३८८-२ संतापदग्धस्य शिखण्डियूनो वृष्टेः पुरस्तादचिरप्रभेव ।।

५३८९-१ आविर्भावदिने न येन गणितो हेतुस्तनीयानपि क्षीयेतापि न चापराधविधिना नत्या न यो वर्धते ।
५३८९-२ पीयूषप्रतिवेदिनस्त्रिजगतीदुःखद्रुहः सांप्रतं प्रेम्णस्तस्य गुरोः कथं नु करवै वाङ्निष्ठतालाघवं ।।

५३९०-१ आविर्भूतं चतुर्धा यः कपिभिः परिवारितः ।
५३९०-२ हतवान्राक्षसानीकं रामं दाशरथिं भजे ।।

५३९१-१ आविर्भूतज्योतिषां ब्राह्मणानां ये व्याहारास्तेषु मा संशयो भूत् ।
५३९१-२ भद्रा ह्येषां वाचि लक्ष्मीर्निषिक्ता नैते वाचं विप्लुतार्थां वदन्ति ।।

५३९२-१ आविर्भूतविपाण्डुरच्छवि मुखं क्षामा कपोलस्थली सव्यापारपरिश्लथे च नयनेऽनुत्साहमुग्धं वपुः ।
५३९२-२ श्यामीभूतमुखं पयोधरयुगं मध्यः स्वभावोच्छ्रितो जातान्यैव मनोहराकृतिरहो गर्भोदये सुभ्रुवः ।।

५३९३-१ आविर्भूतानुरागाः क्षणमुदयगिरेरुज्जिहानस्य भानोः पर्णच्छायैः पुरस्तादुपवनतरवो दूरमाश्वेव गत्वा ।
५३९३-२ एते तस्मिन्निवृत्ताः पुनरपरगिरिप्रान्तपर्यस्तबिम्बे प्रायो भृत्यास्त्यजन्ति प्रचलितविभवं स्वामिनं सेवमानाः ।।

५३९४-१ आविर्भूते शशिनि तमसा मुच्यमानेव रात्रिर् नैशस्यार्चिर्हुतभुज इव छिन्नभूयिष्ठधूमा ।
५३९४-२ मोहेनान्तर्वरतनुरियं लक्ष्यते मुक्तकल्पा गङ्गा रोधःपतनकलुषा गृह्णतीव प्रसादं ।।

५३९५-१ आविर्भूतो जगति सुषमारूपतो भौतिकेऽस्मिन् ज्ञानात्मासौ लसति भगवान्विष्टपे मानसीये ।
५३९५-२ प्राणानां वा ज्वलति भुवने प्रस्फुटः शक्तिमूर्त्या प्रेमद्वारा प्रकटिततनुर्भासते चैत्यलोके ।।

५३९६-१ आविलपयोधराग्रं लवलीदलपाण्डुराननच्छायं ।
५३९६-२ तानि दिनानि वपुरभूथ्केवलमलसेक्षणं तस्याः ।।

५३९७-१ आ विवाहसमयाद्गृहे वने शैशवे तदनु यौवने पुनः ।
५३९७-२ स्वापहेतुरनुपाश्रितोऽन्यया रामबाहुरुपधानमेष ते ।।

५३९८-१ आविशद्भिरुटजाङ्गणं मृगैर् मूलसेकसरसैश्च वृक्षकैः ।
५३९८-२ आश्रमाः प्रविशदग्निधेनवो बिभ्रति श्रियमुदीरिताग्नयः ।।

५३९९-१ आविष्करोति न स्नेहं रागं बध्नाति नो रते ।
५३९९-२ अभियुक्ता तु मन्देच्छा सान्यकामा तु कामिनी ।।

५४००-१ आविष्कुर्वन्निव नवनवेनादरेणानुरागं सर्वाङ्गीणं सुचिरविरहोन्मूर्च्छितायां नलिन्यां ।
५४००-२ त्रैलोक्यान्धीकरणतिमिरद्वेषरोषारुणत्वं व्याकुर्वन्वा किमयमुदयत्यम्बरे तिग्मरोचिः ।।

५४०१-१ आविष्कृतान्परगुणान्कलयन्ति तूष्णीं दुश्चेतसो बत विदूषयितुं न रागात् ।
५४०१-२ आकर्णयन्ति किल कोकिलकूजितानि संधातुमेव किल सप्तनलीं किराताः ।।

५४०२-१ आविष्ट इव दुःखेन तद्गतेन गरीयसा ।
५४०२-२ समन्वितः करुणया परया दीनमुद्धरेत् ।।

५४०३-१ आवृणोति यदि सा मृगीदृशी स्वाञ्चले कुचकाञ्चनाचलं ।
५४०३-२ भूय एव बहिरेति गौरवादुन्नतो न सहते तिरस्क्रियां ।।

५४०४-१ आवृण्वतो लोचनमार्गमाजौ रजोऽन्धकारस्य विजृम्भितस्य ।
५४०४-२ शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः ।।

५४०५-१ आवृण्वाना झगिति जघनं मद्दुकूलाञ्चलेन प्रेङ्खत्क्रीडाकुलितकबरीबन्धनव्यग्रपाणिः ।
५४०५-२ अर्धोच्छ्वासस्फुटनखपदालंकृताभ्यां स्तनाभ्यां दृष्टा धार्ष्ट्यस्मृतिनतमुखी मोहनान्ते मया सा ।।

५४०६-१ आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
५४०६-२ कामरूपेण कौन्तेय दुष्पूरेणानलेन च ।।

५४०७-१ आवृतान्यपि निरन्तरमुच्चैर् योषितामुरसिजद्वितयेन ।
५४०७-२ रागिणामित इतो विमृशद्भिः पाणिभिर्जगृहिरे हृदयानि ।।

५४०८-१ आवृत्य श्रीमदेनान्धानन्योन्यकृतसंविदः ।
५४०८-२ स्वैरं हसन्ति पार्श्वस्था बालोन्मत्तपिशाचवत् ।।

५४०९-१ आवेदयितुमस्माकं कृतज्ञत्वं प्रभुं प्रति ।
५४०९-२ पन्थाः श्रेयस्करो नान्यः तूष्णीं तोषेण वर्तनात् ।।

५४१०-१ आवेद्यतामविदितं किमथाप्यनुक्तं वक्तव्यमान्तररुजोपशमाय नालं ।
५४१०-२ इत्युच्यते किमपि तच्छ्रवणे निधातुं मातः प्रसीद मलयध्वजपाण्ड्यकन्ये ।।

५४११-१ आवेपते भ्रमति सर्पति मोहमेति कान्तं विलोकयति कूजति दीनदीनं ।
५४११-२ अस्तं हि भानुमति गच्छति चक्रवाकी हा जीवितेऽपि मरणं प्रियविप्रयोगः ।।

५४१२-१ आशङ्क्य प्रणतिं पटान्तपिहितौ पादौ करोत्यादराद्व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते ।
५४१२-२ मय्यालापवति प्रतीपवचना सख्या समं भाषते तन्व्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ।।

५४१३-१ आशया कृतदासो यः स दासः सर्वदेहिनां ।
५४१३-२ आशा दासीकृता येन तस्य दासायते जगत् ।।

५४१५-१ आशां कालवतीं कुर्यात्कालं विघ्नेन योजयेत् ।
५४१५-२ विग्नं निमित्ततो ब्रूयान्निमित्तं चापि हेतुतः ।।

५४१६-१ आशाः काञ्चनपुष्पकुड्मलकुलच्छन्ना न काः क्ष्मातले सौजन्यामृतवर्षिभिस्तिलकितं सेव्यैर्न किं मण्डलं ।
५४१६-२ पन्थानः सुचिरोपचाररुचिरैर्व्याप्ता न कैः संस्तुतैस् तेषामत्र वसन्ति निह्नुतगुणाः कालेन ये मोहिताः ।।

५४१७-१ आशाः खर्वय गर्वयातिमुखरानुन्नादिनो बर्हिणः सर्वांस्त्रासय गर्जितैः कलगिरो हंसान्समुत्सारय ।
५४१७-२ द्रागास्कन्दय मित्रमण्डलमलं सद्वर्त्म संदूषय श्रीमन्नब्द नयत्ययं न पवनो यावद्दशां कामपि ।।

५४१८-१ आशाः पूरयति श्रियं वितरति त्रैलोक्यतापं हरत्य् अव्याजामृतसेचनं विदधति प्रीतिं परां तन्वति ।
५४१८-२ एतेन प्रसभं चिरं जलमुचा कालेन दूरीकृते पूर्णे राजनि जातमुल्बणतमस्त्ॐआवशेषं जगत् ।।

५४१९-१ आशाः प्रकाशयति यस्तिमिराणि भङ्क्त्वा बोधं दृशां दिशति भूरिगुणेष्वभीष्टः ।
५४१९-२ खेदाय यस्य न परोपकृतिष्वटाट्या धीमान्नमस्यति न कस्तमिनं प्रशस्यं ।।

५४२०-१ आशाः प्रसादयतु पुष्यतु वा चकोरान् कामं तनोतु कुमुदेषु मुदं सुधांशुः ।
५४२०-२ एकः स एव परमुत्कटराहुदन्त- पत्रप्रवेशसमदुःखसुखः कुरङ्गः ।।

५४२१-१ आशाः संतमसोपलेपमलिनाः पीयूषगौरैः करैर् आलिम्पन्नयमुद्गतैर्दिवमिमां कर्पूरपूरं सृजन् ।
५४२१-२ चन्द्रश्चन्द्रशिलैककुट्टिममयं क्षोणीतलं कल्पयन् पश्योद्गच्छति पाकपाण्डुरशरच्छायोपमेयच्छविः ।।

५४२२-१ आशाखनिरगाधेयं दुष्पूरा केन पूर्यते ।
५४२२-२ या महद्भिरपि क्षिप्तैः पूरकैरेव खन्यते ।।

५४२३-१ आशाखनिरगाधेयं अधःकृतजगत्त्रया ।
५४२३-२ उद्धृत्योद्धृत्य तत्रस्थानहो सद्भिः समीकृता ।।

५४२४-१ आशागर्तः प्रतिप्राणि यस्मिन्विश्वमणूपमं ।
५४२४-२ कस्य किं कियदायाति वृथा या विषयैषिता ।।

५४२५-१ आशागृहीता विकला भवन्ति हतत्रपा न्यस्तगुणाभिमानाः ।
५४२५-२ भ्राम्यन्ति मत्ता इव नष्टसंज्ञा देहीतिवाचस्तरलस्वभावाः ।।

५४२६-१ आशातुरगमारुह्य नित्यं धावति याचकः ।
५४२६-२ न चार्तिः न श्रमो ह्यस्य न गतौ नापि मन्दता ।।

५४२७-१ आशा धृतिं हन्ति समृद्धिमन्तकः क्रोधः श्रियं हन्ति यशः कदर्यता ।
५४२७-२ अपालनं हन्ति पशूंश्च राजन्न् एकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रं ।।

५४२८-१ आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।
५४२८-२ मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी तस्याः पारगता विशुद्धमनसो नन्दन्तु योगीश्वराः ।।

५४२९-१ आशा नाम मनुष्याणां काश्चिदाश्चर्यशृङ्खला ।
५४२९-२ यया बद्धाःप्रधावन्ति मुक्तास्तिष्ठन्ति कुत्रचित् ।।

५४३०-१ आशा निष्ठा प्रतिष्ठा मम किल महिलास्तासु सौख्यं कदा स्याद्या प्रान्त्या सा विदध्यादिह किमपि तथा मध्यमा सा परत्र ।
५४३०-२ आद्या सा नोभयत्राप्यहह तदपि किं सक्ततां यामि तस्यां या प्रौढ्यादप्रगल्भे प्रतिदिवसमुभे ते कदर्थीकरोति ।।

५४३१-१ आशापाशनिबद्धो नृत्यति किं वा नरो न धनिकपुरः ।
५४३१-२ हतशैलूषस्य विधेः कुत्र विधेयः सुखमुपैति ।।

५४३२-१ आशापाशविमुक्तिनिश्चलसुखा स्वायत्तचित्तस्थितिः स्नेहद्वेषविषादलोभविरतिः संतोषतृप्तं मनः ।
५४३२-२ चिन्ता नित्यमनित्यतापरिचये सङ्गेऽपि निःसङ्गता संवित्सेकविवेकपूतमनसामित्येष मोक्षक्रमः ।।

५४३३-१ आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।
५४३३-२ ईहन्ते कामभोगार्थं अन्यायेनार्थसंचयान् ।।

५४३४-१ आशापाशशतैर्बद्धा वासनाभरवाहिनः ।
५४३४-२ कायात्कायमुपायान्ति वृक्षाद्वृक्षमिवाण्डजाः ।।

५४३५-१ आशापाशैः परीताङ्गा ये भवन्ति नरोऽर्दिताः ।
५४३५-२ ते रात्रौ शेरते नैव तदप्राप्तिविचिन्तया ।।

५४३६-१ आशापिशाचिका मां भ्रमयति परितो दशस्वपि दिशासु ।
५४३६-२ स्वीये पिशाचवर्गे सेवायै किं न योजयसि ।।

५४३७-१ आशापिशाचिकाविष्टः पुरतो यस्य कस्यचित् ।
५४३७-२ वन्दते निन्दति स्तौति रोदिति प्रहसत्यपि ।।

५४३८-१ आशा बलवती कष्टा नैराश्यं परमं सुखं ।
५४३८-२ आशां निराशां कृत्वा तु सुखं स्वपिति पिङ्गला ।।

५४३९-१ आशा बलवती राजन्विपरीता हि शृङ्खला ।
५४३९-२ यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत् ।।

५४४०-१ आशा भङ्गकरी पुंसां अजेयारातिसंनिभा ।
५४४०-२ तस्मादाशां त्यजेत्प्राज्ञो यदीच्छेच्शाश्वतं सुखं ।।

५४४१-१ आशाभरेण निखिलाशासु धावनमथाशातकुम्भगिरि वा क्लेशावहं विविधदेशाटनं द्रविणलेशायनापि ववृते ।
५४४१-२ आशातिदामवितुमाशास्व पाणिधृतपाशामनेकजगतां ईशामुपासितगिरीशामिहाङ्गदिगधीशार्चिताङ्घ्रिनलिनां ।।

५४४२-१ आशाभिभूता ये मर्त्या महामोहा महोद्धताः ।
५४४२-२ अवमानादिकं दुःखं न जानन्ति कदाप्यहो ।।

५४४३-१ आशामुत्पाद्य चाकृष्य वञ्चयेद्रिपुमन्त्रिणं ।
५४४३-२ असुरेभ्यो हृतौ दत्वा शाण्डामर्कौ ग्रहं सुरैः ।।

५४४४-१ आशायाः खलु ये दासास्ते दासाः सर्वदेहिनां ।
५४४४-२ आशा दासीकृता येन तस्य दासायते जगत् ।।

५४४५-१ आशाया ये दासास् ते दासाः सर्वलोकस्य ।
५४४५-२ आशा येषां दासी तेषां दासायते लोकः ।।

५४४६-१ आशायास्तनया माया क्रोधोऽसूयासुतः स्मृतः ।
५४४६-२ हिंसायास्तनयः पापः कृतघ्नो नार्हति प्रजां ।।

५४४७-१ आशालतावलयितं बद्धमूलमविद्यया ।
५४४७-२ को हि तापयितुं शक्तः मुखेन भवपादपं ।।

५४४८-१ आशावलम्बोपचिता न कस्य तृष्णालतानर्थफलं प्रसूते ।
५४४८-२ दिने दिने लब्धरुचिर्विवस्वान् मीनं च मेषं च वृषं च भुङ्क्ते ।।

५४४९-१ आशाविप्लुतचेतसोऽभिलषिताल्लाभादलाभो वरस् तस्यालाभनिराकृता हि तनुतामापद्यते प्रार्थना ।
५४४९-२ इष्टावाप्तिसमुद्भवस्तु सुतरां हर्षः प्रमाथी धृतेः सेतोर्भङ्ग इवाम्भसां विवशतां वेगेन विस्तार्यते ।।

५४५०-१ आशासरसीं शोषय तपसा तन्मध्यस्थः पोषय मनसा ।
५४५०-२ कायक्लेशं शोधय परुषं शिथिलय परमब्रह्मणि कलुषं ।।

५४५१-१ आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः ।
५४५१-२ न स्वामी भृत्यतः स्वाम्यं इच्छन्यो राति चाशिषः ।।

५४५२-१ आशासु राशीभवदङ्गवल्ली- भासैव दासीकृतदुग्धसिन्धुं ।
५४५२-२ मन्दस्मितैर्निन्दितशारदेन्दुं वन्देऽरविन्दासनसुन्दरि त्वां ।।

५४५२आ-१ आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते ।
५४५२आ-२ पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ।।

५४५३-१ आशा हि परमं दुःखं निराशा परमं सुखं ।
५४५३-२ आशापाशं परित्यज्य सुखं स्वपिति पिङ्गला ।।

५४५४-१ आशा हि परमं दुःखं नैराश्यं परमं सुखं ।
५४५४-२ यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ।।

५४५५-१ आशिषं च तिलकं च जनन्या मन्यते स्म कवचाधिकमन्यः ।
५४५५-२ येन संयति हि सर्वभटानां विक्रमैकवचतां (?) प्रतिपेदे ।।

५४५६-१ आशीर्वादमुखा स्त्री मन्त्रमुखो ब्राह्मणः प्रियवाक् ।
५४५६-२ कुशलं पृच्छन्नतिथिः प्रियसुहृदानन्दपरिपूर्णः ।।

५४५७-१ आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरं ।
५४५७-२ यत्नेनोपचरेन्नित्यं नाहमस्मीति मानवः ।।

५४५८-१ आशीविषेण रदनच्छददंशदानं एतेन ते पुनरनर्थतया न गण्यं ।
५४५८-२ बाधां विधातुमधरे हि न तावकीने पीयूषसारघटिते घटतेऽस्य शक्तिः ।।

५४५९-१ आशु कान्तमभिसारितवत्या योषितः पुलकरुद्धकपोलं ।
५४५९-२ निर्जिगाय मुखमिन्दुमखण्डं खण्डपत्रतिलकाकृति कान्त्या ।।

५४६०-१ आशु लङ्घितवतीष्टकराग्रे नीविमर्धमुकुलीकृतदृष्ट्या ।
५४६०-२ रक्तवैणिकहताधरतन्त्री- मण्डलक्वणितचारु चुकूजे ।।

५४६१-१ आशैकतन्तुमवलम्ब्य विलम्बमाना रक्षामि जीवमवधिर्नियतो यदि स्यात् ।
५४६१-२ नो चेद्विधिः सकललोकहितैककारी यत्कालकूटमसृजत्तदिदं किमर्थं ।।

५४६२-१ आ शैलेन्द्राच्शिलान्तःस्खलितसुरधुनीशीकरासारशीतादा तीरान्नैकरागस्फुरितमणिरुचो दक्षिणस्यार्णवस्य ।
५४६२-२ आगत्यागत्य भीतिप्रणतनृपशतैः शश्वदेव क्रियन्ते चूडारत्नांशुगर्भास्तव चरणयुगस्याङ्गुलीरन्ध्रभागाः ।।

५४६३-१ आशैव राक्षसी पुंसां आशैव विषमञ्जरी ।
५४६३-२ आशैव जीर्णमदिरा धिगाशा सर्वदोषभूः ।।

५४६४-१ आ शैशवान्ममतया कलितस्त्वयासौ आनृण्यमम्ब तव लब्धुमना मृगाङ्कः ।
५४६४-२ स्वात्मानमेव नियतं बहुधा विभज्य त्वत्पादयोर्विनिदधे नखरापदेशात् ।।

५४६५-१ आश्चर्यं कथयामि कस्य पुरतः कुर्वे किमेमि क्व वा काचित्काञ्चनवल्लरी गृहशिरोरूढा समुज्जृम्भते ।
५४६५-२ अस्यां किं च सखे दधन्ति सुषमां नारङ्गबिम्बोपमां दृष्ट्वा पक्वफलानि मेमृदु मनो मोहं समुत्पद्यते ।।

५४६६-१ आश्चर्यं पाणिपाशस्य गिरीन्द्रतनये तव ।
५४६६-२ जगद्बन्धनहा शंभुर्येन बन्धं समिच्छति ।।

५४६७-१ आश्चर्यं वडवानलः स भगवानाश्चर्यमम्भोनिधिर् यत्कर्मातिशयं विचिन्त्य हृदये कम्पः समुत्पद्यते ।
५४६७-२ एकस्याश्रयघस्मरस्य पिबतस्तृप्तिर्न जाता जलैर् अन्यस्यापि महात्मनो न वपुषि स्वल्पोऽपि तोयव्ययः ।।

५४६८-१ आश्चर्यं समराम्बरे रिपुयशश्चन्द्रप्रतापार्कयोः सर्वग्रासमयं सहैव तनुते त्वत्खङ्गराहुः कथं ।
५४६८-२ किं चान्यत्परलोकनिर्भय भवांस्तस्मिन्महत्युत्सवे गृह्णाति त्यजतामकम्पहृदयो राज्ञां समस्ता भुवः ।।

५४६९-१ आश्चर्यधामभिरतीव गुणैः किमेतज् जालं त्वया विरचितं यदपूर्वमेव ।
५४६९-२ चेतांसि मूर्तिरहितान्यपि चञ्चलानि बध्नाति यच्छ्रुतिगतं तदपूर्वमेव ।।

५४७०-१ आश्चर्यमुत्पलदृशो वदनामलेन्दु- सांनिध्यतो मम मुहुर्जदिमानमेत्य ।
५४७०-२ जात्येन चन्द्रमणिनेव महीधरस्य संधार्यते द्रवमयो मनसा विकारः ।।

५४७१-१ आश्चर्यमूर्जितमिदं किमु किं मदीयश्चित्तभ्रमो यदयमिन्दुरनम्बरेऽपि ।
५४७१-२ तत्रापि कापि ननु चित्रपरंपरेयं उज्जृम्भितं कुवलयद्वितयं यदत्र ।।

५४७२-१ आश्चर्यस्तिमिताः क्षणं क्षणमथ प्रीतिप्रमीलत्पुटा वातान्दोलितपङ्कजातसुमनःपीयूषधारामुचः ।
५४७२-२ एताः कस्य हरन्ति हन्त न मनः किंचित्त्रपामञ्जुल- प्रेमप्रेरणमत्र मुग्धमुरचत्तारोत्तरा (?) दृष्टयः ।।

५४७३-१ आश्चर्यैकनिधिः स दुग्धजलधिर्मन्ये किमन्यद्यतो लेभे जन्म स लोकलोचनसुधासारस्तुषारद्युतिः ।
५४७३-२ देवीकेलिकचग्रहेण ललिते गङ्गातरङ्गाङ्किते निःशङ्कं निरटङ्कि शंकरजटाजूटेऽपि येन स्थितिः ।।

५४७४-१ आ श्मशानान्निवर्तन्ते ज्ञातयः सह बान्धवैः ।
५४७४-२ त्वयैकेनैव गन्तव्यं तत्कर्म सुकृतं कुरु ।।

५४७५-१ आश्यानैर्गलितं दलैर्बत कथाशेषाः प्रसूनश्रियो नोद्भेदोऽपि फलं प्रति प्रतिदिशं याता निराशाः खगाः ।
५४७५-२ आपातालविशुष्कमूलकुहरोन्मीलज्जटासंततिस् तूष्णीमस्ति तथाप्यकालजलदं ध्यायन्मरुक्ष्मारुहः ।।

५४७६-१ आश्रमादाश्रमं गत्वा हुतह्ॐओ जितेन्द्रियः ।
५४७६-२ भिक्षाबलिपरिश्रान्तः प्रव्रजन्प्रेत्य वर्धते ।।

५४७७-१ आश्रमी यदि वा वर्णी पूज्यो वाथ गुरुर्महान् ।
५४७७-२ नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मेण तिष्ठति ।।

५४७८-१ आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः ।
५४७८-२ न विब्रूयान्नृपो धर्मं चिकीर्षन्हितमात्मनः ।।

५४७९-१ आश्रयः कियतामेष तरुः सन्मार्गमाश्रितः ।
५४७९-२ पाथोद सिच्यतां काले नोपेक्ष्यो दूरभावतः ।।

५४८०-१ आश्रयः सर्वभूतानां निवासः सर्वपक्षिणां ।
५४८०-२ ददाति सदृशा भागं सजलस्य पय्ॐउचः ।।

५४८१-१ आश्रयमाश्रयलिप्सुस् तुङ्गं सेवेत दुरधिरोहमपि ।
५४८१-२ विनिपतति यदि स तस्माथ्तथाप्युपर्येव नीचानां ।।

५४८२-१ आश्रयवशेन सततं गुरुता लघुता च जायते जन्तोः ।
५४८२-२ विन्ध्ये विन्ध्यसमानाः करिणो बत दर्पणे लघवः ।।

५४८३-१ आश्रयाशः कृष्णवर्त्मा दहनश्चैष दुर्जनः ।
५४८३-२ अग्निरेव तथाप्यस्मिन्स्याद्भस्मनि हुतं हुतं ।।

५४८४-१ आश्रयितव्यो नरपतिर् अर्जयितव्यानि भूरि वित्तानि ।
५४८४-२ आरब्धव्यं वितरणं आनेतव्यं यशोऽपि दशदिग्भ्यः ।।

५४८५-१ आश्रयेणैव शोभन्ते पण्डिता वनिता लताः ।
५४८५-२ बहुमूल्यं हि माणिक्यं जटितं हेम्नि राजते ।।

५४८६-१ आश्रितस्याप्रदानेन दत्तस्य हरणेन च ।
५४८६-२ जन्मप्रभृति यद्दत्तं सर्वं नश्यति भारत ।।

५४८७-१ आश्रितानां भृतौ स्वामिसेवायां धर्मसेवने ।
५४८७-२ पुत्रस्योत्पादने चैव न सन्ति प्रतिहस्तकाः ।।

५४८८-१ आश्रिताश्चैव लोकेन समृद्धिं यान्ति विद्विषः ।
५४८८-२ समृद्धाश्च विनाशाय तस्मान्नोद्वेजयेत्प्रजाः ।।

५४८९-१ आश्रित्य नूनममृतद्युतयः पदं ते देहक्षयोपनतदिव्यपदाभिमुख्याः ।
५४८९-२ लावण्यपुण्यनिचयं सुहृदि त्वदास्ये विन्यस्य यान्ति मिहिरं प्रतिमासभिन्नाः ।।

५४९०-१ आश्लिष्टभूमिं रसितारमुच्चैर् लोलद्भुजाकारबृहत्तरङ्गं ।
५४९०-२ फेनायमानं पतिमापगानां असावपस्मारिणमाशशङ्के ।।

५४९१-१ आश्लिष्टापि करोति सा मम तनुं कण्ठग्रहोत्कण्ठितां दृष्टापि प्रियदर्शना नियमयत्यक्ष्णोर्दिदृक्षां पुनः ।
५४९१-२ अन्तश्चेतसि संस्थितापि हृदयं भूयो विशत्येव मे रूढप्रेमसमागमापि नवतां धत्ते प्रिया प्रत्यहं ।।

५४९२-१ आश्लिष्टा रभसाद्विलीयत इवाक्रान्ताप्यनङ्गेन या यस्याः कृत्रिमचण्डवस्तुकरणाकूतेषु खिन्नं मनः ।
५४९२-२ कोऽयं काहमिति प्रवृत्तसुरता जानाति या नान्तरं रन्तुः सा रमणी स एव रमणः शेषौ तु जायापती ।।

५४९३-१ आश्लिष्य वा पादरतां पिनष्टु मां अदर्शनान्मर्महतां करोतु वा ।
५४९३-२ यथा तथा वा विदधातु नागरो मत्प्राणनाथस्तु स एव नापरः ।।

५४९४-१ आश्लेषचुम्बनरतोत्सवकौतुकानि क्रीडादुरोदरपणः प्रतिभूरनङ्गः ।
५४९४-२ भोगः स यद्यपि जये च पराजये च यूनोर्मनस्तदपि वाञ्छति जेतुमेव ।।

५४९५-१ आश्लेषशेषा रतिरङ्गनानां आमोदशेषा कुचकुङ्कुमश्रीः ।
५४९५-२ तूणीरशेषः कुसुमायुधोऽपि प्रभातशेषा रजनी बभूव ।।

५४९६-१ आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तज- प्रोद्बोधादनु संभ्रमादनु रतारम्भादनु प्रीतयोः ।
५४९६-२ अन्यार्थं गतयोर्भ्रमान्मिलितयोः संभाषणैर्जानतोर् दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ।।

५४९७-१ आश्लेषाधरबिम्बचुम्बनसुखालापस्मितान्यासतां दूरे तावदिदं मिथो न सुलभं जातं मुखालोकनं ।
५४९७-२ इत्थं व्यर्थकृतैकदेहघटनाविन्यासयोरावयोः केयं प्रीतिविदम्बनेत्यवतु वः स्मेरोऽर्धनारीश्वरः ।।

५४९८-१ आश्लेषेण पयोधरप्रणयिनीं प्रत्यादिशन्त्या दृशं दृष्ट्वा चाधरबद्धतृष्णमधरं निर्भर्त्सयन्त्या मुखं ।
५४९८-२ ऊर्वोर्गाढनिपीडनेन जघने पाणिं च रुद्ध्वानया पत्युः प्रेम न खण्डितं निपुणया मानोऽपि नैवोज्झितः ।।

५४९९-१ आश्लेषे प्रथमं क्रमादपहृते हृद्येऽधरस्यार्पणे केलिद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति ।
५४९९-२ अन्तर्गूढविगाढसंभ्रमरसस्फारीभवद्गण्डया तूष्णीं शारिविसारणाय निहितः स्वेदाम्बुगर्भः करः ।।

५५००-१ आश्लेषे सर्वदा पत्युः सतृष्णेवान्तरात्मना ।
५५००-२ अर्धनारीश्वरतनौ गौरीवृत्तं समीहते ।।

५५०१-१ संभोगायोग्यकालेषु सार्धं कान्तेन कामिनी ।
५५०१-२ वापीसौधे गृहोद्याने यात्रासङ्गेन तिष्ठति ।।

५५०२-१ अन्यच्छायावलोकेऽपि परालापे मनागपि ।
५५०२-२ पत्ये क्रुद्ध्यत्यनर्थादौ स्वयं चापि निमज्जति ।।

५५०३-१ अपरोपगमारम्भं उन्नाटयति वल्लभं ।
५५०३-२ दरिद्रजरतीवार्ता शिशिरे सायमातपं ।।

५५०४-१ पत्युः शय्यापरावृत्तिं वियोगमिव मन्यते ।
५५०४-२ देवागारप्रयाणं च प्रवासमिव पश्यति ।।

५५०५-१ अतिस्नेहस्य निस्यन्दादतिप्रेम्णः प्रवृत्तिभिः ।
५५०५-२ छायेवानुचरेत्कान्तं यान्तं तिष्ठन्तमङ्गना ।।

५५०६-१ आश्लेषे सुन्दरीणां स्थितवति सहसा सर्वसंतृप्तिहेतौ व्यर्थः पीयूषमाप्तुं जलनिधिमथने यत्न इत्याकलय्य ।
५५०६-२ तस्मादेते विरक्ता जगति सुमनसो यत्समस्तास्तदद्धा स्वर्गस्थानामिवैषां न कथमितरथा लाघवं स्यात्प्रतीतं ।।

५५०७-१ आश्वपेहि मम सीधुभाजनाद्यावदग्रदशनैर्न दृश्यसे ।
५५०७-२ चन्द्र मद्दशनमण्डलाङ्कितः खं न यास्यसि हि रोहिणीभयात् ।।

५५०८-१ आश्वसिहि महाबाहो प्राणिनां सर्वमापदः ।
५५०८-२ स्पृशन्त्यनिलवल्लोके क्षणेन प्रतियान्ति च ।।

५५०९-१ आश्वासयति काकोऽपि दुःखितां पथिकाङ्गनां ।
५५०९-२ त्वं चन्द्रामृतजन्मापि दहसीति किमुच्यतां ।।

५५१०-१ आश्वासयेच्चापि परं सान्त्वधर्मार्थवृत्तिभिः ।
५५१०-२ अथास्य प्रहरेत्काले यदा विचलिते पथि ।।

५५११-१ आश्वासस्नेहभक्तीनां एकमायतनं महत् ।
५५११-२ प्रकृष्टस्येव धर्मस्य प्रसादो मूर्तिसुन्दरः ।।

५५१२-१ आश्वासितस्य मम नाम सुतोपलब्ध्या सद्यस्त्वया सह कृशोदरि विप्रयोगः ।
५५१२-२ व्यावर्तितातपरुजः प्रथमाभ्रवृष्ट्या वृक्षस्य वैद्युत इवाग्निरुपस्थितोऽयं ।।

५५१३-१ आश्वास्य पर्वतकुलं तपनोष्णतप्तं उद्दामदावविधुराणि च काननानि ।
५५१३-२ नानानदीनदशतानि च पूरयित्वा रिक्तोऽसि यज्जलद सैव तवोत्तमश्रीः ।।

५५१४-१ आश्विने कृष्णपक्षे च षष्ठ्यां भ्ॐओऽथ रोहिणी ।
५५१४-२ व्यतीपातस्तदा षष्ठी कपिलानन्तपुण्यदा ।।

५५१५-१ आषाढशुक्लपक्षे भानोर्दिवसे शिरीषवृक्षस्य ।
५५१५-२ मूलं जलेन पिष्ट्वा पिबेन्न भीस्तस्य सर्पोत्था ।।

५५१६-१ आषाढी कार्त्तिकी माघी वचा शुण्ठी हरीतकी ।
५५१६-२ गयायां पिण्डदानेन पुण्या श्लेष्महरानृणी ।।

५५१७-१ आषाढे शशका दृष्टा स्थानास्थने सुभिक्षदाः ।
५५१७-२ चतुष्पदादिनाशाय तल्लब्ध्यै शशदर्शनं ।।

५५१८-१ आषाढे श्रावणे मासि बीजावपनरोपणे ।
५५१८-२ ग्रीष्मादन्यत्र वल्लीनां केचिदिच्छन्ति रोपणं ।।

५५१९-१ आ संप्रवृद्धेरपि वृद्धिकामः समेन संधानमिहोपगच्छेत् ।
५५१९-२ अपक्वयोर्वा घटयोरवश्यं अन्योऽन्यभेदी समसंनिपातः ।।

५५२०-१ आसंसारं त्रिभुवनमिदं चिन्वतां तात तादृङ्नैवास्माकं नयनपदवीं श्रोत्रवर्त्मागतो वा ।
५५२०-२ योऽयं धत्ते विषयकरिणीगाढरूढाभिभान- क्षीबस्यान्तःकरणकरिणः संयमालानलीलां ।।

५५२१-१ आसक्ताः प्रतिकोटरं विषधरा भानोः करा मूर्धनि ज्वालाजालकरालदावदहनः प्रत्यङ्गमालिङ्गति ।
५५२१-२ सर्वानन्दनचारुचन्दनतरोरेतस्य जीवातवे रे जीमूत विमुञ्च वारि बहुशो युष्मद्यशो जृम्भतां ।।

५५२२-१ आसज्य स्वयमेव चुम्बनविधिं याच्ञा विनालिङ्गनं तल्पान्ते जघनेन वेपथुमता पर्यर्पितं जानुनोः ।
५५२२-२ क्रोधोत्कम्पममर्षयत्यनुनयत्यस्याः स्मरक्रीडया प्रौढैकाभिरतिः प्रियस्य हृदयं हेलाबलात्कर्षति ।।

५५२३-१ आसते शतमधिक्षिति भूपास् तोयराशिरसि ते खलु कूपाः ।
५५२३-२ किं ग्रहा दिवि न जाग्रति ते ते भास्करस्य कतमस्तुलयास्ते ।।

५५२४-१ आसत्यलोकमखिलं भुवनं जलेषु निर्मज्जयेत्प्रकुपितो जलधिर्जवेन ।
५५२४-२ किंतु स्वमन्तयितुमुद्यतमौर्वमग्निं अन्तर्वसन्तमपि हन्तुमसौ न शक्तः ।।

५५२५-१ आ सत्यलोकादा भूमेः स्वैरचारकृतश्रमाः ।
५५२५-२ तेनुरिन्दुकराः स्वेदं द्रुतनीहारभूमिकं ।।

५५२६-१ आसनं चैव यानं च संधाय च विगृह्य च ।
५५२६-२ कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव च ।।

५५२७-१ आसनं प्राणसंरोधः प्रत्याहारश्च धारणा ।
५५२७-२ ध्यानं समाधिरेतानि योगाङ्गानि स्मृतानि षट् ।।

५५२८-१ आसनं प्राणसंरोधो ध्यानं चैव समाधिकः ।
५५२८-२ एतच्चटुष्टयं विद्धि सर्वयोगेषु संमतं ।।

५५२९-१ आसनाच्शयनाद्यानात्संगतेश्चापि भोजनात् ।
५५२९-२ कृते संचरते पापं तैलबिन्दुरिवाम्भसि ।।

५५३०-१ आसनादेकशय्यायां संभाषात्सहभोजनात् ।
५५३०-२ पुंसां संक्रमते पापं घटाद्घटमिवोदकं ।।

५५३१-१ आसनावसथौ शय्यां अनुव्रज्यामुपासनं ।
५५३१-२ उत्तमेषूत्तमं कुर्याद्हीने हीनं समे समं ।।

५५३२-१ आसनाशनशय्याभिरद्भिर्मूलफलेन वा ।
५५३२-२ नास्य कश्चिद्वसेद्गेहे शक्तितोऽनर्चितोऽतिथिः ।।

५५३३-१ आसने पादमारोप्य यो भुङ्क्ते स द्विजाधमः ।
५५३३-२ मुखेन धमते चान्नं तुल्यं ग्ॐआंसभक्षणं ।।

५५३४-१ आसने लालयेद्बालां तरुणीं शयने तथा ।
५५३४-२ उत्सङ्गे पतिरूढां च लालनं त्रिविधं विदुः ।।

५५३५-१ आसने शयने याने पानभोजनवस्तुषु ।
५५३५-२ दृष्ट्वान्तरं प्रमत्तेषु प्रहरन्त्यरयोऽरिषु ।।

५५३६-१ आसने शयने याने भावा लक्ष्या विशेषतः ।
५५३६-२ पुरुषाणां प्रदुष्टानां स्वभावो वलवत्तरः ।।

५५३७-१ आसन्क्षीणानि यावन्ति चातकाश्रूणि तेऽम्बुद ।
५५३७-२ तावन्तोऽपि त्वयोदार न मुक्ता जलबिन्दवः ।।

५५३८-१ आसन्नतरतामेति मृत्युर्जन्तोर्दिने दिने ।
५५३८-२ आघातं नीयमानस्य वध्यस्येव पदे पदे ।।

५५३९-१ आसन्ननाशं सलिलं तटाके कूपादिकानामतियत्नलभ्यं ।
५५३९-२ नदि त्वमग्र्यासि जलाश्रयाणां यस्यां युगस्थायि सुलम्भमम्भः ।।

५५४०-१ आसन्नमार्गमतिलङ्घ्य नतेन मूर्ध्ना पश्चात्प्रसङ्गवलितेन मुखेन यान्त्या ।
५५४०-२ आरोपिताः कतिपये मयि पङ्कजाक्ष्या साकूतहासमनतिप्रकटाः कटाक्षाः ।।

५५४१-१ आसन्नमित्रागमसूच्यमान- समागमे वासरवल्लभस्य ।
५५४१-२ निर्यान्ति दीपा इव रात्रिभोग्याः पश्य प्रभाते गणिकागृहेभ्यः ।।

५५४२-१ आसन्नमेव नृपतिर्भजते मनुष्यं विद्याविहीनमकुलीनमसंस्तुतं वा ।
५५४२-२ प्रायेण भूमिपतयः प्रमदा लताश्च यः पार्श्वतो वसति तं परिवेष्टयन्ति ।।

५५४३-१ आसन्नयौवनस्त्वं दुहितुर्मे यौवनं त्वया प्रायः ।
५५४३-२ क्षपितमलक्ष्यं स्त्रीणां गलति हि सहसैव तारुण्यं ।।

५५४४-१ आसन्नसेवां नृपतेः क्रीडाशस्त्राहिपावकैः ।
५५४४-२ कौशलेनातिमहता विनीतः सानुरुध्यते (?) ।।

५५४५-१ आसन्नाः कण्टकिनो रिपुभयदाः क्षीरिणोऽर्थनाशाय ।
५५४५-२ फलिनः प्रजाक्षयकरा दारूण्यपि वर्जयेत्तेषां ।।

५५४६-१ आसन्नान्पुरतो भोगान्दर्शयित्वा पुनः पुनः ।
५५४६-२ छागो हरितमुष्ट्येव दूरं नीतोऽस्मि तृष्णया ।।

५५४७-१ आसन्नाभ्रजलस्य दावविगमे विद्युद्भयं शाखिनो नक्रास्याद्गलतश्च मज्जनमयी शङ्का भवेद्वारिधौ ।
५५४७-२ भोक्तव्यस्य विधिः शुभस्य रभसात्स्वादुत्वनिष्पत्तये जन्तोः संतनुते निराकृतभियो भीत्यन्तरोत्पादनं ।।

५५४८-१ आसन्नामवलम्ब्य केसरलतामेकेन पुष्पोज्ज्वलां सव्यं निःसहया नितम्बफलके कृत्वा कराम्भोरुहं ।
५५४८-२ आमीलन्नयनान्तवान्तसलिलं श्लाघ्यस्य निन्द्यस्य वा कस्येदं दृढसौहृदं प्रतिदिनं दीनं त्वया स्मर्यते ।।

५५४९-१ आसन्नामवलम्ब्य केसरलतामेकेन पुष्पोज्ज्वलां सव्यं निःसहया नितम्बफलके कृत्वा कराम्भोरुहं ।
५५४९-२ उद्ग्रीवं वद दुर्दिनेऽद्य चरणावुन्नम्य मार्गस्त्वया बालोद्भ्रान्तमृगेक्षणे सुकृतिनः कस्यायमालोक्यते ।।

५५५०-१ आसन्नाय सुदूराय सुप्ताय प्रकटात्मने ।
५५५०-२ सुलभायातिदुर्गाय नमश्चित्राय शंभवे ।।

५५५१-१ आसन्ने फलमासन्नं दूरगे दूरगं फलं ।
५५५१-२ मिश्रं तु मिश्रे शकुने फलमाहुर्मनीषिणः ।।

५५५२-१ आसन्नो मधुरागतं वनभुवः साम्राज्यमित्यद्भुताः श्रूयन्ते गिर एष तत्त्वमिह न ज्ञातुं विधातुः क्षमः ।
५५५२-२ यत्पर्णैस्त्रुटितं तदप्युपरतं पुष्पोद्गमैः शाखिनां यद्ग्लानं विटपैरिदं पुनरिह प्रत्यक्षमालक्ष्यते ।।

५५५३-१ आसन्नो वल्मीको दक्षिणपार्श्वे विभीतस्य ।
५५५३-२ अध्यर्धे भवति शिरा पुरुषे ज्ञेया दिशि प्राच्यां ।।

५५५४-१ आसन्यावन्ति याच्ञासु चातकाश्रूणि चाम्बुद ।
५५५४-२ तावन्तोऽपि त्वया मेघ न मुक्ता वारिबिन्दवः ।।

५५५५-१ आ सप्ततेर्यस्य विवाहपङ्क्तिर् विच्छिद्यते नूनमपण्डितोऽसौ ।
५५५५-२ जीवन्ति ताः कर्तनकुट्टनाभ्यां गोभ्यः किमुक्षा यवसं ददाति ।।

५५५६-१ आसप्तमं कुलं हन्ति शिरोऽभ्यङ्गे चतुर्दशी ।
५५५६-२ मांसाशने पञ्चदशी कामधर्मे तथाष्टमी ।।

५५५७-१ आ समन्ताच्चतुर्दिक्षु सन्निकृष्टाश्च ये नृपाः ।
५५५७-२ तत्परास्तत्परा येऽन्ये क्रमाद्हीनबलारयः ।।

५५५८-१ आसमस्ताक्षिविक्षेपसमर्पितमनोभुवां ।
५५५८-२ मन्मथोद्दीपनं तासां विटवृत्तं विधास्यते ।।

५५५९-१ आ सर्गात्प्रतिवासरं रसशतैर्या बोधिता पोषिता कल्पान्तावसरेऽथ सैव पृथिवी स्वैरेव दग्धा करैः ।
५५५९-२ कृत्वेत्थं किमपि स्वकर्म नियतेः पूर्वापरोपप्लुतं कष्टं सोऽपि दिनान्तवीतकिरणस्तिग्मांशुरस्तं गतः ।।

५५६०-१ आसवरतिरतिबहुभुक् कट्वम्लाशी च कर्मठः पिशुनः ।
५५६०-२ स्थूलः कृशोऽतिदीर्घः खर्वो वा कृष्णपीतो वा ।।

५५६१-१ आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पितार्हणं ।
५५६१-२ बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुखमृगं तपोवनं ।।

५५६२-१ आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु ।
५५६२-२ पयोधरोत्सर्पिषु शीर्यमाणः संलक्ष्यते न च्छिदुरोऽपि हारः ।।

५५६३-१ आसां व्रतमतीवाक्ष्णोर्यत्पुरः परिसर्पणं ।
५५६३-२ सह यातं मनस्तत्र त्यक्त्वा भूयो निवर्तनं ।।

५५६४-१ आसादितप्रकटनिर्मलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकान्तः ।
५५६४-२ उत्खाय गाढतमसं घनकालमुग्रं रामो दशास्यमिव संभृतबन्धुजीवः ।।

५५६५-१ आसादितव्योऽस्ति करालकेशः सखेदयार्हः समयोऽपकारी ।
५५६५-२ तदुत्तमश्लोककथानुबन्धस् तावद्यथा स्यात्प्रयते तथाहं ।।

५५६६-१ आसादितस्य तमसा नियतेर्नियोगादाकाङ्क्षतः पुनरपक्रमणेन कालं ।
५५६६-२ पत्युस्त्विषामिह महौषधयः कलत्र- स्थानं परैरनभिभूतममूर्वहन्ति ।।

५५६७-१ आसाद्य कृष्णपक्षान् अत्रसतः सर्वदाऽभीकान् ।
५५६७-२ परयात्मनि रतचित्तान् विभाव्य तत्कर्म कुर्वतः क्व भयं ।।

५५६८-१ आसाद्यते कथं वा शौर्याश्रयणेन गौरवध्वंसः ।
५५६८-२ तत्तत्र दत्तचित्तश्चित्तजसंतापभाजनं न जनः ।।

५५६९-१ आसाद्य दक्षिणां दिशं अविलम्बं त्यजति चोत्तरां तरणिः ।
५५६९-२ पुरुषं हरन्ति कान्ताः प्रायेण हि दक्षिणा एव ।।

५५७०-१ आसाद्य भङ्गमनया द्यूते विहिताभिरुचितकेलिपणे ।
५५७०-२ निःसारयताक्षानिति कपटरुषोत्सारिताः सख्यः ।।

५५७१-१ आसाद्य मन्दरागोऽपि भुजङ्गेनातिसंगतिं ।
५५७१-२ तद्भोगात्तु भ्रमन्कष्टं प्राप्नोति विषमन्ततः ।।

५५७२-१ आसाद्य स्ॐअभुवमास्वहि यत्र नित्यं मङ्क्तुं प्रलोभयति सैकतमंशुकाभं ।
५५७२-२ तत्तत्र निर्वहति संप्रति नित्यकृत्यं एतस्य विस्मृतगृहस्य परानुभूत्या ।।

५५७३-१ आसाद्यापि महोदधिं न वितृषो जातो जलैर्वाडवो मेघं प्राप्य न चातकोऽपि चरणौ भानुं न लेभेऽरुणः ।
५५७३-२ चन्द्रः शंकरशेखरेऽपि निवसन्पक्षक्षये क्षीयते प्रायः सज्जनसंगतोऽपि लभते दैवानुरूपं फलं ।।

५५७४-१ आसाद्याम्रवनीमिमां प्रति नवामास्वाद्य तन्मञ्जरीं मैवं पञ्चममञ्च नन्दनवनभ्रान्त्या तया कोकिल ।
५५७४-२ एषा वायसमण्डली घनशिरःशूलाहतिव्याकुला कुध्वानैर्बधिरीकरिष्यति वृथा श्रोत्राणि सत्पत्रिणां ।।

५५७५-१ आसामुपरि दद्याच्च पानीयस्य विचक्षणः ।
५५७५-२ एवं यामद्वयं कुर्यात्ततस्त्वासां न दापयेत् ।।

५५७६-१ आसायं सलिलभरे सवितारमुपास्य सादरं तपसा ।
५५७६-२ अधुनाब्जेन मनाक्तव मानिनि तुलना मुखस्याप्ता ।।

५५७७-१ आसारान्तमृदुप्रवृत्तमरुतो मेघोपलिप्ताम्बरा विद्युत्पातमुहूर्तदृष्टककुभः सुप्तेन्दुताराग्रहाः ।
५५७७-२ धाराक्लिन्नकदम्बसंभृतसुरामोदोद्वहाः प्रोषितैर् निःसंपातविसारिदर्दुररवा नीताः कथं रात्रयः ।।

५५७८-१ आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते शीतोत्कम्पनिमित्तमायतदृशा गाढं समालिङ्ग्यते ।
५५७८-२ जालैः शीकरशीतलाश्च मरुतो रत्यन्तखेदच्छिदो धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासंगमे ।।

५५७९-१ आसारोपरमे प्रगाढतिमिराः किर्मीरयन्त्यो निशाः पान्थस्त्रीमनसां स्मरानलकणासन्तानशङ्कास्पृशः ।
५५७९-२ पिष्टानां प्रसभं घनाघनघटासंघट्टतो विद्युतां चूर्णाभाः परितः पतन्ति तरलाः खद्योतकश्रेणयः ।।

५५८०-१ आसितानि हसितानि कृतानि प्रेक्षितानि गदितानि गतानि ।
५५८०-२ प्रायशोऽनुकुरुते ललिताङ्गी नर्तकीव चतुरं दयितस्य ।।

५५८१-१ आसित्वा विजने विमुक्तविषयासङ्गं मनो निश्चलं कृत्वा हृज्जलजान्तरे प्रियतमारूपं परं दैवतं ।
५५८१-२ ध्यात्वा हारलतामयाक्षवलयं हस्तेन धृत्वा मया तत्सायुज्यफलाप्तये प्रतिदिनं तन्नाम संजप्यते ।।

५५८२-१ आसिष्ये सुखितो गृहीति विहितो मोहेन दारग्रहस् तत्सङ्गात्सुतदासबान्धवसुहृत्संबन्धिनामुद्भवः ।
५५८२-२ तन्निर्वाहकदर्थनापरिभवानौचित्यचिन्ताजुषः किं सौख्यं कतमा गृहस्थितिरतोऽनर्थो मया स्वीकृतः ।।

५५८३-१ आसीज्जनः कृतघ्नः क्रियमाणघ्नश्च सांप्रतं जातः ।
५५८३-२ इति मे मनसि वितर्को भविता लोकः कथं भविता ।।

५५८४-१ आसीता मरणात्क्षान्ता नियता ब्रह्मचारिणी ।
५५८४-२ यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमं ।।

५५८५-१ आसीत्कल्पमुदन्वदम्बुनि चिरं भेजे च भालानलं भर्गस्य प्रतिमासकर्महुतभुक्कुण्डेऽप्यहौषीद्वपुः ।
५५८५-२ तीव्रैरेव तपोभिरिन्दुरकरोदित्थं जनुर्यापनं किं कुर्याद्विधुरो न वाञ्छति विधिस्तल्लाञ्छनप्रोञ्छनं ।।

५५८६-१ आसीत्ताम्रमयं शरीरमधुना सौवर्णवर्णं गतं मुक्ताहारलताश्रुबिन्दुनिवहैर्निःस्वस्य मे कल्पिता ।
५५८६-२ स्वल्पं स्वल्पमनल्पकल्पमधुना दीर्घं वयः कल्पितं स्वामिन्दुःख भवत्प्रसादवशतः किं किं न लब्धं मया ।।

५५८७-१ आसीत्पूर्वं विमलजलधौ मण्डनं भूपतीनां नारीणां च प्रबलमुकुटे काञ्चनेन प्रसङ्गात् ।
५५८७-२ तन्त्रीबद्धः कथमिदमहो काचखण्डेन सार्धं भिल्लीकण्ठे मरकतमणे कामवस्थां गतोऽसि ।।

५५८८-१ आसीत्सत्ययुगे बलिस्तदनु च त्रेतायुगे भार्गवो रामः सत्यपराक्रमोऽथ भगवान्धर्मस्तथा द्वापरे ।
५५८८-२ दाता कोऽपि न चास्ति संप्रति कलौ जीवन्ति केनार्थिनश्चेत्येवं कृतनिश्चयेन विधिना व्यापारिणो निर्मिताः ।।

५५८९-१ आसीदञ्जनमत्रेति पश्यामि तव लोचने ।
५५८९-२ भाविभूषणसंभारां साक्षात्कुर्वे तवाकृतिं ।।

५५९०-१ आसीददभ्रशरदभ्रमिषाद्यशस्ते नाके भ्रमन्नृप यदभ्रमुकान्तशुभ्रं ।
५५९०-२ तत्पुष्पवर्षणमिवाप्सरसां द्युलोके व्याप्नोत्यमादिव भुवं तुहिनच्छलेन ।।

५५९१-१ आसीदासीमभूमीवलयमलयजालेपनेपथ्यकीर्ति ः सप्ताकूपारपारीसदनजनघनोद्गीतचापप्रतापः ।
५५९१-२ वीरादस्मात्परः कः पदयुगयुगपत्पातिभूपातिभूयश्चूडारत्नोडुपत्नीकरपरिचरणामन्दनन्दन्नखेन्दुः ।।

५५९२-१ आसीदुप्तं यदेतद्रणभुवि भवता वैरिमातङ्गकुम्भान् मुक्ताबीजं तदेतत्त्रिजगति जनयामास कीर्तिद्रुमं ते ।
५५९२-२ शेषो मूलं प्रकाण्डं हिमगिरिरुदधिर्दुग्धपूरालवालं ज्योत्स्ना शाखाप्रतानः कुसुममुडुचयो यस्य चन्द्रः फलं च ।।

५५९३-१ आसीदेव यदार्द्रः किमपि तदा किमयमाहतोऽप्याह ।
५५९३-२ निष्ठुरभावादधुना कटूनि सखि रटति पटह इव ।।

५५९४-१ आसीद्गङ्गाधरस्तस्य भ्राता गङ्गाधरोपमः ।
५५९४-२ एकान्बबन्ध यो व्यालान्मुमोचैकान्यदृच्छया ।।

५५९५-१ आसीद्गङ्गान्वयायक्षितिपतितिलको राजराजक्षितीशः क्ष्मापालप्रौढमौलिप्रकरमणिरुचिप्रस्फुरत्पादपीठः ।
५५९५-२ योऽरातिक्षत्रचक्रक्रथनकरभुजापालिताशेषपृत्ह्वी- चक्रश्चक्रायुधाभोऽदधदुरसि रमां वाचि वाचामधीशः ।।

५५९६-१ आसीद्यस्तव पुत्रकस्त्रिचतुरैः पत्राङ्कुरैरावृतो मेघोन्मुक्तजलैकजीवनविधिः सन्मार्गलब्धास्पदः ।
५५९६-२ सोऽयं संप्रति वासरैः कतिपयैरध्वन्यपुण्योच्चयैः संपन्नः फलनम्रपल्लवततिच्छायोपलिप्तावनिः ।।

५५९७-१ आसीद्वरः कण्टकितप्रकोष्ठः स्विन्नाङ्गुलिः संववृते कुमारी ।
५५९७-२ तस्मिन्द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन ।।

५५९८-१ आसीनः शयितः स्थितः प्रचलितः स्वप्नायितो जागृतः पश्यन्मीलितलोचनो व्यवहरन्मौनं प्रपन्नोऽथवा ।
५५९८-२ तां प्रेमाकुलवीक्षितां स्मितमुखीं सव्रीडमन्दागमां श्लिष्यन्तीं प्रणयार्द्रमुग्धलपितां पश्यामि नक्तंदिवं ।।

५५९९-१ आसीनः सुखमापणे यदि वणिक्श्रद्धालुभिः प्रार्थितः किंचिच्शंसति पञ्चकं शतकमित्येतन्न तस्याद्भुतं ।
५५९९-२ आपातालविघूर्णिताम्भसि चलत्यौत्पातिके मारुते मज्जन्त्यामपि नावि मुञ्चति न यस्तामेव मूल्यस्थितिं ।।

५६००-१ असीनः स्वामिनः पार्श्वे तन्मुखेक्षी कृताञ्जलिः ।
५६००-२ स्वभावं चास्य विज्ञाय दक्षः कार्याणि साधयेत् ।।

५६०१-१ आसीना तटभुवि सस्मितेन भर्त्रा रम्भोरूरवतरितुं सरस्यनिच्छुः ।
५६०१-२ धुन्वाना करयुगमीक्षितुं विलासाञ् शीतालुः सलिलगतेन सिच्यते स्म ।।

५६०२-१ आसीने पूष्णि तूष्णीं व्यसनिनि शशिनि व्य्ॐनि कृष्णे सतृष्णे दैत्येन्द्रे जातनिद्रे द्रवति मघवति क्लान्तकान्तौ कृतान्ते ।
५६०२-२ अब्रह्मण्यं ब्रुवाणे कमलपुटकुटीश्रोत्रिये शान्त्युपाये पायाद्वः कालकूटं झटिति कवलयंल्लीलया नीलकण्ठः ।।

५६०३-१ आसीने लालयेद्बालां तरुणीं शयने तथा ।
५६०३-२ उत्थितेऽप्यधिरूढां च लालनं त्रिविधं विदुः ।।

५६०४-१ आसीनैः स्वं विमानं कृतपरिवृतिभिः सुन्दरीसंगतैस्तैर् देवैः सिद्धैश्च यक्षैरनिमिषनयनैर्दृश्यमानः सतृष्णं ।
५६०४-२ मध्येमघ्ये पयोदैर्मुरजसदृशतां बोधयद्भिः सुमन्द- मम्भः संपात्य पुष्पैरिव ननु महितस्ताण्डवः श्रेयसे स्तात् ।।

५६०५-१ आसीन्नाथ पितामही तव मही माता ततोऽनन्तरं संप्रत्येव हि साम्बुराशिरशना जाया जयोद्भूतये ।
५६०५-२ पूर्णे वर्षशते भविष्यति पुनः सैवानवद्या स्नुषा युक्तं नाम समस्तशास्त्रविदुषां लोकेश्वराणामिदं ।।

५६०६-१ आसीन्मे मनसि हृता न सा मृता सा या दृष्टेर्व्रजति न गोचरं प्रिया मे ।
५६०६-२ ज्योत्स्ना हि स्फुटधवलापि क्ॐउदीन्दोर् अन्धानां बहलतम्ॐअलीमसैव ।।

५६०७-१ आसीमा कालिका यस्य क्षुद्राङ्गं कुण्डलीकृतं ।
५६०७-२ क्षुद्रवज्रकनामानं प्राह नागार्जुनो मुनिः ।।

५६०८-१ आसीमान्तान्निवर्तन्ते सुहृदः सह बन्धुभिः ।
५६०८-२ सुकृतं दुष्कृतं वापि गच्छन्तमनुगच्छति ।।

५६०९-१ आसीस्त्वं निशिराजरक्तहृदयेतीर्ष्यालुना वज्रिणा प्रातः शङ्कितयेव दिव्यपदवीं गत्वात्मनः शुद्धये ।
५६०९-२ और्वोत्तापितवार्धितापकतलादादाय मुक्तो बहिः प्राच्यासौ दिवि तप्तमाषक इव प्रद्योतनो द्योतते ।।

५६१०-१ आसुरं कुलमनादरणीयं चित्तमेतदमलीकरणीयं ।
५६१०-२ रामधाम शरणीकरणीयं लीलया भवजलं तरणीयं ।।

५६११-१ आसे चेत्स्वगृहे कुटुम्बभरणं कर्तुं न शक्तोऽस्म्यहं सेवे चेत्सुखसाधनं मुनिवनं मुष्णन्ति मां तस्कराः ।
५६११-२ श्वभ्रे चेत्स्वतनुं त्यजामि नरकाद्भीरात्महत्यावशान् नो जाने करवाणि दैव किमहं मर्तुं न वा जीवितुं ।।

५६१२-१ आसेव्यते मुखं सर्वैर्विद्यानां योषितामपि ।
५६१२-२ हृदयग्राहिणस्तासां द्वित्राः सन्ति न सन्ति वा ।।

५६१३-१ आस्कन्दन्कथमपि योषितो न यावद्भीमत्यः प्रियकरधार्यमाणहस्ताः ।
५६१३-२ औत्सुक्यात्त्वरितममूस्तदम्बु तावथ्संक्रान्तप्रतिमतया दधाविवान्तः ।।

५६१४-१ आस्कन्दितो भुजलताचलिताग्रशाखां आलिङ्गितो युवतिभिः कलिकार्थिनीभिः ।
५६१४-२ धन्योऽसि चम्पकतरो कुसुमानुरूपैर् आसां घनस्तनफलैः फलितोऽसि यच्च ।।

५६१५-१ आस्कन्धावधि कण्ठकाण्डविपिने द्राक्चन्द्रहासासिना छेत्तुं प्रक्रमिते मयैव तरसा त्रुट्यच्छिरासंततौ ।
५६१५-२ अस्मेरं गलिताश्रुगद्गदपदं भिन्नभ्रुवा यद्यभूद्वक्त्रेष्वेकमपि स्वयं स भगवांस्तन्मे प्रमाणं शिवः ।।

५६१६-१ आ स्तन्यपानाज्जननी पशूनां आ दारलाभाच्च नराधमानां ।
५६१६-२ आगेहकर्मावधि मध्यमानां आ जीवितात्तीर्थमिवोत्तमानां ।।

५६१७-१ आस्त भावमधिगच्छतोस्तयोः संमदेषु करजक्षतार्पणा ।
५६१७-२ फाणितेषु मरिचावचूर्णना सा स्फुटं कटुरपि स्पृहावहा ।।

५६१८-१ आस्तां किं बहुभिः परोपकृतयः संसारसारं फलं सिद्धं तत्प्रतिकूलवर्तिनि विधौ न स्तोकमप्यत्र नः ।
५६१८-२ एते स्मः किल मानुषा वयमपि व्यर्थं व्यपेतायुषो येषां स्वोदरपूर्तिरेव हि किमप्यष्टौ महासिद्धयः ।।

५६१९-१ आस्तां क्लमापहरणं जलधेर्जलेन दूरे दवाग्नि परिदीपितमानसानां ।
५६१९-२ एतावदस्तु यदि तोयकणैर्न जिह्वा दन्दह्यते द्विगुणतां च न याति तृष्णा ।।

५६२०-१ आस्तां गाढतरानुशीलनविधिः संस्पर्शनं दूरतः संश्लेषे विषयीकृतोऽसि न मनागक्ष्णोः पदं प्रापितः ।
५६२०-२ किं ब्रूमः सहकार तावकगुणानन्यादृशैर्दुर्लभान् सौरभ्येण यदध्वगानपि मुहुः प्रीणासि दूरादपि ।।

५६२१-१ आस्तां चक्षुरिदं तिरोऽञ्चति कियच्चेतोऽपि यद्वैभवैर् निष्प्रत्याशमयं मुने जलनिधिर्गण्डूषितः सत्तपः ।
५६२१-२ एतेनैव विरन्तुमर्हसि न ते गण्डूषपानाधिका काचित्ख्यातिरतःपरं परमसौ पर्जन्यनीवीव्ययः ।।

५६२२-१ आस्तां तत्करकानिपातकृतभीमण्डूकनिर्मज्जन- क्षेमैकक्षमवारि पल्वलशतं सिन्धुं तमेव स्तुमः ।
५६२२-२ कुप्यच्छक्रकरस्वरुप्रहरणक्षुण्णाखिलाङ्गक्षरत्- कीलालेन गिरिव्रजेन शरणं यद्गर्भवासः कृतः ।।

५६२३-१ आस्तां तावत्किमन्येन दौरात्म्येनेह योषितां ।
५६२३-२ विधृतं स्वोदरेणापि घ्नन्ति पुत्रमपि स्वकं ।।

५६२४-१ आस्तां तावदकीर्तिर्मे त्वया तथ्यं तु कथ्यतां ।
५६२४-२ चित्तं कथमिवासीत्ते हरिवंशीरवश्रुतौ ।।

५६२५-१ आस्तां तावदसीमपौरुषजुषः संमानितात्यद्भुत- प्रारम्भाभ्यधिकक्रियस्य स खलु प्राच्यः प्रचारो हरेः ।
५६२५-२ जीर्णस्यापि च विन्ध्यकन्दरदरीद्वारावताराक्षमैर् अङ्गैरङ्गभृतो दलन्ति दरतो गन्धेन गन्धद्विपाः ।।

५६२६-१ आस्तां तावदहो समुद्रमहिमा दूरेऽपि कर्णप्रियस् तीरे यस्य पिपासयैव मरणं प्राप्नोति शीघ्रं जनः ।
५६२६-२ तस्मादम्बुनिधेर्वरं लघुसरः कूपोऽथवा वापिका यत्र स्वात्मकरद्वयेन सलिलं पेपीयते स्वेच्छया ।।

५६२७-१ आस्तां तावद्दिगन्तप्रथितसुयशसां संगमः सज्जनानां तैः साकं वैरयोगोऽप्यतिशयमहितामुन्नतिं संनिधत्ते ।
५६२७-२ लोके कस्यागमिष्यच्छ्रुतिपथमवपुर्वक्त्रशेषोऽपि राहुस् त्रैलोक्यख्यातधाम्नोर्यदि रविशशिनोर्वैरितां नाकरिष्यत् ।।

५६२८-१ आस्तां तावद्वचनरचनाभाजनत्वं विदूरे दूरे चास्तां तव तनुपरीरम्भसंभावनापि ।
५६२८-२ भूयो भूयः प्रणतिभिरिदं किं तु याचे विधेया स्मारं स्मारं स्वजनगणने कापि रेखा ममापि ।।

५६२९-१ आस्तां ते गुणिनस्तावद्भूषिताशेषभूतलाः ।
५६२९-२ येषां गुणरुचिर्भूयः सांप्रतं तेऽपि दुर्लभाः ।।

५६३०-१ आस्तां दूरतया तदीयवदनाम्भोजामृतास्वादनं नोदेत्येव मनोरथोऽपि हृदये तत्संगमाशां प्रति ।
५६३०-२ उत्कण्ठाशिथिलीकृताङ्गलतिकं वीक्षेत मामेकदा सस्नेहं यदि सा सरोजवदना धन्योऽस्म्यहं तावता ।।

५६३१-१ आस्तां दूरेण विश्लेषः प्रियामालिङ्गतो मम ।
५६३१-२ स्वेदः किं न सरिन्नाथो र्ॐआञ्चः किं न पर्वतः ।।

५६३२-१ आस्तां भवान्तरविधौ सुविपर्ययोऽयं अत्रैव जन्मनि नृणामधरोच्चभावः ।
५६३२-२ अल्पः पृथुः पृथुरपि क्षणतोऽल्प एव स्वामी भवत्यनुचरः स च तत्पदार्हः ।।

५६३३-१ आस्तां मण्डलमैन्दवं वरतनोर्वक्त्रश्रियश्चेत्कथा कोणे कुत्रचिदासतां कुवलयान्यक्ष्णोः प्रसङ्गो यदि ।
५६३३-२ दूरे तिष्ठतु वल्लकीकलरवः प्रस्तावना चेद्गिरां वार्त्ता चेदवलग्नकस्य यशसां व्य्ॐनः प्रथायै नमः ।।

५६३४-१ आस्तां महाबोधबलेन साध्यो मोक्षो विबाधामलसौख्ययुक्तः ।
५६३४-२ धर्मार्थकामा अपि नो भवन्ति ज्ञानं विना तेन तदर्चनीयं ।।

५६३५-१ आस्तां माद्य भवे शुभे सखि लता न्यस्ता त्वया माधवी कान्ते तन्मम संप्रयच्छ कुसुमं किं वामुना मे फलं ।
५६३५-२ नाल्पं निर्मलयामि मौक्तिकमिदं न्यस्तं त्वया दह्यतां इत्थं विभ्रमसंभ्रमो मदयति प्रेयांसमेणीदृशः ।।

५६३६-१ आस्तां मानः कथनं सखीषु वा मयि निवेद्यदुर्विनये ।
५६३६-२ शिथिलितरतिगुणगर्वा ममापि सा लज्जिता सुतनुः ।।

५६३७-१ आस्तां वरमवकेशी मा दोहदमस्य रचय पूगतरोः ।
५६३७-२ एतस्मात्फलितादपि केवलमुद्वेगमधिगच्छ ।।

५६३८-१ आस्तां विश्वसनं सखीषु विदिताभिप्रायसारे जने तत्राप्यर्पयितुं दृशं सलिलतां शक्न्ॐइ न व्रीडया ।
५६३८-२ लोको ह्येष परोपहासचतुरः सूक्ष्मेङ्गितज्ञोऽप्यलं मातः कं शरणं व्रजामि हृदये जीर्णोऽनुरागानलः ।।

५६३९-१ आस्तां सकण्टकमिदं वसुधाधिपत्यं त्रैलोक्यराज्यमपि देव तृणाय मन्ये ।
५६३९-२ निःशङ्कसुप्तहरिणीकुलसंकुलासु चेतः परं वलति शैलवनस्थलीषु ।।

५६४०-१ आस्तामनङ्गीकरणाद्भवेन दृश्यः स्मरो नेति पुराणवाणी ।
५६४०-२ तवैव देहं श्रितया श्रियेति नवस्तु वस्तु प्रतिभाति वादः ।।

५६४१-१ आस्तामन्यत्सुजनाः परोपकारैककरणदुर्ललिताः ।
५६४१-२ संतापितपिशुनेषु स्वगुणेष्वपि हन्त खिद्यन्ते ।।

५६४२-१ आस्तामपरो लोकः क्रीडापेक्षापरो यदि प्रीतिः ।
५६४२-२ ब्यसनान्तरे पतन्ती न वारिता परिजनेनापि ।।

५६४३-१ आस्तामेव सरोवरेण्य भवतो दुग्धोदलब्धामृत- स्वादस्पर्धि सरोजवृन्दखचितं हंसावतंसं पयः ।
५६४३-२ स्फारोल्लोलसुशीतशीकरचयासारप्रसिक्तानिल- स्पर्शैरेव मनोहरैरपगताः संतापशोषक्लमाः ।।

५६४४-१ आस्तिक्यं चेद्धनमखिलमप्यर्थिसात्कर्तुमर्हं नास्तिक्यं चेत्तदपि सुतरां भोगहेतोरपास्यं ।
५६४४-२ अस्पृष्ट्वापि स्वयमतिरहःस्थाप्यते यत्तदन्तस् तस्मिन्हेतुः क इति निभृतं तर्कयामो न विद्मः ।।

५६४५-१ आस्तीकवचनं स्मृत्वा यः सर्पो न निवर्तते ।
५६४५-२ शतधा भिद्यते मूर्ध्नि शिंशवृक्षफलं यथा ।।

५६४६-१ आस्तीर्यन्तामुपान्ते वनवृतिनिपुणैर्जालिकैर्जालबन्धा मुच्यन्तां शृङ्खलाभ्यः श्वगणभिरटवीगह्वरे सारमेयाः ।
५६४६-२ आकीर्यन्तां स्थलानि श्रमशिथिलहयैः सादिभिः पाशहस्तैर् व्याधूयन्तां कृतान्तैरिव महिषचरैर्दण्डिभिः काननानि ।।

५६४७-१ आस्तृतेऽभिनवपल्लवपुष्पैर् अप्यनारतरताभिरताभ्यः ।
५६४७-२ दीयते स्म शयितुं शयनीये न क्षणः क्षणदयापि वधूभ्यः ।।

५६४८-१ आस्ते कश्चन भिक्षुः संगृह्णन्नव्ययानि दश ।
५६४८-२ न ममेत्यव्यययुगलं याचामस्तं किमस्त्यन्यत् ।।

५६४९-१ आस्तेऽत्रैव सरस्यहो बत कियान्संतोषपक्षग्रहो हंसस्यास्य मनाङ्न धावति मतिः श्रीधाम्नि पद्मे क्वचित् ।
५६४९-२ सुप्तोऽद्यापि विबुध्यते न तदितस्तावत्प्रतीक्षामहे वेलामित्युषसि प्रिया मधुलिहः सोढुं त एव क्षमाः ।।

५६५०-१ आस्ते दामोदरीयामियमुदरदरीं यावलम्ब्य त्रिलोकी संमातुं शक्नुवन्ति प्रथिमभरवशादत्र नैतद्यशांसि ।
५६५०-२ तामेतां पूरयित्वा निरगुरिव मधुध्वंसिनः पाण्डुपद्म- च्छद्मापन्नानि तानि द्विपदशनसनाभीनि नाभीपथेन ।।

५६५१-१ आस्ते द्वारि वधूर्विधातृरचनावैदुष्यविक्रान्तिभूर् भूरेतस्य बलादहारि भवता भीता नतारातिना ।
५६५१-२ किं नामापरमत्र कार्यमधुना साध्यं समाशास्यते तत्पाणिग्रहमङ्गलाय मनुजाधीशास्तु यत्नो महान् ।।

५६५२-१ आस्ते नो सुषमा न चापि कुसुमामोदो हि नो वा मनाक् चातुर्यं मकरन्ददानविषये किं चातुरीयं पुनः ।
५६५२-२ यत्त्वं चित्रगतं कुशेशयदलं पुष्णासि गुञ्जारवैर् माहात्म्यं क इव ब्रवीमि तदहो हे चञ्चरीकाधुना ।।

५६५३-१ आस्ते रोहत्कनककमले केलिपात्रे मृडान्याः खेलन्हेलोन्मदमधुकरीमानसे मानसे यः ।
५६५३-२ भेकोद्रेकप्रणयिनि वलद्बालजम्बालजाले स स्यादुत्कः परिमितजले पल्वले किं मरालः ।।

५६५४-१ आस्ते विधुः परमनिर्वृत एव मौलौ शंभोरिति त्रिजगतीजनचित्तवृत्तिः ।
५६५४-२ अन्तर्निगूढनयनानलदाहदुःखं जानाति कः परमृते बत शीतरश्मेः ।।

५६५५-१ आस्त्रीशिशु प्रथितयैष पिपासितेभ्यः संरक्ष्यतेऽम्बुधिरपेयतयैव दूरात् ।
५६५५-२ दंष्ट्राकरालमकरालिकरालिताभिः किं भाययत्यपरमूर्मिपरंपराभिः ।।

५६५६-१ आस्थामालम्ब्य नीतेषु वशं क्षुद्रेष्वरातिषु ।
५६५६-२ व्यक्तिमायाति महतां माहात्म्यमनुकम्पया ।।

५६५७-१ आस्थाय दारुणतरं कमपि स्वभावं अत्यन्तदुष्कृतकृतामपि शिक्षणाय ।
५६५७-२ गृह्णासि सायकपदे कुसुमान्यमूनि मातः सुतेषु महती किल रूक्षतेयं ।।

५६५८-१ आस्थितः स्थगितवारिदपङ्क्त्या संध्यया गगनपश्चिमभागः ।
५६५८-२ सोर्मिविद्रुमवितानविभासा रञ्जितस्य जलधेः श्रियमूहे ।।

५६५९-१ आस्फालितं यत्प्रमदाकराग्रैर् मृदङ्गधीरध्वनिमन्वगच्छत् ।
५६५९-२ वन्यैरिदानीं महिषैस्तदम्भः शृङ्गाहतं क्रोशति दीर्घिकाणां ।।

५६६०-१ आस्फालितैर्जलधिरूर्मिपरंपराणां दूरीकरोति यदि रत्नमवस्तुबुद्ध्या ।
५६६०-२ रत्नाकरत्वमपि तस्य भवेद्विनष्टं रत्नं तु हन्त भविता महदङ्गधार्यं ।।

५६६१-१ आस्माकी युवतिदृशामसौ तनोति च्छायैव श्रियमनपायिनीं किमेभिः ।
५६६१-२ मत्वैवं स्वगुणपिधानसाभ्यसूयैः पानीयैरिति विदधाविरेऽञ्जनानि ।।

५६६२-१ आस्यं निरस्य रसितैः सुचिरं विहस्य गात्रान्तरेषु घन वर्षसि चातकस्य ।
५६६२-२ तच्चञ्चुकोटिकुटिलायतकंधरस्य प्राणात्ययोऽस्य भवतः परिहासमात्रं ।।

५६६३-१ आस्यं पिधाय सकलं विरलाङ्गुलिना करेण सघ्राणं ।
५६६३-२ अयमुच्चरद्दकारं मनोहरं ज्योत्करोति शिशुः ।।

५६६४-१ आस्यं यद्यपि हास्यवर्जितमिदं लास्येन वीतं वचो नेत्रे शोणसरोजकान्ति तदपि क्वापि क्षणं स्थीयते ।
५६६४-२ मालायाः करणोद्यमे मकरिकारम्भः कुचाम्भोजयोर् धूपाः कुन्तलधोरणीषु सुदृशः सायंतनो दृश्यते ।।

५६६५-१ आस्यं यस्याः सुधांशुं कलयति नयनाभ्यां जितः पुंसमूहः कान्त्या विद्युत्कुचाभ्यां जलकनकधरे निर्जिते हन्त मोहः ।
५६६५-२ कुष्ठं दुर्गन्धियुक्तं लघुकृमिविकृतं पूयमज्जास्रवाहि- व्याप्तं तन्मक्षिकाभिर्गतिरिति वपुषः कुत्सिता नास्ति लोके ।।

५६६६-१ आस्यं सहास्यं नयनं सलास्यं सिन्दूरबिन्दूदयशोभि भालं ।
५६६६-२ नवा च वेणी हरिणीदृशश्चेदन्यैरगण्यैरपि भूषणैः किं ।।

५६६७-१ आस्यप्रोञ्छितपार्वणेन्दुयशसं नेत्रावधूतोत्पल- श्रीगर्वां दशनच्छदव्यवहिताशोकप्रवालद्युतिं ।
५६६७-२ एतां दृष्टिसुधाप्रपां त्रिजगतः शिल्पी विधाय स्वयं मन्ये हर्षवशादजायत निजस्तोत्रप्रचण्डः कविः ।।

५६६८-१ आस्यश्रीजितजर्जरेन्दुमलिनं कृत्वा करे कन्दुकं क्रीडाकौतुकमिश्रभावमनया ताम्रं वहन्त्याननं ।
५६६८-२ भृङ्गाग्रग्रहकृष्णकेतकदलस्पर्धावतीनां दृशा दीर्घापाङ्गतरङ्गितैकसुहृदामेषोऽस्मि पात्रीकृतः ।।

५६६९-१ आस्यश्रीर्द्विजराजबाधनकरी दृष्टिः श्रुतेर्लङ्घिनी मूर्धन्यावलिगामिनी कुटिलता बद्धाश्च मुक्ता गुणैः ।
५६६९-२ यत्ते सुन्दरि दुर्विनीतिरियती दृष्टाबलाया मया तन्मन्ये मकरध्वजो भवजयी जातस्त्वदग्रेसरः ।।

५६७०-१ आस्येन्दोः परिवेषवद्रतिपतेश्चाम्पेयकोदण्डवद्धम्मिल्लाम्बुमुचः क्षणद्युतिवदासज्जौ क्षिपन्ती भुजौ ।
५६७०-२ विश्लिष्यद्वलि लक्ष्यनाभि विगलन्नीव्युन्नमन्मध्यमं किंचित्किंचिदुदञ्चदञ्चलमहो कुम्भस्तनी जृम्भते ।।

५६७१-१ आस्ये पूर्णसुधानिधिश्चरणयोः काल्पद्रुमं वैभवं देहे काञ्चनकान्तता त्वचि पुनर्हैयङ्गवीनं स्वयं ।
५६७१-२ यस्या लोचनयोर्निरूपधि सदोदीतानुकम्पाततिः सा माता जगतां प्रसादपदवी साक्षान्मुदे स्तादुमा ।।

५६७२-१ आस्रावयेच्चोपचितान्विपर्यस्येच्च कर्मसु ।
५६७२-२ यथा न भक्षयन्त्यर्थं भक्षितं निर्वमन्ति वा ।।

५६७३-१ आस्रावयेदुपचितान्साधु दुष्टव्रणानिव ।
५६७३-२ आयुक्तास्ते च वर्तेरन्नग्नाविव महीपतौ ।।

५६७४-१ आ स्वर्लोकादुरगनगरं नूतनालोकलक्ष्मीं आतन्वद्भिः किमिव सिततां चेष्टितैस्ते न नीतं ।
५६७४-२ अप्येतासां रमणविरहे विद्विषत्कामिनीनां यैरानीता नखपदमयी मण्डना पाण्डिमानं ।।

५६७५-१ आस्वादितं स्वादुमरन्दबिन्दु- स्वच्छन्दमिन्दीवरसुन्दरीभिः ।
५६७५-२ माकन्दपुष्पं प्रमदाजनस्य प्रमोदमामोदभरैरकार्षीत् ।।

५६७६-१ आस्वादितदयिताधर- सुधारसस्येव सूक्तयो मधुराः ।
५६७६-२ अकलितरसालमुकुलो न कोकिलः कलमुदञ्चयति ।।

५६७७-१ आस्वादितद्विरदशोणितशोणशोभां संध्यारुणामिव कलां शशलाञ्छनस्य ।
५६७७-२ जृम्भाविदारितमुखस्य मुखात्स्फुरन्तीं को हर्तुमिच्छति हरेः परिभूय दंष्ट्रां ।।

५६७८-१ आस्वादितोन्मुक्तमिवार्द्धबिम्बं तम्ॐउखाद्हन्त सुधाकरस्य ।
५६७८-२ सीमन्तसीमान्तमुदाररूपं इदं ललाटं ननु पङ्कजाक्ष्याः ।।

५६७९-१ आस्वादितोऽसि मोहाद्बत विदिता वदनमाधुरी भवतः ।
५६७९-२ मधुलिप्तक्षुर रसनाछ्छेदाय परं विजानासि ।।

५६८०-१ आस्वाद्यं प्रमदारदच्छद इव श्रव्यं नवं जल्पितं बालाया इव दृश्यमुत्तमवधूलावण्यलक्ष्मीरिव ।
५६८०-२ प्रोद्घोष्यं चिरविप्रयुक्तवनितासन्देशवाणीव मे नैवेद्यं चरितं च रूपमनिशं श्रीकृष्ण नामास्तु ते ।।

५६८१-१ आस्वाद्य निर्विशेषं विरहिवधूनां मृदूनि मांसानि ।
५६८१-२ करकामिषेण मन्ये निःष्ठीवति नीरदोऽस्थीनि ।।

५६८२-१ आस्वाद्य स्वयमेव वच्मि महतीर्मर्मच्छिदो वेदना मा भूत्कस्यचिदप्ययं परिभवो याच्ञेति संसारिणः ।
५६८२-२ पश्य भ्रातरियं हि गौरवजराधिक्कारकेलिस्थली मानम्लानिमसी गुणव्यतिकरप्रागल्भ्यगर्भच्युतिः ।।

५६८३-१ आस्वाद्यात्र मधूनि षट्पद मदं मा गाः कषायाङ्कुरैर् माकन्दस्य पिकान्प्रतारितवतो मूर्धानमध्यासितः ।
५६८३-२ प्रत्यासन्नतमे पिकेऽपि भवते येनार्पिता तादृशी माध्वी तस्य विवेकविच्युतिरियं साद्गुण्यमेतन्न ते ।।

५६८४-१ आस्वाद्यैष कषायमङ्कुरमुरुप्रेमानुबद्धाशयो माकन्दस्य यशांसि कोकिलयुवा निर्माति दिग्भित्तिषु ।
५६८४-२ माध्वीकानि निपीय तस्य मधुपास्तत्रैव गुञ्जन्त्यमी को ब्रूतामसतां सतां च वचसां वर्त्मातिगं चेष्टितं ।।

५६८५-१ आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात ।
५६८५-२ त्रुट्यतः प्रियतमोरसि हाराथ्पुष्पवृष्टिरिव मौक्तिकवृष्टिः ।।

५६८६-१ आहते यत्र खड्गे स्याद्ध्वनिः काकस्वरोपमः ।
५६८६-२ अं आकारध्वनिर्वा स्यात्स वर्ज्यो नरपुंगवैः ।।

५६८७-१ आहते यत्र मधुरो ध्वनिः समुपजायते ।
५६८७-२ पूज्यः स खड्गो नृपतेः शत्रुसंचयनाशनः ।।

५६८८-१ आहत्य चिनुमः स्वर्गं अपवर्गमनुक्रमात् ।
५६८८-२ अनुकूले हि दाम्पत्ये प्रतिकूलं न किंचन ।।

५६८९-१ आहत्याहत्य मूर्ध्ना द्रुतमनुपिबतः प्रस्नुतं मातुरूधः किंचित्कुब्जैकजानोरनवरतचलच्चारुपुच्छस्य धेनुः ।
५६८९-२ उत्कर्णं तर्णकस्य प्रियतनयतया दत्तहुंकारमुद्रा विस्रंसत्क्षीरधारालवशबलमुखस्याङ्गमातृप्ति लेढि ।।

५६९०-१ आह नाथवदनस्य चुम्बतः सा स्म शीतकरतामनक्षरं ।
५६९०-२ सीत्कृतानि सुदती वितन्वती सत्त्वदत्तपृथुवेपथुस्तदा ।।

५६९१-१ आहरन्नपि न स्वस्थो विनिद्रो न प्रबुध्यति ।
५६९१-२ वक्ति न स्वेच्छया किंचित्सेवकोऽपीह जीवति ।।

५६९२-१ आहरेज्ज्ञानमर्थांश्च पुमानमरवत्सदा ।
५६९२-२ गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ।।

५६९३-१ आहवे जगदुद्दण्डराजमण्डलराहवे ।
५६९३-२ श्रीनृसिंह महीपाल स्वस्त्यस्तु तव बाहवे ।।

५६९४-१ आहवेषु च ये शूराः स्वाम्यर्थे त्यक्तजीविताः ।
५६९४-२ भर्तृभक्ताः कृतज्ञाश्च ते नराः स्वर्गगामिनः ।।

५६९५-१ आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः ।
५६९५-२ युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः ।।

५६९६-१ आह स्मैषा नलादन्यं न जुषे मनसेति यत् ।
५६९६-२ यौवनानुमितेनास्यास्तन्मृषाभून्मनोभुवा ।।

५६९७-१ आहारं प्रति यत्कथापि शमिता यन्मौनमुद्रा मुखे यच्चक्षुर्विनिमीलनं तनुलता यत्तानवे वर्तते ।
५६९७-२ एकान्ते यदवस्थितिर्यदपि च ध्यानैकतानं मनस् तन्मन्ये सुभग त्वदर्थमनया तप्येत तीव्रं तपः ।।

५६९८-१ आहारः फलमूलमात्मरुचितं शय्या मही वल्कलं संवीताय परिच्छदः कुशसमित्पुष्पाणि पुत्रा मृगाः ।
५६९८-२ वस्त्रान्नाश्रयदानभोगविभवा निर्यन्त्रणाः शाखिनो मित्राणीत्यधिकं गृहेषु गृहिणां किं नाम दुःखादृते ।।

५६९९-१ आहारदोषाय च काकदीति स्यादाकुटानि ध्वनितं रणाय ।
५६९९-२ केकेध्वनिष्ठा कुवती किकी च त्रयं त्विदं स्यात्पुरदूषणाय ।।

५७००-१ आहारनिद्राभयमैथुनानि सामान्यमेतत्पशुभिर्नराणां ।
५७००-२ ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ।।

५७०१-१ आहारनिर्हारविहारयोगाः सुसंवृता धर्मविदा तु कार्याः ।
५७०१-२ वाग्बुद्धिकार्याणि तपस्तथैव धनायुषी गुप्ततमे तु कार्ये ।।

५७०२-१ आहारपानताम्बूलगन्धमाल्यफलादयः ।
५७०२-२ भुज्यन्ते यत्स भोगश्च तन्मतः साधुसत्तमैः ।।

५७०३-१ आहारभोजी कुरुतेऽनुमोदं नरो वधे स्थावरजङ्गमानां ।
५७०३-२ तस्यापि तस्माद्दुरितानुषङ्गं इत्याह यस्तं प्रति वच्मि किंचित् ।।

५७०४-१ आहारवर्गे सुलभे विचित्रे विमुक्तपापे भुवि विद्यमाने ।
५७०४-२ प्रारम्भदुःखं विविधं प्रपोष्य चेदस्ति गृद्धिर्न किमत्ति मांसं ।।

५७०५-१ आहाराज्जायते व्याधिर्गर्भात्क्रूरश्च जायते ।
५७०५-२ अलक्ष्मीकश्च शय्यायां स्वपाठादायुषः क्षयः ।।

५७०६-१ आहारार्थं कर्म कुर्यादनिन्द्यं कुर्यात्तं च प्राणसंधारणार्थं ।
५७०६-२ प्राणा धार्यास्तत्त्वविज्ञानहेतोस् तत्त्वं ज्ञेयं येन भूयो न जन्म ।।

५७०७-१ आहारे च भवेद्रोगी नष्टो गर्भश्च मैथुने ।
५७०७-२ निद्रायां ह्रियते लक्ष्मीश्चिन्तायां मरणं ध्रुवं ।।

५७०८-१ आहारे बडवानलश्च शयने यः कुम्भकर्णायते संदेशे बधिरः पलायनविधौ सिंहः शृगालो रणे ।
५७०८-२ अन्धो वस्तुनिरीक्षणेऽथ गमने खञ्जः पटुः क्रन्दने भाग्येनैव हि लभ्यते पुनरसौ सर्वोत्तमः सेवकः ।।

५७०९-१ आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा नासाग्रे नयनं यदेतदपरं यच्चैकतानं मनः ।
५७०९-२ मौनं चेदमिदं च शून्यमखिलं यद्विश्वमाभाति ते तद्ब्रूयाः सखि योगिनी किमसि भोः किं वा वियोगिन्यसि ।।

५७१०-१ आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ।
५७१०-२ धनं मैत्रीकरं दाने चादाने शत्रुकारणं ।।

५७११-१ आहारे शुचिता ध्वनौ मधुरता नीडे पराधीनता बन्धौ निर्ममता वने रसिकता वाचालता माधवे ।
५७११-२ यसैते गुणराशयः पिकवरं त्यक्त्वा किमेते जना वन्दन्ते खलु खञ्जनं कृमिभुजं चित्रा गतिः कर्मणां ।।

५७१२-१ आहारो गरलं तृतीयमलिके चक्षुः कपालं करे वासः कुञ्जरचर्म भस्मनि रतिर्भूषा भुजङ्गाधिपः ।
५७१२-२ जन्मालक्ष्यमसाक्षिकं कुलमविज्ञाता च जातिः कथं सेव्योऽस्माभिरसौ पिशाचपरिषद्भर्ता हताः स्मो वयं ।।

५७१३-१ आहारो गरलायते प्रतिदिनं हारोऽपि भारायते चन्द्रश्चण्डकरायते मृदुगतिर्वातोऽपि वज्रायते ।
५७१३-२ आवासो विपिनायते मलयजालेपः स्फुलिङ्गायते हा हन्त प्रियविप्रयोगसमयः संहारकालायते ।।

५१७४-१ आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा ।
५१७४-२ षड्गुणो व्यवसायश्च कामाश्चाष्टगुणः स्मृतः ।।

५७१५-१ आहितमुक्ताहार्यः सम्यक्सकलप्रयोगसम्पत्त्या ।
५७१५-२ भावविहीनोऽपि नटः सामाजिकचित्तरञ्जनं कुरुते ।।

५७१६-१ आहिते तव निःशाने स्फुटितं रिपुहृद्घटैः ।
५७१६-२ गलिते तत्प्रियानेत्रे राजंश्चित्रमिदं महत् ।।

५७१७-१ आहिते नु मधुना मधुरत्वे चेष्टितस्य गमिते नु विकासं ।
५७१७-२ आबभौ नव इवोद्धतरागः कामिनीष्ववसरः कुसुमेषोः ।।

५७१८-१ आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः ।
५७१८-२ ... ... ... ... ... ... ।।

५७१९-१ आहुः सूक्ष्मतरं किंचिदमात्यपरिरक्षणं ।
५७१९-२ सूक्ष्मात्सूक्ष्मतरं तेभ्यो यदात्मपरिरक्षणं ।।

५७२०-१ आहुत्याप्यायते सूर्यः सूर्याद्वृष्टिरथौषधिः ।
५७२०-२ तदन्नं रसरूपेण शुक्रत्वमधिगच्छति ।।

५७२१-१ आहूतः परितो दिगन्तगतिभिः शाखाभराडम्बरैः किं रे जाल्म जवेन शाल्मलिफलप्रत्याशया धावसि ।
५७२१-२ तस्मिन्नेकपदे भिदेलिमफलव्यालोलतूलोत्करैर् अध्वानोऽपि निमीलिताक्षमटता न प्रेक्षणीयाः पुरः ।।

५७२२-१ आहूतस्याभिषेकाय निसृष्टस्य वनाय च ।
५७२२-२ न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ।।

५७२३-१ आहूताद्य मयोत्सवे निशि गृहं शून्यं विमुच्यागता क्षीबः प्रेष्यजनः कथं कुलबधूरेकाकिनी यास्यति ।
५७२३-२ वत्स त्वं तदिमां नयालयमिति श्रुत्वा यशोदागिरो राधामाधवयोर्जयन्ति मधुरस्मेरालसा दृष्टयः ।।

५७२४-१ आहूतेषु विहंगमेषु मशको नायान्पुरो वार्यते मध्येवारिधि वा वसंस्तृणमणिर्धत्ते मणीनां रुचं ।
५७२४-२ खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां धिक्सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरं ।।

५७२५-१ आहूतोऽपि सहायैर् एमीत्युक्त्वा विमुक्तनिद्रोऽपि ।
५७२५-२ आगन्तुकोऽपि पथिकः शैथिल्यं नैव विजहाति ।।

५७२६-१ आहूतो मलयाचलात्प्रचलितो मौहुर्तिको मारुतो नेदिष्ठाः पथि सन्ति कोकिलगणा गीते प्रतिष्ठाभृतः ।
५७२६-२ आप्ताभिः प्रतिवेशिनीभिरभितः संत्यज्य कुन्दालयं सोष्यन्ती सहकारसंततिरलिश्रेणीभिरावेष्ट्यते ।।

५७२७-१ आहूतो वाप्यनाहूतो यो राज्ञां द्वारि तिष्ठति ।
५७२७-२ स वै राज्यश्रियं भुङ्क्ते नावमानी कदाचन ।।

५७२८-१ आहूतो हालिकेनाश्रुतमिव वचनं तस्य कृत्वा क्षणैकं तिष्ठासुस्तब्धर्ॐआ कथमपि विटपं निःसमीरं विहाय ।
५७२८-२ दोर्भ्यामावृत्य वक्षःस्थलमलसगतिर्दीनपादप्रचारः शीत्कारोत्कम्पभिन्नस्फुटदधरपुटः पामरः क्षेत्रमेति ।।

५७२९-१ आहृताभ्युद्यतां भिक्षां पुरस्तादप्रचोदितां ।
५७२९-२ मेने प्रजापतिर्ग्राह्यां अपि दुष्कृतकर्मणः ।।

५७३०-१ आहृत्य परित्यक्ता जनयन्त्यर्थाः सुखाभासं ।
५७३०-२ अत्यन्तपरित्यक्ताः परमानन्दाय कल्पन्ते ।।

५७३१-१ आहृत्य रक्ष्यमाणापि यत्नेनान्तर्विरागिणी ।
५७३१-२ असन्मैत्री च वेश्या च श्रीश्च कस्य कदा स्थिरा ।।

५७३२-१ आह्निकोत्तापदग्धानां त्रयाणां जगतां बत ।
५७३२-२ तपनार्चिषि शान्ते तद्भस्मेदं तिमिरं तु न ।।

५७३३-१ आह्लादयत्वेष खरैर्नखाग्रैर् दैतेयवक्षःखनिमुत्खनन्वः ।
५७३३-२ प्रह्लादहृद्यं हृदये द्वितीयं अन्वेष्टुमिच्छन्निव सूनुरत्नं ।।

५७३४-१ आह्लादहेतुनिरवद्यशरीरयष्टि- लावण्यकान्तिकलुषीकरणेन तासां ।
५७३४-२ आसीत्कुशेशयदृशामयथार्थतैव पर्यस्तभास्वररुचामपि भूषणानां ।।

५७३५-१ आह्वानं किं भवति हि तरोः कस्यचित्प्रश्नविज्ञाः प्रायः कार्यं किमपि न कलौ कुर्वते के परेषां ।
५७३५-२ पूर्णं चन्द्रं वहति ननु का पृच्छति म्लानचक्षुः केनोदन्याजनितमसमं कष्टमाप्नोति लोकः ।।

५७३६-१ इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ।
५७३६-२ तथापि न तदाख्यातुं सरस्वत्यापि शक्यते ।।

५७३७-१ इक्षुत्वक्क्षोदसाराः शकटसरणयो धीरधूलीपताकाः पाकस्वीकारनम्रे शिरसि निविशते शूकशालेः शुकाली ।
५७३७-२ केदारेभ्यः प्रणालैः प्रविशति शफरीपङ्क्तिराधारमारादच्छः कच्छेषु पङ्कः सुखयति सरितामातपादुक्षपालं ।।

५७३८-१ इक्षुदण्दास्तिलाः शूद्राः कान्ता हेम च मेदिनी ।
५७३८-२ चन्दनं दधि ताम्बूलं मर्दनं गुणवर्धनं ।।

५७३९-१ इक्षुरापः पयो मूलं ताम्बूलं फलमौषधं ।
५७३९-२ भक्षयित्वापि कर्तव्याः स्नानदानादिकाः क्रियाः ।।

५७४०-१ इक्षुर्धन्व शराः प्रसूनविततिर्भृङ्गावली सिञ्जिनी यस्याज्ञावशवर्तिनः प्रमनसो निर्विष्टराष्ट्रादयः ।
५७४०-२ यद्बाणाभिहता विरञ्चिमुरजिन्मृत्युंजयेन्द्रादयो व्याप्ताशेषमुखा इव त्रिभुवनं पायादजेयः स्मरः ।।

५७४१-१ इक्षुर्नदीप्रवाहो द्यूतं मानग्रहश्च हे सुतनु ।
५७४१-२ भ्रूलतिका च तवेयं भङ्गे रसमधिकमावहति ।।

५७४२-१ इक्षोरग्रात्क्रमशः पर्वणि पर्वणि यथा रसविशेषः ।
५७४२-२ तद्वत्सज्जनमैत्री विपरीतानां तु विपरीता ।।

५७४२आ-१ इक्षो रसं यथादाय कूर्चकस्त्यज्यते जनैः ।
५७४२आ-२ धर्मसारं तथादाय देहं त्यजति पण्डितः ।।

५७४३-१ इक्षोर्विकारा मतयः कवीनां गवां रसो बालकचेष्टितानि ।
५७४३-२ ताम्बूलमग्र्यं युवतेः कटाक्षा एतान्यहो शक्र न सन्ति नाके ।।

५७४४-१ इङ्गालसप्तार्चिरिव ज्वलित्वा सर्वं दिनं चण्डरुचिः शशाम ।
५७४४-२ तदीयभस्मेव नभोहसन्ती विभ्राजमानं तुहिनांशुबिम्बं ।।

५७४५-१ इङ्गितज्ञास्तु मगधाः प्रेक्षितज्ञास्तु कोसलाः ।
५७४५-२ अर्धोक्ताः कुरुपाञ्चालाः सर्वोक्ता दक्षिणापथाः ।।

५७४६-१ इङ्गिताकारचेष्टाभिः परचित्तप्रवेदिनः ।
५७४६-२ आप्ताः सुशीघ्रगा दूता वाग्मिनो मितभाषिणः ।।

५७४७-१ इङ्गिताकारतत्त्वज्ञ ऊहापोहविशारदः ।
५७४७-२ शूरश्च कृतविद्यश्च न च मानी विमत्सरः ।।

५७४८-१ इङ्गिताकारतत्त्वज्ञो बलवान्प्रियदर्शनः ।
५७४८-२ अप्रमादी सदा दक्षः प्रतीहारः स उच्यते ।।

५७४९-१ इङ्गितेन निजरागनीरधिं संविभाव्य चटुभिर्गुणज्ञतां ।
५७४९-२ भक्ततां च परिचर्ययानिशं साधिकाधिकवशं व्यधत्त तं ।।

५७५०-१ इच्छतां सह वधूभिरभेदं यामिनीविरहिणां विहगानां ।
५७५०-२ आपुरेव मिथुनानि वियोगं लङ्घ्यते न खलु कालनियोगः ।।

५७५१-१ इच्छति मानी मरणं न च गच्छति वैरिणः शरणं ।
५७५१-२ मानक्षरणं मरणं मानप्राणस्य केवलं कृतिनः ।।

५७५२-१ इच्छति शती सहस्रं ससहस्रः कोटिमीहते कर्तुं ।
५७५२-२ कोटियुतोऽपि नृपत्वं नृपोऽपि बत चक्रवर्तित्वं ।।

५७५३-१ इच्छति शती सहस्रं सहस्री लक्षमीहते ।
५७५३-२ लक्षाधिपस्ततो राज्यं राज्याच्च स्वर्गमीहते ।।

५७५४-१ इच्छन्ति केचिन्नरकेषु वासं नेच्छन्ति केचिन्नरकेषु वासं ।
५७५४-२ श्रेयो हि तस्मान्नरकं विशिष्टं न गर्भवासात्परमं हि दुःखं ।।

५७५५-१ इच्छन्त्यभीक्ष्णं क्षयमात्मनोऽपि न ज्ञातयस्तुल्यकुलस्य लक्ष्मीं ।
५७५५-२ नमन्ति शत्रून्न च बन्धुवृद्धिं संतप्यमानैर्हृदयैः सहन्ते ।।

५७५६-१ इच्छां सुन्दरपाण्ड्य उन्नतिमतिं बिभ्रत्स्वया संज्ञया निष्पाद्याभ्यवहारवारयुगलं निष्कम्पसंपत्तिकं ।
५७५६-२ संपूर्णं विदधे गभीरमुदरं रङ्गेशितुः शार्ङ्गिणो यस्याभूद्भुवनैश्चतुर्दशभिरप्यापूरणं दुर्लभं ।।

५७५७-१ इच्छेच्चेद्विपुलां मैत्रीं त्रीणि तत्र न कारयेत् ।
५७५७-२ वाग्वादमर्थसंबन्धं तत्पत्नीपरिभाषणं ।।

५७५८-१ इच्छेत्परमनुसर्तुं प्रतिमासंदर्शनेन विशदरुचिः ।
५७५८-२ अनवाप्य येनयोगं भवतो हृदयेपरं निधीयेत ।।

५७५९-१ इच्छेद्यस्तु सुखं निवस्तुमवनौ गच्छेत्स राज्ञः सभां कल्याणीं गिरमेव संसदि वदेत्कार्यं विदध्यात्कृती ।
५७५९-२ अक्लेशाद्धनमर्जयेदधिपतेरावर्जयेद्वल्लभान् कुर्वीतोपकृतिं जनस्य जनयेत्कस्यापि नापक्रियां ।।

५७६०-१ इज्याचारदमाहिंसादानस्वाध्यायकर्मणां ।
५७६०-२ अयं तु परमो धर्मो यद्योगेनात्मदर्शनं ।।

५७६१-१ इज्याध्ययनदानानि तपः सत्यं धृतिः क्षमा ।
५७६१-२ अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः ।।

५७६२-१ तत्र पूर्वश्चतुर्वर्गो दम्भार्थमपि सेव्यते ।
५७६२-२ उत्तरस्तु चतुर्वर्गो महात्मन्येव तिष्ठति ।।

५७६३-१ इडया संचरन्वायुः स्ॐये कार्ये शुभः स्मृतः ।
५७६३-२ पिङ्गलायां तथा दीप्ते द्वयोः क्वापि न शोभनः ।।

५७६४-१ इडा च पिङ्गला चैव सुषुम्णा च सरस्वती ।
५७६४-२ गान्धारी हस्तिजिह्वा च पूषा चैव निगद्यते ।।

५७६५-१ अलम्बुषा कुहूश्चैव शङ्खिनी दशमी मता ।
५७६५-२ एताः प्राणवहा ज्ञेयाः प्रधाना दश नाडिकाः ।।

५७६६-१ इडा नासापुटे वामे पिङ्गला दक्षिणे भवेत् ।
५७६६-२ सुषुम्णा तालु भित्त्वैव ब्रह्मद्वारं प्रवर्तिता ।।

५७६७-१ इडायां यदि भूम्यम्बुतत्त्वे प्रवहतस्तदा ।
५७६७-२ स्थिरस्ॐयादिकार्याणां आरम्भः सिद्धिकृद्भवेत् ।।

५७६८-१ इडा स्ॐअस्य नाडी स्यात्पिङ्गला सूर्यनाडिका ।
५७६८-२ इडा स्ॐया भवेत्वामा पिङ्गलोग्रा च दक्षिणा ।।

५७६९-१ इतः काकानीकं प्रतिभयमितः कौशिकरुतादितो गृध्रव्यूहः कुलमिदमितः कङ्कवयसां ।
५७६९-२ श्मशानावस्थेऽस्मिन्नखिलगुणवन्ध्ये हतमराव् अपि द्वित्राः केचिन्न खलु कलवाचः शकुनयः ।।

५७७०-१ इतः केकी नादैस्तुदति शतकोटिप्रतिभटैर् इतः कामः कामं कठिनतरबाणैः प्रहरति ।
५७७०-२ इतो गर्जत्युच्चैर्जलधरगणो भीमनिनदैर् विना नाथं जाने न सखि भविता किं ननु मम ।।

५७७१-१ इतः क्रोधो गृध्रः प्रकटयति पक्षं निजमितः सृगाली तृष्णेयं विवृतवदना धावति पुरः ।
५७७१-२ इतः क्रूरः कामो विचरति पिशाचश्चिरमहो श्मशानं संसारः क इह पतितः स्थास्यति सुखं ।।

५७७२-१ इतः परानर्भकहार्यशस्त्रान् वैदर्भि पश्यानुमता मयासि ।
५७७२-२ एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममैभिः ।।

५७७३-१ इतः पौरस्त्यायां ककुभि विवृणोति क्रमदलत्- तमिस्रामर्माणं किरणकणिकामम्बरमणिः ।
५७७३-२ इतो निष्क्रामन्ती नवरतिगुरोः प्रोञ्छति वधूः स्वकस्तूरीपत्राङ्कुरमकरिकामुद्रितमुरः ।।

५७७४-१ इतः प्रत्यादेशात्स्वजनमनुगन्तुं व्यवसिता मुहुस्तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे ।
५७७४-२ पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती मयि क्रूरे यत्तत्सविषमिव शल्यं दहति मां ।।

५७७५-१ इतः प्रालेयांशुः प्रलयमकरोत्कैरवकुल- क्लमच्छेदोत्सेकैः किरणनिकरैरेष तमसां ।
५७७५-२ इतोऽप्याज्ञावज्ञां सखि न सहते दुःसहतर- प्रतापः पञ्चेषुस्तदिह शरणं साहसरसः ।।

५७७६-१ इतः शुक्ला चन्द्रद्युतिभिरिह रक्तारुणकरैस् तमिस्रैरप्यन्तःस्खलितगतिभिर्मेचकरुचिः ।
५७७६-२ प्रभातश्रीरेषा विलसति पुरस्था सुकृतिनां मिमङ्क्षूणां जह्नुद्युमणिविधिजासंगम इव ।।

५७७७-१ इतः शोचिः प्राच्यां दिशि दिशति भानोररुणतां इतो भृङ्गः कूजन्नभिकमलिनीं प्रोच्चलति च ।
५७७७-२ इतो निर्यान्त्युच्चैर्विहितसुरतक्लान्तिशिथिल- स्खलत्पादन्यासक्षणरणितमञ्जीरमबलाः ।।

५७७८-१ इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयं ।
५७७८-२ विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतं ।।

५७७९-१ इतः स्वपिति केशवः कुलमितस्तदीयद्विषां इतश्च शरणार्थिनः शिखरिपत्रिणः शेरते ।
५७७९-२ इतोऽपि वडवानलः सह समस्तसंवर्तकैर् अहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ।।

५७८०-१ इतरदेव बहिर्मुखमुच्यते हृदि तु यत्स्फुरतीतरदेव तत् ।
५७८०-२ चरितमेतदधीरवितारकं धुरि पयःप्रतिबिम्बमिवासतां ।।

५७८१-१ इतरपापफलानि यथेच्छया वितर तानि सहे चतुरानन ।
५७८१-२ अरसिकेषु कवित्वनिवेदनं शिरसि मा लिख मा लिख मा लिख ।।

५७८२-१ इतरभजनघनरसतः फलनिष्पत्तिर्नवा भवेदिति न ।
५७८२-२ मुक्ताः परं तु लोके स्वातिघनरसं विना न जायेरन् ।।

५७८३-१ इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु ।
५७८३-२ रजांसि समरोत्थानि तच्छोणितनदीष्विव ।।

५७८४-१ इतराश्चार्थमिच्छन्ति रूपमिच्छन्ति दारिकाः ।
५७८४-२ ज्ञातयः कुलमिच्छन्ति स्वर्गमिच्छन्ति तापसाः ।।

५७८५-१ इतरेतरयन्त्रितोरुयुग्मं कठिनोरुस्तनपीडिताभिरामं ।
५७८५-२ भुजमूलशयानुगण्डमूलं मिथुनं स्यूतमिवाभवन्निशायां ।।

५७८६-१ इतरोपायदुःसाध्ये चण्डदण्डो महीपतिः ।
५७८६-२ अदुष्टायत्यसौ नीतेरश्नाति विपुलं फलं ।।

५७८७-१ इतश्चञ्चच्चूतच्युतमधुचया वान्ति चतुराः समीराः संतोषं दिशि दिशि दिशन्तो मधुलिहां ।
५७८७-२ निशान्ते कान्तानां स्मरसमरकेलिश्रममुषो विजृम्भन्ते जृम्भाकलितकमलामोदसुहृदः ।।

५७८८-१ इतश्चन्द्रः सान्द्रः स्मरमयवयःसंधिमधुरः स्फुरन्मुग्धाकेलिस्मितमिव मयूखैः सुखयति ।
५७८८-२ चकोराणां चक्रं कुमुदसमुदायोऽपि च शरन्- निशारम्भेऽमुष्मिन्समसमयमन्तर्विकसति ।।

५७८९-१ इतश्चेतश्चाद्भिर्विघटिततटः सेतुरुदरे धरित्री दुर्लङ्घ्या बहुलहिमपङ्को गिरिरयं ।
५७८९-२ इदानीं निर्वृत्ते करितुरगनीराजनविधौ न जाने यातारस्तव च रिपवः केन च पथा ।।

५७९०-१ इतस्ततश्चङ्क्रमणो रजोभिः क्रीडन्मन्ॐअत्तमतङ्गजोऽयं ।
५७९०-२ यः सर्वदा पिप्पलभोगतुष्टस् तच्छान्तये त्वं हरिमाश्रयस्व ।।

५७९१-१ इतस्ततो भषन्भूरि न पतेत्पिशुनः शुनः ।
५७९१-२ अवदाततया किं च न भेदो हंसतः सतः ।।

५७९२-१ इतस्ततो वातविधूतिचञ्चलैर् नीरन्ध्रिताशागगनैर्ध्वजांशुकैः ।
५७९२-२ लक्षैः क्वणत्काञ्चनकिङ्किणीकुलैर् अमज्जि धूलीजलधौ नभोगते ।।

५७९३-१ इतस्ततो वान्ति विशिष्य यस्यां वाताः शकृद्वेश्मविहारविस्राः ।
५७९३-२ सा वर्ण्यते रौरवराजधानी केन प्रतोली मनसाप्यगम्या ।।

५७९४-१ इतस्ततोऽस्मिन्विलसन्ति मेरोः समानवप्रे मणिसानुरागाः ।
५७९४-२ स्त्रियश्च पत्यौ सुरसुन्दरीभिः समा नवप्रेमणि सानुरागाः ।।

५७९५-१ इतस्तावन्नेत्रे वलय मलयाद्रे निधिरपां अपारस्त्वत्पादप्रणयपरतन्त्रो निवसति ।
५७९५-२ अथात्मानं किं न स्मरसि कुलशैलं किमयशः- पताका सर्पौघैः प्रतिशिखरिशाखासु वहसि ।।

५७९६-१ इतस्त्रसद्विद्रुतभूभृदुज्झिता प्रियाथ दृष्टा वनमानवीजनैः ।
५७९६-२ शशंस पृष्टाद्भुतमात्मदेशजं शशित्विषः शीतलशीलतां किल ।।

५७९७-१ इति कृतवचनायाः कश्चिदभ्येत्य बिभ्यद्गलितनयनवारेर्याति पादावनामं ।
५७९७-२ करुणमपि समर्थं मानिनां मानभेदे रुदितमुदितमस्त्रं योषितां विग्रहेषु ।।

५७९८-१ इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः ।
५७९८-२ समारुरुक्षुर्दिवमायुषः क्षये ततान सोपानपरंपरामिव ।।

५७९९-१ इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी ।
५७९९-२ प्रणयिनं रभसादुदरश्रिया वलिभयालिभयादिव सस्वजे ।।

५८००-१ इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेशरेण ।
५८००-२ श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ।।

५८०१-१ इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपातविकसद्वदनां ।
५८०१-२ स्वकरावलम्बनविमुक्तगलत्- कलकाञ्चि कांचिदरुणत्तरुणः ।।

५८०२-१ इति गुह्यतमं शास्त्रं इदमुक्तं मयानघ ।
५८०२-२ एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ।।

५८०३-१ इति जगति न रक्षितुं समर्थः क्वचिदपि कश्चिदपि प्रसह्य नारीं ।
५८०३-२ अवति तु सततं विशुद्ध एकः कुलयुवतीं निजसत्त्वपाशबन्धः ।।

५८०४-१ एवं चेर्ष्या नाम दुःखैकहेतुर् मोघः पुंसां द्वेषदायी परेषां ।
५८०४-२ योऽयं मा भूद्रक्षणायाङ्गनानां अत्यौत्सुक्यं प्रत्युतासां तनोति ।।

५८०५-१ इति तत्त्वधियः परिचिन्त्य बुधाः सकलस्य जनस्य विनश्वरतां ।
५८०५-२ न मनागपि चेतसि संदधते शुचमङ्गयशःसुखनाशकरां ।।

५८०६-१ इति देव भवत्युदारसत्त्वो दृढभक्तश्च विलासिनीजनोऽपि ।
५८०६-२ अवरोधसमो महीपतीनां किमुतान्यः कुलजः पुरन्ध्रिलोकः ।।

५८०७-१ इति देव सदैव हास्यभावं परिभावे च जनस्य निन्द्यतां च ।
५८०७-२ विपदास्पदतां च यान्ति मूढा इह सन्तस्तु भवन्ति पूजनीयाः ।।

५८०८-१ इति द्विकृत्वः शुचिमृष्टभोजिनां दिनानि तेषां कतिचिन्मुदा ययुः ।
५८०८-२ द्विरष्टसंवत्सरवारसुन्दरी- परीष्टिभिस्तुष्टिमुपेयुषां निशि ।।

५८०९-१ इति धर्मतरोर्मूलं अशुद्धं यस्य मानसं ।
५८०९-२ शुद्धं यस्य च तद्रूपं फलं तस्य न संशयः ।।

५८१०-१ इति निखिलमुदारमर्थसार्थ- प्रणिहितमेकमिहेव खड्गशास्त्रे ।
५८१०-२ गिरिशमतमिदं निषेव्य चक्रे क्षितिपतिमन्त्रिसमूहचक्रवर्ती ।।

५८११-१ इति नेत्रादिविकारैर् वशमुपनीतं प्रलीनधैर्याङ्गं ।
५८११-२ मारग्रहाभिभूतं परिमृष्टप्राङ्निराकृतिस्मरणं ।।

५८१२-१ प्रादुर्भूतरिरंसं क्षणे क्षणे जघनदेशगतदृष्टिं ।
५८१२-२ पक्वाम्रमिव विमोक्ष्यसि पूर्ववदाचूष्य निःशेषं ।।

५८१३-१ इति पथि विनिवेशितात्मनो रिपुरपि गच्छति साधु मित्रतां ।
५८१३-२ तदवनिपतिमत्सरादृते विनयगुणेन जगद्वशं नयेत् ।।

५८१४-१ इति परिगणितार्थः शास्त्रमार्गानुसारी नियमयति यतात्मा यः प्रजा दण्डनीत्या ।
५८१४-२ अपुनरपगमाय प्राप्तमार्गप्रचारा सरित इव समुद्रं संपदस्तं विशन्ति ।।

५८१५-१ इति परिणयमित्थं यानमेकत्र याने दरचकितकटाक्षप्रेक्षणं चानयोस्ततत् ।
५८१५-२ दिवि दिविषदधीशाः कौतुकेनावलोक्य प्रणिदधुरिव गन्तुं नाकमानन्दसान्द्राः ।।

५८१६-१ इति पूर्वकर्मनियतं भवितव्यं जगति यस्य जन्तोर्यत् ।
५८१६-२ तदयत्नेन स पुरतः पतितं प्राप्नोत्यसाध्यमपि ।।

५८१७-१ इति प्रकुपितोरगप्रमुखभङ्गुरां सर्वदा निधाय निजचेतसि प्रबलदुःखदां संसृतिं ।
५८१७-२ विमुञ्चत परिग्रहग्रहमनार्जवं सज्जना यदीच्छत सुखामृतं रसितुमस्तसर्वाशुभं ।।

५८१८-१ इति प्रवीरे सुभगे च सत्यतो विवेकिनीनामपि देव योषितां ।
५८१८-२ चलं मनो धावति यत्र कुत्रचिद्विशुद्धसत्त्वा विरलाः पुनः स्त्रियः ।।

५८१९-१ इति प्रिये पृच्छति मानविह्वला कथंचिदन्तर्धृतबाष्पगद्गदं ।
५८१९-२ न किंचिदित्येव जगाद यद्वधूः कियन्न तेनैव तयास्य वर्णितं ।।

५८२०-१ इति बहुभिरुपायैः कुट्टनी कामुकानां कृतसुकृतविहीना वञ्चनां सा कृतघ्ना (?) ।
५८२०-२ वनभुवि मृगबन्धं हन्त पश्यन्ति नित्यं तदपि हरिणशावाः कूटपाशं विशन्ति ।।

५८२१-१ इति मदमदनाभ्यां रागिणः स्पष्टरागान् अनवरतरतश्रीसङ्गिनस्तानवेक्ष्य ।
५८२१-२ अभजत परिवृत्तिं साथ पर्यस्तहस्ता रजनिरवनतेन्दुर्लज्जयाध्ॐउखीव ।।

५८२२-१ इति मुषितधियः श्रिया प्रयान्त्या रभसवशादविचिन्त्य दग्धभूपाः ।
५८२२-२ बलभरबहुमानतः पतङ्ग- व्रतमुपयान्ति परप्रतापदीपे ।।

५८२३-१ इति यस्मादुभौ लोकौ धारयत्यात्मवान्नृपः ।
५८२३-२ प्रजानां च ततः सम्यग्दण्डं दण्डीव धारयेत् ।।

५८२४-१ इति रतिसमयोपदेशयुक्त्या रतगुरुदर्शितया पुरंध्रिलोकः ।
५८२४-२ निजपरपरभागवृत्तिमौज्झीथ्स्मरपरमाद्वयभूमिकानिलीनः ।।

५८२५-१ इति राजगुणानेतान्यथोक्तान्योऽनुतिष्ठति ।
५८२५-२ अनुभूयेह भद्राणि प्रेत्य स्वर्गे महीयते ।।

५८२६-१ इति राज्यकलत्रमित्रपुत्रान् गृहधामं च तृणाय मन्यमानः ।
५८२६-२ गुरुसत्त्वरजस्तमः कलङ्कां प्रकृतिं हातुमगाद्वनं नरेन्द्रः ।।

५८२७-१ इति वचनं भूमिपतेः श्रुत्वा मन्त्री विहस्य सासूयः ।
५८२७-२ तमुवाच कस्य राजन् वेश्याचरितेऽस्ति विश्वासः ।।

५८२८-१ इति वदति सखीजने निमीलद्- द्विगुणितसान्द्रतराक्षिपक्ष्ममाला ।
५८२८-२ अपतदलिभयेन भर्तुरङ्कं भवति हि विक्लवता गुणोऽङ्गनानां ।।

५८२९-१ इति वदति सखीजनेऽनुरागाद्दयिततमामपरश्चिरं प्रतीक्ष्य ।
५८२९-२ तदनुगमवशादनायतानि न्यधित मिमान इवावनीं पदानि ।।

५८३०-१ इति विरचितबन्धा पद्धतिर्या मयेयं सकलगुणिगणानां प्रीतये सास्तु नित्यं ।
५८३०-२ विपुलविमलदीव्यत्सत्कलानां निधानं तरुणतरणिरुद्धा विद्विषत्कौशिकानां ।।

५८३१-१ इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बितधुरं धराधिपं ।
५८३१-२ परिवृद्धरागमनुबन्धसेवया मृगया जहार चतुरेव कामिनी ।।

५८३२-१ इति शासति सेनान्यां गच्छतस्ताननेकधा ।
५८३२-२ निषिध्य हसता किंचित्तस्थे तत्रान्धकारिणा ।।

५८३३-१ इति संसारदुःखार्कतापतापितचेतसां ।
५८३३-२ विमुक्तिपादपच्छायां ऋते कुत्र सुखं नृणां ।।

५८३४-१ इति सशरीरया क्षणमिव क्षणदाः क्षपयन् सह विशरीरया दयितया विरसान्दिवसान् ।
५८३४-२ दिनरजनीविहारविपरीतमहं चरितै रथचरणाह्वयस्य चरितानि विडम्बितवान् ।।

५८३५-१ इति स्त्रियो देवि महाकुलोद्गताः विशुद्धधीरैश्चरितैरुपासते ।
५८३५-२ सदैव भर्तारमनन्यमानसाः पतिः सतीनां परमं हि दैवतभ् ।।

५८३६-१ इति स्फुटं तद्वचसस्तयादराथ्सुरस्पृहारोपविडम्बनादपि ।
५८३६-२ कराङ्कसुप्तैककपोलकर्णया श्रुतं च तद्भाषितमश्रुतं च तत् ।।

५८३७-१ इति स्मरः शीघ्रमतिश्चकार तं वधूं च र्ॐआञ्चभरेण कर्कशौ ।
५८३७-२ स्खलिष्यति स्निग्धतनुः प्रियादियं म्रदीयसी पीडनभीरुदोर्युगात् ।।

५८३८-१ इति स्म राजा नयवर्त्मना व्रजन् समुद्यमी मण्डलशुद्धिमाचरेत् ।
५८३८-२ विराजते साधु विशुद्धमण्डलः शरच्छशीव प्रतिरञ्जयन्प्रजाः ।।

५८३९-१ इति स्म राजा विनयं नयान्वितो निषेवमाणो नरदेवसेवितं ।
५८३९-२ पदं समाक्रामति भास्वरं श्रियः शिरो महारत्नगिरेरिवोन्नतं ।।

५८४०-१ इतिहासपुराणानि शृणुयात्तदनन्तरं ।
५८४०-२ भुक्तवान्विहरेच्चैव स्त्रीभिरन्तःपुरे सह ।।

५८४०आ-१ ईतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
५८४०आ-२ बिभेत्यल्पश्रुताद्वेदो मामयं प्रचरिष्यति ।।

५८४१-१ इतिहासोत्तमादस्माज्जायन्ते कविबुद्धयः ।
५८४१-२ पञ्चभ्य इव भूतेभ्यो लोकसंविधयस्त्रयः ।।

५८४२-१ इतीरयित्वा विरतां स तां पुनर् गिरानुजग्राहतरां नराधिपः ।
५८४२-२ विरुत्य विश्रान्तवतीं तपात्यये घनाघनश्चातकमण्डलीमिव ।।

५८४३-१ इतीष्टमप्यनिष्टाय जायतेऽविधिना कृतं ।
५८४३-२ तस्मान्न विधिमुत्सृज्य प्राज्ञः कुर्वीत किंचन ।
५८४३-३ अप्रेक्षापूर्वकारी च निन्द्यतेऽवद्यकृत्क्षणात् ।।

५८४४-१ इतो गङ्गाभङ्गा घटिततटभङ्गा पुनरितो दवज्वाला ज्वालाज्वलिततरुमाला वनभुवः ।
५८४४-२ सरंहः सिंहोऽग्रे ध्वनति मम हंहो न हि गतिर् विना दैवं दैवं हरिणशिशुरेवं प्रलपति ।।

५८४५-१ इतो दावज्वालः स्थलभुव इतो जालजटिला इतो व्याधो धावत्ययमनुपदं वक्रितधनुः ।
५८४५-२ इतोऽप्यग्रे तिष्ठत्ययमजगरो विस्तृतमुखः क्व यायात्किं कुर्यान्मृगशिशुरयं दैववशगः ।।

५८४६-१ इतो न किंचित्परतो न किंचिद्यतो यतो यामि ततो न किंचित् ।
५८४६-२ विचार्यमाणं हि जगन्न किंचिथ्स्वात्मावबोधादधिकं न किंचित् ।।

५८४७-१ इतो भ्रष्टस्ततो भ्रष्टः परमेकान्तिवेषभाक् ।
५८४७-२ न सम्सारसुखं तस्य नैव मुक्तिसुखं भवेत् ।।

५८४८-१ इतो मृत्युरितो व्याधिरितो विपदितो जरा ।
५८४८-२ चतुरङ्गा तुल्यबला हन्ति लोकमनित्यता ।।

५८४९-१ इतो विद्युत्पुञ्जस्फुरितमसकृद्भावयतु मां इतः केकानेका हरतु हृदयं निर्दयमिदं ।
५८४९-२ इतः कामो वामः प्रहरतु मुहुः पुङ्खितशरो गतासि त्वं दूरे चपलनयने प्रेयसि यतः ।।

५८५०-१ इतो विद्युद्वल्लीविलसितमितः केतकतरु- स्फुरद्गन्धः प्रोद्यज्जलदनिनदस्फूर्जितमितः ।
५८५०-२ इतः केकिक्रीडाकलकलरवः पक्ष्मलदृशां कथं यास्यन्त्येते विरहदिवसाः संभृतरसाः ।।

५८५१-१ इतो विपिनपङ्क्तयस्तिलकिता रसालाङ्कुरैर् मरुन्मलयभूरितः कलमितः पिकीनां रुतं ।
५८५१-२ इतश्च नवचम्पकैः सुरभिताः समन्ताद्दिशस् तदद्य मयि तां विना भजतु घस्मरत्वं स्मरः ।।

५८५२-१ इतो हास्यतरं लोके किंचिदन्यन्न विद्यते ।
५८५२-२ यत्तु दुर्जन इत्याह सज्जनं दुर्जनः स्वयं ।।

५८५३-१ इत्थं कविकुटुम्बस्य वचांसि विचिनोति यः ।
५८५३-२ अनिद्धवचनस्यापि तस्य वश्या सरस्वती ।।

५८५४-१ इत्थं केलिततीर्विहृत्य यमुनाकूले समं राधया तद्र्ॐआवलिमौक्तिकावलियुगे वेणीभ्रमं बिभ्रति ।
५८५४-२ तत्राह्लादिकुचप्रयागफलयोर्लिप्सावतोर्हस्तयोर् व्यापाराः पुरुषोत्तमस्य ददतु स्फीतं मुदां संपदं ।।

५८५५-१ इत्थं क्रियासु निवसन्त्यपि यासु तासु पुंसां श्रियः प्रबलसत्त्वबहिष्कृतासु ।
५८५५-२ एवं च साहसधनेष्वथ बुद्धिमत्सु संतुष्य दाननिरताः क्षितिपा भवन्ति ।।

५८५६-१ इत्यैहिकेन च पुरा विहितेन चापि स्वेनैव कर्मविभवेन शुभाशुभेन ।
५८५६-२ शश्वद्भवेत्तदनुरूपविचित्रभोगः सर्वो हि नाम ससुरासुर एष सर्गः ।।

५८५७-१ इत्थं चोपार्जितो यत्नाद्गुणोऽपि विधुरे विधौ ।
५८५७-२ संपत्तये न न परं जायते तु विपत्तये ।।

५८५८-१ मूले ह्यविकृते सदा सिक्ते प्रज्ञानवारिणा ।
५८५८-२ नयालवालः फलति प्रायः पौरुषपादपः ।।

५८५९-१ इत्थं तल्पतलाधिरोहणमियं पर्णार्पणप्रक्रिया शय्याया वचनक्रमस्य दयितस्यैवंविधाराधना ।
५८५९-२ एवं केलिगृहोपदेहलि बलादानीयमाना मुहुश्चाटूक्तिप्रकरैश्चिरं नववधूरालीभिरध्याप्यते ।।

५८५९आ-१ इत्थं तेन निरीक्षितं न च मयाप्येवं समालोकितस् तेनोक्तं सुभगेन तत्र न मया दत्तं वचो मन्दया ।
५८५९आ-२ तत्सत्यं कथयालि किं स सुभगः कुप्येन्न मह्यं गत इत्युक्त्वा सुदृशा कयापि वलितग्रीवं दृशौ स्फारिते ।।

५८६०-१ इत्थं दुरवधार्यैव स्त्रीचित्तस्य गतिः किल ।
५८६०-२ अन्यासक्तिं च कुर्वन्ति म्रियन्ते च पतिं विना ।।

५८६१-१ इत्थं धर्मार्जिता लक्ष्मीरासंतत्यनपायिनी ।
५८६१-२ इतरा तु जलापाततुषारकणनश्वरी ।।

५८६२-१ अतो यतेत धर्मेण धनमर्जयितुं पुमान् ।
५८६२-२ राजा तु सुतरां येन मूलं राज्यतरोर्धनं ।।

५८६३-१ इत्थं वृढतरवामित- मनसां पुंसामसांप्रतं पुरतः ।
५८६३-२ वेशविलासवतीनां अशरीरशरव्यथाकथनं ।।

५८६४-१ इत्थं नारीर्घटयितुमलं कामिभिः काममासन् प्रालेयांशोः सपदि रुचयः शान्तमानान्तरायाः ।
५८६४-२ आचार्यत्वं रतिषु विलसन्मन्ममथश्रीविलासा ह्रीप्रत्यूहप्रशमकुशलाः शीधवश्चक्रुरासां ।।

५८६५-१ इत्थं पशुपतिपेशल- पाशकलीलाप्रयुक्तवक्रोक्तेः ।
५८६५-२ हर्षवशतरलतारकं आननमव्याद्भवान्या वः ।।

५८६६-१ इत्थं प्रज्ञैव नामेह प्रधानं लोकवर्तनं ।
५८६६-२ जीवत्यर्थदरिद्रोऽपि धीदरिद्रो न जीवति ।।

५८६७-१ इत्थं फलति शुद्धेन सिक्तं संकल्पवारिणा ।
५८६७-२ पुण्यबीजमपि स्वल्पं पुंसां कृषिकृतामिव ।।

५८६८-१ तदेव दूषितं देवि दुष्टसंकल्पपाथसा ।
५८६८-२ फलत्यनिष्टं ... ... ... ... ।।

५८६९-१ इत्थं मधूत्थं रसमुद्गिरन्ती तदोष्ठबन्दूकधनुर्विसृष्टा ।
५८६९-२ कर्णात्प्रसूनाशुगपञ्चबाणी वाणीमिषेणास्य मनो विवेश ।।

५८७०-१ इत्थं युक्तिमुपायानां कुर्वाणस्य चतुष्टयीं ।
५८७०-२ व्रजतीन्दुप्रभागौरं परैरक्षय्यतां यशः ।।

५८७१-१ इत्थं विहृत्य वनिताभिरुदस्यमानं पीनस्तनोरुजघनस्थलशालिनीभिः ।
५८७१-२ उत्सर्पितोर्मिचयलङ्घिततीरदेशं औत्सुक्यनुन्नमिव वारि पुरः प्रतस्थे ।।

५८७२-१ इत्थं सभापतिर्भूत्वा यः काव्यानि परीक्षते ।
५८७२-२ यशस्तस्य जगद्व्यापि स सुखी तत्र तत्र च ।।

५८७३-१ इत्थं समुत्थविरहानलतीव्रताप- संतापिताङ्ग करिपुङ्गव मुञ्च शोकं ।
५८७३-२ धात्रा स्वहस्तलिखितानि ललाटपट्टे को वाक्षराणि परिमार्जयितुं समर्थः ।।

५८७४-१ इत्थं सुबुद्धिरल्पेन देव यत्नेन बोध्यते ।
५८७४-२ न कृच्छ्रेणापि महता निर्विचारमतिः पुनः ।।

५८७५-१ इत्थं स्वदुर्नयविपाकवशेन दिव्याः शापच्युता ह्यवतरन्ति मनुष्यलोके ।
५८७५-२ भुक्त्वा फलं तदुचितं च निजां गतिं ते पूर्वार्जितेन सुकृतेन पुनः प्रयान्ति ।।

५८७६-१ इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयं ।
५८७६-२ शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः ।।

५८७७-१ इत्यगुह्यं निगूहन्ते गुह्यं प्रकटयन्ति च ।
५८७७-२ मौर्ख्याभिमानेनादातुं मूर्खाः प्रत्ययमात्मनि ।।

५८७८-१ इत्यङ्गैः संयुतः सर्वैर्देहिनो बालकाकृतिः ।
५८७८-२ मातुराहाररसतो देहे गर्भोऽभिवर्धते ।।

५८७९-१ इत्यज्ञानतमश्छन्नाः स्वदोषोन्मार्गगामिनः ।
५८७९-२ अपुरस्कृतसच्छास्त्रदीपा भ्रश्यन्ति निश्चितं ।।

५८८०-१ इत्यनर्थाय शब्दैकपरो तात्पर्यविज्जडः ।
५८८०-२ ... ... ... ... ... ... ।।

५८८१-१ इत्यनुद्वेगशीला ये भव्या धैर्यावलम्बनाः ।
५८८१-२ दूरभ्रष्टामपि निजां भूमिं संप्राप्नुवन्ति ते ।।

५८८२-१ इत्यन्यदुपचारेण मित्रमन्यत्तु सत्यतः ।
५८८२-२ तुल्येऽपि स्निग्धतायोगे तैलं तैलं घृतं घृतं ।।

५८८३-१ इत्यन्यरक्तचित्ता स्त्रीभुजङ्गी हन्त्यसंशयं ।
५८८३-२ ... ... ... ... ... ... ।।

५८८४-१ इत्यबुद्धिधनाधाननिधानैर्विविधोदयैः ।
५८८४-२ कूटपण्यैरसामान्यैस्तारुण्यमतिवाह्यते ।।

५८८५-१ इत्यर्थलोभान्मिथ्यैव विज्ञानख्यापनेच्छवः ।
५८८५-२ मूर्खाः पुत्रमपि घ्नन्ति न रज्येत्तेषु बुद्धिमान् ।।

५८८६-१ इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभाव्य चैव ।
५८८६-२ श्रोष्यत्यस्मात्परमवहिता स्ॐय सीमन्तिनीनां कान्तोदन्तः सुहृदुपनतः संगमात्किंचिदूनः ।।

५८८७-१ इत्यादिगुणसंपन्ने लोकयात्राविदि स्थिरे ।
५८८७-२ निर्वृतः पितरीवास्ते यत्र लोकः स पार्थिवः ।।

५८८८-१ इत्यादि दूष्यान्संदूष्य प्रजानामभिवृद्धये ।
५८८८-२ विनयञ्श्रियमुत्कर्षं राजा शल्यं समुद्धरेत् ।।

५८८९-१ इत्युक्तवत्या यदलोपि लज्जा सानौचिती चेतसि नश्चकास्तु ।
५८८९-२ स्मरस्तु साक्षी तददोषतायां उन्माद्य यस्तत्तदवीवदत्तां ।।

५८९०-१ इत्युद्गते शशिनि पेशलकान्तदूती- संलापसंचलितलोचनमानसाभिः ।
५८९०-२ अग्राहि मण्डनविधिर्विपरीतभूषा- विन्यासहासितसखीजनमङ्गनाभिः ।।

५८९१-१ इत्येतत्तपसो देवा महाभाग्यं प्रचक्षते ।
५८९१-२ सर्वस्यास्य प्रपश्यन्तस्तपसः पुण्यमुद्भवं ।।

५८९२-१ इत्येताः कुटिलतराः क्रूराचारा गतत्रपाश्चपलाः ।
५८९२-२ यो नाम वेत्ति रामाः स स्त्रीभिर्णैव वञ्च्यते मतिमान् ।।

५८९३-१ इत्येवं बहुहृदया बहुजिह्वा बहुकराश्च बहुमायाः ।
५८९३-२ तत्त्वेन सत्यरहिताः को जानाति स्फुटं वेश्याः ।।

५८९४-१ इत्येवं योषितो राजन्भेदस्य व्यसनस्य च ।
५८९४-२ पराभवस्य च पदं सेवेताशङ्कितोऽथ ताः ।।

५८९५-१ इदं कविवरैर्नित्यं आख्यानमुपजीव्यते ।
५८९५-२ उदयप्रेप्सुभिर्भृत्यैरभिजात इवेश्वरः ।।

५८९६-१ इदं किं ते न्यस्तं वलयिनि करे वक्त्रकमलं न युक्तः कोपोऽयं प्रणयिनि निरागस्यपि जने ।
५८९६-२ ब्रुवाणे मय्येवं श्वसनविषमोत्कम्पितकुचं मृगाक्ष्यास्तत्कालं नयनजलमेवोत्तरमभूत् ।।

५८९७-१ इदं किलाव्याजमनोहरं वपुस् तपःक्षमं साधयितुं य इच्छति ।
५८९७-२ ध्रुवं स नीलोत्पलपत्रधारया समिल्लतां छेत्तुमृषिर्व्यवस्यति ।।

५८९८-१ इदं कृतमिदं कार्यं इदमन्यत्कृताकृतं ।
५८९८-२ एवमीहासुखासक्तं कृतान्तः कुरुते वशे ।।

५८९९-१ इदं कृष्णं कृष्णं प्रियतम ननु श्वेतमथ किं गमिष्यामो यामो भवतु गमनेनाथ भवतु ।
५८९९-२ पुरा येनैवं मे चिरमनुसृता चित्तपदवी स एवान्यो जातः सखि परिचिताः कस्य पुरुषाः ।।

५९००-१ इदं च त्वां सर्वपरं ब्रवीमि पुण्यं पदं तात महाविशिष्टं ।
५९००-२ न जातु कामान्न भयान्न लोभाद्धर्मं त्यजेज्जीवितस्यापि हेतोः ।।

५९०१-१ इदं ज्ञेयमिदं ज्ञेयं इति यस्तृषितश्चरेत् ।
५९०१-२ अपि कल्पसहस्रेषु नैव ज्ञेयमवाप्नुयात् ।।

५९०२-१ इदं तत्कालिन्दीतटमिह हि कंसासुरभिदो यशः शृण्वद्वक्त्रं स्खलितकवलं गोकुलमभूत् ।
५९०२-२ भ्रमाद्वेणुक्वाणप्रणयमसृणोत्तारमधुर- स्वराभिर्गोपीभिर्दिशि दिशि समुद्गीर्णमनिशं ।।

५९०३-१ इदं तत्स्नेहसर्वस्वं सममाढ्यदरिद्रयोः ।
५९०३-२ अचन्दनमनौशीरं हृदयस्यानुलेपनं ।।

५९०४-१ इदं तावच्चित्रं यदवनितले पार्वणशशी कलङ्कादुन्मुक्तः किमपि च तदन्तर्विलसति ।
५९०४-२ प्रवालं माणिक्यं कुवलयदलं मन्मथधनुर् मनोवीणावादध्वनिरिति महच्चित्रमधरं ।।

५९०५-१ इदं ते केनोक्तं कथय कमलातङ्कवदने यदेतस्मिन्हेम्नः कटकमिति धत्से खलु धियं ।
५९०५-२ इदं तद्दुःसाधाक्रमणपरमास्त्रं स्मृतिभुवा तव प्रीत्या चक्रं करकमलमूले विनिहितं ।।

५९०६-१ इदं त्विहोत्पातयुगं प्र्थिव्यां महाभयं शाकुनिका वदन्ति ।
५९०६-२ यद्वायसो मैथुनसंनिविष्टो दृश्येत यद्वा धवलः कदाचित् ।।

५९०७-१ इदं दूर्वाकाण्डद्युतिमुषि कपोले कतिपयैः श्रमाम्भोभिः कीर्णं सहजबकुलामोदसुभगं ।
५९०७-२ समाकाङ्क्षे ताम्राधरमनुमनुष्व प्रियतमे मनोज्ञं ते पातुं मुखकमलमाघ्रातुमथवा ।।

५९०८-१ इदं नभसि भीषणभ्रमदुलूककोलाहले निशाचरविलासिनीनिवहदत्तनेत्रोत्सवे ।
५९०८-२ परिस्फुरति निर्भरप्रचुरपङ्कमग्नोल्लसद्- वराहकुलमांसलं प्रबलबन्दमन्धं तमः ।।

५९०९-१ इदं नासीन्न चोत्पन्नं न चासीन्न भविष्यति ।
५९०९-२ तत्तद्ब्रह्मैव सद्रूपं इदमित्थमवस्थितं ।।

५९१०-१ इदं नृपप्रार्थिभिरुज्झितोऽर्थिभिर् मणिप्ररोहेण विवृध्य रोहणः ।
५९१०-२ कियद्दिनैरम्बरमावरिष्यते मुधा मुनिर्विन्ध्यमरुन्ध भूधरं ।।

५९११-१ इदं परमसुन्दरं तनुपुरं कुरङ्गीदृशां निवार्य खलु शैशवं स्वयमनेन नीतं बलात् ।
५९११-२ तदागमनशङ्कया मकरकेतुना किं कृतं पयोधरधराधरौ त्रिवलिवाहिनीदुस्तरौ ।।

५९१२-१ इदं प्रकृत्या विषयैर्वशीकृतं परस्परस्त्रीधनलोलुपं जगत् ।
५९१२-२ सनातने वर्त्मनि साधुसेविते प्रतिष्ठते दण्डभयोपपीडितं ।।

५९१३-१ इदं प्रायो लोके न परिचितपूर्वं नयनयोर् न याच्ञा यत्पुंसः सुगुणपरिमाणं लघयति ।
५९१३-२ विशद्भिर्विश्वात्मा स्ववपुषि बलिप्रार्थनकृते त्रपालीनैरङ्गैर्यदयमभवद्वामनतनुः ।।

५९१४-१ इदं मघोनः कुलिशं धारासंनिहितानलं ।
५९१४-२ स्मरणं यस्य दैत्यस्त्रीगर्भपाताय कल्पते ।।

५९१५-१ इदं मदं चन्द्रमसः समन्तादस्मत्सपत्नस्य हरिष्यतीति ।
५९१५-२ यस्मिन्पुरन्ध्रीवदनस्यलक्ष्मीं निजां व्यधुः प्राभृतमम्बुजानि ।।

५९१६-१ इदं युगसहस्रेषु भविष्यदभवद्दिनं ।
५९१६-२ तदप्यद्यत्वमापन्नं का कथा मरणावधेः ।।

५९१७-१ इदं लब्धमिदं नष्टं इदं लप्स्ये मनोरथं ।
५९१७-२ इदं चिन्तयतामेव जीर्णमायुः शरीरिणां ।।

५९१८-१ इदं वक्त्रं साक्षाद्विरहितकलङ्कः शशधरः सुधाधाराधारश्चिरपरिणतं बिम्बमधरः ।
५९१८-२ इमे नेत्रे रात्रिंदिवमधिकशोभे कुवलये तनुर्लावण्यानां जलधिरवगाहे सुखतरः ।।

५९१९-१ इदं विश्वं कुटुम्बो न इति येषां सुनिश्चयः ।
५९१९-२ ते शान्ताः परमोदाराः केषां वन्द्या न साधवः ।।

५९२०-१ इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा प्रियाशोको जीवं कुसुममिव घर्मो ग्लपयति ।
५९२०-२ स्वयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभस् तदद्याप्युच्छ्वासो भवति ननु लाभो हि रुदितं ।।

५९२१-१ इदं व्य्ॐअसर्ॐअध्ये भाति चन्द्रसितोत्पलं ।
५९२१-२ मलिनोऽन्तर्गतो यत्र कलङ्को भ्रमरायते ।।

५९२२-१ इदं शरीरं पुरुषस्य मोहजं यथा पृथग्भौतिकमीयते गृहं ।
५९२२-२ यथौदकैः पार्थिवतैजसैर्जनः कालेन जातो विकृतो विनश्यति ।।

५९२३-१ यथानलो दारुषु भिन्न ईयते यथानिलो देहगतः पृथक्स्थितः ।
५९२३-२ यथा नभः सर्वगतं न सज्जते तथा पुमान्सर्वगुणाश्रयः परः ।।

५९२४-१ इदं शरीरं श्लथसंधि जर्जरं पतत्यवश्यं परिणामदुर्वहं ।
५९२४-२ किमौषधं पृच्छसि मूढ दुर्मते निरामयं कृष्णरसायनं पिब ।।

५९२५-१ इदं शीतं पाथः पिबत पथिका मुञ्चत मनाक् पथः श्रान्तिं कान्तास्मृतिजनितचिन्ताद्विगुणितां ।
५९२५-२ इति स्फीतापाङ्गं मृदुमधुरवाग्भङ्गिहसितं प्रपापालीमाला हरति तरुणानां पथि गतिं ।।

५९२६-१ इदं स्वजनदेहजातनयमातृभार्यामयं विचित्रमिह केनचिद्रचितमिन्द्रजालं ननु ।
५९२६-२ क्व कस्य कथमत्र को भवति तत्त्वतो देहिनः स्वकर्मवशवर्तिनस्त्रिभुवने निजो वा परः ।।

५९२७-१ इदं स्वस्त्ययनं श्रेष्ठं इदं बुद्धिविवर्धनं ।
५९२७-२ इदं यशस्यं सततं इदं निःश्रेयसं परं ।।

५९२८-१ इदं हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धदत्तयोः ।
५९२८-२ अविच्युतोऽर्थः कविभिर्निरूपितो यदुत्तमश्लोकगुणानुवर्णनं ।।

५९२९-१ इदं हि प्राणयशसं क्रयविक्रयपत्तनं ।
५९२९-२ स्वामिसत्कारशल्यानां अत्रैवोद्धरणी क्रिया ।।

५९३०-१ इदं हि माहात्म्यविशेषसूचकं वदन्ति चिह्नं महतां मनीषिणः ।
५९३०-२ मनो यदेषां सुखदुःखसंभवे प्रयाति नो हर्षविषादवश्यतां ।।

५९३१-१ इदं हि वैदग्ध्यरहस्यमुत्तमं पठेन्न सूक्तिं कविमानिनः पुरः ।
५९३१-२ न केवलं तां न विभावयत्यसौ स्वकाव्यबन्धेन विनाशयत्यपि ।।

५९३२-१ इदमनन्यपरायणमन्यथा हृदयसंनिहिते हृदयं मम ।
५९३२-२ यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः ।।

५९३३-१ इदमनुचितमक्रमश्च पुंसां यदिह जरस्यपि मान्मथो विकारः ।
५९३३-२ यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ।।

५९३४-१ इदमनुदितहोतुः कोऽपि ह्ॐआवसान- ज्वलदनलमवादीत्कुण्डमाखण्डलस्य ।
५९३४-२ मणिघटमभिषेके प्रातरस्योचुरेके कलितकिरणतोयं मण्डलं चण्डभासः ।।

५९३५-१ इदमन्तरमुपकृतये प्रकृतिचला यावदर्थिसंपदियं ।
५९३५-२ विपदि नियतोदयायां पुनरुपकर्तुं कुतोऽवसरः ।।

५९३६-१ इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयं ।
५९३६-२ यदि शब्दाह्वयं ज्योतिरा संसारान्न दीप्यते ।।

५९३७-१ इदमन्यच्च देवर्षे रहस्यं सर्वयोषितां ।
५९३७-२ दृष्ट्वैव पुरुषं हृद्यं योनिः प्रक्लिद्यते स्त्रियाः ।।

५९३८-१ इदमपटु कपाटं जर्जरः पञ्जरोऽयं विरमति न गृहेऽस्मिन्क्रूरमार्जारयात्रा ।
५९३८-२ शुक मुकुलितजिह्वं स्थीयतां किं वचोभिस् तव वचनविनोदे नादरः पामराणां ।।

५९३९-१ इदमपरमद्भुततमं युवतिसहस्रैर्विलुप्यमानस्य ।
५९३९-२ वृद्धिर्भवति न हानिर् यत्तव सौभाग्यकोषस्य ।।

५९४०-१ इदमपास्य विरागि परागिणीर् अलिकदम्बकमम्बुरुहां ततीः ।
५९४०-२ स्तनभरेण जितस्तबकानमन्- नवलते वलतेऽभिमुखं तव ।।

५९४१-१ इदमप्रतिमं पश्य सरः सरसिजैर्वृतं ।
५९४१-२ सखे मा जल्प नारीणां नयनानि दहन्ति मां ।।

५९४२-१ इदममृतममेयं सेयमानन्दसिन्धुर् मधुमधुरमपीदं किंचिदन्तर्धुनोति ।
५९४२-२ यदयमुदयलीलीलालसानां वधूनां रतिविनिमयभाजां केलिभिर्याति कालः ।।

५९४३-१ इदमम्लानमानाया लग्नं स्तनतटे तव ।
५९४३-२ छाद्यतामुत्तरीयेण नवं नखपदं सखि ।।

५९४४-१ इदमयुक्तमहो महदेव यद्वरतनोः स्मरयत्यनिलोऽन्यदा ।
५९४४-२ स्मृतसयौवनसोष्मपयोधरान् सतुहिनस्तु हिनस्तु वियोगिनः ।।

५९४५-१ इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः ।
५९४५-२ अनभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनाथ्कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ।।

५९४६-१ इदमसुलभवस्तुप्रार्थनादुर्निवारं प्रथममपि मनो मे पञ्चबाणः क्षिणोति ।
५९४६-२ किमुत मलयवातोन्मूलितापाण्डुपत्रैर् उपवनसहकारैर्दर्शितेष्वङ्कुरेषु ।।

५९४७-१ इदमस्खलितं धारय वारय परुषाक्षरा वाचः ।
५९४७-२ एकः सकलजनानां जगति रिपुः परुषवाक्पुरुषः ।।

५९४८-१ इदमहं करुणामृतसागरं शशिकिशोरशिर्ॐअणिमर्थये ।
५९४८-२ व्रजतु जन्मनि जन्मनि मे वपुर् भवदुपासनसाधनतामिति ।।

५९४९-१ इदमाभाति गगने भिन्दानं संततं तमः ।
५९४९-२ अमन्दनयनानन्दकरं मण्डलमैन्दवं ।।

५९५०-१ इदमिदमिति भूरुहां प्रसूनैर् मुहुरतिलोभयता पुरःपुरोऽन्या ।
५९५०-२ अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः ।।

५९५१-१ इदमिदमिति सम्यक्कर्मणा योजनीयं नियतमिति विचिन्त्य प्रापयेदीहमानः ।
५९५१-२ सुनयपिहितरन्ध्रः प्राकृतो यस्य वर्गः क्षितिपतिरुपभुङ्क्ते स त्रिवर्गं चिराय ।।

५९५२-१ इदमुच्छ्वसितालकं मुखं तव विश्रान्तकथं दुनोति मां ।
५९५२-२ निशि सुप्तमिवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनं ।।

५९५३-१ इदमुद्दिश्य वयस्याः स्वसमीहितदैवतं नमत ।
५९५३-२ यमुनैव जानुदघ्नी भवतु न वा नाविकोऽस्त्वपरः ।।

५९५४-१ इदमुपहितसूक्ष्मग्रन्थिना स्कन्धदेशे स्तनयुगपरिणाहाच्छादिना वल्कलेन ।
५९५४-२ वपुरभिनवमस्याः पुष्यति स्वां न शोभां कुसुममिव पिनद्धं पाण्दुपत्रोदरेण ।।

५९५५-१ इदमुभयभित्तिसंतत- हारगुणान्तर्गतैककुचमुकुलं ।
५९५५-२ गुटिकाधनुरिव बाला- वपुः स्मरः श्रयति कुतुतेन ।।

५९५६-१ इदमेतत्करिष्यामि तत एतद्भविष्यति ।
५९५६-२ संकल्पः क्रियते योऽयं न तं मृत्युः प्रतीक्षते ।।

५९५७-१ इदमेव कलेरस्य मदविस्फूर्जितं महत् ।
५९५७-२ यन्मे मनोरथावाप्तिः न रामभजनादपि ।।

५९५८-१ इदमेव नरेन्द्राणां स्वर्गद्वारमनर्गलं ।
५९५८-२ यदात्मनः प्रतिज्ञा च प्रजा च परिपाल्यते ।।

५९५९-१ इदमेव परं मौर्ख्यं उपायैस्त्रिभिरुज्झितं ।
५९५९-२ पराक्रमन्ते युद्धेषु सममेवोभये भटाः ।।

५९६०-१ इदमेव महद्धैर्यं धीराणां सुतपस्विनां ।
५९६०-२ विघ्नवन्त्यपि संप्राप्य यद्विघ्नैर्न विहन्यते ।।

५९६१-१ इदमेव हि जन्मफलं जीवितफलमेतदेव यत्पुंसां ।
५९६१-२ लटहनितम्बवतीजन- संभोगसुखेन याति तारुण्यं ।।

५९६२-१ इदमेव हि निर्णीतं पैशुन्याद्दुःखसंगमः ।
५९६२-२ अन्यार्थं खनतो गर्तं कूपे पातः सुनिश्चितः ।।

५९६३-१ इदमेव हि पाण्डित्यं चातुर्यमिदमेव हि ।
५९६३-२ इदमेव सुबुद्धित्वं आयादल्पतरो व्ययः ।।

५९६४-१ इदमेव हि पाण्डित्यं इयमेव कुलीनता ।
५९६४-२ अयमेव परो धर्म आयादल्पतरो व्ययः ।।

५९६५-१ इदानीं तीव्राभिर्दहन इव भाभिः परिगतो ममाश्चर्यं सूर्यः किमु सखि रजन्यामुदयते ।
५९६५-२ अयं मुग्धे चन्द्रः किमिति मयि तापं प्रकटयत्य् अनाथानां बाले किमिह विपरीतं न भवति ।।

५९६६-१ इदानीं तु मया ज्ञातं त्यागान्नास्ति परं सुखं ।
५९६६-२ नास्ति विद्यासमं चक्षुर्नास्ति चक्षुःसमं बलं ।।

५९६७-१ इदानीं प्लक्षाणां जठरदलविश्लेषचतुरः शिखानामाबन्धः स्फुरति शुकचञ्चूपुटनिभः ।
५९६७-२ ततः स्त्रीणां हन्त क्षममधरकान्तिं कलयितुं समन्तान्निर्याति स्फुटसुभगरागं किसलयं ।।

५९६८-१ इदानीं वंशीनां शबरमिथुनोच्छृङ्खलरहः- क्रियासख्येनालं गिरिवनसरिद्ग्रामसुहृदां ।
५९६८-२ स्फुरल्ल्ॐअश्यामच्छगलशिशुकर्णप्रतिसम- च्छदाग्राभिस्त्वग्भिर्वलयितकरीरास्तटभुवः ।।

५९६९-१ इदानीं सन्तु काव्यानि बहूनि जगतीतले ।
५९६९-२ यदादर्शमयं काव्यं आद्यं तत्तु तदेव हा ।।

५९७०-१ इदानीमङ्गमक्षालि रचितं चानुलेपनं ।
५९७०-२ इदानीमेव ते कृष्ण धूलीधूसरितं वपुः ।।

५९७१-१ इदानीमर्घन्ति प्रथमकलमच्छेदमुदिता नवाग्रान्नस्थालीपरिमलमुचो हालिकगृहाः ।
५९७१-२ उदञ्चद्दोर्वल्लीरणितवलयाभिर्युवतिभिर् गृहीतप्रोत्क्षिप्तभ्रमितमसृणोद्गीर्णमुशलाः ।।

५९७२-१ इनः स एव सेव्यो यः स्वालोकेन सुधामुचा ।
५९७२-२ द्विजेन्द्रमण्डलं क्षीणं समग्रयति संपदा ।।

५९७३-१ इन्दिन्दिरैर्निर्भरगर्भमीषद्- उन्मेषवच्चम्पकपुष्पमासीत् ।
५९७३-२ हिरण्मयं शासनलेखहेतोः सज्जं मषीभाण्डमिव स्मरस्य ।।

५९७४-१ इन्दिन्दिरो मरन्दे विमुखो यदि किं नु मधुनि माहात्म्यं ।
५९७४-२ रसिको वाञ्छति नो चेथ्रागाधरबिम्बमस्य को भूमा (?) ।।

५९७५-१ इन्दीवरं लोचनयोस्तुलायै निर्माय यत्नेन विधिः कदाचित् ।
५९७५-२ अतुल्यतां वीक्ष्य ततो रजांसि निक्षिप्य चिक्षेप स पङ्कमध्ये ।।

५९७६-१ इन्दीवरदलश्यामं इन्दिरानन्दकन्दलं ।
५९७६-२ वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनं ।।

५९७७-१ इन्दीवरश्यामतनुर्नृपोऽसौ त्वं रोचनागौरशरीरयष्टिः ।
५९७७-२ अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु ।।

५९७८-१ इन्दीवरस्यान्तरमेतदस्या नेत्रोत्पलस्यापि यतो हिमांशोः ।
५९७८-२ त्विषोऽपि नैकं सहते मुखाख्यं आक्रम्य तस्थावपरं शशाङ्कं ।।

५९७९-१ इन्दीवराक्षि तव तीव्रकटाक्षबाण- पातव्रणे द्वितयमौषधमेव मन्ये ।
५९७९-२ एकं तवाधरसुधारसपानमन्यदुत्तुङ्गपीनकुचकुङ्कुमपङ्कलेपः ।।

५९८०-१ इन्दीवराक्ष्याः स्फुटविद्रुमोष्ठ्याः संकेतमुद्दिश्य वने चरन्त्याः ।
५९८०-२ चौरैः समस्ताभरणानि हृत्वा नासामणिर्नोऽपहृतः किमेतत् ।।

५९८१-१ इन्दीवरेण नयनं मुखमम्बुजेन कुन्देन दन्तमधरं नवपल्लवेन ।
५९८१-२ अङ्गानि चम्पकदलैः स विधाय वेधाः कान्ते कथं घटितवानुपलेन चेतः ।।

५९८२-१ इन्दीवरोदरसहोदरमेदुरश्रीर् वासो द्रवत्कनकवृन्दनिभं दधानः ।
५९८२-२ आमुक्तमौक्तिकमनोहरहारवक्षाः कोऽयं युवा जगदनङ्गमयं करोति ।।

५९८३-१ इन्दुं कैरविणीव कोकपटलीवाम्भोजिनीवल्लभं मेघं चातकमण्डलीव मधुपश्रेणीव पुष्पव्रजं ।
५९८३-२ माकन्दं पिकसुन्दरीव रमणीवात्मेश्वरं प्रोषितं चेतोवृत्तिरियं सदा नृपवर त्वां द्रष्टुमुत्कण्ठते ।।

५९८४-१ इन्दुं तण्डुलखण्डमण्डलरुचिं नित्योदितं जातुचिद्दर्शे मेघघरट्टघट्टनगलद्देहं विधत्ते विधिः ।
५९८४-२ नूनं लोकहितेच्छया किरति यत्संतर्पणं सर्वतः शुभ्रादभ्रविशिष्टपिष्टरुचिरंभूमौ तुषारं दिवः ।।

५९८५-१ इन्दुं निन्दति चक्रवाकयुगलं भासां निधिं कौशिकः स्वादुक्षीरमरोचकी सुकृतिनं पापी जडः पण्डितं ।
५९८५-२ त्यक्तं सर्वजनैः खलः कटुवचा ग्राम्यः पुमान्नागरं कः पैतामहगोलकेऽत्र निखिलैः संमानितो वर्तते ।।

५९८६-१ इन्दुं निन्दति चन्दनं न सहते मल्लीस्रजं नेक्षते हारं द्वेष्टि सिताब्जमुज्झति बिसस्त्ॐअं निगृह्णाति च ।
५९८६-२ श्रीभूपाल महीधरेषु विपिनेष्वम्भोधितीरेषु च त्वत्कीर्तिस्त्वदरिप्रिया च विलसत्युच्चैः स्फुरत्पाण्डिमा ।।

५९८७-१ इन्दुं निन्दति चन्दनं न सहते विद्वेष्टि पङ्केरुहं हारं भारमवैति नैव कुरुते कर्पूरपूरे मनः ।
५९८७-२ स्वर्गङ्गामवगाहते हिमगिरिं गाढं समालिङ्गते यत्कीर्तिर्विरहातुरेव न मनागेकत्र विश्राम्यति ।।

५९८८-१ इन्दुं निन्दति तस्करो गृहपतिं जारो सुशीलं खलः साध्वीमप्यसती कुलीनमकुलो जह्याज्जरन्तं युवा ।
५९८८-२ विद्यावन्तमनक्षरो धनपतिं नीचश्च रूपोज्ज्वलं वैरूप्येण हतः प्रबुद्धमबुधोत्कृष्टं निकृष्टो जनः ।।

५९८९-१ इन्दुं निन्दति पद्मखण्डकदलीतल्पं न वा मन्यते कर्पूरं किरति प्रयाति न रतिं प्रालेयधारागृहे ।
५९८९-२ किं वान्यत्तव विप्रयोगशिखिना सा दह्यमाना मुहुस् त्वामन्तर्हृदयस्थितं दवभयान्नेत्राम्बुभिः सिञ्चति ।।

५९९०-१ इन्दुं निन्दतु नाम वाथ नलिनीं निन्दन्तु चक्राह्वया नैवानेन सुधाकरस्य सुषमाहानिर्न वा दुर्यशः ।
५९९०-२ एतेनैव कृतार्थतास्य जनता यन्मोदमालम्बते यज्ज्योत्स्नासु चिरं चकोरपरिषच्चञ्चूपुटं न्यस्यति ।।

५९९१-१ इन्दुं मुखाद्बहुतृणं तव यद्गृणन्ति नैनं मृगस्त्यजति तन्मृगतृष्णयैव ।
५९९१-२ अत्येति मोहमहिमा न हिमांशुबिम्ब- लक्ष्मीविडम्बिमुखि वित्तिषु पाशवीषु ।।

५९९२-१ इन्दुं वेत्ति दिवाकरं मलयजं दावानलं मन्यते जानात्यम्बुजमुल्मुकं कलयति प्रालेयतल्पं चितां ।
५९९२-२ हाराङ्गारकदर्थितेन मनसा सृष्टिं समस्तामिमां संप्रत्यग्निमयी न वेत्ति सुभगा त्यक्ता वराकी त्वया ।।

५९९३-१ इन्दुः किं क्व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतं ।
५९९३-२ ललितसविलासवचनैर् मुखमिति हरिणाक्षि निश्चितं परतः ।।

५९९४-१ इन्दुः प्रयास्यति विनङ्क्ष्यति तारकश्रीः स्थास्यन्ति लीढतिमिरा न मणिप्रदीपाः ।
५९९४-२ अन्धं समग्रमपि कीटमणे भविष्यत्य् उन्मेषमेष्यति भवानपि दुरमेतत् ।।

५९९५-१ इन्दुप्रभारसविदं विहगं विहाय कीरानने स्फुरसि भारति का रतिस्ते ।
५९९५-२ आद्यं यदि श्रयसि जल्पतु क्ॐउदीनां गोविन्दराजवचसां च विशेषमेषः ।।

५९९६-१ इन्दुबिम्बादिवोत्कीर्णं पद्मगर्भादिवोद्धृतं ।
५९९६-२ वदनं तव तन्वङ्गि विमृशद्भिर्विभाव्यते ।।

५९९६आ-१ इन्दुभास्करयोर्यत्र नभःसंचारखिन्नयोः ।
५९९६आ-२ पताकाः पवनाधूताः भजन्ते तालवृन्ततां ।।

५९९७-१ इन्दुमिन्दुमुखि लोकय लोकं भानुभानुभिरमुं परितप्तं ।
५९९७-२ वीजितुं रजनिहस्तगृहीतं तालवृन्तमिव नालविहीनं ।।

५९९८-१ इन्दुमिन्द्रदिगसूत सरस्वान् उत्तरङ्गभुजराजिरनृत्यत् ।
५९९८-२ उज्जहर्ष झषकेतुरवापुः षट्पदाः कुमुदबन्धनमोक्षं ।।

५९९९-१ इन्दुमुखी कुमुदाक्षी रम्भोरू कमलचारुकरचरणा ।
५९९९-२ अमृतद्रवलावण्या हृदयगता देवि किं दहसि ।।

६०००-१ इन्दुरिन्दुरिति किं दुराशया बिन्दुरेष पयसो विलोक्यते ।
६०००-२ नन्विदं विजयते मृगीदृशः श्यामक्ॐअलकपोलमाननं ।।