महासुभाषितसंग्रह ४००१-५०००

४००१-१ अस्यामोषधयो ज्वलन्तु दधतु ज्योतींषि कीटा अपि प्रोन्मीलन्तु भुजङ्गमौलिमणयः क्रीडन्तु दीपाङ्कुराः ।
४००१-२ प्रष्टव्याः खलु यूयमेव यदि कोऽप्यस्तं गते भास्वति प्रौडःअध्वान्तपयोधिमग्नजगतीहस्तावलम्बक्षमः ।।

४००२-१ अस्या यदष्टादश संविभज्य विद्याः श्रुती दध्रतुरर्धमर्धं ।
४००२-२ कर्णान्तरुत्कीर्णगभीररेखः किं तस्य संख्यैव नवा नवाङ्कः ।।

४००३-१ अस्या यदास्येन पुरस्तिरश्च तिरस्कृतं शीतरुचान्धकारं ।
४००३-२ स्फुटस्फुरद्भङ्गिकचच्छलेन तदेव पश्चादिदमस्ति बद्धं ।।

४००४-१ अस्यारिप्रकरः शरश्च नृपतेः संख्ये पतन्तावुभौ सीत्कारं च न संमुखौ रचयतः कम्पं च न प्राप्नुतः ।
४००४-२ तद्युक्तं न पुनर्निवृत्तिरुभयोर्जागर्ति यन्मुक्तयोरेकस्तत्र भिनत्ति मित्रमपरश्चामित्रमित्यद्भुतं ।।

४००५-१ अस्या ललाटे रचिता सखीभिर्विभाव्यते चन्दनपत्रलेखा ।
४००५-२ आपाण्डुरक्षामकपोलभित्तावनङ्गबाणव्रणपट्टिकेव ।।

४००६-१ अस्या वपुषि तारुण्यं शैशवं वा कृतास्पदं ।
४००६-२ जातिः कापालिकस्येव न केनाप्यवधार्यते ।।

४००७-१ अस्या वपुषि तुलायां शैशवगुञ्जां च यौवनं हेम ।
४००७-२ तुलयति कुतुकिनि कामे न नमति मध्यान्मनःसूची ।।

४००८-१ अस्याश्चेदलकावली कृतमलिश्रेणीभिरेणीदृशः सौन्दर्यं यदि चक्षुषोस्तरलयोः किं मन्मथस्यायुधैः ।
४००८-२ का प्रीतिः कनकारविन्दमुकुले पीनौ स्तनौ चेदतो मन्ये काचिदियं मनोभवकृता माया जगन्मोहिनी ।।

४००९-१ अस्याश्चेद्गतिसौकुमार्यमधुना हंसस्य गर्वैरलं संलापो यदि धार्यतां परभृतैर्वाचंयमत्वव्रतं ।
४००९-२ अङ्गानामकठोरता यदि दृषत्प्रायैव सा मालती कान्तिश्चेत्कमला किमत्र बहुना काषायमालम्बतां ।।

४०१०-१ अस्यासिर्भुजगः स्वकोशसुषिराकृष्टः स्फुरत्कृष्णिमा कम्पोन्मीलदराललीलवलनस्तेषां भिये भूभुजां ।
४०१०-२ संग्रामेषु निजाङ्गुलीमयमहासिद्धौषधीवीरुधः पर्वास्ये विनिवेश्य जाङ्गुलिकता यैर्नाम नालम्बिता ।।

४०११-१ अस्यास्तनिमा मध्ये प्रथिमा कुचयोर्दृशोश्च चाञ्चल्यं ।
४०११-२ ऊर्वोः क्रमेण वृत्तो- न्नाहश्च तुल्यतां दधति ।।

४०१२-१ अस्यास्तनुस्यन्दनसंस्मितो वै स मीनकेतुर्जगतीं विजेतुं ।
४०१२-२ सकुङ्कुमालेखमिषेण वीरो व्यमोचयच्चारुतरां पताकां ।।

४०१३-१ अस्यास्तनौ विरहताण्डवरङ्गभूमौ स्वेदोदबिन्दुकुसुमाञ्जलिमाविकीर्य ।
४०१३-२ नान्दीं पपाठ पृथुवेपथुवेपमान- काञ्चीलताकलरवैः स्मरसूत्रधारः ।।

४०१४-१ अस्यास्तुङ्गमिव स्तनद्वयमिदं निम्नेव नाभिः स्थिता दृश्यन्ते विषमोन्नताश्च वलयो भित्तौ समायामपि ।
४०१४-२ अङ्गे च प्रतिभाति मार्दवमिदं स्निग्धस्वभावश्चिरं प्रेम्णा मन्मुखचन्द्रमीक्षत इव स्मेरेव वक्तीति च ।।

४०१५-१ अस्यास्त्राणमहो वियोगदुरितादस्मासु कृत्वा कृती स्वैरं गच्छसि तत्तु किं विमृशसि त्रासावहं हन्त नः ।
४०१५-२ वाचालेषु दिनेषु कोकिलरुतैरुत्पञ्चमप्रक्रमैः सज्योत्स्नासु च यामिनीष्वशरणाः किं नाम कुर्मो वयं ।।

४०१६-१ अस्यैकस्यापि कायस्य सहजा अस्थिखण्डकाः ।
४०१६-२ पृथक्पृथग्गमिष्यन्ति किमुतान्यः प्रियो जनः ।।

४०१७-१ अस्यैव रम्भोरु तावननस्य दृशैव संजीवितमन्मथस्य ।
४०१७-२ वनं विधाता ननु नीरजानां नीराजनार्थं किमु निर्मिमीते ।।

४०१८-१ अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः ।
४०१८-२ इत्याह धाता हरिणेक्षणायां किं हस्तलेखीकृतया तयास्यां ।।

४०१९-१ अस्योदरस्य प्रतितुल्यशोभं नास्तीति धात्रा भुवनत्रयेऽपि ।
४०१९-२ संख्यानरेखा इव संप्रयुक्तास्तिस्रो विरेजुर्वलयः सुदत्याः ।।

४०२०-१ अस्योर्वीरमणस्य पार्वणविधुद्वैराज्यसज्जं यशः सर्वाङ्गोज्ज्वलशर्वपर्वतसितश्रीगर्वनिर्वासि यत् ।
४०२०-२ तत्कम्बुप्रतिबिम्बितं किमु शरत्पर्जन्यराजिश्रियः पर्यायः किमु दुग्धसिन्धुपयसां सर्वानुवादः किमु ।।

४०२१-१ अस्रं लोचनकोण एव कृपणद्रव्यायते सर्वदा कण्ठे काकुवचः प्रसुप्तकमलक्रोडस्थभृङ्गायते ।
४०२१-२ हा रावो हृदये वियोगिकुलजाकामाभिलाषायते वैदेहीविरहज्वरो रघुपतेरापाकतापायते ।।

४०२२-१ अस्रमजस्रं मोक्तुं धिङ्नः कर्णायते नयने ।
४०२२-२ द्रष्टव्यं परिदृष्टं तत्कैशोरं व्रजस्त्रीभिः ।।

४०२३-१ अस्रस्रोतस्तरङ्गभ्रमिषु तरलिता मांसपङ्के लुठन्तः स्थूलास्थिग्रन्थिभङ्गैर्धवलबिसलताग्रासमाकल्पयन्तः ।
४०२३-२ मायासिंहस्य शौरेः स्फुरदरुणहृदम्भोजसंश्लेषभाजः पायासुर्दैत्यवक्षःस्थलकुहरसरोराजहंसा नखा वः ।।

४०२४-१ अस्राक्षीन्नवनीलनीरजदलोपान्तातिसूक्ष्मायत- त्वङ्मात्रान्तरितामिषं यदि वपुर्नैतत्प्रजानां पतिः ।
४०२४-२ प्रत्यग्रक्षरदस्रविस्रपिशितग्रासग्रहं गृह्णतो गृध्रध्वाङ्क्षवृकांस्तनौ निपततः को वा कथं वारयेत् ।।

४०२५-१ अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशं ।
४०२५-२ विषयेषु च सज्जन्त्यः संस्थाप्य ह्यात्मनो वशे ।।

४०२६-१ अस्वाध्यायः पिकानां मदनमखसमारम्भणस्याधिमासो निद्राया जन्मलग्नं किमपि मधुलिहां कोऽपि दुर्भिक्षकालः ।
४०२६-२ ऋष्टिर्यात्रोत्सुकानां मलयजमरुतां पान्थकान्ताकृतान्तः प्रालेयोन्मूलमूलं समजनि समयः कश्चिदौत्पातिकोऽयं ।।

४०२७-१ अहंकार क्वापि व्रज वृजिन हे मा त्वमिह भूरभूमिर्दर्पाणामहमपसर त्वं पिशुन हे ।
४०२७-२ अरे क्रोध स्थानान्तरमनुसरानन्यमनसां त्रिलोकीनाथो नः स्फुरति हृदि देवो हरिरसौ ।।

४०२८-१ अहंकारो धियं ब्रूते मैनं सुप्तं प्रबोधय ।
४०२८-२ उत्थिते परमानन्दे न त्वं नाहं न वै जगत् ।।

४०२९-१ अहं किमम्बा किमभीष्टतापदे तवेति मातुर्धुरि तातपृच्छया ।
४०२९-२ प्रलोभ्यतुल्यं प्रवदन्तमर्भकं मुदा हसञ्जिघ्रति मूर्ध्नि पुण्यभाक् ।।

४०३०-१ अहंकृतेः परिच्छेदानविद्यामचितिं तथा ।
४०३०-२ जहि येनोपलब्धिस्ते कापि स्यान्निस्तुलाद्भुता ।।

४०३१-१ अहं च त्वं च राजेन्द्र लोकनाथावुभावपि ।
४०३१-२ बहुव्रीहिरहं राजन्षष्ठीतत्पुरुषो भवान् ।।

४०३२-१ अहं च देवनन्दी च कुशाग्रीयधियावुभौ ।
४०३२-२ नैव शब्दाम्बुधेः पारं किमन्ये जडबुद्धयः ।।

४०३३-१ अहं तनीयानतिक्ॐअलश्च स्तनद्वयं वोढुमलं न तावत् ।
४०३३-२ इतीव तत्संवहनार्थमस्या वलित्रयं पुष्यति मध्यभागः ।।

४०३४-१ अहं तावन्महाराजे पितृत्वं नोपलक्षये ।
४०३४-२ भ्राता भर्ता च बन्धुश्च पिता च मम राघवः ।।

४०३५-१ अहं तेनाहूता किमपि कथयामीति विजने समीपे चासीना सरलहृदयत्वादवहिता ।
४०३५-२ ततः कर्णोपान्ते किमपि वदताघ्राय वदनं गृहीत्वा धम्मिल्लं मम सखि निपीतोऽधररसः ।।

४०३६-१ अहं न चेत्स्यां मयि दुष्टभावनां इमे व्रजेयुर्न निराश्रया जनाः ।
४०३६-२ तदेनसा योजयतः परान्स्वयं ममैव युक्ता खलु नन्वपत्रपा ।।

४०३७-१ अहं नयनजं वारि निरोढुमपि न क्षमः ।
४०३७-२ रामः सीतावियोगार्तो बबन्ध सरितां पतिं ।।

४०३८-१ अहं नश्यामि मानेन मानेन कलहं कृथाः ।
४०३८-२ विरोधमेत्य कान्तेन कान्ते न परितप्यते ।।

४०३९-१ अहंभावात्ययो जातु सुकरो न कथंचन ।
४०३९-२ चेतनायामहम्भावो भौतिक्यां विजितः सकृत् ।
४०३९-३ आध्यात्मिक्यां पुनश्चैष स्फीतः स्फुरति नोऽग्रतः ।।

४०४०-१ अहं ममेत्येव भवस्य बीजं न मे न चाहं भवबीजशान्तिः ।
४०४०-२ बीजे प्रनष्टे कुत एव जन्म निरिन्धनो वह्निरुपैति शान्तिं ।।

४०४१-१ अहं महानसायातः कल्पितो नरकस्तव ।
४०४१-२ मया मांसादिकं भुक्तं भीमं जानीहि मां बक ।।

४०४२-१ अहंयुवरवर्णिनीजनमदायतोदव्रत- स्फुरच्चतुरपञ्चमस्वरजितान्यपक्षिव्रजः ।
४०४२-२ रसालतरुणा कृतामसमतुल्यतामात्मनो विहन्तुमिह कोकिलः फलिनमन्यमुद्वीक्षते ।।

४०४३-१ अहं रथाङ्गनामेव प्रिया सहचरीव मे ।
४०४३-२ अननुज्ञातसंपर्का धारिणी रजनीव नौ ।।

४०४४-१ अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः ।
४०४४-२ स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः ।।

४०४५-१ अहं सदा प्राणसमं महीभुजां अयं तु मां वेत्ति नृपस्तृणोपमं ।
४०४५-२ इतीव कर्णेषु सुवर्णमर्थिनां स्वखेदमाख्यातुमभूत्कृतास्पदं ।।

४०४६-१ अहं हि संमतो राज्ञो य एवं मन्यते कुधीः ।
४०४६-२ बलीवर्दः स विज्ञेयो विषाणपरिवर्जितः ।।

४०४७-१ अहन्यहनि बोद्धव्यं किमद्य सुकृतं कृतं ।
४०४७-२ दत्तं वा दापितं वापि वाक्साह्यमपि वाक्कृतं ।।

४०४८-१ अहन्यहनि भूतानि गच्छन्ति चरमालयं ।
४०४८-२ शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतःपरं ।।

४०४९-१ अहन्यहनि भूतानि सृजत्येव प्रजापतिः ।
४०४९-२ अद्यापि न सृजत्येकं योऽर्थिनं नावमन्यते ।।

४०५०-१ अहन्यहनि याचन्तं कोऽवमन्येद्गुरुं यथा ।
४०५०-२ मार्जनं दर्पणस्येव यः करोति दिने दिने ।।

४०५१-१ अहन्यहन्यात्मन एव तावज्ज्ञातुं प्रमादस्खलितं न शक्यं ।
४०५१-२ प्रजासु कः केन पथा प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः ।।

४०५२-१ अहमपि परेऽपि कवयस्तथापि महदन्तरं परिज्ञेयं ।
४०५२-२ ऐक्यं रलयोर्यद्यपि तत्किं करभायते कलभः ।।

४०५३-१ अहमस्मि नीलकण्ठस्तव खलु तुष्यामि शब्दमात्रेण ।
४०५३-२ नाहं जलधर भवतश्चातक इव जीवनं याचे ।।

४०५४-१ अहमहमिकाबद्धोत्साहं रतोत्सवशंसिनि प्रसरति मुहुः प्रौढस्त्रीणां कथामृतदुर्दिने ।
४०५४-२ कलितपुलका सद्यः स्तोकोद्गतस्तनकोरके वलयति शनैर्बाला वक्षःस्थले तरलां दृशं ।।

४०५५-१ अहमिव दिनलक्ष्मीः प्रोषितप्राणनाथा त्वमिव पथिक पन्था मुक्तपान्थानुबन्धः ।
४०५५-२ अयमपि परदेशः सोऽपि यत्रासि गन्ता मदनमधुरमूर्ते किं वृथा सत्वरोऽसि ।।

४०५६-१ अहमिव शून्यमरण्यं वयमिव तनुतां गतानि तोयानि ।
४०५६-२ अस्माकमिवोच्छ्वासा दिवसा दीर्घाश्च तप्ताश्च ।।

४०५७-१ अहमिह कृतविद्यो वेदिता सत्कलानां धनपतिरहमेको रूपलावण्ययुक्तः ।
४०५७-२ इति कृतगुरुगर्वः खिद्यते किं जनोऽयं कतिपयदिनमध्ये सर्वमेतन्न किंचित् ।।

४०५८-१ अहमिह स्थितवत्यपि तावकी त्वमपि तत्र वसन्नपि मामकः ।
४०५८-२ न तनुसंगतमार्य सुसंगतं हृदयसंगतमेव सुसंगतं ।।

४०५९-१ अहमेको न मे कश्चिन्नाहमन्यस्य कस्यचित् ।
४०५९-२ न तं पश्यामि यस्याहं न हि सोऽस्ति न यो मम ।।

४०६०-१ अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयणी भवामि ते ।
४०६०-२ चतुरैः सुरकामिनीजनैः प्रिय यावन्न विलोभ्यसे दिवि ।।

४०६१-१ अहमेव गुरुः सुदारुणानां इति हालाहल तात मा स्म दृप्यः ।
४०६१-२ ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानां ।।

४०६२-१ अहमेव बली न चापर इति बुद्धिः प्रलयंकरी नृणां ।
४०६२-२ नहि सन्ति महीतले कति प्रबलैर्ये विजिता बलोद्धताः ।।

४०६३-१ अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् ।
४०६३-२ उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ।।

४०६४-१ अहरन्कस्यचिद्द्रव्यं यो नरः सुखमावसेत् ।
४०६४-२ सर्वतः शङ्कितः स्तेनो मृगोग्राममिवागतः ।।

४०६५-१ अहर्निशं जागरणोद्यतो जनः श्रमं विधत्ते विषयेच्छया यथा ।
४०६५-२ तपःश्रमं चेत्कुरुते तथा क्षणं किमश्नुतेऽनन्तसुखं न पावनं ।।

४०६६-१ अहर्निशा वेति रताय पृच्छति क्रमोष्णशीतान्नकरार्पणाद्विटे ।
४०६६-२ ह्रिया विदग्धा किल तन्निषेधिनी न्यधत्त संध्यामधुरेऽधरेऽङ्गुलिं ।।

४०६७-१ अहल्याकेलिकालेऽभूत्कन्दर्पाणां शतद्वयं ।
४०६७-२ तत्पञ्चबाणभिन्नाक्षः सहस्राक्षोऽन्धतां गतः ।।

४०६८-१ अहस्तानि सहस्तानां अपदानि चतुष्पदां ।
४०६८-२ फल्गूनि तत्र महतां जीवो जीवस्य जीवनं ।।

४०६९-१ अहह कर्मकरीयति भूपतिं नरपतीयति कर्मकरं नरः ।
४०६९-२ जलनिधीयति कूपमपां निधिं गतजलीयति मद्यमदाकुलः ।।

४०७०-१ अहह किमधुना मुधैव बध्नास्यनुचितकारिणि कर्णदन्तपत्रं ।
४०७०-२ ननु तव चटुलभ्रु कर्णपालिर्भुवनविलोचनकालसारपाशः ।।

४०७१-१ अहह गृही क्व नु कुशली बद्धः संसारसागरे क्षिप्तः ।
४०७१-२ कथमपि लभते पोतं तेनापि निमज्जति नितान्तं ।।

४०७२-१ अहह चण्ड समीरण दारुणं किमिदमाचरितं चरितं त्वया ।
४०७२-२ यदिह चातकचञ्चुपुटोदरे पतति वारि तदेव निवारितं ।।

४०७३-१ अहह नयने मिथ्यादृग्वत्सदीक्षणवर्जिते श्रवणयुगलं दुष्पुत्रो वा श्र्णोति न भाषितं ।
४०७३-२ स्खलति चरणद्वन्द्वं मार्गे मदाकुललोकवद्वपुषि जरसा जीर्णे वर्णो व्यपैति कलत्रवत् ।।

४०७४-१ अहह सहजमोहा देहगेहप्रपञ्चे नवरतमतिमग्ना कामिनीविग्रहाप्तिः ।
४०७४-२ तदहमिह विहर्तुं संततामोदमुग्धा स्वहितमहितकृत्यं हन्त नान्तः स्मरामि ।।

४०७५-१ अहान्यस्तमयान्तानि उदयान्ता च शर्वरी ।
४०७५-२ सुखस्यान्तः सदा दुःखं दुःखस्यान्तः सदा सुखं ।।

४०७६-१ अहापयन्नृपः कालं भृत्यानामनुवर्तिनां ।
४०७६-२ कर्मणामानुरूप्येण वृत्तिं समनुकल्पयेत् ।।

४०७७-१ अहार्यः सर्वमध्यस्थः काञ्चनद्युतिमुद्वहन् ।
४०७७-२ सत्प्रदक्षिणयोग्यत्वं उपयाति महोन्नतः ।।

४०७८-१ अहार्येण कदाप्यन्यैरसंहार्येण केनचित् ।
४०७८-२ तितिक्षाकवचेनैव सर्वं जयति संवृतः ।।

४०७९-१ अहिं नृपं च शार्दूलं वृद्धं च बालकं तथा ।
४०७९-२ परश्वानं च मूर्खं च सप्त सुप्तान्न बोधयेत् ।।

४०८०-१ अहिंसयैव भूतानां कार्यं श्रेयोऽमुशासनं ।
४०८०-२ वाक्चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता ।।

४०८१-१ अहिंसा धाम धर्मस्य दुःखस्यायतनं स्पृहा ।
४०८१-२ सङ्गत्यागः पदं मुक्तेर्योगाभ्यासः पदं शुचः ।।

४०८२-१ अहिंसा परमो धर्मः अहिंसा परमा गतिः ।
४०८२-२ अहिंसा परमा प्रीतिस्त्वहिंसा परमं पदं ।।

४०८३-१ अहिंसा परमो धर्मस्तथाहिंसा परो दमः ।
४०८३-२ अहिंसा परमं दानं अहिंसा परमं तपः ।।

४०८४-१ अहिंसा परमो यज्ञस्तथाहिंसा परं बलं ।
४०८४-२ अहिंसा परमं मित्रं अहिंसा परमं सुखं ।
४०८४-३ अहिंसा परमं सत्यं अहिंसा परमं श्रुतं ।।

४०८५-१ अहिंसा परमो धर्मो ह्यहिंसैव परं तपः ।
४०८५-२ अहिंसा परमं दानं इत्याहुर्मुनयः सदा ।।

४०८६-१ अहिंसापूर्वको धर्मो यस्मात्सर्वहिते रतः ।
४०८६-२ यूकामत्कुणदंशादींस्तस्मात्तानपि रक्षयेत् ।।

४०८७-१ अहिंसा प्रथमं पुष्पं द्वितीयेन्द्रियनिग्रहं ।
४०८७-२ तृतीयं तु दया पुष्पं तुरीयं दानपुष्पकं ।।

४०८८-१ अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनं ।
४०८८-२ पञ्चस्वेतेषु वाक्येषु सर्वे धर्माः प्रतिष्ठिताः ।।

४०८९-१ अहिंसा सत्यमस्तेयं ब्रह्मचर्यपरिग्रहः ।
४०८९-२ इष्टानिष्टपरा चिन्ता यम एष प्रकीर्तितः ।।

४०९०-१ अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।
४०९०-२ एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः ।।

४०९१-१ अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।
४०९१-२ दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनं ।।

४०९२-१ अहिंसा सत्यवचनं सर्वभूतानुकम्पनं ।
४०९२-२ शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः ।।

४०९३-१ अहिंसा सत्यवचनं सर्वभूतेषु चार्जवं ।
४०९३-२ क्षमा चैवाप्रमादश्च यस्यैते स सुखी भवेत् ।।

४०९४-१ अहिंसा सत्यवचनं आनृशंस्यं दमो घृणा ।
४०९४-२ एतत्तपो विदुर्धीरा न शरीरस्य शोषणं ।।

४०९५-१ अहिंसा सूनृता वाणी सत्यं शौचं दया क्षमा ।
४०९५-२ वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते ।।

४०९६-१ अहिंसासूनृतास्तेयब्रह्माकिंचनतारतं ।
४०९६-२ सुपात्रं मुनिभिः प्रोक्तं राजद्वेषविवर्जितं ।।

४०९७-१ अहिंस्रस्य तपोऽक्षय्यं अहिंस्रो यजते सदा ।
४०९७-२ अहिंस्रः सर्वभूतानां यथा माता यथा पिता ।।

४०९८-१ अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः ।
४०९८-२ अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः ।।

४०९९-१ अहितहितविचारशून्यबुद्धेः श्रुतिसमयैर्बहुभिर्बहिष्कृतस्य ।
४०९९-२ उदरभरणमात्रकेवलेच्छोः पुरुषपशोश्च पशोश्च को विशेषः ।।

४१००-१ अहितात्प्रतिषेधश्च हिते चानुप्रवर्तनं ।
४१००-२ व्यसने चापरित्यागस्त्रिविधं मित्रलक्षणं ।।

४१०१-१ अहितादनपत्रपस्त्रसन्नतिमात्रोज्झितभीरनास्तिकः ।
४१०१-२ विनयोपहितस्त्वया कुतः सदृशोऽन्यो गुणवानविस्मयः ।।

४१०२-१ अहितुण्डिकदृष्टीनां अशेषा भोगिनः पदं ।
४१०२-२ न संवर्ताग्निसारथ्ये स्थाता यन्मुखमारुतः ।।

४१०३-१ अहिते प्रतिषेधश्च हिते चानुप्रवर्तनं ।
४१०३-२ व्यसने चापरित्यागस्त्रिविधं मित्रलक्षणं ।।

४१०४-१ अहिते हितबुद्धिरल्पधीरवमन्येत मतानि मन्त्रिणां ।
४१०४-२ चपलः सहसैव संपतन्नरिखङ्गाभिहतः प्रबुध्यते ।।

४१०५-१ अहिते हितमिच्छन्ति निसर्गात्सरसास्तु ये ।
४१०५-२ पीडितोऽपीक्षुदण्डो हि रसमेव ददात्यरं ।।

४१०६-१ अहिभवनविधानान्यायुधीकृत्य शैलानमरजयिनि सैन्ये रक्षसामात्तकक्ष्ये ।
४१०६-२ कथमिव रणभूमौ वर्तते वानराणां उपवनतरुवल्लीपल्लवोन्माथि यूथं ।।

४१०७-१ अहिभूषणोऽप्यभयदः सुकलितहालाहलोऽपि यो नित्यः ।
४१०७-२ दिग्वसनोऽप्यखिलेशस्तं शशधरशेखरं वन्दे ।।

४१०८-१ अहिरण्यमदासीकं गृहं गोरसवर्जितं ।
४१०८-२ प्रतिकूलकलत्रं च नरकस्यापरो विधिः ।।

४१०९-१ अहिरहिरिति संभ्रमपदं इतरजनः किमपि कातरो भवतु ।
४१०९-२ विहगपतेराहारः स तु सरलमृणालदलरुचिरः ।।

४११०-१ अहिराजः पुरुषेऽस्मिन्धूम्रा धात्री कुलत्थवर्णोऽश्मा ।
४११०-२ माहेन्द्री वहति शिरा भवति सफेनं सदा तोयं ।।

४१११-१ अहिरिपुपतिकान्तातातसंबद्धकान्ता- हरतनयनिहन्तृप्राणदातृध्वजस्य ।
४१११-२ सखिसुतसुतकान्तातातसम्पूज्यकान्ता- पितृशिरसि पतन्ती जाह्नवी नः पुनातु ।।

४११२-१ अहिरिव जनयोगं सर्वदा वर्जयेद्यः कुणमिव वसु नारीं त्यक्तकामो विरागी ।
४११२-२ विषमिव विषयार्थान्मन्यमानो दुरन्ताञ्जयति परमहंसो मुक्तिभावं समेति ।।

४११३-१ अहिर्बिडालो जामाता एडका च सपुत्रिणी ।
४११३-२ आत्मभाग्यं न पश्यन्ति भागिनेयस्तु पञ्चमः ।।

४११४-१ अहीनकालं राजार्थं स्वार्थं प्रियहितैः सह ।
४११४-२ परार्थं देशकाले च ब्रूयाद्धर्मार्थसंहितं ।।

४११५-१ अहीनभुजगाधीशवपुर्वलयकङ्कणं ।
४११५-२ शैलादिनन्दिचरितं क्षतकन्दर्पदर्पकं ।।

४११६-१ वृषपुंगवलक्ष्माणं शिखिपावकलोचनं ।
४११६-२ ससर्वमङ्गलं न्ॐइ पार्वतीसखमीश्वरं ।।

४११७-१ अहीन्द्रान्पातालाद्विषमिव निमज्ज्योद्धरति यः य आरुह्य स्वर्गं कवलयति सेन्द्रान्सुरगणान् ।
४११७-२ महीं भ्रान्त्वा भ्रान्त्वा रघुनलनृपा येन विजिताः स मृत्युः कालं न क्षमत इति मा कार्ष्ट मनसि ।।

४११८-१ अहृतहृदयाः सन्तः सत्यं ब्रवीमि निशम्यतां विपिनमधुना गत्वा वासो मृगैः सह कल्प्यतां ।
४११८-२ सुजनचरितध्वंसिन्यस्मिन्खलोदयशालिनि प्रभवति कलौ नायं कालो गृहेषु भवादृशां ।।

४११९-१ अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया ।
४११९-२ स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति ।।

४१२०-१ अहेतु भ्रूकुटिं नैव सदा कुर्वीत पार्थिवः ।
४१२०-२ विना दोषेण यो भृत्यान्राजा धर्मेण पालयेत् ।।

४१२१-१ अहेरिव गुणाद्भीतो मिष्टान्नाद्या विषादिव ।
४१२१-२ राक्षसीभ्य इव स्त्रीभ्यः स विद्यामधिगच्छति ।।

४१२२-१ अहो अनौचितीयं ते हृदि शुद्धेऽप्यशुद्धवत् ।
४१२२-२ अङ्कः खलैरिवाकल्पि नखैस्तीक्ष्णमुखैर्मम ।।

४१२३-१ अहो अहं नमो मह्यं यदहं वीक्षितोऽनया ।
४१२३-२ बालया त्रस्तसारङ्गचपलायतनेत्रया ।।

४१२४-१ अहो अहीनामपि लेहनं स्याद्दुःखानि नूनं नृपसेवनानि ।
४१२४-२ एकोऽहिना दष्टमुपैति मृत्युं क्ष्मापेन दष्टस्तु सगोत्रमित्रः ।।

४१२५-१ अहो अहोभिर्न कलेर्विदूयते सुधासुधारामधुरं पदे पदे ।
४१२५-२ दिने दिने चन्दनचन्द्रशीतलं यशो यशो दातनयस्य गीयते ।।

४१२६-१ अहो अहोभिर्महिमा हिमागमे-ऽप्यभिप्रपेदे प्रति तां स्मरार्दितां ।
४१२६-२ तपर्तुपूर्तावपि मेदसां भरा विभावरीभिर्विभरांबभूविरे ।।

४१२७-१ अहो ऐश्वर्यमत्तानां मत्तानामिव मानिनां ।
४१२७-२ असंबद्धा गिरो रूक्षाः कः सहेतानुशासिता ।।

४१२८-१ अहो कथमसीमेदं हिमनाम विजृम्भते ।
४१२८-२ चरत्येव सहस्रांशौ धवलं तिमिरान्तरं ।।

४१२९-१ अहो कनकमाहात्म्यं वक्तुं केनापि शक्यते ।
४१२९-२ नामसाम्यादहो चित्रं धत्तूरोऽपि मदप्रदः ।।

४१३०-१ अहो कालस्य सूक्ष्मोऽयं कोऽप्यलक्ष्यक्रमः क्रमः ।
४१३०-२ यत्पाकपरिणामेन सर्वं यात्यन्यरूपतां ।।

४१३१-१ अहो किमपि ते शुद्धं यशःकुसुममुद्गतं ।
४१३१-२ यस्यायममृतस्यन्दी बालेन्दुर्बाह्यपल्लवः ।।

४१३२-१ अहो कुटिलबुद्धीनां दुर्ग्राह्यमसतां मनः ।
४१३२-२ अन्यद्वचसि कण्ठेऽन्यदन्यदोष्ठपुटे स्थितं ।।

४१३३-१ अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता ।
४१३३-२ त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ।।

४१३४-१ अहो खलभुजंगस्य विचित्रोऽयं वधक्रमः ।
४१३४-२ अन्यस्य दशति श्रोत्रं अन्यः प्राणैर्वियुज्यते ।।

४१३५-१ अहो खलभुजंगस्य विपरीतो वधक्रमः ।
४१३५-२ कर्णे लगति चान्यस्य प्राणैरन्यो वियुज्यते ।।

४१३६-१ अहो गुणाः स्ॐयता च विद्वत्ता जन्म सत्कुले ।
४१३६-२ दारिद्र्याम्बुधिमग्नस्य सर्वमेतन्न शोभते ।।

४१३७-१ अहो गुणानां प्राप्त्यर्थं यतन्ते बहुधा नरः ।
४१३७-२ मुक्ता यदर्थं भग्नास्या इतरेषां च का कथा ।।

४१३८-१ अहो तम इवेदं स्यान्न प्रज्ञायेत किंचन ।
४१३८-२ राजा चेन्न भवेल्लोके विभजन्साध्वसाधुनी ।।

४१३९-१ अहोऽतिनिर्मोहि जनस्य चित्रं परं चरित्रं गदितुं न योग्यं ।
४१३९-२ मुखे हि चान्यद्धृदि भावमन्यत्देवो न जानाति कुतो मनुष्यः ।।

४१४०-१ अहोऽतिबलवद्दैवं विना तेन महात्मना ।
४१४०-२ यदसामर्थ्ययुक्तेऽपि नीचवर्गे जयप्रदं ।।

४१४१-१ अहो तृष्णावेश्या सकलजनतामोहनकरी विदग्धा मुग्धानां हरति विवशानां शमधनं ।
४१४१-२ विपद्दीक्षादक्षासहतरलतारैः प्रणयिनी- कटाक्षैः कूटाक्षैः कपटकुटिलैः कामकितवः ।।

४१४२-१ अहो दानमहो वीर्यं अहो धैर्यमखण्डितं ।
४१४२-२ उदारवीरधीराणां हरिश्चन्द्रो निदर्शनं ।।

४१४३-१ अहो दिव्यं चक्षुर्वहसि तव सापि प्रणयिनी पराक्ष्णामग्राह्यं युवतिषु वपुः संक्रमयति ।
४१४३-२ समानाभिज्ञानं कथमितरथा पश्यति पुरो भवानेकस्तस्याः प्रतिकृतिमयीरेव रमणीः ।।

४१४४-१ अहो दुःखमहोदुःखमहो दुःखं दरिद्रता ।
४१४४-२ तत्रापि पुत्रभार्याणां बाहुल्यमतिदुःखदं ।।

४१४५-१ अहो दुरन्ता जगतो विमूढता विलोक्यतां संसृतिदुःखदायिनी ।
४१४५-२ सुसाध्यमप्यन्नविधानतस्तपो यतो जनो दुःखकरोऽवमन्यते ।।

४१४६-१ अहो दुरन्ता संसारे भोगतृष्णा यया हृताः ।
४१४६-२ अनौचित्यादकीर्तेश्च देवा अपि न बिभ्यति ।।

४१४७-१ अहो दुर्जसंसर्गान्मानहानिः पदे पदे ।
४१४७-२ पावको लोहसङ्गेन मुद्गरैरभिहन्यते ।।

४१४८-१ अहो दुर्जनसर्पस्य सर्पस्य महदन्तरं ।
४१४८-२ कर्णमन्यस्य दशति अन्यः प्राणैर्वियुज्यते ।।

४१४९-१ अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्गुरैः ।
४१४९-२ यन्नोपकुर्यादस्वार्थैर्मर्त्यः स्वज्ञातिविग्रहैः ।।

४१५०-१ अहो धनमदान्धस्तु पश्यन्नपि न पश्यति ।
४१५०-२ यदि पश्यत्यात्महितं स पश्यति न संशयः ।।

४१५१-१ अहो धनानां महती विदग्धता सुखोषितानां कृपणस्य वेश्मनि ।
४१५१-२ व्रजन्ति न त्यागदशां न भोग्यतां परां च कांचित्प्रथयन्ति निर्वृतिं ।।

४१५२-१ अहो धनुषि नैपुण्यं मन्मथस्य महात्मनः ।
४१५२-२ शरीरमक्षतं कृत्वा भिनत्त्यन्तर्गतं मनः ।।

४१५३-१ अहो धात्रा पुरः सृष्टं साहसं तदनु स्त्रियः ।
४१५३-२ नैतासां दुष्करं किंचिन्निसर्गादिह विद्यते ।।

४१५४-१ अहो धार्ष्ट्यमसाधूनां निन्दतामनघाः स्त्रियः ।
४१५४-२ मुष्णतामिव चौराणां तिष्ठ चौरेति जल्पतां ।।

४१५५-१ अहो नक्षत्रराजस्य साभिमानं विचेष्टितं ।
४१५५-२ परिक्षीणस्य वक्रत्वं संपूर्णस्य सुवृत्तता ।।

४१५६-१ अहो नु कष्टं सततं प्रवासं ततोऽतिकष्टः परगेहवासः ।
४१५६-२ कष्टाधिका नीचजनस्य सेवा ततोऽतिकष्टा धनहीनता च ।।

४१५७-१ अहो नु चित्रं पद्मोत्थैर्बद्धास्तन्तुभिरद्रयः ।
४१५७-२ अविद्यमाना याविद्या तया सर्वे वशीकृताः ।।

४१५८-१ अहो पूर्णं सरः स्पष्टं असि नात्र विचारणा ।
४१५८-२ लुठन्तस्त्वयि यत्सर्वे स्नान्ति जातु कथंचन ।।

४१५९-१ अहो प्रकृतिसादृश्यं श्लेष्मणो दुर्जनस्य च ।
४१५९-२ मधुरैः कोपमायाति कटुकैरुपशाम्यति ।।

४१६०-१ अहो प्रच्छादिताकार्यनैपुण्यं परमं खले ।
४१६०-२ यत्तुषाग्निरिवानर्चिर्दहन्नपि न लक्ष्यते ।।

४१६१-१ अहो प्रभावो वाग्देव्या यन्मातंगदिवाकरः ।
४१६१-२ श्रीहर्षस्याभवत्सभ्यः समो बाणमयूरयोः ।।

४१६२-१ अहो प्रमादी भगवान्प्रजापतिः कृशातिमध्या घटिता मृगेक्षणा ।
४१६२-२ यदि प्रमादादनिलेन भज्यते कथं पुनः शक्ष्यति कर्तुमीदृशं ।।

४१६३-१ अहो बत खलः पुण्यैर्मूर्खोऽप्यश्रुतपण्डितः ।
४१६३-२ स्वगुणोदीरणे शेषः परनिन्दासु वाक्पतिः ।।

४१६४-१ अहो बत महत्कष्टं विपरीतमिदं जगत् ।
४१६४-२ येनापत्रपते साधुरसाधुस्तेन तुष्यति ।।

४१६५-१ अहो बत विचित्राणि चरितानि महात्मनां ।
४१६५-२ लक्ष्मीं तृणाय मन्यन्ते तद्भारेण नमन्ति च ।।

४१६६-१ अहो बत सभा सभ्यैरियं मौनादधः कृता ।
४१६६-२ सन्तो वदन्ति यत्सत्यं सभां न प्रविशन्ति वा ।।

४१६७-१ अहो बत सरित्पतेरिदमनार्यरूपं परं यदुज्ज्वलरुचीन्मणीन्सुचिरचर्चितास्थागुणान् ।
४१६७-२ जडैरनुपयोगिभिः परत एत्य लब्धास्पदैः क्षपत्यनिशमूर्जितैर्झगिति तन्मयत्वं गतः ।।

४१६८-१ अहो बाणस्य संधानं शरदि स्मरभूपतेः ।
४१६८-२ अपि सोऽयं त्विषामीशः कन्याराशिमुपागतः ।।

४१६९-१ अहो ब्रह्मण्यदेवस्य दृष्टा ब्रह्मण्यता मया ।
४१६९-२ यद्दरिद्रतमो लक्ष्मीं आश्लिष्टो बिभ्रतोरसि ।।

४१७०-१ अहो भवति सादृश्यं मृदङ्गस्य च खलस्य च ।
४१७०-२ यावन्मुखगतौ तौ हि तावन्मधुरभाषिणौ ।।

४१७१-१ अहो भार्या अहो पुत्रः अहो आत्मा अहो सुखं ।
४१७१-२ अहो माता अहो भ्राता पश्य मायाविमोहितं ।।

४१७२-१ अहो भुवः सप्तसमुद्रवत्या द्वीपेषु वर्षेष्वधिपुण्यमेतत् ।
४१७२-२ गायन्ति यत्रत्यजना मुरारेः कर्माणि भद्राण्यवतारवन्ति ।।

४१७३-१ अहो मदावलेपोऽयं असाराणां दुरात्मनां ।
४१७३-२ कौरवाणां महीपत्वं अस्माकं किल कालजं ।।

४१७४-१ अहो महच्चित्रमिदं कालगत्या दुरत्यया ।
४१७४-२ आरुरुक्षत्युपानद्वै शिरो मुकुटसेवितं ।।

४१७५-१ अहो महत्त्वं महतामपूर्वं विपत्तिकालेऽपि परोपकारः ।
४१७५-२ यथास्यमध्ये पतितोऽपि राहोः कलानिधिः पुण्यचयं ददाति ।।

४१७६-१ अहो महीयसां पुंसां उपर्युपरि पौरुषं ।
४१७६-२ रामेणाजगवं शंभोर्भग्नमम्भोजनालवत् ।।

४१७७-१ अहो मायाजालं हृदयहरिणो यत्र पतितः समुत्थातुं भूयः प्रभवति न किंचित्कथमपि ।
४१७७-२ न चेत्तस्य च्छेत्ता परमगुरुवाक्योपनमितो निजात्मज्ञानाखुर्विविधदृढसद्युक्तिदशनैः ।।

४१७८-१ अहो मायाबलं विष्णोः स्नेहबद्धमिदं जगत् ।।

४१७९-१ क्व देहो भौतिकोऽनात्मा क्व चात्मा प्रकृतेः परः ।
४१७९-२ कस्य के पतिपुत्राद्या मोह एव हि कारणं ।।

४१८०-१ अहो मे सौभाग्यं मम च भवभूतेश्च भणितं घटायामारोप्य प्रतिफलति तस्यां लघिमनि ।
४१८०-२ गिरां देवी सद्यः श्रुतिकलितकल्हारकलिका- मधूलीमाधुर्यं क्षिपति परिपूर्त्यै भगवती ।।

४१८१-१ अहो मोहः पुंसामिह जगति जातिः किल शुभा जरामृत्युव्याधीनपि जयति या निष्प्रभतया ।
४१८१-२ परस्माज्जातानां व्यसनशतमेतेऽपि दधति स्वयं सुत्वा तेभ्यो विदिशति सुतान्सा विशसितुं ।।

४१८२-१ अहो मोहो वराकस्य काकस्य यदसौ पुरः ।
४१८२-२ सरीसर्ति नरीनर्ति यदयं शिखिहंसयोः ।।

४१८३-१ अहो येषां वरं जन्म सर्वप्राण्युपजीवनं ।
४१८३-२ सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः ।।

४१८४-१ अहो रघुशिर्ॐअणेरभिनवप्रतापावलि- प्रचण्डकिरणप्रथाप्रसरसाध्वसादाश्वयं ।
४१८४-२ सुराधिपतिरम्बुदान्कमलमिन्दिरा सेवते हिमांशुरपि चन्द्रमाः सततमम्भुधौ मज्जति ।।

४१८५-१ अहोरात्रमये लोके जरारूपेण संचरन् ।
४१८५-२ मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा ।।

४१८६-१ अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह ।
४१८६-२ आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ।।

४१८७-१ अहोरात्रे विभजते सूर्यो मानुषदैविके ।
४१८७-२ रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ।।

४१८८-१ अहो रूपमहो रूपं अहो मुखमहो मुखं ।
४१८८-२ अहो मध्यमहो मध्यं अस्याः सारङ्गचक्षुषः ।।

४१८९-१ अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे ।
४१८९-२ परेऽनुजीवत्यपरस्य या मृतिर्विपर्ययश्चेत्त्वमसि ध्रुवः परः ।।

४१९०-१ न हि क्रमश्चेदिह मृत्युजन्मनोः शरीरिणामस्तु तदात्मकर्मभिः ।
४१९०-२ यः स्नेहपाशो निजसर्गवृद्धये स्वयं कृतस्ते तमिमं विवृश्चसि ।।

४१९१-१ अहो विधात्रा हतकेन नार्थात्कृतो वियोगोऽपि वियोगिनां नः ।
४१९१-२ रथाङ्गनाम्नामिव येन सीमा न विद्यते नापि सपक्षवत्त्वं ।।

४१९२-१ अहो विशालं भूपाल भुवनत्रितयोदरं ।
४१९२-२ माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ।।

४१९३-१ अहो विषादप्यधिकाः स्त्रियो रक्तविमानिताः ।
४१९३-२ अहो असेव्याः साधूनां राजानोऽतत्त्वदर्शिनः ।।

४१९४-१ अहो वैचित्र्यमेतस्य संसारस्य किमुच्यते ।
४१९४-२ गुणोऽपि क्लेशहेतुः स्याद्विश्रान्तः कण्ठकन्दले ।।

४१९५-१ अहो संसारवैरस्यं वैरस्यकारणं स्त्रियः ।
४१९५-२ दोलालोला च कमला रोगाभोगगेहं देहं ।।

४१९६-१ अहो संसृतिवेश्येयं रागाद्युद्दीपनोद्यता ।
४१९६-२ रसमुत्पाद्य सर्वेषां अन्ते वैरस्यकारिणी ।।

४१९७-१ अहो सत्संगतिर्लोके किं पापं न विनाशयेत् ।
४१९७-२ न ददाति सुखं किं वा नराणां पुण्यकर्मणां ।।

४१९८-१ अहो समुद्रगम्भीरधीरचित्तमनस्विनः ।
४१९८-२ कृत्वाप्यनन्यसामान्यं उल्लेखं नोद्गिरन्ति ये ।।

४१९९-१ अहो साहजिकं प्रेम दूरादपि विराजते ।
४१९९-२ चकोरनयनद्वन्द्वं आह्लादयति चन्द्रमाः ।।

४२००-१ अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च ।
४२००-२ स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिं ।।

४२०१-१ अहो स्त्रीप्रेरणा नाम रजसालङ्घितात्मनां ।
४२०१-२ पुंसां वात्येव सरसामाशयक्षोभकारिणी ।।

४२०२-१ अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते ।
४२०२-२ उपेक्षते यः श्लथबन्धलम्बिनीर्जटाः कपोले कलमाग्रपिङ्गलाः ।।

४२०३-१ अहो स्थैर्यं तेषां प्रकृतिनियमेभ्यः सुकृतिनां प्रतिज्ञातत्यागो नहि भवति कृच्छ्रेऽपि महति ।
४२०३-२ तथा हि त्वत्सेनाभरनमितधात्रीभरदलत्- कटाहोऽपि स्वाङ्गं किमु कमठनाथश्चलयति ।।

४२०४-१ अहो हि मे बह्वपराद्धमायुषा यदप्रियं वाच्यमिदं मयेदृशं ।
४२०४-२ त एव धन्याः सुहृदः पराभवं जगत्यदृष्ट्वैव हि ये क्षयं गताः ।।

४२०५-१ अहौ वा हारे वा बलवति रिपौ वा सुहृदि वा मणौ वा लोष्टे वा कुसुमशयने वा दृषदि वा ।
४२०५-२ तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः क्वचित्पुण्येऽरण्ये शिव शिव शिवेति प्रलपतः ।।

४२०६-१ अह्नस्त्रिश्चतुरम्बुभिः स्नपयसि स्वं पुष्करावर्जितैर्भुङ्क्षे मेध्यतराणि भद्र तरुणान्यश्वत्थपत्राणि च ।
४२०६-२ पुण्यारण्यचरोऽसि न प्रविशसि ग्रामं सकृत्कुञ्जर ज्ञानं चेत्कियदप्युदेति न समा ब्रह्मर्षयोऽपि त्वया ।।

४२०७-१ अह्नि भास्करमिच्छन्ति रात्रावमृततेजसं ।
४२०७-२ अह्नि रात्रौ च राजानं इच्छन्ति गुणिनं प्रजाः ।।

४२०८-१ अह्नि रविर्दहति त्वचि वृद्धः पुष्पधनुर्दहति प्रबलोढं ।
४२०८-२ रात्रिदिनं पुनरन्तरमन्तः संवृतिरस्ति रवेर्न तु कन्तोः ।।

४२०९-१ आं ज्ञातं नृपते त्वमेव निखिलां नित्यं बिभर्षि क्षितिं शैलेन्द्राः स्वयमेव दुर्भरभरास्तैः प्रत्युताधो व्रजेत् ।
४२०९-२ अस्याश्चोद्धरणे क्षमोऽपि न परस्त्वत्तो वराहादिकः पश्वादेर्भरणक्रियानिपुणता नैव प्रभागोचरः ।।

४२१०-१ आः कष्टं वनवासिसाम्यकृतया सिद्धाश्रमश्रद्धया पल्लीं बालकुरङ्ग संप्रति कुतः प्राप्तोऽसि मृत्योर्मुखं ।
४२१०-२ यत्रानेककुरङ्गकोटिकदनक्रीडोल्लसल्लोहित- स्रोतोभिः परिपूरयन्ति परिखामुड्डामराः पामराः ।।

४२११-१ आः कष्टं सुविवेकशून्यहृदयैः संसर्गमाप्तं च तैर्विक्रीतं बदरैः समं क्षितितले कुग्रामसीम्नि स्फुटं ।
४२११-२ संविष्टंशठगाढमूढवदने धूत्कारदूरीकृतं किं जानात्यगुणो जनो गुणमतो मुक्ताफलं रोदिति ।।

४२१२-१ आः कष्टमप्रःऋष्टाः शिष्टा अपि वित्तचापलाविष्टाः ।
४२१२-२ अध्यापयन्ति वेदानादाय चिराय मासि मासि भृतिं ।।

४२१३-१ आः किमर्थमिदं चेतः सतामम्भोधिदुर्भरं ।
४२१३-२ इति क्रुधेव दुर्वेधाः परदुःखैरपूरयत् ।।

४२१४-१ आः पाकं न करोषि पापिनि कथं पापी त्वदीयः पिता रण्डे जल्पसि किं तवैव जननी रण्डा त्वदीया स्वसा ।
४२१४-२ निर्गच्छ त्वरितं गृहाद्बहिरितो नेदं त्वदीयं गृहं हा हा नाथ ममाद्य देहि मरणं जारस्य भाग्योदयः ।।

४२१५-१ आः पात्री स्यामकृतकघनप्रेमविस्फारितानां सव्रीडानां सकलकरणानन्दनाडिंधमानां ।
४२१५-२ तेषां तेषां हृदयनिहिताकूतनिष्यन्दिनेत्र- व्यापाराणां पुनरपि तथा सुभ्रुवो विभ्रमाणां ।।

४२१६-१ आः सर्वतः स्फुरतु कैरवमापिबन्तु ज्योत्स्नाकरम्भमुदरंभरयश्चकोराः ।
४२१६-२ यातो यदेष चरमाचलमूलचुम्बी पङ्केरुहप्रकरजागरणप्रदीपः ।।

४२१७-१ आः सीते पतिगर्वविभ्रमभरभ्रान्तभ्रमद्बान्धव- प्रध्वंसस्मितकान्तिमत्तव तदा जातं यदेतन्मुखं ।
४२१७-२ संप्रत्येव हठात्तदेष कुरुते केशोच्चयाकर्षण- त्रासोत्तानितलोललोचनपतद्बाष्पप्लुतं रावणः ।।

४२१८-१ आकण्ठदृष्टशिरसाप्यविभाव्यपार्श्व- पृष्ठोदरेण चिरमृग्भिरुपास्यमानः ।
४२१८-२ नाभीसरोरुहजुषा चतुराननेन शेते किलात्र भगवानरविन्दनाभः ।।

४२१९-१ आकण्ठार्पितकञ्चुकाञ्चलमुरो हस्ताङ्गुलीमुद्रणा- मात्रासूत्रितहास्यमास्यमलसाः पञ्चालिकाकेलयः ।
४२१९-२ तिर्यग्लोचनचेष्टितानि वचसां च्छेकोक्तिसंक्रान्तयस्तस्याःसीदति शैशवे प्रतिकलं कोऽप्येष केलिक्रमः ।।

४२२०-१ आकम्पयन्फलभरानतशालिजालं आनर्तयंस्तरुवरान्कुसुमावनम्रान् ।
४२२०-२ उत्फुल्लपङ्कजवनां नलिनीं विधुन्वन्यूनां मनश्चलयति प्रसभं नभस्वान् ।।

४२२१-१ आकम्पितक्षितिभृता महता निकामं हेलाभिभूतजलधित्रितयेन यस्य ।
४२२१-२ वीर्येण संहतिभिदा विहतोन्नतेन कल्पान्तकालविसृतः पवनोऽनुचक्रे ।।

४२२२-१ आकम्पितानि हृदयानि मनस्विनीनां वातैः प्रफुल्लसहकारकृताधिवासैः ।
४२२२-२ संबाधितं परभृतस्य मदाकुलस्य श्रोत्रप्रियैर्मधुकरस्य च गीतनादैः ।।

४२२३-१ आकरः कारणं जन्तोर्दौर्जन्यस्य न जायते ।
४२२३-२ कालकूटः सुधासिन्धोः प्राणिनां प्राणहारकः ।।

४२२४-१ आकरः सर्वशास्त्राणां रत्नानामिव सागरः ।
४२२४-२ गुणैर्न परितुष्यामो यस्य मत्सरिणो वयं ।।

४२२५-१ आकरप्रभवः कोशः कोशाद्दण्डः प्रजायते ।
४२२५-२ पृथिवी कोशदण्डाभ्यां प्राप्यते कोशभूषणा ।।

४२२६-१ आकर्णपलितः श्यामो वयसाशीतिपञ्चकः ।
४२२६-२ रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ।।

४२२७-१ आकर्णमुल्लसति मातरपाङ्गदेशे कालाञ्जनेन घटिता तव भाति रेखा ।
४२२७-२ शैवालपङ्क्तिरिव संततनिर्जिहान- कारुण्यपूरपदवी कलितानुबन्धा ।।

४२२८-१ आ कर्णमूलमपकृत्य धनुः सबाणं मय्येव किं प्रहरसि स्मर बद्धकोपः ।
४२२८-२ तस्यां मुहुः क्षिप शरान्हरिणेक्षणायां तन्मन्मथोऽपि भव मन्मथ एव मा भूः ।।

४२२९-१ आकर्णय त्वमिममभ्युपगम्य वादं जानातु कोऽपि यदि वा हृदयं श्रुतीनां ।
४२२९-२ तस्याप्यसंख्यभवबन्धशतार्जितोऽयं द्वैतभ्रमो गलतु जन्मशतैः कियद्भिः ।।

४२३०-१ आकर्णय सरोजाक्षि वचनीयमिदं भुवि ।
४२३०-२ शशाङ्कस्तव वक्त्रेण पामरैरुपमीयते ।।

४२३१-१ आकर्णान्तविसर्पिणः कुवलयच्छायामुषश्चक्षुषः क्षेपा एव तवाहरन्ति हृदयं किं संभ्रमेणामुना ।
४२३१-२ मुग्धे केवलमेतदाहितनखोत्खाताङ्कमुत्पांशुलं बाह्वोर्मूलमलीकमुक्तकबरीबन्धच्छलाद्दर्शितं ।।

४२३२-१ आकर्णितानि रसितानि यया प्रसर्पत्प्रद्युम्नराजरथनिःस्वनसोदराणि ।
४२३२-२ उच्चै रणच्चरणनूपुरया पुरन्ध्र्या क्षिप्रं प्रियं कुपितयापि तयाभिसस्रे ।।

४२३३-१ आकर्ण्य गर्जितं घोरं जलदानां समागमे ।
४२३३-२ बाला विधूतलज्जेव सत्रासं श्लिष्यति प्रियं ।।

४२३४-१ आकर्ण्य गर्जितरवं घनगर्जितुल्यं सिंहस्य यान्ति वनमन्यदिभा भयार्ताः ।
४२३४-२ तत्रैव पौरुषनिधिः स्वकुलेन सार्धं दर्पोद्धुरो वसति वीतभयो वराहः ।।

४२३५-१ आकर्ण्य जयदेवस्य गोविन्दानन्दिनीर्गिरः ।
४२३५-२ बालिशाः कालिदासाय स्पृहयन्तु वयं तु न ।।

४२३६-१ आकर्ण्यन्ते तपनतनयग्रामसंलापघोषा मन्दं मन्दं ग्रसति नियतः कालपाशोऽपि कण्ठे ।
४२३६-२ आपृच्छ्यन्ते कृतजिगमिषासंभ्रमाः प्राणवाता नैवेदानीमपि विषयवैमुख्यमभ्येति चेतः ।।

४२३७-१ आकर्ण्य भूपाल यशस्त्वदीयं विधूनयन्तीह न के शिरांसि ।
४२३७-२ विश्वंभराभङ्गभयेन धात्रा नाकारि कर्णौ भुजगेश्वरस्य ।।

४२३८-१ आकर्ण्य मामवादीद्धन्यास्ता युवतयः सखि कठोराः ।
४२३८-२ या विषहन्ते दीर्घ- प्रियतमविरहानलासारं ।।

४२३९-१ आकर्ण्य वाणीः पौराणीर्मयैतदवधारितं ।
४२३९-२ तिष्ठन्तु देवा देव्योऽपि सेव्यो नारायणः परः ।।

४२४०-१ आकर्ण्य वारवनितापठितं सभायां संपूरणं सपदि पादमुदारभावः ।
४२४०-२ यः कालिदासमरणं हृदि निश्चिकाय भोजः स एव परमं भुवि भावबोद्धा ।।

४२४१-१ आकर्ण्य संगरमहार्णवचेष्टितानि गोष्ठीरसाहृतजनस्य मनोविकारः ।
४२४१-२ अङ्गे करोति पुलकं नयने विकाशं कान्तिं च कामपि मुखे स्फुरणं च बाह्वोः ।।

४२४२-१ आकर्ण्य स्मरयौवराज्यपटहं जीमूतनूत्नध्वनिं नृत्यत्केकिकुटुम्बकस्य दधतं मन्द्रां मृदङ्गक्रियां ।
४२४२-२ उन्मीलन्नवनीलकन्दलदलव्याजेन र्ॐआञ्चिता हर्षेणेव समुच्छ्रितान्वसुमती दध्रे शिलीन्ध्रध्वजान् ।।

४२४३-१ आकर्ण्याम्रफलस्तुतिं जलमभूत्तन्नारिकेलान्तरं प्रायः कण्टकितं तथैव पनसं जातं द्विधोर्वारुकं ।
४२४३-२ आस्तेऽध्ॐउखमेव कादलफलं द्राक्षाफलं क्षुद्रतां श्यामत्वं बत जाम्बवं गतमहो मात्सर्यदोषादिह ।।

४२४४-१ आकर्षतेवोर्ध्वमतिक्रशीयानत्युन्नतत्वात्कुचमण्डलेन ।
४२४४-२ ननाम मध्योऽतिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानां ।।

४२४५-१ आकर्षन्ति न केषां अन्तःकरणं प्रवालशालिन्यः ।
४२४५-२ ललना इवात्र लतिकाः कुसुमेषु शिलीमुखैर्निचिताः ।।

४२४६-१ आकर्षन्निव गां वमन्निव खुरान्पश्चार्धमुज्झन्निव स्वीकुर्वन्निव खं पिबन्निव दिशश्छायाममर्षन्निव ।
४२४६-२ साङ्गारप्रकरां स्पृशन्निव धरां वातं समश्नन्निव श्रीमन्नाथ स वाजिराट्तव कथं मादृग्गिरां गोचरः ।।

४२४७-१ आकर्षेत्कैशिकव्याये न शिखां चालयेत्ततः ।
४२४७-२ पूर्वापरौ समौ कार्यौ समांसौ निश्चलौ करौ ।।

४२४८-१ आकलितोरुक्रमपद- पद्मालंकृत्यनल्पपुण्यभवं ।
४२४८-२ निजगुणगुरुस्वरूपं काव्यञ्जयति प्रसन्नमतिमधुरं ।।

४२४९-१ आकल्पं मुरजिन्मुखेन्दुमधुरोन्मीलन्मरुन्माधुरी- धीरोदात्तमनोहरः सुखयतु त्वां पाञ्चजन्यध्वनिः ।
४२४९-२ लीलालङ्घितमेघनादविभवो यः कुम्भकर्णव्यथा- दायी दानवदन्तिनां दशमुखं दिक्चक्रमाक्रामति ।।

४२५०-१ आकल्पं यदि वर्षसि प्रतिदिनं धारासहस्रैस्तथाप्य्- अम्भोधौ कलयत्यगाधजठरे कस्तावकीनं श्रमं ।
४२५०-२ अम्भोद क्षणमात्रमुज्झसि पयः पृष्ठे यदि क्ष्माभृतां तत्किं न प्रसरन्ति निर्झरसरिद्व्याजेन ते कीर्तयः ।।

४२५१-१ आकाल्प्य तल्पं शशिकान्तिकल्पं उद्ग्रथ्य वीटीः सुरपुष्पगर्भाः ।
४२५१-२ द्वारे दृगन्तान्परिकल्पयन्ती मनो मनोजस्य चमच्चकार ।।

४२५२-१ आ कल्यादा निशीथाच्च कुक्ष्यर्थं व्याप्रियामहे ।
४२५२-२ न च निर्वृणुमो जातु शान्तास्तु सुखमासते ।।

४२५३-१ आकस्मिकस्मितमुखीषु सखीषु विज्ञा विज्ञास्वपि प्रणयनिह्नवमाचरन्ती ।
४२५३-२ तत्रैव रङ्कुनयना नयनारविन्दं अस्पन्दमाहितवती दयिते गतेऽपि ।।

४२५४-१ आकाङ्क्षिणं क्ष्मापतिमन्दिराणि प्रविश्य पातालसहोदराणि ।
४२५४-२ अधोगतेर्नान्यदुपार्जयन्ति फलं भुजङ्गा इव वायुभक्ष्याः ।।

४२५५-१ आकाङ्क्षोच्चपदेऽहमात्मकमतिः कार्ये मनोधारणा इत्येवंविधभावजातमुचितं धर्तुं न चित्तान्तरे ।
४२५५-२ वैषम्यस्य निवारणाय मृगयेस्तत्कारणं नापरे स्वात्मन्येव गवेषयेत्यतितरां श्रेयस्करं ते सदा ।।

४२५६-१ आकारं विनिगूहतां रिपुबलं जेतुं समुत्तिष्ठतां तन्त्रं चिन्तयतां कृताकृतशतव्यापारशाखाकुलं ।
४२५६-२ मन्त्रिप्रोक्तनिषेविणां क्षितिभुजामाशङ्किनां सर्वतो दुःखाम्भोनिधिवर्तिनां सुखलवः कान्तासमालिङ्गनं ।।

४२५७-१ आकारः कमनीयताकुलगृहं लीलालसा सा गतिः संपर्कः कमलाकरैः कलतया लोकोत्तरं कूजितं ।
४२५७-२ यस्येयं गुणसंपदस्ति महती तस्यापि भव्यस्य ते संरब्धत्वमसद्गुमद्गुकलहे नाहं सहे हंस हे ।।

४२५८-१ आकारः स मनोहरः स महिमा तद्वैभवं तद्वयः सा कान्तिः स च विश्वविस्मयकरः सौभाग्यभाग्योदयः ।
४२५८-२ एकैकस्य विशेषवर्णनविधौ तस्याः स एव क्षमो यस्यास्मिन्नुरगप्रभोरिव भवेज्जिह्वासहस्रद्वयं ।।

४२५९-१ आकारणाय मान्त्रिकं आगतदूतस्य वचनमादाय ।
४२५९-२ कृत्वा प्रमाणमादावभिमन्त्र्य च तत्र मन्त्रण ।।

४२६०-१ आकारदारुणोऽयं भयमस्मादित्यनिश्चयोऽयमपि ।
४२६०-२ भवति महाभैरवमपि शिवस्य रूपं शिवायैव ।।

४२६१-१ आकारपरिवृत्तिस्तु बुद्धेः परिभवः पुनः ।
४२६१-२ आशाहानिरिवार्थित्वं परासुत्वमिवापरं ।।

४२६२-१ आकारमात्रविज्ञानसंपादितमनोरथाः ।
४२६२-२ धन्यास्ते ये न शृण्वन्ति दीनाः क्वाप्यर्थिनां गिरः ।।

४२६३-१ आकारवेषसौभाग्यैः कन्दर्पप्रतिमोऽपि सन् ।
४२६३-२ यासां संगममासाद्य प्राप्तः को वा न वञ्चनां ।।

४२६४-१ आकारश्छाद्यमानोऽपि न शक्यो विनिगूहितुं ।
४२६४-२ बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणां ।।

४२६५-१ आकारसंवृतिः कार्या सुरक्तेनापि कामिना ।
४२६५-२ रक्तः परिभवं याति परिभूतः कथं प्रियः ।।

४२६६-१ आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः ।
४२६६-२ आगमैः सदृशारम्भ आरम्भसदृशोऽदयः ।।

४२६७-१ आकारालापसंभोगैर्यदीयैर्लज्जते जनः ।
४२६७-२ अहो वक्रोद्धुरग्रीवस्तैरेव करभोऽधमः ।।

४२६८-१ आकाराहीनकान्तिर्निधनविरहितो योगदोल्लासभागी विक्रान्तो विश्वतुल्यः कमलकलितदृग्विभ्रमोत्कृष्टमूर्तिः ।
४२६८-२ नानाशापूर्णकीर्तिः सुखरसमयितो वारणाक्रान्तदेहो यादृग्देव त्वमेवं भवतु रिपुगणोऽप्यादिवर्णप्रलोपात् ।।

४२६९-१ आकारेण तथा गत्या चेष्टया भाषितैरपि ।
४२६९-२ नेत्रवक्त्रविकाराभ्यां ज्ञायतेऽन्तर्हितं मनः ।।

४२७०-१ आकारेण नरेण वानरयुवा वाहेन वालेयको व्याघ्रेणैवरथो (?) गवापि गवयः सिंहेन कौलेयकः ।
४२७०-२ श्यामाङ्गेन पिकेन काक इति [च] स्पर्धानुबद्धादरा यद्यप्यत्र तथापि तद्गुणगणस्यांशं लभन्ते न ते ।।

४२७१-१ आकारेण शशी गिरा परभृतः पारावतश्चुम्बने हंसश्चङ्क्रमणे समं दयितया रत्या विमर्दे गजः ।
४२७१-२ इत्थं भर्तरि मे समस्तयुवतिश्लाघ्यैर्गुणैः सेविते क्षुण्णं नास्ति विवाहितः पतिरिति स्यान्नैष दोषो यदि ।।

४२७२-१ आकारेणैव चतुरास्तर्कयन्ति परेङ्गितं ।
४२७२-२ गर्भस्थं केतकीपुष्पं आमोदेनेव षट्पदाः ।।

४२७३-१ आकारे मदनः सुकाव्यरचनाचातुर्ययुक्तौ गुरुः षड्भाषास्वपि दृश्यते व्यसनिता तं दृष्टवत्यः स्त्रियः ।
४२७३-२ स्वप्राणेश्वरसङ्गमं सुखकरं हित्वा न जीवन्त्यहो तस्यान्ते क्रियतेऽनया तनययाभ्यासः कलानां कथं ।।

४२७४-१ आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ।
४२७४-२ नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ।।

४२७५-१ आकारैर्न विदन्ति वक्रफणितीर्बोद्धुं न मेधाविनः शब्दाख्येयनिजाशयं कुलवधूवर्गस्य नैतद्व्रतं ।
४२७५-२ ग्रामेऽस्मिनृजुवाच्यवाचकहतात्मानो युवानो जडास्तत्त्वज्ञोपगताध्वगावधिरयं कामज्वरः सह्यतां ।।

४२७६-१ आकारो न मनोहरः श्रवणयोः शल्योपमं कूजितं वक्त्रं विड्विकृतं कृतान्तसमयालम्बीदमालोकितं ।
४२७६-२ क्रीडासंवनने पृथग्जनचिते वासस्तरौ कुत्सिते तत्केनास्तु वराक काक कनकागारे तवावेशनं ।।

४२७७-१ आकाशकुण्डे सतडिद्धुताशे करोति ह्ॐअं झषकेतुदेवः ।
४२७७-२ उच्चाटनायेव वियोगिनीनां यद्गर्जितं सैष हि मन्त्रपाठः ।।

४२७८-१ आकाशतः पतितमेत्य नदादिमध्यं तत्रापि धावनसमुत्थमलावलिप्तं ।
४२७८-२ नानाविधावनिगताशुचिपूर्णमर्णो यत्तेन शुद्धिमुपयाति कथं शरीरं ।।

४२७९-१ आकाशदेशात्परिपातुकानि लङ्केशशीर्षाणि सकुन्तलानि ।
४२७९-२ क्षणं नभः प्रांशुमहीरुहस्य शिक्याश्रितानीव फलानि रेजुः ।।

४२८०-१ आकाशधारणां कुर्वन्मृत्युं जयति निश्चितं ।
४२८०-२ यत्र तत्र स्थितो वापि सुखमत्यन्तमश्नुते ।।

४२८१-१ आकाश प्रसर प्रसर्पत दिशस्त्वं पृथ्वि पृथ्वी भव प्रत्यक्षीकृतमादिराजयशसां युष्माभिरुज्जृम्भितं ।
४२८१-२ श्रीमुद्दाफरशाहपार्थिवयशोराशेः समुज्जृम्भणाद्बीजोच्छ्वासविदीर्णदाडिमदशां ब्रह्माण्डमारोक्ष्यति ।।

४२८२-१ आकाशमानसविगाहनराजहंसं नारीजनग्रहिलतानलिनीमहेभं ।
४२८२-२ आघ्रायमानरतिनायकसंप्रदाय- दीक्षागुरुं दृशि निवेशय सुन्दरीन्दुं ।।

४२८३-१ आकाशमुत्पततु गच्छतु वा दिगन्तं अम्भोनिधिं विशतु तिष्ठतु वा यथेच्छं ।
४२८३-२ जन्मान्तरार्जितशुभाशुभकृन्नराणां छायेव न त्यजति कर्मफलानुबन्धः ।।

४२८४-१ आकाशयानतटकोटिकृतैकपादास्तद्धेमदण्डयुगलान्यवलम्ब्य हस्तैः ।
४२८४-२ कौतूहलात्तव तरङ्गविघट्टितानि पश्यन्ति देवि मनुजाः स्वकलेवराणि ।।

४२८५-१ आकाशवापीसितपुण्डरीकं शाणोपलं मन्मथसायकानां ।
४२८५-२ पश्योदितं शारदमुत्पलाक्षि संध्याङ्गनाकन्दुकमिन्दुबिंबं ।।

४२८६-१ आकाशश्यामिमानं जलधरघटनां वा दधानं सुधांशुं नूनं मन्ये प्रियास्यं शिरसि शिरसिजैराहितापूर्वशोभं ।
४२८६-२ यद्दृष्ट्वा हन्त हर्षं मनसि कलयसे ज्ञानशान्त्यादिभव्या- रामोर्वीजच्छिदायै निशिततरमसिं तं महान्तो ब्रुवन्ति ।।

४२८७-१ आकाशसौधमधिरुह्य दिगङ्गनानां अङ्गेषु निक्षिपति काम्यमिवाङ्गरागं ।
४२८७-२ तारावरोधवलितो ललितात्मजश्रीर्ज्योत्स्नाच्छलेन मुदिताखिललोक इन्दुः ।।

४२८८-१ आकाशसौधे शशिसंपटस्थं तमालनीलं शिवलिङ्गमुच्चैः ।
४२८८-२ सिद्धाङ्गनेयं रजनी सकामा नक्षत्ररत्नैः परिपूजतीव ।।

४२८९-१ आकाशात्पतितं तोयं यथा गच्छति सागरं ।
४२८९-२ सर्वदेवनमस्कारः केशवं प्रति गच्छति ।।

४२९०-१ आकाशात्पतितं पुनर्जलनिधौ मध्ये चिरं संस्थितं पश्चाद्दुःसहदेहरन्ध्रजनितक्लेशान्वितं मौक्तिकं ।
४२९०-२ बाले बालकुरङ्गलोचनयुगे घोरं तपः संचरन्नासाभूषणतामुपैति सखि ते बिम्बाधरापेक्षया ।।

४२९१-१ आकाशे नटनं सरोरुहयुगे मञ्जीरमञ्जुध्वनिः शीतांशौ कलकूजितं किसलये पीयूषपानोत्सवः ।
४२९१-२ स्वर्गक्षोणिधरे नखात्परिभवो ध्वान्ते कराकर्षणं रम्भायां रसनारवस्तरुणयोः पुण्यानि मन्यामहे ।।

४२९२-१ आकाशे पश्य नेमा निबिडघनघटाः संभृताग्नेयचूर्णा मञ्जूषा भान्ति तासामुपरि सुरधनुः कैतवात्केतवोऽमी ।
४२९२-२ विद्युन्नो नालयन्त्रश्रुतिमुखनिपतद्दीप्तवर्त्तिप्रकाशः सैन्यं मारस्य मन्ये स्फुरति विमथितुं मानिनी मानदुर्गं ।।

४२९३-१ आकिंचन्यं च राज्यं च तुलया समतोलयं ।
४२९३-२ अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकं ।।

४२९४-१ आकिंचन्यं सुखं लोके पथ्यं शिवमनामयं ।
४२९४-२ अनमित्रमथो ह्येतद्दुर्लभं सुलभं सतां ।।

४२९५-१ आकिंचन्यं सुसंतोषो निराशीष्ट्वमचापलं ।
४२९५-२ एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः ।।

४२९६-१ आकिंचन्यादतिपरिचयाज्जाययोपेक्ष्यमाणो भूपालानामननुसरणाद्बिभ्यदेवाखिलेभ्यः ।
४२९६-२ गेहे तिष्ठन्कुमतिरलसः कूपकूर्मैः सधर्मा किं जानीते भुवनचरितं किं सुखं चोपभुङ्क्ते ।।

४२९७-१ आकिंचन्ये च राज्ये च विशेषः सुमहानयं ।
४२९७-२ नित्योद्विग्नो हि धनवान्मृत्योरास्यगतो यथा ।।

४२९८-१ आकीर्णः शोभते राजा न विविक्तः कदाचन ।
४२९८-२ ये तं विविक्तमिच्छन्ति ते तस्य रिपवः स्मृताः ।।

४२९९-१ आकुञ्चिताग्राङ्गुलिना ततोऽन्यः किंचित्समावर्जितनेत्रशोभः ।
४२९९-२ तिर्यग्विसंसर्पिनखप्रभेण पादेन हैमं विलिलेख पीठं ।।

४३००-१ आकुञ्चितैकजङ्घं दरावृतोर्ध्वोरु गोपितार्धोरु ।
४३००-२ सुतनोः श्वसितक्रमनमदृ- उदरस्फुटनाभि शयनमिदं ।।

४३०१-१ आकुञ्चितोरू द्वौ यत्र जानुभ्यां धरणिं गतौ ।
४३०१-२ दर्दुरक्रममित्याहुः स्थानकं दृढभेदने ।।

४३०२-१ आकुञ्च्य पाणिमशुचिं मम मूर्ध्नि वेश्या मन्त्राम्भसां प्रतिपदं पृषतैः पवित्रे ।
४३०२-२ तारस्वनं प्रथितथूत्कमदात्प्रहारं हाहा हतोऽहमिति रोदिति विष्णुशर्मा ।।

४३०३-१ आकुञ्च्याग्रं नखविलिखने पश्यति भ्रूविभङ्ग्या गाढाश्लेषे वदति च ह हा मुञ्च मुञ्चेति वाचं ।
४३०३-२ केशाकृष्टावरुणनयना ताडने साश्रुनेत्रा नानाभावं श्रयति तरुणी नाटके मन्मथस्य ।।

४३०४-१ आकुब्जीकृतपृष्ठमुन्नतवलद्वक्त्राग्रपुच्छं भयादन्तर्वेश्मनिवेशितैकनयनं निष्कम्पकर्णद्वयं ।
४३०४-२ लालाकीर्णविदीर्णसृक्कविकचद्दंष्ट्राकरालाननः श्वा निःश्वासनिरोधपीवरगलो मार्जारमास्कन्दति ।।

४३०५-१ आकुमारमुपदेष्टुमिच्छवः संनिवृत्तिमपथान्महापदः ।
४३०५-२ योगशक्तिजितजन्ममृत्यवः शीलयन्ति यतयः सुशीलतां ।।

४३०६-१ आकुलश्चलपतत्रिकुलानां आरवैरनुदितौषसरागः ।
४३०६-२ आययावहरिदश्वविपाण्डुस्तुल्यतां दिनमुखेन दिनान्तः ।।

४३०७-१ आकृतिप्रेमसरसा विलासालसगामिनी ।
४३०७-२ विसारे हन्त संसारे सारं सारङ्गलोचना ।।

४३०८-१ आकृतेः किंचिदुल्लेखो विभावयति लक्षणं ।
४३०८-२ महतोपप्लवेनेव पीडितं चन्द्रमण्डलं ।।

४३०९-१ आकृष्टः शिखया नखैर्विलिखितः स्पृष्टः कपोलस्थले मौलौ दामभिराहतः प्रतिदिशं क्रामन्सलीलं पथि ।
४३०९-२ इत्थं वारविलासिनीकृतपरीहासस्य दैत्याध्वरे विष्णोर्वामनवेषविभ्रमभृतो हासोर्मयः पान्तु वः ।।

४३१०-१ आकृष्टकरवालोऽसौ संपराये परिभ्रमन् ।
४३१०-२ प्रत्यर्थिसेनया दृष्टः कृतान्तेन समः प्रभुः ।।

४३११-१ आकृष्टप्रतनुवपुर्लतैस्तरद्भिस्तस्याम्भस्तदथ सर्ॐअहार्णवस्य ।
४३११-२ अक्षोभि प्रसृतविलोलबाहुपक्षैर्योषाणामुरुभिरुरोजगण्डशैलैः ।।

४३१२-१ आकृष्टश्चक्रवाकैर्नयनकलनया बन्धकीभिर्निरस्तो नास्तं द्रागेति भानुर्निवसति नलिनीबोधनिद्रान्तराले ।
४३१२-२ सन्ध्यादीपप्ररोहं बहुलतिलरसव्याप्तपत्रान्तरालं वासागारे दिशन्ती हसति नववधूक्रोधदृष्टा भुजिष्या ।।

४३१३-१ आकृष्टिः कृतचेतसां सुमहतामुच्चाटनं चांहसां आचण्डालममूकलोकसुलभो वश्यश्च मोक्षश्रियः ।
४३१३-२ नो दीक्षां न च दक्षिणां न च पुरश्चर्यां मनागीक्षते मन्त्रोऽयं रसानास्पृगेव फलति श्रीकृष्णनामात्मकः ।।

४३१४-१ आकृष्टिभग्नकटकं केन तव प्रकृतिक्ॐअलं सुभगे ।
४३१४-२ धन्येन भुजमृणालं ग्राह्यं मदनस्य राज्यमिव ।।

४३१५-१ आकृष्टे कवचादहीन्द्ररसनाकल्पे कृपाणे त्वया श्रीमन्नायक रामचन्द्र भवतः प्रत्यर्थिनां वेश्मसु ।
४३१५-२ गाहन्ते सहसा लुलायचमरीशार्दूलशाखाचरी- यक्षोरक्षशृगालकोलशलभृद्भल्लूकभिल्लादयः ।।

४३१६-१ आकृष्टे युधि कार्मुके रघुपतेर्वामोऽब्रवीद्दक्षिणं दानादानसुभोजनेषु पुरतो युक्तं किमित्थं तव ।
४३१६-२ कामान्यः पुनरब्रवीन्मम न भीः प्रष्टुं जगत्स्वामिनं छेत्तुं रावणवक्त्रपंक्तिमिति यो दद्यात्स वो मंगलं ।।

४३१७-१ आकृष्टे युधि कार्मुके समवदद्वामः करो दक्षिणं रे रे दक्षिणहस्त भोजनमहादानादि ते कुर्वतः ।
४३१७-२ पश्चाद्गंन्तुमयुक्तमित्यथ पुनः सोऽप्यब्रवीदद्रवं प्रष्टुं राघवमाशुरावणशिरोवृन्दानि भिन्दानि किं ।।

४३१८-१ आकृष्टे वसनाञ्चले कुवलयश्यामा त्रपाधःकृता दृष्टिः संवलिता रुचा कुचयुगे स्वर्णप्रभे श्रीमति ।
४३१८-२ बालः कश्चन चूतपल्लव इति प्रान्तस्मितास्यश्रियं श्लिष्यंस्तामथ रुक्मिणीं नतमुखीं कृष्णः स पुष्णातु नः ।।

४३१९-१ आकृष्यन्ते करिणः पङ्कनिमग्ना महद्विपैरेव ।
४३१९-२ प्राप्तापदो महान्त उद्धरणीया महापुंभिः ।।

४३२०-१ आकृष्यादावमन्दग्रहमलकचयं वक्त्रमासज्य वक्त्रे कण्ठे लग्नः सुकण्ठः पुनरपि कुचयोर्दत्तगाढाङ्गसङ्गः ।
४३२०-२ बद्धासक्तिर्नितम्बे पतति चरणयोर्यः स तादृक्प्रियो मे बाले लज्जा प्रणष्टा नहि नहि कुटिले चोलकः किं त्रपाकृत् ।।

४३२१-१ आ केशग्रहणान्मित्रं अकार्यात्संनिवर्तयन् ।
४३२१-२ अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलं ।।

४३२२-१ आकोपितोऽपि कुलजो न वदत्यवाच्यं निष्पीडितो मधुरमेव वमेत्किलेक्षुः ।
४३२२-२ नीचो जनो गुणशतैरपि सेव्यमानो हास्येषु यद्वदति तत्कलहेष्ववाच्यं ।।

४३२३-१ आक्ॐआरं समरजयिना कुर्वतोर्वीमवीरां एतेनामी कथमिव दिशामीशितारो विमुक्ताः ।
४३२३-२ अन्तर्ज्ञातं वपुषि कलया तस्य तेऽष्टौ प्रविष्टाः प्रह्वीभूते प्रभवति नहि क्षत्रियाणां कृपाणः ।।

४३२४-१ आ क्ॐआराद्गुरुचरणशुश्रूषया ब्रह्मविद्या- स्वास्थायास्थामहह, महतीमर्जितं कौशलं यत् ।
४३२४-२ निद्राहेतोर्निशि निशि कथाः शृण्वतां पार्थिवानां कालक्षेपौपयिकमिदमप्याः कथं पर्यणंसीत् ।।

४३२५-१ आक्रन्दाः स्तनितैर्विलोचनजलान्यश्रान्तधाराम्बुभिस्तद्विच्छेदभुवश्च शोकशिखिनस्तुल्यास्तडिद्विभ्रमैः ।
४३२५-२ अन्तर्मे दयितामुखं तव शशी वृत्तिः समैवावयोस्तत्किं मामनिशं सखे जलधर त्वं दग्धुमेवोद्यतः ।।

४३२६-१ आक्रन्दितं रुदितमाहतमानने वा कस्यार्द्रमस्तु हृदयं किमतः फलं वा ।
४३२६-२ यस्या मनो द्रवति या जगतां स्वतन्त्रा तस्यास्तवाम्ब पुरतः कथयामि खेदं ।।

४३२७-१ आक्रम्य यद्द्विजैर्भुक्तं परिक्षीणैश्च बान्धवैः ।
४३२७-२ गोभिश्च नृपशार्दूल राजसूयाद्विशिष्यते ।।

४३२८-१ आक्रम्य यस्य दोर्दण्डं अरिचक्रं प्रकाशते ।
४३२८-२ प्राप्नोति पुरुषो लोके स वैकुण्ठ इति प्रथां ।।

४३२९-१ आक्रम्य सर्वः कालेन परलोकं च नीयते ।
४३२९-२ कर्मपाशवशो जन्तुस्तत्र का परिदेवना ।।

४३३०-१ आक्रम्याक्रम्य साधूनां दारांश्चैव धनानि च ।
४३३०-२ भोक्ष्यन्ति निरनुक्रोशा रुदतामपि भारत ।।

४३३१-१ आक्रम्याजेरग्रिमस्कन्धमुच्चैरास्थायाथो वीतशङ्कं शिरश्च ।
४३३१-२ हेलालोला वर्त्म गत्वातिमर्त्यं द्यामारोहन्मानभाजः सुखेन ।।

४३३२-१ आक्रम्यैकामग्रपादेन जङ्घां अन्यामुच्चैराददानः करेण ।
४३३२-२ सास्थिस्वानं दारुवद्दारुणात्मा कंचिन्मध्यात्पाटयामास दन्ती ।।

४३३३-१ आक्रम्योच्चैः शिरसि वसतिर्भूभृतामुन्नतानां तोयादानं तदपि जलधेर्लोकसंतापशान्त्यै ।
४३३३-२ दीर्घा छाया प्रकृतिमहति व्य्ॐनि चाभोगबन्धो हे हे मेघ स्पृहयति न ते कः किलेत्थं व्रताय ।।

४३३४-१ आक्रान्तं वलिभिः प्रसह्य पलितैरत्यन्तमास्कन्दितं वार्धक्यं श्लथसंधिबन्धनतया निःस्थाम निर्धाम च ।
४३३४-२ एतन्मे वपुरस्थिकेवलजरत्कङ्कालमालोकय - - स्थूलशिराकरालपरुषत्वङ्मात्रपात्रीकृतं ।।

४३३५-१ आक्रान्तपूर्वा रभसेन सैनिकैर्दिगङ्गनाव्य्ॐअरजोऽभिदूषिता ।
४३३५-२ भेरीरवाणां प्रतिशब्दितैर्घनैर्जगर्ज गाढं गुरुमत्सरादिव ।।

४३३६-१ आक्रान्तमन्तररिभिर्मदमत्सराद्यैर्गात्रं वलीपलितरोगशतानुविद्धं ।
४३३६-२ दारैः सुतैश्च गृहमावृतमुत्तमर्णैर्मातः कथं भवतु मे मनसः प्रसादः ।।

४३३७-१ आक्रान्तासु वसुन्धरासु यवनैरासेतुहेमाचलं विद्राणे क्षितिभृद्गणे विकरुणे निद्राति नारायणे ।
४३३७-२ निर्विघ्नप्रसरे कलावपि बलान्निष्कण्टकं वैदिकं पन्थानं किल तत्र तत्र परिपात्येको हि लोकोत्तरः ।।

४३३८-१ आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा सातत्यं बत मुद्रितेव जतुना नीतेव मूर्च्छां विषैः ।
४३३८-२ बद्धेवातनुरज्जुभिः परगुणान्वक्तुं न शक्ता सती जिह्वा लोहशलाकया खलमुखे विद्धेव संलक्ष्यते ।।

४३३९-१ आक्रान्ते शैशवेऽस्मिन्नभिनववयसा शासनान्मीनकेतोर्बालाया नेत्रयुग्मं श्रुतियुगमविशद्भ्रूयुगेनापि सार्धं ।
४३३९-२ वक्षोजद्वन्द्वमुच्चैर्बहिरिह निरगाच्छ्रोणबिम्बेन साकं मध्यः संगृह्य बद्धस्त्रिवलिभिरभितः कार्श्यमङ्गीकरोति ।।

४३४०-१ आक्रामन्तु तमेव चूतमपि च क्रोशन्तु रेफोत्तरं डिम्भोऽस्माकमपीति वाभिदधतां काका वराकाः स्वयं ।
४३४०-२ गन्तव्यं क्व ततोऽन्यतः परभृत क्षन्तव्यमेतावदप्यग्रे कस्य निवेद्यतामिदमतिक्रान्तो वसन्तोऽधुना ।।

४३४१-१ आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः ।
४३४१-२ आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ।।

४३४२-१ आक्रुष्टोऽपि व्रजति न रुषं भाषते नापभाष्यं नोत्कृष्टोऽपि प्रवहति मदं शौर्यधैर्यादिधर्मैः ।
४३४२-२ यो यातोऽपि व्यसनमनिशं कातरत्वं न याति सन्तः प्राहुस्तमिह सुजनं तत्त्वबुद्ध्या विवेच्य ।।

४३४३-१ आक्रोशकसमो लोके सुहृदन्यो न विद्यते ।
४३४३-२ यस्तु दुष्कृतमादाय सुकृतं स्वं प्रयच्छति ।।

४३४४-१ आक्रोशन्नाह्वयन्नन्यानाधावन्मण्डलं रुदन् ।
४३४४-२ गाः कालयति दण्डेन डिम्भः सस्यावतारिणीः ।।

४३४५-१ आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान् ।
४३४५-२ वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ।।

४३४६-१ आक्रोशेन न दूयते न च पटुः प्रोक्तः समानन्द्यते दुर्गन्धेन न बाध्यते न च समं मोदेन संजीयते ।
४३४६-२ स्त्रीरत्नेन न रज्यते न च मृतस्नानेन विद्वेष्यते माध्यस्थेन विराजितो विजयते कोऽप्येष योगीश्वरः ।।

४३४७-१ आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियं ।
४३४७-२ कोषदण्डसमग्राणां किमेषामस्ति दुष्करं ।।

४३४८-१ आक्षिपसि कर्णमक्ष्णा बलिरपि बद्धस्त्वया त्रिधा मध्ये ।
४३४८-२ इति जितसकलवदान्ये तनुदाने लज्जसे सुतनु ।।

४३४९-१ आक्षिप्तसंपातमपेतशोभं उद्वह्नि धूमाकुलदिग्विभागं ।
४३४९-२ वृतं नभो भोगिकुलैरवस्थां परोपरुद्धस्य पुरस्य भेजे ।।

४३५०-१ आक्षिप्ता चामरश्रीः प्रसभमपहृतः पौण्डरीको विलासः प्रच्छन्नो वीरकम्बुः समजनि विहितः कण्ठभाराय हारः ।
४३५०-२ लुप्तो हासप्रकाशः कमपि परिभवं प्रापितः पुष्पराशिश्चन्द्राभैर्यद्यशोभिः प्रतिधरणिभुजां निह्नुता किं च कीर्तिः ।।

४३५१-१ आक्षिप्तैः प्रतिपक्षभूमिपतिभिः क्रुद्धेन देव त्वया वित्रस्तैर्न महायुधानि विविधान्याविष्क्रियन्ते युधि ।
४३५१-२ दूरावर्जितमौलयस्तव पुरस्तन्वन्ति ते केवलं नानाकारकिरीटरत्ननिकरैरिन्द्रायुधानि क्षितौ ।।

४३५२-१ आक्षेपचरणलङ्घन- केशग्रहकेलिकुतुकतरलेन ।
४३५२-२ स्त्रीणां पतिरपि गुरुरिति धर्मं न श्राविता सुतनुः ।।

४३५३-१ आक्षेपवचनं तस्य न वक्तव्यं कदाचन ।
४३५३-२ अनुकूलं प्रियं चास्य वक्तव्यं जनसंसदि ।।

४३५४-१ आखुः कैलासशैलं तुलयति करटस्तार्क्ष्यमांसाभिलाषी बभ्रुर्लाङ्गूलमूलं चलयति चपलस्तक्षकाहिं जिघांसुः ।
४३५४-२ भेकः पारं यियासुर्भुजगमपि महाघस्मरस्याम्बुराशेः प्रायेणासन्नपातः स्मरति समुचितं कर्म न क्षुद्रकर्मा ।।

४३५५-१ आखुना भक्षितस्याथ नामोच्चार्य समुद्धरेत् ।
४३५५-२ मार्गधूलिं क्षिपेद्दूरं तस्य शीघ्रं सुखं भवेत् ।।

४३५६-१ आखुभ्यः किं खलैर्ज्ञातं खलेभ्यश्च किमाखुभिः ।
४३५६-२ अन्यत्परगृहोत्खातात्कर्म येषां न विद्यते ।।

४३५७-१ आखुर्वाञ्छति भस्मसूत्रहरणं व्यालस्तथा मूषकं व्यालं बर्हिरयं हरिश्च वृषभं गङ्गा तथा चन्द्रकं ।
४३५७-२ इत्थं दुःखमहर्निशं शृणु विभो सोढव्यमेतत्कथं शंभोरात्मदशानिबोधनपरं त्वां पातु दीनं वचः ।।

४३५८-१ आखेटकं वृथाक्लेशं मूर्खं व्यसनसंस्थितं ।
४३५८-२ समालापेन यो युङ्क्ते स गच्छति पराभवं ।।

४३५९-१ आखेटकस्य धर्मेण विभवाः स्युर्वशे नृणां ।
४३५९-२ नृप्रजाः प्रेरयत्येको हन्त्यन्योऽत्र मृगानिव ।।

४३६०-१ आख्यातनामरचनाचतुरस्रसंधि- सद्धात्वलंकृतिगुणं सरसं सुवृत्तं ।
४३६०-२ आसेदुषामपि दिवं कविपुंगवानां तिष्ठत्यखण्डमिह काव्यमयं शरीरं ।।

४३६१-१ आख्याते हसितं पितामह इति त्रस्तं कपालीति च व्यावृत्तं गुरुरित्यसौ दहन इत्याविष्कृता भीरुता ।
४३६१-२ पौल्ॐईपतिरित्यसूयितमथ व्रीडावनम्रं श्रिया पायाद्वः पुरुषोत्तमोऽयमिति च न्यस्तः स पुष्पाञ्जलिः ।।

४३६२-१ आख्यायिकानुरागी व्रजति सदा पुण्यपुस्तकं श्रोतुं ।
४३६२-२ दष्ट इव कृष्णसर्पैः पलायते दानधर्मेभ्यः ।।

४३६३-१ आख्यास्तदीया रुचिरार्थपोषा गायन्ति कोशाधिकृताः सतोषाः ।
४३६३-२ परंतु पुण्यैरिह हर्षधाम प्राप्तं त्वया संप्रति चूतनाम ।।

४३६४-१ आगच्छतां च तुच्छानां अतुच्छानां च गच्छतां ।
४३६४-२ यदध्वनि न संघट्टो घटानां तद्वृथा सरः ।।

४३६५-१ आगच्छतानवेक्षित- पृष्ठेनार्थी वराटकेनेव ।
४३६५-२ मुषितास्मि तेन जघनां- शुकमपि वोढुं नशक्तेन ।।

४३६६-१ आगच्छदुत्सवो भाति यथैव न तथा गतः ।
४३६६-२ हिमांशोरुदयः सायं चकास्ति न तथोषसि ।।

४३६७-१ आगच्छदुर्वीन्द्रचमूसमुत्थैर्भूरेणुभिः पाण्डुरिता मुखश्रीः ।
४३६७-२ विस्पष्टमाचष्ट हरिद्वधूनां रूपं पतित्यागदशानुरूपं ।।

४३६८-१ आगच्छन्त्यवगुण्ठयन्त्यथ पुनः पश्यन्ति जिघ्रन्ति च स्वारब्धं मधुमक्षिकां न कणमप्यस्य स्वयं भुञ्जते ।
४३६८-२ धन्यस्त्वन्य उपेत्य निर्भयममूरुत्सारयन्दूरतः स्वादंस्वादमिदं स्वसंभृतमिव स्वच्छन्दमानन्दति ।।

४३६९-१ आगच्छन्सूचितो येन येनानीतो गृहं प्रति ।
४३६९-२ प्रथमं सखि कः पूज्यः किं काकः किं क्रमेलकः ।।

४३७०-१ आगच्छागच्छ सज्जं कुरु वरतुरगं संनिधेहि द्रुतं मे खङ्गः क्वासौ कृपाणीमुपनय धनुषा किं किमङ्ग प्रविष्टं ।
४३७०-२ संरम्भोन्निद्रितानां क्षितिभृति गहनेऽन्योऽन्यमेवं प्रतीच्छन्वादः स्वप्नाभिदृष्टे त्वयि चकितदृशां विद्विषामाविरासीत् ।।

४३७१-१ आगच्छामि झटित्यहं प्रियतमे कार्यं विधायाल्पकं गत्वेतस्त्वमिहैव तिष्ठ विजने तावद्गृहे सुन्दरे ।
४३७१-२ इत्युक्त्वा सखि वञ्चकः स तु गतस्तत्र स्थिता या निशा सर्वा सा हि गता ममातिकुटिलो नो वै तथाप्यागतः ।।

४३७२-१ आगतं विग्रहं विद्वानुपायैः प्रशमं नयेत् ।
४३७२-२ विजयस्य ह्यनित्यत्वाद्रभसेन न संपतेत् ।।

४३७३-१ आगतः पतिरितीरितं जनैः शृण्वती चकितमेत्य देहलीं ।
४३७३-२ क्ॐउदीव शिशिरीकरिष्यते लोचने मम कदा मृगेक्षणा ।।

४३७४-१ आगतः पाण्डवाः सर्वे दुर्योधनसमीहया ।
४३७४-२ तस्मै गां च सुवर्णं च रत्नानि विविधानि च ।।

४३७५-१ आगतव्ययशीलस्य कृशत्वमतिशोभते ।
४३७५-२ द्वितीयश्चन्द्रमा वन्द्यो न वन्द्यः पूर्णचन्द्रमाः ।।

४३७६-१ आगतश्च गतश्चैव गत्वा यः पुनरागतः ।
४३७६-२ अकर्णहृदयो मूर्खस्तत्रैव निधनं गतः ।।

४३७७-१ आगतानगणितप्रतियातान्वल्लभानभिसिसारयिषूणां ।
४३७७-२ प्रापि चेतसि सविप्रतिसारे सुभ्रुवामवसरः सरकेण ।।

४३७८-१ आगतानामपूर्णानां पूर्णानामपि गच्छतां ।
४३७८-२ यदध्वनि न संघट्टो घटानां तत्सरोऽवरं ।।

४३७९-१ आगते कुसुमधन्विनि तन्व्या मानसाद्बहिरभूत्कुचकोकः ।
४३७९-२ तिष्ठतास्य सरसीरुहचक्षुः खञ्जनेन चकितं सहसैव ।।

४३८०-१ आगत्य प्रणिपातसान्त्वितसखीदत्तान्तरे सागसि स्वैरं कुर्वति तल्पपार्श्वनिभृते धूर्तेऽङ्गसंवाहनं ।
४३८०-२ ज्ञात्वा स्पर्शवशात्तया किल सखीभ्रान्त्या स्ववक्षः शनैः खिन्नासीत्यभिधाय मीलितदृशा सानन्दमारोपितः ।।

४३८१-१ आगत्य संप्रति वियोगविसंष्ठुलाङ्गीं अम्भोजिनीं क्वचिदपि क्षपितत्रियामः ।
४३८१-२ एतां प्रसादयति पश्य शनैः प्रभाते तन्वङ्गि पादपतनेन सहस्ररश्मिः ।।

४३८२-१ आगत्य सम्प्रति शरत्समयः प्रसादादीषद्विहस्य विकसत्कुमुदच्छलेन ।
४३८२-२ उत्सार्य रोषमिव वारिधरोपरोधं एष प्रसादयति दिग्वनितामुखानि ।।

४३८३-१ आगत्य सत्वरमसी रविरम्बरान्तं उल्लास्य पादपतनैः स्फुटसांध्यरागः ।
४३८३-२ पश्य प्रसादयति रागवतीं प्रतीची- दिक्कामिनीं प्रकुपितामिव मन्यमानः ।।

४३८४-१ आगत्यैव कुतश्चिदेव गगनाभोगं च कृत्वात्मसात्भावाभावविलोकनास्पदममून्नीत्वेन्दुमुख्यानपि ।
४३८४-२ जाज्वल्यं जगतो विधाय किमपि प्राप्तः प्रियोऽह्नां पतिर्यात्वस्तं प्रविशत्वथाब्धिमथवा मेरौ परिभ्राम्यतु ।।

४३८५-१ आगन्तौ जाङ्घिके चैव सर्वे काकाः समाः स्मृताः ।
४३८५-२ क्षेत्रजे शकुने ग्राह्यः काकोलस्तेषु सर्वदा ।।

४३८६-१ आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ ।
४३८६-२ विचार्य सर्वपण्यानां कारयेत्क्रयविक्रयौ ।।

४३८७-१ आगमरूपविचारिण्यधिकरणसहस्रशिक्षितविपक्षे ।
४३८७-२ स्वामिनिजैमिनियोगिन्युपरज्यति हृदयमस्मदीयमिदं ।।

४३८८-१ आगमादेव नरकाः श्रूयन्ते रौरवादयः ।
४३८८-२ विषयित्वं दरिद्राणां प्रत्यक्षं नरकं विदुः ।।

४३८९-१ आगमार्थं हि यतते रक्षणार्थं हि सर्वदा ।
४३८९-२ कुटुम्बपोषणे स्वामी तदन्ये तस्करा इव ।।

४३९०-१ आगमिष्यन्ति ते भावा ये भावा मयि भाविनः ।
४३९०-२ अहं तैरनुसर्तव्यो न तेषामन्यतो गतिः ।।

४३९१-१ आगमेन च युक्त्या च योऽर्थः समभिगम्यते ।
४३९१-२ परीक्ष्य हेमवद्ग्राह्यः पक्षपातग्रहेण किं ।।

४३९२-१ आगमे यस्य चत्वारि निर्गमे सार्धपञ्च च ।
४३९२-२ अतिविस्तारविस्तीर्णाश्चिरं तिष्ठन्ति नो श्रियः ।।

४३९३-१ आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् ।
४३९३-२ आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ।।

४३९४-१ आगर्जद्गिरिकुञ्जकुञ्जरघटानिस्तीर्णकर्णज्वरं ज्यानिर्घोषममन्ददुन्दुभिरवैराध्मातमुत्तम्भयन् ।
४३९४-२ वेल्लद्भैरवरुण्डमुण्डनिकरैर्वीरो विधत्ते भुवं तृप्यत्कालकरालवक्त्रविघसव्याकीर्यमाणामिव ।।

४३९५-१ आगर्भमाबद्धममर्षशीलः पितुः स्मरन्क्षत्रकृतापराधं ।
४३९५-२ परश्वधेनैव भृगुप्रवीरः प्राणैर्वियोज्यापि रिपूंश्छिनत्ति ।।

४३९६-१ आ गर्भादा कुलपरिवृढादा चतुर्वक्त्रतोऽपि त्वत्पादाब्जप्रपदनपरान्वेत्सि नश्चन्द्रमौले ।
४३९६-२ मायायाश्च प्रपदनपरेष्वप्रवृत्तिं त्वमात्थ स्वामिन्नेवं सति यदुचितं तत्र देवः प्रमाणं ।।

४३९७-१ आगस्कारिणि कैटभप्रमथने तत्ताडनार्थं रुषा नाभीपङ्कजमस्त्रतां गमयितुं जाते प्रयत्ने श्रियः ।
४३९७-२ स्वावासोन्मथनोपपादितभयभ्रान्तात्मनस्तत्क्षणाद अब्रह्मण्यपराः पुरातनमुनेर्वाग्वृत्तयः पान्तु वः ।।

४३९८-१ आगारदाही मित्रघ्नः शाकुनिर्ग्रामयाजकः ।
४३९८-२ रुधिरान्धे पतन्त्येते स्ॐअं विक्रीणते च ये ।।

४३९९-१ आगुल्फमालम्बितवल्गुवेणी विभाति बाला कनकाङ्गयष्टिः ।
४३९९-२ उत्तीर्णमौर्वीव वशीकृतोर्वी मनोभुवश्चम्पकचापवल्ली ।।

४४००-१ आग्नेयास्त्रप्रवीणप्रबलमृगभटाः शत्रुसंक्षोभदक्षा यस्य प्रौढप्रतापानलबहलशिखास्विन्धनत्वं प्रयान्ति ।
४४००-२ सोऽयं प्राचीपयोधिप्रहितकरततीतूर्णसंपूर्णकोपो बाङ्गालक्षोणिपालस्त्रिभुवनजनतागीतकीर्ति प्ररोहः ।।

४४०१-१ आग्नेयीमेति शीतादिव दिशमरुणो वासराः संकुचन्ती- वासंस्तर्षेऽपि तोयाद्वहति तनुशिखी शीतपीडां प्रमार्ष्टि (?) ।
४४०१-२ तल्पेऽनल्पप्रकोपप्रविदलितदृढालिङ्गनग्रन्थिबन्धे लब्ध्वा संधानरन्ध्रं निबिडयति जडो दम्पती मातरिश्वा ।।

४४०२-१ आग्नेये यदि कोणे ग्रामस्य पुरस्य वा भवति कूपः ।
४४०२-२ नित्यं स करोति भयं दाहं च समानुषं प्रायः ।।

४४०३-१ आग्नेय्यामनलाजी- विकयुवतिप्रवरधातुलाभश्च ।
४४०३-२ याम्ये माषकुलत्थं भोज्यं गान्धर्विकैर्योगः ।।

४४०४-१ आघट्टयति मन्त्राणि ब्रुवन्हास्यं प्रपद्यते ।
४४०४-२ संभावयति दोषेण वृत्तिच्छेदं करोति च ।।

४४०५-१ आघातं नीयमानस्य वध्यस्येव पदे पदे ।
४४०५-२ आसन्नतरतां याति मृत्युर्जन्तोर्दिने दिने ।।

४४०६-१ आघूर्णद्वपुषः स्खलन्मृदुगिरः किञ्चिल्लसद्वाससो रेवत्यां सनिषण्णनिःसहभुजस्याताम्रनेत्रद्युतेः ।
४४०६-२ श्वासामोदमदान्धषट्पदकुलव्यादष्टकण्ठस्रजः पायासुः परिमन्थराणि हलिनो मत्तस्य यातानि वः ।।

४४०७-१ आघूर्णितं पक्ष्मलमक्षिपद्मं प्रान्तद्युतिश्वैत्यजितामृतांशु ।
४४०७-२ अस्या इवास्याश्चलदिन्द्रनील- गोलामलश्यामलतारतारं ।।

४४०८-१ आघ्राणश्रवणावलोकनरसास्वादादयश्चुम्बन- श्रद्धा वाग्विषवर्षणं च शिरसो दोषा इमे यैर्जनः ।
४४०८-२ मूढो लङ्घितसत्पथोऽयमिति संक्रुद्धः शठानां हठाद्यः शीर्षाणि कृपाणपाणिरलुनात्तस्मै नमः कल्किने ।।

४४०९-१ आघ्रातं कमलं प्रियेण सुदृशा स्मित्वापनीतं मुखं दत्तं विभ्रमकन्दुके नखपदं सीत्कृत्य गूढौ स्तनौ ।
४४०९-२ दत्ता चम्पकमालिकोरसि भुजानिर्भिन्नर्ॐआञ्चया मीलल्लोचनया स्थितं प्रणयिनोर्दूरेऽपि पूर्णो रसः ।।

४४१०-१ आघ्रातं परिलीढमुग्रनखरैः क्षुण्णं च यच्चर्वितं क्षिप्तं यद्भुवि नीरसत्वकुपितेनेति व्यथां मा कृथाः ।
४४१०-२ हे माणिक्य तवैतदेव कुशलं यद्वानरेणाग्रहादन्तःसत्त्वनिरूपणाय सहसा चूर्णीकृतं नाश्मना ।।

४४११-१ आघ्रातं मरणेन जन्म जरया यात्युज्ज्वलं यौवनं संतोषो धनलिप्सया शमसुखं प्रौढाङ्गनाविभ्रमैः ।
४४११-२ लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैरस्थैर्येण विभूतिरप्यपहृता ग्रस्तं न किं केन वा ।।

४४१२-१ आघ्रातक्षोणिपीठः खुरशिखरसमाकृष्टरेणुस्तुरङ्गः पुञ्जीकृत्याखिलाङ्घ्रीन्क्रमवशविनमज्जानुरुन्मुक्तकायः ।
४४१२-२ पृष्ठान्तःपार्श्वकण्डूव्यपनयनर साद्द्विस्त्रिरुद्वर्तिताङ्गः प्रोत्थाय द्राङ्निरीहः क्षणमथ वपुरास्यानुपूर्व्यां धुनोति ।।

४४१३-१ आघ्राय पुस्तकं धन्याः सर्वं विद्म इति स्थिताः ।
४४१३-२ शतकृत्वोऽपि शृण्वन्तो हा न विद्मो जडा वयं ।।

४४१४-१ आघ्राय श्रमजमनिन्द्यगन्धबन्धुं निश्वासश्वसनमसक्तमङ्गनानां ।
४४१४-२ आरण्याः सुमनस ईषिरे न भृङ्गैरौचित्यं गणयति को विशेषकामः ।।

४४१५-१ आघ्रायाघ्राय गन्धं विकृतमुखपुटो दर्शयन्दन्तपङ्क्तिं धावन्नुन्मुक्तनादो मुहुरपि रभसाकृष्टया पृष्ठलग्नः ।
४४१५-२ गर्दभ्याः पादघातद्विगुणितसुरतप्रीतिराकृष्टशिश्नो वेगादारुह्यमुह्यन्नवतरति खरः खण्डितेच्छश्चिराय ।।

४४१६-१ आचक्ष्महे बत किमद्यतनीमवस्थां तस्याद्य विन्ध्यशिखरस्य महोन्नतस्य ।
४४१६-२ यत्रैव सप्त मुनयस्तपसा निषेदुः सोऽयं किलाद्य वसतिह्पिशिताशनानां ।।

४४१७-१ आचम्याधरसिन्धुवारि कबरीसंभारसंमार्जिते स्वेदाम्भःस्नपिते कपोलविगलत्काश्मीरपङ्कोज्ज्वले ।
४४१७-२ काञ्चीमन्त्ररुतेन निर्भरगलन्मुक्ताकलापस्रजा धन्यस्योरसि घूर्णमाननयना पञ्चेषुमभ्यर्चति ।।

४४१८-१ आचरति दुर्जनो यत्सहसा मनसोऽप्यगोचरानर्थान् ।
४४१८-२ तन्न न जाने जाने स्पृशति मनः किं तु नैव निष्ठुरतां ।।

४४१९-१ आचरन्बहुभिर्वैरं अल्पकैरपि नश्यति ।
४४१९-२ जनैः प्रत्यायितोऽमात्यं प्रेतमित्यत्यजन्नृपः ।।

४४१९आ-१ आचरेच्च सकलां रतिचर्यां कामसूत्रविहितामनवद्यां । ४४१९आ-२ देशकालबलशक्त्यनुरोधाद्वैद्यतन्त्रसमयोक्त्यविरुद्धां ।।

४४२०-१ आचान्तकान्तिरुन्निद्रैर्मयूखैरहिमत्विषः ।
४४२०-२ धूसरापि कला चान्द्री किं न बध्नाति लोचनं ।।

४४२१-१ आचारं भजते त्यजत्यपि मदं वैराग्यमालम्बते कर्तुं वाञ्छति सङ्गभङ्गगलितोत्तुङ्गाभिमानं तपः ।
४४२१-२ दैवन्यस्तविपर्ययैः सुखशिखाभ्रष्टः प्रणष्टो जनः प्रायस्तापविलीनलोहसदृशीमायाति कर्मण्यतां ।।

४४२२-१ आचारः कुलमाख्याति देशमाख्याति भाषणं ।
४४२२-२ संभ्रमः स्नेहमाख्याति वपुराख्याति भोजनं ।।

४४२३-१ आचारः कुलमाख्याति वपुराख्याति भोजनं ।
४४२३-२ वचनं श्रुतमाख्याति स्नेहमाख्याति लोचनं ।।

४४२४-१ आचारः खलु कर्तव्यः प्राणैः कण्ठगतैरपि ।
४४२४-२ आचारैः शुध्यते देहो वस्त्रं क्षारोदकैरिव ।।

४४२५-१ आचारः परमो धर्म आचारः परमं तपः ।
४४२५-२ आचारः परमं ज्ञानं आचारात्किं न साध्यते ।।

४४२६-१ आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च ।
४४२६-२ तस्मादस्मिन्सदा युक्तो नित्यं स्यादात्मवान्द्विजः ।।

४४२७-१ आचारः परमो धर्मः सर्वेषामिति निश्चयः ।
४४२७-२ हीनाचारपरीतात्मा प्रेत्य चेह च नश्यति ।।

४४२८-१ आचारः प्रथमो धर्मो नृणां श्रेयस्करो महान् ।
४४२८-२ इहलोके परा कीर्तिः परत्र परमं सुखं ।।

४४२९-१ आचार इत्यवहितेन मया गृहीता या वेत्रयष्टिरवरोधगृहेषु राज्ञः ।
४४२९-२ काले गते बहुतिथे मम सैव जाता प्रस्थानविक्लवगतेरवलम्बनाय ।।

४४३०-१ आचारधाराधवलीकृतानां राधाधवाराधनमानसानां ।
४४३०-२ विद्याविवेकोन्नतिभूषितानां भवादृशानामिह का प्रशंसा ।।

४४३१-१ आचारप्रभवो धर्मो नृणां श्रेयस्करो महान् ।
४४३१-२ इहलोके परा कीर्तिः परत्र परमं सुखं ।।

४४३२-१ आचारप्रेरको राजा ह्येतत्कालस्य कारणं ।
४४३२-२ यदि कालह्प्रमाणं हि कस्माद्धर्मोऽस्ति कर्तृषु ।।

४४३३-१ आचारमाचर चिरादालस्यमपास्य जात्युचितं ।
४४३३-२ लोकानुरागसाधनं आराधनमेतदेव हरेः ।।

४३३४-१ आचारसंभवो धर्मो धर्माद्वेदाः समुत्थिताः ।
४३३४-२ वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः ।।

४४३५-१ आचारहीनं न पुनन्ति वेदा यद्यप्यधीता सह षड्भिरङ्गैः ।
४४३५-२ छन्दांस्येनं मृत्युकाले त्यजन्ति नीडं शकुन्ता इव जातपक्षाः ।।

४४३६-१ आचारहीनस्य तु ब्राह्मणस्य वेदाः षडङ्गास्त्वखिलाः सयज्ञाः ।
४४३६-२ कां प्रीतिमुत्पादयितुं समर्था अन्धस्य दारा इव दर्शनीयाः ।।

४४३७-१ आचारात्फलते धर्म आचारात्फलते धनं ।
४४३७-२ आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणं ।।

४४३८-१ आचाराद्विच्युतो विप्रो न वेदफलमश्नुते ।
४४३८-२ आचारेण तु संयुक्तः संपूर्णफलभाक्स्मृतः ।।

४४३९-१ आचाराल्लभते धर्मं आचाराल्लभते धनं ।
४४३९-२ आचाराच्छ्रियमाप्नोति आचारो हन्त्यलक्षणं ।।

४४४०-१ आचाराल्लभते ह्यायुराचारादीप्सितां प्रजां ।
४४४०-२ आचाराद्धनमक्षय्यं आचारो हन्त्यलक्षणं ।।

४४४१-१ आचाराल्लभते ह्यायुराचाराल्लभते श्रियं ।
४४४१-२ आचारात्कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च ।।

४४४३-१ आचारो ग्रामवासान्तो गृहान्ता प्रभुता स्त्रियः ।
४४४३-२ नृपश्रीर्ब्रह्मशापान्ता फलान्तं ब्रह्मवर्चसं ।।

४४४४-१ आचार्यः सप्तयुद्धः स्याच्चतुर्युद्धस्तु भार्गवः ।
४४४४-२ द्वाभ्यां चैव भवेद्योध एकेन गणको भवेत् ।।

४४४५-१ आचार्यः सर्वचेष्टासु लोक एव हि धीमतः ।
४४४५-२ अनुकुर्यात्तमेवातो लौकिकार्थे परीक्षकः ।।

४४४६-१ आचार्यमानीय शुभेऽह्नि कार्यं पैष्टं श्वयुग्मं शुचिरर्चयित्वा ।
४४४६-२ क्षीरेण भोज्यं भषणस्य तुष्ट्यै दद्यात्कुमारीशिशुबान्धवेभ्यः ।।

४४४७-१ आचार्यश्च पिता चैव माता भ्राता च पूर्वजः ।
४४४७-२ नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ।।

४४४८-१ आचार्या नरपतयश्च तुल्यशीला न ह्येषां परिचितिरस्ति सौहृदं वा ।
४४४८-२ शुश्रूषां चिरमपि सम्चितां प्रयत्नात्संक्रुद्धा रज इव नाशयन्ति मेघाः ।।

४४४९-१ आचार्येण धनुर्देयं ब्राह्मणे सुपरीक्षिते ।
४४४९-२ लुब्धे धूर्ते कृतघ्ने च मन्दबुद्धौ न दीयते ।।

४४५०-१ आचार्योपासनं वेदशास्त्रार्थेषु विवेकिता ।
४४५०-२ तत्कर्मणामनुष्ठानं सङ्गः सद्भिर्गिरः शुभाः ।।

४४५१-१ स्त्र्यालोकालम्भविगमः सर्वभूतात्मदर्शनं ।
४४५१-२ त्यागः परिग्रहाणां च जीर्णकाषायधारणं ।।

४४५२-१ विषयेन्द्रियसंरोधस्तन्द्रालस्यविवर्जनं ।
४४५२-२ शरीरपरिसंख्यानं प्रवृत्तिष्वघदर्शनं ।।

४४५३-१ नीरजस्तमसा सत्त्वशुद्धिर्निःस्पृहता शमः ।
४४५३-२ एतैरुपायैः संशुद्धः स हि योग्यमृतीभवेत् ।।

४४५४-१ आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।
४४५४-२ भ्राता मरुत्पतेमूर्तिर्माता साक्षात्क्षितेस्तनुः ।।

४४५५-१ दयाया भगिनी मूर्तिर्धर्मस्यात्मातिथिः स्वयं ।
४४५५-२ अग्नेरभ्यागतो मूर्तिः सर्वभूतानि चात्मनः ।।

४४५६-१ आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।
४४५६-२ माता पृथिव्या मूर्तिश्च भ्राता स्वो मूर्तिरात्मनः ।।

४४५७-१ आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः ।
४४५७-२ अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः ।।

४४५८-१ आचार्यौ द्वारिहेतौ (?) शरकलशभरौ (?) द्रोणभूस्तत्समानो भीष्मस्तातस्य तातो धनुषि न सदृशाः कर्णदुर्योधनाद्याः ।
४४५८-२ इत्थं हन्तव्यचिन्ताकुलहृदयतला कौरवाणां पुरस्ताद्दीव्यद्दोःस्तम्भशाली समिति विजयते पाण्डवह्खाण्डवारिः ।।

४४५९-१ आचिन्वानमहन्यहन्यहनि साकारान्विहारक्रमानारुन्धानमरुन्धतीहृदयमप्यार्द्रस्मितार्द्रश्रिया ।
४४५९-२ आतन्वानमनन्यजन्मनयनश्लाघ्यामनर्घ्यां दशां आनन्दं व्रजसुन्दरीस्तनतटीसाम्राज्यमुज्जृम्भते ।।

४४६०-१ आचीर्णमशुभं कर्म द्विजा भोगाय कल्पते ।
४४६०-२ अवेष्टितगलो नागः किमदष्ट्वा हि गच्छति ।।

४४६१-१ आचुम्बितं कामिवरेण हर्षात्सकामवामाचिबुकं मनोज्ञं ।
४४६१-२ शृङ्गारसत्संपुटपद्ममध्ये भृङ्गाभिधः (?) कोरकवद्विभाति ।।

४४६२-१ आचुम्ब्य बिम्बाधरमङ्गवल्लीं आलिङ्ग्य संस्पृश्य कपोलपालिं ।
४४६२-२ श्रीखण्डमादाय करेण कान्तः संत्रासयामास सरोरुहाक्षीं ।।

४४६३-१ आचूडमाचरणमम्ब तवानुवारं अन्तःस्मरन्भुवनमङ्गलमङ्गमङ्गं ।
४४६३-२ आनन्दसागरतरङ्गपरम्पराभिरान्दोलितो न गणयामि गतान्यहानि ।।

४४६४-१ आच्छन्ने क्षितितेजसी मनसिजव्यापारमेयं मनः स्वात्मा च द्वयमेतदस्ति दशमं द्रव्यं परेषां तमः ।
४४६४-२ कालाकाशदिशां निरस्तमधुना नामापि वर्षागमे द्रव्यं वारि गुणश्च वारिदरवः कर्मापि वारिक्रिया ।।

४४६५-१ आच्छादयसि किं मुग्धे वस्त्रेणाधरपल्लवं ।
४४६५-२ खण्डिता एव शोभन्ते वीराधरपयोधराः ।।

४४६६-१ आच्छादितायतदिगम्बरमुच्चकैर्गां आक्रम्य संस्थितमुदग्रविशालशृङ्गं ।
४४६६-२ मूर्ध्निस्खलत्तुहिनदीधितिकोटिमेनं उद्वीक्ष्य को भुवि न विस्मयते नगेशं ।।

४४६७-१ आच्छाद्य पुष्पपटमेष महान्तमन्त- रावर्तिभिर्गृहकपोतशिरोधराभैः ।
४४६७-२ स्वाङ्गानि धूमरुचिमागुरवीं दधानैर्धूपायतीव पटलैर्नवनीरदानां ।।

४४६८-१ आच्छिद्य प्रियतः कदम्बकुसुमं यस्यारिदारैर्नवं यात्राभङ्गविधायिनो जलमुचां कालस्य चिह्नं महत् ।
४४६८-२ हृष्यद्भिः परिचुम्बितं नयनयोर्न्यस्तं हृदि स्थापितं सीमन्ते निहितं कथंचन ततः कर्णावतंसीकृतं ।।

४४६९-१ आच्छिद्य लक्ष्मीमित एव पूर्वं अत्रैव विस्रम्भसुखप्रसुप्तः ।
४४६९-२ एकः परं वेद स कैटभारिर्महाशयत्वं मकरालयस्य ।।

४४७०-१ आच्छिद्योरगमण्डलीकबलनाकाङ्क्षारसं पत्रिणां भर्तुर्येन शरीरदानविधिना मन्ये जगद्रक्षितं ।
४४७०-२ नो चेत्तेन गरुत्मता कबलिते शेषे निरालम्बना क्व क्षोणी क्व पयोधराः क्व गिरयः क्वैते दिशां नायकाः ।।

४४७१-१ आजगाम यदा लक्ष्मीर्नारिकेलफलाम्बुवत् ।
४४७१-२ निर्जगाम यदा लक्ष्मीर्गजभुक्तकपित्थवत् ।।

४४७२-१ आजननादामरणा- दभ्यस्यतु वायसस्तपस्यतु वा ।
४४७२-२ एकामपि काकलिकां कोकिलकान्तेव नाकलयेत् ।।

४४७३-१ आजननादामरणा- दभ्यस्यतु वायसस्तपस्यतु वा ।
४४७३-२ केकिवदेकां केकां कोकिलवत्पञ्चमं च किं कुरुते ।।

४४७४-१ आजन्मकल्पतरुकाननकामचारी यत्कौतुकादुपगतः कुटजं मिलिन्दः ।
४४७४-२ तत्कर्मणः सुसदृशं फलमेतदेव यत्प्राप्य साम्यमधुना मधुमक्षिकाभिः ।।

४४७५-१ आ जन्मनः कुशलमण्वपि रे कुजन्मन्पांसो त्वया यदि कृतं वद तत्त्वमेतत् ।
४४७५-२ उत्थापितोऽस्यनलसारथिना यदर्थं दुष्टेन तत्कुरु कलङ्कय विश्वमेतत् ।।

४४७६-१ आ जन्मनः प्रतिमुहूर्तविशेषरम्याण्याचेष्टितानि तव संप्रति तानि तानि ।
४४७६-२ चाटूनि चारुमधुराणि च संस्मृतानि देहं दहन्ति हृदयं च विदारयन्ति ।।

४४७७-१ आ जन्मनः शाठ्यमशिक्षितो यस्तस्याप्रमाणं वचनं जनस्य ।
४४७७-२ परातिसम्धानमधीयते यैर्विद्येति ते सन्तु किलाप्तवाचः ।।

४४७८-१ आ जन्मनः सहजतुल्यर्विवर्तमान- दौर्गत्यतोऽस्ति परमो न सुहृन्ममान्यः ।
४४७८-२ येनात्मनोऽपरिगणय्य विनाशमाशु देव त्वदाश्रयणपुण्यधनः कृतोऽस्मि ।।

४४७९-१ आ जन्मनः सह निवासितया मयैव मातुः पयोधरपयोऽपि समं निपीय ।
४४७९-२ त्वं पुण्डरीकमुख बन्धुतया निरस्तं एको निवापसलिलं पिबसीत्ययुक्तं ।।

४४८०-१ आ जन्मनो विहितभक्तिरनन्यनाथः सारथ्यकर्मणि च दक्षतया नियुक्तः ।
४४८०-२ नाद्याप्यवाप चरणावरुणोऽपि सूर्यात्पुण्यैर्विना नहि भवन्ति मनीषितानि ।।

४४८१-१ आजन्मब्रह्मचारी पृथुलभुजशिलास्तम्भविभ्राजमान- ज्याघातश्रेणिसम्ज्ञान्तरितवसुमती चक्रजैत्रप्रशस्तिः ।
४४८१-२ वक्षः पीठे घनास्त्रव्रणकिणकठिने संक्ष्णुवानः पृषत्कान्प्राप्तो राजन्यगोष्ठीवनगजमृगया कौतुकी जामदग्न्यः ।।

४४८२-१ आजन्मब्रह्मचारी सकलरिपुकुलानल्पकालाग्निकल्पः कल्पान्तः कल्पकर्ता कपिशतनुरुचिः कामगः कामदाता ।
४४८२-२ कान्तः कामारिबन्धुः कपिकुलतिलकः कोपनः क्ॐअलाङ्गः कौशल्यासूनुदूतः कलयतु कुशलं वायुपुत्रश्चिरं वः ।।

४४८३-१ आजन्मविषसंभोगात्कन्या विषमयी कृता ।
४४८३-२ स्पर्शोच्छ्वासादिभिर्हन्ति तस्यास्त्वेतत्परीक्षणं ।।

४४८४-१ आजन्मव्यवसायिना क्रतुशतैराराध्य पुष्पायुधं केनाकारि पुरा तनूदरि तनुत्यागः प्रयागभ्रमे ।
४४८४-२ यस्यार्थे सखि लोलनेत्रनलिनीनालायमानस्खलद्- बष्पाम्भःपतनान्तरालवलितग्रीवं पथः पश्यसि ।।

४४८५-१ आजन्मसिद्धं कौटिल्यं खलस्य च हलस्य च ।
४४८५-२ सोढुं तयोर्मूखाक्षेपं अलमेकैव सा क्षमा ।।

४४८६-१ आजन्मसेवितं दानैर्मानैश्च परिपोषितं ।
४४८६-२ तीक्ष्णवाक्यान्मित्रमपि तत्कालं याति शत्रुतां ।
४४८६-३ वक्रोक्तिशल्यमुद्धर्तुं न शक्यं मानसं यतः ।।

४४८७-१ आजन्मस्थितयो महीरुह इमे कूले समुन्मूलिताः कल्लोलाः क्षणभङ्गुराः पुनरमी नीताः परामुन्नतिं ।
४४८७-२ अन्तः प्रस्तरसंग्रहो बहिरपि भ्रश्यन्ति गन्धद्रुमा भ्रातः शोण न सोऽस्तियो न हसति त्वत्संपदां विप्लवे ।।

४४८८-१ आजन्मानुगतेऽप्यस्मिन्नाले विमुखमम्बुजं ।
४४८८-२ प्रायेण गुणपूर्णेषु रीतिर्लक्ष्मीवतामियं ।।

४४८९-१ आजन्मैव तमः सुहृत्कुटिलता वक्त्रे गिरां निर्गमो ग्रामोत्सादकरः श्मशानविटपी प्रायेण यस्याश्रयः ।
४४८९-२ धिग्धातः ससृजे स एव मलिनः क्रूरः कथं कौशिकः सृष्टो वा किमकल्प्यतास्य भवता कल्पान्तमायुः स्थिरं ।।

४४९०-१ आजानुलम्बिबाहुः कम्बुग्रीवो बली चतुर्दंष्ट्रः ।
४४९०-२ भाग्यनिधिः पृथुवक्षा लघुमधुराशी च पद्माक्षः ।।

४४९१-१ आजावसौ चोडनृपस्य सेना महावनस्याश्वमृगाकुलस्य ।
४४९१-२ मत्तेभसारद्रुमपूर्णितस्य दावानलोऽभूच्चलमूर्तिचण्डः ।।

४४९२-१ आजीवः कपटानुरागकलया दोषो न दुःशीलता वैधव्यं न च बाधते सदसतोः संभावनाव्यत्ययात् ।
४४९२-२ यत्किंचित्करणे परस्वहरण व्रीडा न पीडाकरी नो वा राजभयं च ही बत सुखं जीवन्ति वारस्त्रियः ।।

४४९३-१ आ जीवनास्तात्प्रणयाः कोपास्तत्क्षणभङ्गुराः ।
४४९३-२ परित्यागाश्च निःसङ्गा भवन्ति हि महात्मनां ।।

४४९४-१ आजीवितान्ताः प्रणयाः कोपाश्च क्षणभङ्गुराः ।
४४९४-२ परित्यागाश्च निःसङ्गा न भवन्ति महात्मनां ।।

४४९५-१ आजीवोच्छित्तये यासां प्रीतिद्वेषावुभौ हि तौ ।
४४९५-२ कथं नु खलु तौ तासां स्यातामुपरि कस्यचित् ।।

४४९६-१ आजीव्यः सर्वभूतानां राजा पर्जन्यवद्भवेत् ।
४४९६-२ निराजीव्यं त्यजन्त्येनं शुष्कं सर इवाण्डजाः ।।

४४९७-१ आजीव्यैकतरं भावं यस्त्वन्यमुपजीवति ।
४४९७-२ न तस्माद्विन्दते क्षेमं जारान्नार्यसती यथा ।।

४४९८-१ आजौ त्वद्वाजिराजिप्रखरखुरतरन्यासलीलाभिरुर्व्यां दीर्णायां देव निर्यन्नविरलमवनीपाल पातालवह्निः ।
४४९८-२ अश्नीयाद्विश्वमेव प्रतिनृपतिवधूनेत्रधाराम्बुधारा- वारा यद्येनमारादरिकुलदमन द्राङ्न निर्वापयेयुः ।।

४४९९-१ आज्ञां मन्मथचक्रवर्तिनृपतेरादाय निःशङ्कधीर्भ्राम्यद्भृङ्गमहाजनान्पिकगिरा साकूतमाकारयन् ।
४४९९-२ कुञ्जाटे च्युतपत्रसंस्तरवति श्रीमान्वसन्ताभिधो व्यापारी सुमन्ॐअरन्दवसुभिर्वाणिज्यमालम्बते ।।

४५००-१ आज्ञाकरश्च ताडन- परिभवसहनश्च सत्यमहमस्याः ।
४५००-२ न तु शीलशीतलेयं प्रियेतरद्वक्तुमपि वेद ।।

४५०१-१ आज्ञा काकुर्याच्ञा- क्षेपो हसितं च शुष्करुदितं च ।
४५०१-२ इति निधुवनपाण्डित्यं ध्यायंस्तस्या न तृप्यामि ।।

४५०२-१ आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगो मित्रसंरक्षणं च ।
४५०२-२ येषामेते षड्गुणा न प्रवृत्ताः कोऽर्थस्तेषां पार्थिवोपाश्रयेण ।।

४५०३-१ आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता ।
४५०३-२ यत्ते ब्रूयुरसत्सद्वा स धर्मो व्यवहारिणां ।।

४५०४-१ आज्ञापयिष्यसि पदं दास्यसि दयितस्य शिरसि किं त्वरसे ।
४५०४-२ असमयमानिनि मुग्धे मा कुरु भग्नाङ्कुरं प्रेम ।।

४५०५-१ आज्ञाभङ्गकरान्राजा न क्षमेत सुतानपि ।
४५०५-२ विशेषः को नु राज्ञश्च राज्ञश्चित्रगतस्य च ।।

४५०६-१ आज्ञाभङ्गो नरेन्द्राणां ब्राह्मणानामनादरः ।
४५०६-२ पृथक्शय्या च नारीणां अशस्त्रविहितो वधः ।।

४५०७-१ आज्ञामवाप्य महतीं द्विषतां निखातान्- निर्वर्त्य तां सपदि लब्धमुखप्रसादः ।
४५०७-२ उच्चैः प्रमोदमनुमोदितदर्शनः सन्धन्यो नमस्यति पदाम्बुरुहं प्रभूणां ।।

४५०८-१ आज्ञामात्रफलं राज्यं ब्रह्मचर्यफलं तपः ।
४५०८-२ ज्ञानमात्रफला विद्या दत्तभुक्तफलं धनं ।।

४५०९-१ आज्ञामेव मुनेर्निधाय शिरसा विन्ध्याचल स्थीयतां अत्युच्चैः पदमिच्छता पुनरियं नो लङ्घनीया त्वया ।
४५०९-२ मैनाकादिमहीध्रलब्धवसतिं यः पीतवानम्बुधिं तस्य त्वां गिलतः कपोलमिलनक्लेशोऽपि किं जायते ।।

४५१०-१ आज्ञा मौलिषु भूभुजां भयरुजा चित्तेषु दुर्मेधसां प्रीतिः सत्सु दिशासु कीर्तिरतुला येनार्पिता सर्वतः ।
४५१०-२ सर्वं राज्यमकण्टकं च विहितं ध्वस्ता द्विषां संपदः सोऽसौ संमतवैभवो विजयते श्रीराजनारायणः ।।

४५११-१ आज्ञारूपेण या शक्तिः सर्वेषां मूर्धनि स्थिता ।
४५११-२ प्रभुशक्तिर्हि सा ज्ञेया प्रभावमहितोदया ।।

४५१२-१ आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी ।
४५१२-२ उत्पत्तिर्द्रुहिणान्वये च तदहो नेदृग्वरो लभ्यते स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः ।।

४५१३-१ आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीं ।
४५१३-२ योऽदृष्टदोषां त्यजति सोऽक्षयं नरकं व्रजेत् ।।

४५१४-१ आज्ञेव शम्बररिपोरवलङ्घनीया वाञ्छेव विग्रहवती वशगा दृशोर्मे ।
४५१४-२ अन्यार्थमेव किमुतापणमभ्युपैति संदेशमानयति सा किमु सारसाक्ष्याः ।।

४५१५-१ आञ्जस्यं व्यवहाराणां आर्जवं परमं धियां ।
४५१५-२ स्वातन्त्र्यमपि तन्त्रेषु सूते काव्यपरिश्रमः ।।

४५१६-१ आटीकसेऽङ्गकरिघोटीपदातिजुषि वाटीभुवि क्षितिभुजां चेटी भवंस्तदपि शाटीनते वपुषि वीटीनवाधिवदनं ।
४५१६-२ कोटीररत्नपरिपाटी भृशारुणितजूटीविधुन्तनुलसन्पाटीरलिप्तिमिभधाटीजुषं सुरवधूटीनुतां भज शिवं ।।

४५१७-१ आटोपेन पटीयसा यदपि सा वाणी कवेरामुखे खेलन्ती प्रथते तथापि कुरुते नो सन्मनोरञ्जनं ।
४५१७-२ न स्याद्यावदमन्दसुन्दरगुणालंकारझंकारितः सप्रस्यन्दिलसद्रसायनरसासारानुसारी रसः ।।

४५१८-१ आढ्यराजकृतोत्साहैर्हृदयस्थैः स्मृतैरपि ।
४५१८-२ जिह्वान्तःकृष्यमाणेव न कवित्वे प्रवर्तते ।।

४५१९-१ आढ्यस्य किं च दानेन सुहितस्याशनेन किं ।
४५१९-२ किं शशाङ्केन शीतालोः किं घनेन हिमागमे ।।

४५२०-१ आढ्यानां मांसपरमं मध्यानां गोरसोत्तरं ।
४५२०-२ तैलप्रायं दरिद्राणां भोजनं भरतर्षभ ।।

४५२१-१ आढ्यान्निवापलम्भो निकेतगामी च पिच्छिलः पन्थाः ।
४५२१-२ द्वयमाकुलयति चेतः स्कन्धावारद्विजातीनां ।।

४५२२-१ आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा ।
४५२२-२ निर्दोषो वा सदोषो वा वयस्यः परमा गतिः ।।

४५२३-१ आततायिनमायान्तं हन्यादेवाविचारयन् ।
४५२३-२ हननादेव निस्तारो नरकात्तस्य दुष्कृतेः ।।

४५२४-१ आततायिनमायान्तं अपि वेदान्तपारगं ।
४५२४-२ जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ।।

४५२५-१ आतन्वद्भिर्दिक्षु पत्राग्रनादं प्राप्तैर्दूरादाशु तीक्ष्णैर्मुखाग्रैः ।
४५२५-२ आदौ रक्तं सैनिकानामजीवैर्जीवैः पश्चात्पत्रिपूगैरपायि ।।

४५२६-१ आतपत्यविदुषाममृतांशुं अंशुमन्तमपि रश्मिसहस्रे ।
४५२६-२ रागिणां भवति लक्षणमिन्दोरिन्द्रनीलशकलच्छविलक्ष्म ।।

४५२७-१ आतपासहनः पाण्डुः शाखाहीनो मुहुर्यदि ।
४५२७-२ अकालफलपाकी स्याच्छाखी पित्तात्मकः कृशः ।।

४५२८-१ आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन ।
४५२८-२ सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सर्वमसह्यं ।।

४५२९-१ आतरलाघवहेतोर्मुरहर तरिं तवावलम्बे ।
४५२९-२ अपणं पणमिह कुरुषे नाविकपुरुषे न विश्वासः ।।

४५३०-१ आताम्रतामपनयामि विवर्ण एष लाक्षाकृतां चरणयोस्तव देवि मूर्ध्ना ।
४५३०-२ कोपोपरागजनितां तु मुखेन्दुबिम्बे हर्तुं क्षमो यदि परं करुणामयि स्यात् ।।

४५३१-१ आताम्राः किरणा रवेर्नवदलत्वक्पल्लवाः पादपाः वल्ल्यस्तारकतुल्यकान्तिसुमनःसौरभ्यसंभाविताः ।
४५३१-२ वात्यस्मिन्मधुमत्तषट्पदपदव्याधूतचूतद्रुम- प्राग्भारप्रपतत्परागपटलामोदी मरुद्दाक्षिणः ।।

४५३२-१ आताम्राभा रोषभाजः कटान्तादाशूत्खाते मार्गणे धूर्गतेन ।
४५३२-२ निश्च्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितस्येव धारा ।।

४५३३-१ आताम्रायतलोचनांशुलहरीलीलासुधाप्यायितैः गीताम्रेडितदिव्यकेलिभरितैः स्फीतं व्रजस्त्रीजनैः ।
४५३३-२ स्वेदाम्भःकणभूषितेन किमपि स्मेरेण वक्त्रेन्दुना पादाम्भोजमृदुप्रचारसुभगं पश्यामि दृश्यं महः ।।

४५३४-१ आताम्रे नयने स्फुरन्कुचभरः श्वासो न विश्राम्यति स्वेदाम्भःकणदन्तुरं तव मुखं हेतुस्तु नो लक्ष्यते ।
४५३४-२ धिक्को वेद मनः स्त्रिया इति गिरा रुष्टां प्रियां भीषयंस्तस्यास्तत्क्षणकातरेक्षणपरिस्पृष्टो हरिः पातु वः ।।

४५३५-१ आताम्रौ पूजितावोष्ठौ लेलिहानौ मृदुत्वचौ ।
४५३५-२ जिह्वा रक्ता च तन्वी च तालु रक्तं प्रशस्यते ।।

४५३६-१ आतारुण्योद्भेदात्कान्ते दृष्टिर्यथा न्यस्ता ।
४५३६-२ सामाजिकमध्यस्था कथमन्या समुपयाति परभागं ।।

४५३७-१ आतिथ्यं ब्राह्मणानां तु कुर्यात्प्रतिदिनं गृहे ।
४५३७-२ आतिथ्ये रन्तिदेवस्य मधुपर्कं गवां शतं ।।

४५३८-१ आतिथ्ये श्राद्धयज्ञेषु देवयात्रोत्सवेषु च ।
४५३८-२ महाजने च सिद्धार्थो न गच्छेद्योगवित्क्वचित् ।।

४५३९-१ आतुरस्य कुतो निद्रा त्रस्तस्यामर्षितस्य च ।
४५३९-२ अर्थं चिन्तयतो वापि कामयानस्य वा पुनः ।।

४५४०-१ आतुराद्वित्तहरणं मृताच्च प्रपलायनं ।
४५४०-२ एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः ।।

४५४१-१ आतुरे च पिता वैद्यः स्वस्थीभूते च बान्धवः ।
४५४१-२ गते रोगे कृते स्वास्थ्ये वैद्यो भवति पालकः ।।

४५४२-१ आतुरे नियमो नास्ति बाले वृद्धे तथैव च ।
४५४२-२ पराचाररते चैव एष धर्मः सनातनः ।।

४५४३-१ आत्तमात्तमधिकान्तमुक्षितुं कातरा शफरशङ्किनी जहौ ।
४५४३-२ अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरलाञ्छितं ।।

४५४४-१ आत्ते वाससि रोद्धुमक्षमतया दोःकन्दलीभ्यां स्तनौ तस्योरःस्थलमुत्तरीयविषये सद्यो मया सञ्जितं ।
४५४४-२ श्रोणीं तस्य करेऽधिरोहति पुनर्व्रीडाम्बुधौ मामथो मज्जन्तीमुदतारयन्मनसिजो देवः स मूर्च्छागुरुः ।।

४५४५-१ आत्ते सीमन्तरत्ने मरकतिनि हृते हेमताटङ्कपत्रे लुप्तायां मेखलायां झटिति मणितुलाकोटियुग्मे गृहीते ।
४५४५-२ शोणं बिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये राजन्गुञ्जाफलानां स्रज इति शबरा नैव हारं हरन्ति ।।

४५४६-१ आत्मकार्यं महाकार्यं परकार्यं न केवलं ।
४५४६-२ आत्मकार्यस्य दोषेण कूपे पतति मानवः ।।

४५४७-१ आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः ।
४५४७-२ न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः ।।

४५४८-१ आत्मच्छिद्रं न जानाति परच्छिद्राणि पश्यति ।
४५४८-२ श्वच्छिद्रं यदि जानाति परच्छिद्रं न पश्यति ।।

४५४९-१ आत्मजन्मास्पदं वंशं कामं दहन वार्यसे ।
४५४९-२ किं तु संनिहितानेताणप्यग्ने किं दहस्यहो ।।

४५५०-१ आत्मजादिपरिक्लेशं आत्मन्यारोप्य मूढधीः ।
४५५०-२ प्रतिकर्तुमशक्तोऽपि वार्द्धक्ये शोचते परं ।।

४५५१-१ आत्मज्ञः शौचवान्दान्तस्तपस्वी विजितेन्द्रियः ।
४५५१-२ धर्मकृद्वेदविद्यावित्सात्त्विको देवयोनितां ।।

४५५२-१ आत्मज्ञानं समारम्भस्तितिक्षा धर्मनित्यता ।
४५५२-२ यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ।।

४५५३-१ आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता ।
४५५३-२ वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत ।।

४५५४-१ आत्मज्ञानी यतो धन्यो मध्यः पितृपितामहैः ।
४५५४-२ मातृपक्षेण मात्रा च ख्यातिं याति नराधमः ।।

४५५५-१ आत्मतत्त्वं न जानाति करोति बहुविस्तरं ।
४५५५-२ स एव निधनं याति नालिकेरोदकं यथा ।।

४५५६-१ आत्मदेहस्य मांसानि भोक्तुं ब्रह्मन्न शक्यते ।
४५५६-२ देहिनां वद यद्योग्यं संतुष्टिर्जायते यतः ।।

४५५७-१ आत्मदोषैर्नियच्छन्ति सर्वे दुःखमुखे जनाः ।
४५५७-२ मन्ये दुश्चरितं तेऽस्ति तस्येयं निष्कृतिः कृता ।।

४५५८-१ आत्मद्वेषाद्भवेन्मृत्युः परद्वेषाद्धनक्षयः ।
४५५८-२ राजद्वेषाद्भवेन्नाशो ब्रह्मद्वेषात्कुलक्षयः ।।

४५५९-१ आत्मनः प्रतिकूलानि परेभ्यो यदि नेच्छसि ।
४५५९-२ परेषां प्रतिकूलेभ्यो निवर्तय ततो मनः ।।

४५६०-१ आत्मनः प्रीयते नात्मा परतः स्वत एव वा ।
४५६०-२ लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखं ।।

४५६१-१ आत्मनः शक्तिमुद्वीक्ष्य मानोत्साहौ तु यो व्रजेत् ।
४५६१-२ शत्रूनेकोऽपि हन्याच्च क्षत्रियान्भार्गवो यथा ।।

४५६२-१ आत्मनश्च परित्राणे दक्षिणानां च संगरे ।
४५६२-२ स्त्रीविप्राभ्युपपत्तौ च घ्नन्धर्मेण न दुष्यति ।।

४५६३-१ आत्मनश्च परेषां च प्रतापस्तव कीर्तिनुत् ।
४५६३-२ भयकृद्भूपतेर्बाहुर्द्विषां च सुहृदां च ते ।।

४५६४-१ आत्मनश्च परेषां च यः समीक्ष्य बलाबलं ।
४५६४-२ अन्तरं नैव जानाति स तिरस्क्रियतेऽरिभिः ।।

४५६५-१ आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति ।
४५६५-२ तस्मात्सर्वाणि कार्याणि चपलो हन्त्यसंशयं ।।

४५६६-१ आत्मनश्च प्रजायाश्च दोषदर्श्युत्तमो नृपः ।
४५६६-२ विनियच्छति चात्मानं आदौ भृत्यांस्ततः प्रजाः ।।

४५६७-१ आत्मनात्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः ।
४५६७-२ आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ।।

४५६८-१ आत्मनानर्थयुक्तेन पापे निविशते मनः ।
४५६८-२ स कर्म कलुषं कृत्वा क्लेशे महति धीयते ।।

४५६९-१ आत्मनाम गुरोर्नाम नामातिकृपणस्य च ।
४५६९-२ आयुष्कामो न गृह्णीयात्ज्येष्ठापत्यकलत्रयोः ।।

४५७०-१ आत्मना विहितं दुःखं आत्मना विहितं सुखं ।
४५७०-२ गर्भशय्यामुपादाय भुज्यते पौर्वदेहिकं ।।

४५७१-१ आत्मनाशाय नोन्नत्यै छिद्रेण परिपूर्णता ।
४५७१-२ भूयो भूयो घटीपात्रं निमज्जत्किं न पश्यसि ।।

४५७२-१ आत्मना संगृहीतेन शत्रुणा शत्रुमुद्धरेत् ।
४५७२-२ पदलग्नं करस्थेन कण्टकेनैव कण्टकं ।।

४५७३-१ आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः ।
४५७३-२ अनाचरितमार्याणां वृत्तमेतच्चतुर्विधं ।।

४५७४-१ आत्मनीनमुपतिष्ठते गुणाः संभवन्ति विरमन्ति चापदः ।
४५७४-२ इत्यनेकफलभाजि मा स्म भूदर्थिता कथमिवार्यसंगमे ।।

४५७५-१ आत्मनैव गुणदोषकोविदः किं न वेत्सि करणीयवस्तुषु ।
४५७५-२ यत्तथापि न गुरून्न पृच्छसि त्वं क्रमोऽयमिति तत्र कारणं ।।

४५७६-१ आत्मनो गुरुरात्मैव पुरुषस्य विशेषतः ।
४५७६-२ यत्प्रत्यक्षानुमानाभ्यां श्रेयोऽसावनुविन्दते ।।

४५७७-१ आत्मनो न सहायार्थं पिता माता च तिष्ठति ।
४५७७-२ न पुत्रदारा न ज्ञातिर्धर्मस्तिष्ठति केवलं ।।

४५७८-१ आत्मनो बलमज्ञात्वा धर्मार्थपरिवर्जितं ।
४५७८-२ अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ।।

४५७९-१ आत्मनोऽभ्युदयाकाङ्क्षी पीड्यमानः परेण वा ।
४५७९-२ देशकालबलोपेतः प्रारभेतैव विग्रहं ।।

४५८०-१ आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः ।
४५८०-२ बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनं ।।

४५८१-१ आत्मनोऽर्धमिति श्रौतं सा रक्षति धनं प्रजा ।
४५८१-२ शरीरं लोकयात्रां वै धर्मं स्वर्गमृषीन्पित्न् ।।

४५८२-१ आत्मनो वधमाहर्ता क्वासौ विहगतस्करः ।
४५८२-२ येन तत्प्रथमं स्तेयं गोप्तुरेव गृहे कृतं ।।

४५८३-१ आत्मनो विक्रियमिव कुर्वन्दद्यात्समीहितं ।
४५८३-२ जलवत्पर्वताञ्छत्रून्भिन्द्यादनुपलक्षितः ।।

४५८४-१ आत्मन्निच्छसि हन्त शाश्वतपुरीमार्गे विहर्तुं यदि भ्रातः संयमवर्मणा कुरु तदा रक्षाविधिं सर्वतः ।
४५८४-२ नो चेदिन्द्रियतस्करैस्तव हठात्तीक्ष्णाग्रभूरिस्फुरच्- चिन्ताभल्लशतैर्विभिद्य मनसो ग्राह्यो विवेको मणिः ।।

४५८५-१ आत्मन्यपि न विश्वासस्तावान्भवति सत्सु यः ।
४५८५-२ तस्मात्सत्सु विशेषेण सर्वः प्रणयमिच्छति ।।

४५८६-१ आत्मन्यस्य समुच्छ्रितीकृतगुणस्याहोतरामौचिती यद्गात्रान्तरवर्जनादजनयद्भूजानिरेष द्विषां ।
४५८६-२ भूयोऽहंक्रियते स्म येन च हृदा स्कन्धो न यश्चानमत्तन्मर्माणि दलं दलं समिदलंकर्मीणबाणव्रजः ।।

४५८७-१ आत्मपक्षक्षयायैव परपक्षोदयाय च ।
४५८७-२ मन्त्रद्वैधममात्यानां तन्न स्यादिह भूतये ।।

४५८८-१ आत्मपक्षपरित्यागात्परपक्षेषु यो रतः ।
४५८८-२ स परैर्हन्यते मूढो नीलवर्णशृगालवत् ।।

४५८९-१ आत्मपितृभ्रातरश्च तत्स्त्रीपुत्राश्च शत्रवः ।
४५८९-२ स्नुषा श्वश्रूः सपत्नी च ननान्दा यातरस्तथा ।।

४५९०-१ आत्मपितृमातृगुणैः प्रख्यातश्चोत्तमोत्तमः ।
४५९०-२ गुणैरात्मभवैः ख्यातः पैतृकैर्मातृकैः पृथक् ।।

४५९१-१ आत्मप्रतीतिर्दृढता विरक्तिरिति त्रयं स्वात्मनि यो दधाति ।
४५९१-२ नेता स एवास्ति समस्तशिष्ट- गुणाश्रयत्वान्निखिलप्रजानां ।।

४५९२-१ आत्मप्रशंसा मरणं परनिन्दा च तादृशी ।
४५९२-२ तथापि वक्ष्ये काकुत्स्थ नास्ति मत्सदृशः कपिः ।।

४५९३-१ आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकं ।
४५९३-२ सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरं ।।

४५९४-१ आत्मबुद्धिः सुखं चैव गुरुबुद्धिर्विशेषतः ।
४५९४-२ परबुद्धिरर्विनाशाय स्त्रीबुद्धिः प्रलयंकरी ।।

४५९५-१ आत्मबुद्ध्या सुखी भूयात्गुरुबुद्ध्या विशेषतः ।
४५९५-२ बहुबुद्ध्या विनाशः स्यात्स्त्रीबुद्ध्या प्रलयो भवेत् ।।

४५९६-१ आत्मभाग्यक्षतद्रव्यः स्त्रीद्रव्येणानुकम्पितः ।
४५९६-२ अर्थतः पुरुषो नारी या नारी सार्थतः पुमान् ।।

४५९७-१ आत्मरक्षा हि सततं पूर्वं कार्या विजानता ।
४५९७-२ अग्नाविव हि संप्रोक्ता वृत्ती राजोपजीविनां ।।

४५९८-१ एकदेशंदहेदग्निः शरीरं वा परं गतः ।
४५९८-२ सपुत्रदारं राजा तु घातयेदर्धयेत वा ।।

४५९९-१ आत्मरक्षिततन्त्राणां सुपरीक्षितकारिणां ।
४५९९-२ आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः ।।

४६००-१ आत्मरतिः परशाठ्यं सज्जनबन्धुवर्जनं ।
४६००-२ रिपौ श्रद्धा स्त्रियां भक्तिः तस्य निन्दा भवेद्ध्रुवं ।।

४६०१-१ आत्मरुतादपि विरुतं कुर्वाणाः स्पर्धया सह मयूरैः ।
४६०१-२ किं जानन्ति वराकाः काकाः केकारवान्कर्तुं ।।

४६०२-१ आत्मवत्सततं पश्येदपि कीटपिपीलिकं ।
४६०२-२ आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।।

४६०३-१ आत्मवत्सर्वभूतानि परद्रव्याणि लोष्टवत् ।
४६०३-२ मातृवत्परदारांश्च यः पश्यति स पश्यति ।।

४६०४-१ आत्मवत्सर्वभूतानि पश्यतां शान्तचेतसां ।
४६०४-२ अभिन्नमात्मनः सर्वं को दाता दीयते च किं ।।

४६०५-१ आत्मवर्गं परित्यज्य परवर्गं समाश्रयेत् ।
४६०५-२ स्वयमेव लयं याति यथा राजान्यधर्मतः ।।

४६०६-१ आत्मवर्गं परित्यज्य परवर्गेषु ये रताः ।
४६०६-२ वानवन्नहं रोदिमि आत्मानं नैव रोद्यते ।।

४६०७-१ आत्मवर्गं परित्यज्य परवर्गेषु ये रताः ।
४६०७-२ सर्वे तेऽपि विनश्यन्ति यथा राजा कुकर्दमः ।।

४६०८-१ आत्मवांस्त्वल्पदेशोऽपि युक्तः प्रकृतिसंपदा ।
४६०८-२ नयज्ञः पृथिवीं कृत्स्नां जयत्येव न हीयते ।।

४६०९-१ आत्मविक्रयिणि क्लीबे सदा शङ्कितचेतसि ।
४६०९-२ नित्यमिष्टवियोगार्ते किं सेवकपशौ सुखं ।।

४६१०-१ आत्मवित्सह तया दिवानिशं भोगभागपि न पापमाप सः ।
४६१०-२ आहृता हि विषयैकतानता ज्ञानधौतमनसं न लिम्पति ।।

४६११-१ आत्मसंपद्गुणैः सम्यक्संयुक्तं युक्तकारिणं ।
४६११-२ महेन्द्रमिव राजानं प्राप्य लोको विवर्धते ।।

४६१२-१ आत्मसंभाविताः स्तब्धा धनमानमदान्विताः ।
४६१२-२ यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकं ।।

४६१३-१ आत्मस्त्रीधनगुह्यानां गोप्ता बन्धुस्तु मित्रवत् ।
४६१३-२ धनदस्तु कुबेरः स्याद्यमः स्याच्च सुदण्डकृत् ।।

४६१४-१ आत्मस्त्रीधनगुह्यानां शरणं समये सुहृत् ।
४६१४-२ प्रोक्तोत्तमोऽयमन्यश्च त्रिद्व्येकपदमित्रकः ।।

४६१५-१ आत्महेतोः परार्थे वा नर्महास्याश्रयात्तथा ।
४६१५-२ ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ।।

४६१६-१ आत्मा कायश्च द्वावेतौ मित्ररूपावुभावपि ।
४६१६-२ कायं मित्रं परित्यज्य आत्मा याति सुनिश्चितं ।।

४६१७-१ आत्मा जन्मशतैर्धनार्जनधिया मिथ्या किमायास्यते पङ्गोः श्रीर्गृहमेति लङ्घितभुवो दैवेच्छया निर्धनाः ।
४६१७-२ इत्येताः पुरुषार्थमूलहतयः कैश्चित्समुत्सारिता मुग्धानामलसोत्कटाः प्रतिपदं कुर्वन्ति चित्तभ्रमं ।।

४६१८-१ आत्मा जेयः सदा राज्ञा ततो जेयाश्च शत्रवः ।
४६१८-२ अजितात्मा नरपतिर्विजयेत कथं रिपून् ।।

४६१९-१ आत्मात्मनैव जनितः पुत्र इत्युच्यते बुधैः ।
४६१९-२ तस्माद्भार्यां नरः पश्येन्मातृवत्पुत्रमातरं ।।

४६२०-१ आत्माधीनशरीराणां स्वपतां निद्रया स्वया ।
४६२०-२ कदन्नमपि मर्त्यानां अमृतत्वाय कल्पते ।।

४६२१-१ आत्मानं कुपथेन निर्गमयितुं यः सूकलाश्वायते कृत्याकृत्यविवेकजीवितहतौ यः कृष्णसर्पायते ।
४६२१-२ यः पुण्यद्रुमखण्डखण्डनविधौ स्फूर्जत्कुठारायते तं लुप्तव्रतमुद्रमिन्द्रियगणं जित्वा शुभंयुर्भव ।।

४६२२-१ आत्मानं च जगत्सर्वं दृशा नित्याविभिन्नया ।
४६२२-२ चिदाकाशमयं ध्यायन्योगी याति परां गतिं ।।

४६२३-१ आत्मानं च परं चैव त्रायते महतो भयात् ।
४६२३-२ क्रुध्यन्तमप्रतिक्रुध्यन्द्वयोरेष चिकित्सकः ।।

४६२४-१ आत्मानं च परं चैव पलायन्हन्ति संयुगे ।
४६२४-२ द्रव्यनाशो व्ययोऽकीर्तिरयशश्च पलायने ।।

४६२५-१ आत्मानं च परं चैव वीक्ष्य धीरः समुत्पतेत् ।
४६२५-२ एतदेव हि विज्ञानं यदात्मपरवेदनं ।।

४६२६-१ आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयन् ।
४६२६-२ देवतातिथिभृत्यांश्च स कदर्य इति स्मृतः ।।

४६२७-१ आत्मानं नावमन्येत पूर्वाभिरसमृद्धिभिः ।
४६२७-२ आमृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभां ।।

४६२८-१ आत्मानं नियमैस्तैस्तैः कर्षयित्वा प्रयत्नतः ।
४६२८-२ प्राप्यते निपुणैर्धर्मो न सुखाल्लभ्यते सुखं ।।

४६२९-१ आत्मानं परमं प्रमाणनिकरैरप्राप्यमव्याहतं ज्ञेयं यद्गुरुवीक्षणादपि जना मूढास्तु मुक्त्वैव तत् ।
४६२९-२ कोशेषु प्रमितेषु पञ्चसु परिज्ञातुं समुद्युञ्जते नष्टेभाः कलशान्तरेष्वपि करं कृत्वा विचिन्वन्ति हि ।।

४६३०-१ आत्मानं प्रथमं राजा विनयेनोपपादयेत् ।
४६३०-२ ततः पुत्रांस्ततोऽमात्यांस्ततो भृत्यांस्ततः प्रजां ।।

४६३१-१ आत्मानं प्रथमं राजा विनयेनोपपादयेत् ।
४६३१-२ ततोऽमात्यांस्ततो भृत्यांस्ततः पुत्रांस्ततः प्रजाः ।।

४६३२-१ आत्मानं भावयेन्नित्यं ज्ञानेन विनयेन च ।
४६३२-२ न पुनर्म्रियमाणस्य पश्चात्तापो भविष्यति ।।

४६३३-१ आत्मानं मन्त्रिणं दूतं अमात्यवचनं क्रमं ।
४६३३-२ आकारं ब्रुवते षष्ठं एतावान्मन्त्रनिश्चयः ।।

४६३४-१ आत्मानं मन्त्रिदूतं च च्छन्नं त्रिषवणक्रमं ।
४६३४-२ आकारं ब्रुवते षष्ठं एतावान्मन्त्रनिश्चयः ।।

४६३५-१ आत्मानं सततं रक्षेद्दारैरपि धनैरपि ।
४६३५-२ पुनर्दाराः पुनर्वित्तं न शरीरं पुनः पुनः ।।

४६३६-१ आत्मानं सर्वथा रक्षेद्राजा रक्षेच्च मेदिनीं ।
४६३६-२ आत्ममूलमिदं सर्वं आहुर्हिविदुषो जनाः ।।

४६३७-१ आत्मानं सुस्थिरं लक्ष्यं चैव स्थिरं बुधः ।
४६३७-२ वेधयेत्त्रिप्रकारं तु स्थिरवेधी स उच्यते ।।

४६३८-१ आत्मा नदी भारत पुण्यतीर्था सत्योदका धृतिकूला दमोर्मिः ।
४६३८-२ तस्यां स्नातः पूयते पुण्यकर्मा पुण्यो ह्यात्मा नित्यमम्भोऽम्भ एव ।।

४६३९-१ आत्मा नदी संयमपुण्यतीर्था सत्योदका शीलसमाधियुक्ता ।
४६३९-२ तस्यां स्नातः पुण्यकर्मा पुनाति न वारिणा शुद्ध्यति चान्तरात्मा ।।

४६४०-१ आत्मानन्दरसज्ञानां अलं शास्त्रावलोकनं ।
४६४०-२ भक्षितव्या ह्यपूपाः किं गण्यानि सुषिराणि किं ।।

४६४१-१ आत्मानमनुशोच त्वं किमन्यमनुशोचसि ।
४६४१-२ आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ।।

४६४२-१ आत्मानमन्यमथ हन्ति जहाति धर्मं पापं समाचरति युक्तमपाकरोति ।
४६४२-२ पूज्यं न पूजयति वक्ति विनिन्द्यवाक्यं किं किं करोति न नरः खलु कोपयुक्तः ।।

४६४३-१ आत्मानमम्भोनिधिरेतु शोषं ब्रह्माण्डमासिञ्चतु वा तरङ्गैः ।
४६४३-२ नास्ति क्षतिर्नोपचितः कदापि पयोदवृत्तेः खलु चातकस्य ।।

४६४३आ-१ आत्मानमाख्याति हि कर्मभिर्नरः स्वशीलचारित्रकृतैः शुभाशुभैः ।
४६४३आ-२ प्रनष्टमप्यात्मकुलं तथा नरः पुनः प्रकाशं कुरुते स्वकर्मभिः ।।

४६४४-१ आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना ।
४६४४-२ आत्मना कृतिना च त्वं आत्मन्येव प्रलीयसे ।।

४६४५-१ आत्मानमालोक्य च शोभमानं आदर्शबिम्बे स्तिमितायताक्षी ।
४६४५-२ हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः ।।

४६४६-१ आत्मानमेव प्रथमं देशरूपेण यो जयेत् ।
४६४६-२ ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ।।

४६४७-१ आत्मानमेव प्रथमं इच्छेद्गुणसमन्वितं ।
४६४७-२ कुर्वीत गुणसंपन्नस्ततः शेषपरीक्षणं ।।

४६४९-१ आत्मापि चायं न मम सर्वा वा पृथिवी मम ।
४६४९-२ यथा मम तथान्येषां इति बुद्ध्या न मे व्यथा ।।

४६५०-१ आत्मा प्रयत्नादर्थेभ्यो मनः समधितिष्ठति ।
४६५०-२ संयोगादात्ममनसोः प्रवृत्तिरुपजायते ।।

४६५१-१ आत्माभिधं सुखमनन्तमखण्डमेकं यज्ञादिकर्मजनितेन सुखेन तुल्यं ।
४६५१-२ मा ब्रूहि कर्म सुखदं तदपीति बुद्ध्या रत्नाकरस्य सदृशं नु कुलालकुण्डं ।।

४६५२-१ आत्मा मनश्च तद्विद्यैरन्तःकरणमुच्यते ।
४६५२-२ ताभ्यां तु सप्रयत्नाभ्यां संकल्प उपजायते ।।

४६५३-१ आत्मा बुद्धीन्द्रियाण्यर्था बहिष्करणमुच्यते ।
४६५३-२ संकल्पाध्यवसायाभ्यां सिद्धिरस्य प्रकीर्त्तिता ।।

४६५४-१ उभे एते हि करणे यत्नानन्तर्यके स्मृते ।
४६५४-२ तस्मात्प्रयत्नसंरोधाद्भावयेन्निर्मनस्कतां ।।

४६५५-१ आत्मायत्ते गुणग्रामे नैर्गुण्यं वचनीयता ।
४६५५-२ दैवायत्तेषु वित्तेषु पुंसां का नाम वाच्यता ।।

४६५६-१ आत्मायमात्मनि गतो हृदयेऽतिसूक्ष्मो ग्राह्योऽचलेन मनसा सतताभियोगात् ।
४६५६-२ यो यं विचिन्तयति याति स तन्मयत्वं यस्मादतः सुभगमेव गता युवत्यः ।।

४६५७-१ आत्मा यस्य वशे नास्ति कुतस्तस्य परे जनाः ।
४६५७-२ आत्मानं वशमानीय त्रैलोक्यं वर्तते वशे ।।

४६५८-१ आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ।
४६५८-२ ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः ।।

४६५९-१ आत्मारामा विहितरतयो निर्विकल्पे समाधौ ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः ।
४६५९-२ यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्तात्तं मोहान्धः कथमयममुं वेत्तु देवं पुराणं ।।

४६६०-१ आत्मार्थं जीवलोकेऽस्मिन्को न जीवति मानवः ।
४६६०-२ परं परोपकारार्थं यो जीवति स जीवति ।।

४६६१-१ आत्मार्थं यः पशून्हन्यात्सोऽवश्यं नरकं व्रजेत् ।
४६६१-२ देवान्पित्न्समभ्यर्च्य खादन्मांसं न दोषभाक् ।।

४६६२-१ आत्मार्थं युक्तवित्तानां मित्रमण्डलभेदिनां ।
४६६२-२ अतिलङ्घितलोकानां न बन्धः केनचित्क्वचित् ।।

४६६३-१ आत्मार्थत्वेन हि प्रेयान्विषयो न स्वतः प्रियः ।
४६६३-२ स्वत एव हि सर्वेषां आत्मा प्रियतमो यतः ।
४६६३-३ तत आत्मा सदानन्दो नास्य दुःखं कदाचन ।।

४६६४-१ आत्मार्थे संततिस्त्याज्या राज्यं रत्नं धनं तथा ।
४६६४-२ अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मना ।।

४६६५-१ ... ... ... ... ... ... ।
४६६५-२ आत्मा वै यमितो येन स यमस्तु विशिष्यते ।।

४६६६-१ आत्मा समस्तजगतां भवतीति सम्यग्विज्ञाय यद्वितनुते त्वयि भावबन्धं ।
४६६६-२ सा भक्तिरित्यभिमतं यदि सिद्धमिष्टं व्यर्थं विशेष्यमलमस्तु विशेषणं नः ।।

४६६७-१ आत्मा सहैति मनसा मन इन्द्रियेण स्वार्थेन चेन्द्रियमिति क्रम एष शीघ्रः ।
४६६७-२ योगोऽयमेव मनसः किमगम्यमस्ति यस्मिन्मनो व्रजति तत्र गतोऽयमात्मा ।।

४६६८-१ आत्मास्ति सर्वजगतां आधारः पूर्वमिति विचिन्त्यैव ।
४६६८-२ पश्चात्तत्त्वविचारः कुड्ये सत्येव चित्रकर्म स्यात् ।।

४६६९-१ आत्मा हि दाराः सर्वेषां दारसंग्रहवर्तिनां ।
४६६९-२ ... ... ... ... ... ... ।।

४६७०-१ आत्मीयं चरणं दधाति पुरतो निम्नोन्नतायां भुवि स्वीयेनैव करेण कर्षति तरोः पुष्पं श्रमाशङ्कया ।
४६७०-२ तल्पे किं च मृगत्वचा विरचिते निद्राति भागैर्निजैरन्तःप्रेमभरालसां प्रियतमामङ्गे दधानो हरः ।।

४६७१-१ आत्मैव तातस्य चतुर्भुजस्य जातश्चतुर्दोरुचितः स्मरोऽपि ।
४६७१-२ तच्चापयोः कर्णलते भ्रुवोर्ज्ये वंशत्वगंशौ चिपिटे किमस्याः ।।

४६७२-१ आत्मैव देवताः सर्वाः सर्वमात्मन्यवस्थितं ।
४६७२-२ आत्मा हि जनयत्येषां कर्मयोगं शरीरिणां ।।

४६७३-१ आत्मैव भार इति तं त्वयि यो निधत्ते सोऽङ्गानि कानि कलयत्वलसः प्रपत्तेः ।
४६७३-२ विश्वत्र सात्र सविलक्षणलक्षणाया विस्रम्भसंपदियमेव समस्तमङ्गि ।।

४६७४-१ आत्मैव यदि नात्मानं अहितेभ्यो निवारयेत् ।
४६७४-२ कोऽन्यो हितकरस्तस्मादात्मानं वारयिष्यति ।।

४६७५-१ आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथात्मनः ।
४६७५-२ मावमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमं ।।

४६७६-१ आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ।
४६७६-२ आत्मैव चात्मनः साक्षी कृतस्याप्यकृतस्य च ।।

४६७७-१ अत्मोदयः परज्यानिर्द्वयं नीतिरितीयती ।
४६७७-२ तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतीयते ।।

४६७८-१ आत्मोपकारचतुरा नरा न गणयन्ति गुरुकुलक्लेशं ।
४६७८-२ वेधव्यथैव कियती श्रवसो ह्यवतंसभूषणीयस्य ।।

४६७९-१ आत्मोपमश्च भूतेषु यो वै भवति पूरुषः ।
४६७९-२ न्यस्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते ।।

४६८०-१ आत्मौपम्येन यो वेत्ति दुर्जनं सत्यवादिनं ।
४६८०-२ स एव वञ्च्यते तेन ब्राह्मणाश्छागतो यथा ।।

४६८१-१ आत्म्यौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
४६८१-२ सुखं वा यदि वा दुःखं स योगी परमो मतः ।।

४६८२-१ आददानः प्रतिदिनं कलाः सम्यङ्महीपतिः ।
४६८२-२ शुक्लपक्षे प्रविचरन्शशाङ्क इव वर्द्धते ।।

४६८३-१ आदरं राजसदसि धनेन लभते नरः ।
४६८३-२ सुभटः शत्रुसंग्रामे विक्रमेण यथा जयं ।।

४६८४-१ आदरणीयगुणा सखि महता निहितासि तेन शिरसि त्वं ।
४६८४-२ तव लाघवदोषोऽयं सौधपताकेव यच्चलसि ।।

४६८५-१ आदरेण यथा स्तौति धनवन्तं धनेच्छया ।
४६८५-२ तथा चेद्विश्वकर्तारं को न मुच्येत बन्धनात् ।।

४६८६-१ आदरेणार्जवेनैव शौर्याद्दानेन विद्यया ।
४६८६-२ प्रत्युत्थानाभिगमनैरानन्दस्मितभाषणैः ।
४६८६-३ उपकारैः स्वाशयेन वशीकुर्याज्जगत्सदा ।।

४६८७-१ आ दर्शनात्प्रविष्टा सा मे सुरलोकसुन्दरी हृदयं ।
४६८७-२ बाणेन मकरकेतोः कृतमार्गमवन्ध्यपातेन ।।

४६८८-१ आदर्शाय शशाङ्कमण्डलमिदं हर्म्याय हेमाचलं दीपाय द्युमणिं महीमिव कथं नो भिक्षवे दत्तवान् ।
४६८८-२ दित्सापल्लवितप्रमोदसलिलव्याकीर्णनेत्राम्बुजो जानीमो भृगुनन्दनस्तदखिलं न प्रायशो दृष्टवान् ।।

४६८९-१ आदातव्यं न दातव्यं प्रियं ब्रूयन्निरर्थकं ।
४६८९-२ आशां कालवतीं कुर्यात्कालं विघ्नेन योजयेत् ।।

४६९०-१ आदातुं सकृदीक्षितेऽपि कुसुमे हस्ताग्रमालोहितं लाक्षारञ्जनवार्तयापि सहसा रक्तं तलं पादयोः ।
४६९०-२ अङ्गानामनुलेपनस्मरणमप्यत्यन्तखेदावहं हन्ताधीरदृशः किमन्यदलकामोदोऽपि भारायते ।।

४६९१-१ आदानं चैव तूणीरात्संधानं कर्षणं तथा ।
४६९१-२ क्षेपणं च त्वरायुक्तो बाणस्य कुरुते तु यः ।
४६९१-३ नित्याभ्यासवशात्तस्य शीघ्रसंधानता भवेत् ।।

४६९२-१ आदानपानलेपैः काश्चिद्गरलोपतापहारिण्यः ।
४६९२-२ सदसि स्थितैव सिद्धौ- षधिवल्ली कापि जीवयति ।।

४६९३-१ आदानमप्रियकरं दानं च प्रियकारकं ।
४६९३-२ अभीप्सितानामर्थानां काले युक्तं प्रशस्यते ।।

४६९४-१ आदाय करमाढ्येभ्यः कीकटेष्वपि वर्षसि ।
४६९४-२ प्रपीय वारि सिन्धुभ्यः स्थलेष्विव घनाघनः ।।

४६९५-१ आदाय चापमचलं कृत्वाहीनं गुणं विषमदृष्टिः ।
४६९५-२ यश्चित्रमच्युतशरो लक्ष्यमभाङ्क्षीन्नमस्तस्मै ।।

४६९६-१ आदाय दण्डं सकलासु दिक्षु योऽयं परिभ्राम्यति भानुभिक्षुः ।
४६९६-२ अब्धौ निमज्जन्निव तापसोऽयं संध्याभ्रकाषायमधत्त सायं ।।

४६९७-१ आदाय धनमनल्पं ददानया सुभग तावकं वासः ।
४६९७-२ मुग्धा रजकगृहिण्या कृता दिनैः कतिपयैर्निःस्वा ।।

४६९८-१ आदाय पत्रं त्वरितं यदि श्वा दूर्वां नवां वा नवग्ॐअयं वा ।
४६९८-२ प्रयाति यातुः परतस्तदानीं राजप्रसादं नियतं ब्रवीति ।।

४६९९-१ आदाय प्रतिपक्षकीर्तिनिवहान्ब्रह्माण्डमूषान्तरे निर्विघ्नं धमता नितान्तमुदितैः स्वैरेव तेजोऽग्निभिः ।
४६९९-२ तत्तादृक्पुटपाकशोधितमिव प्राप्तं गुणोत्कर्षिणां पिण्डस्थं च महत्तरं च भवता निःक्षारतारं यशः ।।

४७००-१ आदाय मांसमखिलं स्तनवर्जमङ्गान्मां मुञ्च वागुरिक यामि कुरु प्रसादं ।
४७००-२ सीदन्ति शष्पकवलग्रहणानभिज्ञा मन्मार्गवीक्षणपराः शिशवो मदीयाः ।।

४७०१-१ आदाय वकुलगन्धानन्धीकुर्वन्पदे पदे भ्रमरान् ।
४७०१-२ अयमेति मन्दमन्दं कावेरीवारिपावनः पवनः ।।

४७०२-१ आदाय वारि परितः सरितां मुखेभ्यः किं तावदर्जितमनेन दुरर्णवेन ।
४७०२-२ क्षारीकृतं च वडवादहने हुतं च पातालकुक्षिकुहरे विनिवेशितं च ।।

४७०३-१ आदाय वारि यत एव जहाति भूयस्तत्रैव यः स जलदः प्रथमो जडानां ।
४७०३-२ वान्तं प्रतीप्सति तदेव तदेव यस्तु स्रोतःपतिः स निरपत्रपसार्थवाहः ।।

४७०४-१ आदाय विप्रस्वमपि नाशयेद्राज्यघातिनः ।
४७०४-२ आदायास्थि दधीचेस्तु शक्रो दैत्यान्जघान हि ।।

४७०५-१ आदायादाय मुक्तास्तदनु शिखिधियादाय माणिक्यवर्गं धूमभ्रान्तिं वहन्त्यः स्ववदनकमलामोदलुब्धालिवृन्दे ।
४७०५-२ पक्तुं भिल्ल्यः प्रवृत्ताः सरभसमसकृद्यद्द्विषत्पत्तनेषु ब्रूमः किं कीर्तिपूरं धवलितवसुधं मल्लशाहस्य तस्य ।।

४७०६-१ आदायामृतपूर्णमर्कचषकं शोणारविन्दप्रभे पाणाविन्द्रवधूर्विलोक्य च पुनस्तस्मिन्नभःश्यामिकां ।
४७०६-२ चिक्षेपोपरि कोपतः परिजनेऽसंशोध्य दत्ता सुधेत्येनं तं शशिनं प्रशंसति जनस्तत्पाणिमुक्तार्जुनं ।।

४७०७-१ आदावघटितं कार्यं मध्ये सुघटितं मम ।
४७०७-२ भूयो विघटितं भूयो भूयाद्घटयितुं प्रभुः ।।

४७०८-१ आदावङ्कुरितं पुनः प्रतिपदं पत्रावृतं त्वां मुदा सौरभ्यस्फुरितप्रसूनकलितं दृष्ट्वाथ हृष्टोऽस्म्यहं ।
४७०८-२ किं ब्रूमः फलिते त्वयि द्रुततरं हा हन्त किम्पाक हे भूयो व्याकुलयन्ति कण्टकभराः सर्वत्र तत्किं ब्रुवे ।।

४७०९-१ आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासित- प्रोत्सर्पद्विरहानलेन च ततः संतापितानां दृशां ।
४७०९-२ संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ।।

४७१०-१ आदावप्युपचारचाटुविनयालंकारशोभान्वितं मध्ये चापि विचित्रवाक्यकुसुमैरभ्यर्चितं निष्फलैः ।
४७१०-२ पैशुन्याविनयावमानमलिनं बीभत्समन्ते च यद्दूरे वोऽस्त्वकुलीनसंगतमसद्धर्मार्थमुत्पादितं ।।

४७११-१ आदावादिपितामहस्य नियमव्यापारपात्रे जलं पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनं ।
४७११-२ भूयः शम्भुजटाविभूषणमणिर्जह्नोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ।।

४७१२-१ आदावायुः परीक्षेत पश्चाल्लक्षणमुत्तमं ।
४७१२-२ आयुर्हीननराणां च लक्षणैः किं प्रयोजनं ।।

४७१३-१ आदावुत्सृज्य कार्याणि पश्चाच्च प्रार्थयन्ति ये ।
४७१३-२ ते लोके हास्यतां यान्ति पलाण्डुहरणादिव ।।

४७१४-१ आदावेव गजेन्द्रमौलिविलसद्दण्डा पताकावली पश्चाद्वारणराजधोरणिरतिप्रोद्दामयोधाश्रिता ।
४७१४-२ उद्दण्डध्वजलाञ्छिताप्यथ घनीभूता रथानां ततिस्तत्पश्चात्तुरगावली विजयते योधैः समं सर्वतः ।।

४७१५-१ आदावेव मनुष्येण वर्तितव्यं यथा क्षमं ।
४७१५-२ यथा नातीतमर्थं वै पश्चात्तापेन युज्यते ।।

४७१६-१ आदिकवी चतुरास्यौ कमलजवल्मीकजौ वन्दे ।
४७१६-२ लोकश्लोकविधात्रोर्ययोर्भिदा लेशमात्रेण ।।

४७१७-१ आदितामजननाय देहिनां अन्ततां च दधतेऽनपायिने ।
४७१७-२ बिभ्रते भुवमधः सदाथ च ब्रह्मणोऽप्युपरि तिष्ठते नमः ।।

४७१८-१ आदितालो जयन्तः स्याच्छृङ्गाररससंयुतः ।
४७१८-२ रुद्रसंख्याक्षरपदैरायुर्वृद्धिकरः परः ।
४७१८-३ एक एव लघुर्यस्मिन्नादितालः स कथ्यते ।।

४७१९-१ आदित्यचन्द्रहरिशंकरवासवाद्याः शक्ता न जेतुमतिदुःखकराणि यानि ।
४७१९-२ तानीन्द्रियाणि बलवन्ति सुदुर्जयानि ये निर्जयन्ति भुवने बलिनस्त एके ।।

४७२०-१ आदित्यचन्द्रावनिजज्ञजीवः शुक्रार्कपुत्रा अपि राहुकेतू ।
४७२०-२ कुर्वन्तु नित्यं धनधान्यसौष्ठ्यं दीर्घायुरारोग्यशुभान्यमी वः ।।

४७२१-१ आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो हृदयं यमश्च ।
४७२१-२ अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तं ।।

४७२२-१ आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते ।
४७२२-२ दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ।।

४७२३-१ आदित्यस्य नमस्कारं ये कुर्वन्ति दिने दिने ।
४७२३-२ जन्मान्तरसहस्रेषु दारिद्र्यं नोपजायते ।।

४७२४-१ आदित्यस्योदयो गानं ताम्बूलं भारतीकथा ।
४७२४-२ इष्टा भार्या सुमित्रं च अपूर्वाणि दिने दिने ।।

४७२५-१ आदित्याः किं दशैते प्रलयभयकृतः स्वीकृताकाशदेशाः किं वोल्कामण्डलानि त्रिभुवनदहनायोद्यतानीति भीतैः ।
४७२५-२ पायासुर्नारसिंहं वपुरमरगणैर्बिभ्रतः शार्ङ्गपाणेर्दृष्टा दृप्तासुरोरस्तलदरणगलद्रक्तरक्ता नखा वः ।।

४७२६-१ आदित्यादपि नित्यदीप्तममृतप्रस्यन्दि चन्द्रादपि त्रैलोक्याभरणं मणेरपि तमःकाषं हुताशादपि ।
४७२६-२ विश्वालोकि विलोचनादपि परब्रह्मस्वरूपादपि स्वान्तानन्दनमस्तु धाम जगतस्तोषाय सारस्वतं ।।

४७२७-१ आदित्यादिग्रहाः सर्वे नक्षत्राणि च राशयः ।
४७२७-२ आयुः कुर्वन्तु ते नित्यं यस्यैषा जन्मपत्रिका ।।

४७२८-१ आदित्याद्या ग्रहाः सर्वे यथा तुष्यन्ति दानतः ।
४७२८-२ सर्वस्वेऽपि न तुष्येत जामाता दशमो ग्रहः ।।

४७२८आ-१ आदित्याय तमः सृष्टं मेघाय ग्रीष्मशोषणं । ४७२८आ-२ मार्गश्रमस्तु वृक्षाय दुःखिनस्तूपकारिणे ।।

४७२९-१ आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत मा भयं ।
४७२९-२ बहुरूपो मुहूर्तश्च जीवेतापि कदाचन ।।

४७३०-१ आदिमत्स्यः स जयताद्यः श्वासोच्छ्वासितैर्जलैः ।
४७३०-२ गगने विदधेऽम्भोधिं गगनं च महोदधौ ।।

४७३१-१ आदिमध्यनिधनेषु सौहृदं सज्जने भवति नेतरे जने ।
४७३१-२ छेदतापननिघर्षताडनैर्नान्यभावमुपयाति काञ्चनं ।।

४७३२-१ आदिमध्यान्तरहितं दशाहीनं पुरातनं ।
४७३२-२ अद्वितीयमहं वन्दे मद्वस्त्रसदृशं हरिं ।।

४७३३-१ आदिमध्यावसाने च नैव गच्छति विक्रियां ।
४७३३-२ अत एव कुलीनानां नृपाः कुर्वन्ति संग्रहं ।।

४७३४-१ आदिराजयशोबिम्बं आदर्शं प्राप्य वाङ्मयं ।
४७३४-२ तेषामसंनिधानेऽपि न स्वयं पश्य नश्यति ।।

४७३५-१ आदीप्तवह्निसदृशैर्मरुतावधूतैः सर्वत्र किंशुकवनैः कुसुमावनम्रैः ।
४७३५-२ सद्यो वसन्तसमयेन समागतेयं रक्तांशुका नववधूरिव भाति भूमिः ।।

४७३६-१ आदीर्घेण चलेन वक्रगतिना तेजस्विना योगिना नीलाब्जद्युतिनाहिना वरमहं दृश्यो न तच्चक्षुषा ।
४७३६-२ दष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण धर्मार्थिनो मुग्धाक्षीक्षणवीक्षितस्य नहि मे वैद्यो न चाप्यौषधं ।।

४७३७-१ आदूरात्प्रतिपान्थमाहितदृशः प्रत्याशयोन्मीलति ध्वान्ते स्वान्तमहर्व्ययेऽपि न परावृत्तं कुरङ्गीदृशः ।
४७३७-२ तस्या निःसहबाहुवल्लिविगलद्धम्मिल्लवद्भङ्गुर- ग्रीवं दीर्घमजीववत्प्रियसखीवर्गेण नीतं वपुः ।।

४७३८-१ आदृतकुपितभवानी- कृतकरमालादिबन्धनव्यसनः ।
४७३८-२ केलिकलाकलहादौ देवो वः शंकरः पायात् ।।

४७३९-१ आदृता नखपदैः परिरम्भाश्चुम्बितानि घनदन्तनिपातैः ।
४७३९-२ सौकुमार्यगुणसंभृतकीर्तिर्वाम एव सुरतेष्वपि कामः ।।

४७४०-१ आ दृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया विश्रान्तेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति ।
४७४०-२ गत्वैकं सशुचा गृहं प्रति पदं पान्थस्त्रियास्मिन्क्षणे मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितं ।।

४७४१-१ आदेयस्य प्रदेयस्य कर्तव्यस्य च कर्मणः ।
४७४१-२ क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसं ।।

४७४२-१ आदेहदाहं कुसुमायुधस्य विधाय सौन्दर्यकथादरिद्रं ।
४७४२-२ त्वदङ्गशिल्पात्पुनरीश्वरेण चिरेण जाने जगदन्वकम्पि ।।

४७४३-१ आदौ कुलं परीक्षेत ततो विद्यां ततो वयः ।
४७४३-२ शीलं धनं ततो रूपं देशं पश्चात्विवाहयेत् ।।

४७४४-१ आदौ गृहीतपाणिः पश्चादारूढजघनकटिभागा ।
४७४४-२ नखमुखलालनसुखदा सा किं रामास्ति नैव भोः पामा ।।

४७४५-१ आदौ चित्ते ततः काये सतां संजायते जरा ।
४७४५-२ असतां च पुनः काये नैव चित्ते कदाचन ।।

४७४६-१ आदौ छायातिदीर्घापि प्राच्यामल्पतरा ततः ।
४७४६-२ तथा मैत्र्यसतामादौ दीर्घाप्यल्पतरा भवेत् ।।

४७४७-१ आदौ तद्धितकृत्स्नेहं कार्यं स्नेहमनन्तरं ।
४७४७-२ कृत्वा सधर्मवादं च मध्यस्थः साधयेद्धितं ।।

४७४८-१ आदौ तन्व्यो बृहन्मध्या विस्तारिण्यः पदे पदे ।
४७४८-२ यायिन्यो न निवर्तन्ते सतां मैत्र्यः सरित्समाः ।।

४७४९-१ आदौ तातो वरं पश्येत्ततो वित्तं ततः कुलं ।
४७४९-२ यदि कश्चिद्वरे दोषः किं धनेन कुलेन किं ।।

४७५०-१ आदौ तावद्व्यापारस्था यमवरुणधनदसदृशा भवन्त्यतिगर्विता मानोन्मत्ता दर्पोत्सिक्ताः परिभवहरणनिरता भवन्त्यतिदारुणाः ।
४७५०-२ भ्रष्टास्तेभ्यो व्यापारेभ्यो हतिनिगडनियतचरणास्तथा लगुडार्दिता लम्बैः कूर्चैर्दीनैर्वक्त्रैर्मुनय इव शमदमरता भवन्त्यतिभद्रकाः ।।

४७५१-१ आदौ तु मन्दमन्दानि मध्ये समरसानि च ।
४७५१-२ अन्ते स्नेहायमानानि संगतान्युत्तमैः सह ।।

४७५२-१ आदौ तु रमणीयानि मध्ये तु विरसानि च ।
४७५२-२ अन्ते वैरायमाणानि संगतानि खलैः सह ।।

४७५३-१ आदौ दर्शयति नतिं यान्ती यान्ती समुन्नतिं धत्ते ।
४७५३-२ अनुकूलापि वराही चिरेण तुच्छं फलं धत्ते ।।

४७५४-१ आदौ धर्मे प्रमाणं विविधविधिभिदाशेषतां च प्रयुक्तिं पौर्वापर्याधिकारौ तदनु बहुविधं चातिदेशं तथोहं ।
४७५४-२ बाधं तन्त्रं प्रसङ्गं नयमनयशतैः सम्यगालोचयद्भ्यो भिन्ना मीमांसकेभ्यो विदधति भुवि के सादरं वेदरक्षां ।।

४७५५-१ आदौ नमस्कृतिः पश्चादाशंसावचनानि च ।
४७५५-२ सुभाषितप्रशंसा च कविकाव्यस्तुतिस्ततः ।।

४७५६-१ आदौ नम्रस्ततह्स्तब्धः कार्यकाले च निष्ठुरः ।
४७५६-२ कृते कार्ये पुनर्नम्रः शिश्नतुल्यो वणिग्जनः ।।

४७५७-१ आदौ नम्राः पुनर्वक्राः स्वीयकार्येषु तत्पराः ।
४७५७-२ कार्यान्ते च पुनर्वक्राः काण्वास्तु प्राणघातकाः ।।

४७५८-१ आदौ न वाप्रणयिनां प्रणयो विधेयो दत्तोऽथवा प्रतिदिनं परिपोषणीयः ।
४७५८-२ उत्क्षिप्य यत्क्षिपति तत्प्रकरोति लज्जां भूमौ स्थितस्य पतनाद्भयमेव नास्ति ।।

४७५९-१ आदौ नेच्छति नोज्झति स्मरकथां व्रीडाविमिश्रालसा मध्ये ह्रीपरिवर्जिताभ्युपरमे लज्जाविनम्रानना ।
४७५९-२ भावैर्नैकविधैः करोत्यभिनयं भूयश्च या सादरा बुद्ध्वा पुंप्रकृतिं यानुचरति ग्लानेतरैश्चेष्टितैः ।।

४७६०-१ आदौ पत्रविचित्रितः पुनरसौ मुग्धप्रसूनाङ्कितः पश्चात्स्निग्धफलोद्गमे घनरसैः सिक्तो मया सर्वतः ।
४७६०-२ दानोन्मत्तदुरन्तवारणकटीसंघट्टनैः केवलं सोऽयं घूर्णित एव दैववशतो माकन्दभूमीरुहः ।।

४७६१-१ आदौ प्रेमकषायिता हरमुखव्यापारलोला शनैर्व्रीडाभारविधूर्णिता मुकुलिता धूमोद्गमव्याजतः ।
४७६१-२ पत्युः संमिलिता दृशा सरभसव्यावर्तनव्याकुला पार्वत्याः परिणीतिमङ्गलविधौ दृष्टिः शिवायास्तु वः ।।

४७६२-१ आदौ बुध्येत पणितः पणमानश्च कारणं ।
४७६२-२ ततो वितर्क्योभयतो मतः श्रेयस्ततो व्रजेत् ।।

४७६३-१ आदौ मज्जनचीरहारतिलकं नेत्राञ्जनं कुण्डलं नासामौक्तिकमालतीविकरणं झंकारकं नूपुरं ।
४७६३-२ अङ्गे चन्दनचर्चितं मणिगणः क्षुद्रावलिर्घण्टिका ताम्बूलं करकङ्कणं चतुरता शृङ्गारकाः षोडश ।।

४७६४-१ आदौ माता गुरोः पत्नी ब्रह्मणी राजपत्निका ।
४७६४-२ धेनुर्धात्री तथा पृथ्वी सप्तैता मातरः स्मृताः ।।

४७६५-१ आदौ मानपरिग्रहेण गुरुणा दूरं समारोपिता पश्चात्तापभरेण तानवकृता नीता परं लाघवं ।
४७६५-२ उत्सङ्गान्तरवर्तिनामनुगमात्संपीडिता गामिमां सर्वाङ्गप्रणयप्रियामिव तरुच्छाया समालम्बते ।।

४७६६-१ आदौ यादोनिवासोक्तिः पारावारवरोक्तयः ।
४७६६-२ क्षीरनीरनिधेरुक्तिर्नद्युक्तिर्जाह्नव्युक्तयः ।।

४७६७-१ आदौ रक्तं पुना रक्तं मध्य उज्ज्वलभास्वरं ।
४७६७-२ दुर्निरीक्ष्यप्रभावं तं दृश्यं द्रष्टारमाश्रये ।।

४७६८-१ आदौ राजेत्यधीराक्षि पार्थिवः कोऽपि गीयते ।
४७६८-२ सनातनश्च नैवासौ राजा नापि सनातनः ।।

४७६९-१ आदौ रूपविनाशिनी कृशकरी कामस्य विध्वंसिनी प्रज्ञामान्द्यकरी तपःक्षयकरी धर्मस्य निर्मूलिनी ।
४७६९-२ पुत्रभ्रातृकलत्रभेदनकरी लज्जाङ्कुरच्छेदिनी सा मां पीडति सर्वदोषजननी प्राणापहन्त्री क्षुधा ।।

४७७०-१ आदौ रूपविनाशिनी कृशकरी कामाङ्कुरच्छेदिनी पुत्रामित्रकलत्रभेदनकरी गर्वाङ्कुरच्छेदिनी ।
४७७०-२ कामं मन्दकरी तपःक्षयकरी धर्मस्य निर्मूलनी सा मां संप्रति सर्वरोगजननी प्राणापहन्त्री क्षुधा ।।

४७७१-१ आदौ लज्जयति कृतं मध्ये परिभवति रिक्तमवसाने ।
४७७१-२ खलसंगतस्य कथयत यदि सुस्थितमस्ति किंचिदपि ।।

४७७२-१ आदौ वरं निर्धनत्वं धनिकत्वमनन्तरं ।
४७७२-२ तथादौ पादगमनं यानगत्वमनन्तरं ।
४७७२-३ सुखाय कल्पते नित्यं दुःखाय विपरीतकं ।।

४७७३-१ आदौ वितत्य चरणौ विनमय्य कण्ठं उत्थाप्य वक्त्रमभिहत्य मुहुश्च वत्साः ।
४७७३-२ मात्रा विवर्तितमुखं मुखलिह्यमान- पश्चार्धसुस्थमनसः स्तनमुत्पिबन्ति ।।

४७७४-१ आदौ विस्मयनिस्तरङ्गमनु च प्रेङ्खोलितं साध्वसैर्व्रीडानम्रमथ क्षणं प्रविकसत्तारं दिदृक्षारसैः ।
४७७४-२ आकृष्टं सहजाभिजात्यकलनात्प्रेम्णा पुरह्प्रेरितं चक्षुर्भूरि कथंकथंचिदगमत्प्रेयांसमेणीदृशः ।।

४७७५-१ आदौ वेश्या पुनर्दासी पश्चाद्भवति कुट्टिनी ।
४७७५-२ सर्वोपायपरिक्षीणा वृद्धा नारी पतिव्रता ।।

४७७६-१ आदौ हालाहलहुतभुजा दत्तहस्तावलम्बो बाल्ये शंभोर्निटिलमहसा बद्धमैत्रीनिरूढः ।
४७७६-२ प्रौढो राहोरपि मुखविषेणान्तरङ्गीकृतो यः सोऽयं चन्द्रस्तपति किरणैर्मामिति प्राप्तमेतं ।।

४७७७-१ आद्यः कोपस्तदनु मदनस्त्वद्वियोगस्तृतीयः शान्त्यै दूतीवचनमपरः पञ्चमः शीतभानुः ।
४७७७-२ इत्थं बाला निरवधि परं त्वां फलं प्रार्थयन्ती हा हा पञ्चज्वलनमधुना सेवते योगिनीव ।।

४७७८-१ आद्यः प्रवेशसमयः स कलेर्युगस्य प्राप्तस्तिरस्कृतबहूदकहंससार्थः ।
४७७८-२ आहूय सादरतया तपसोऽन्ति मेऽह्नि काणो द्विजः प्रतिगृहं बत यत्र पूज्यः ।।

४७७९-१ आद्यकालिकया बुद्ध्या दूरे श्व इति निर्भयाः ।
४७७९-२ सर्वभक्षा न पश्यन्ति कर्मभूमिं विचेतसः ।।

४७८०-१ आद्यन्तौ च तदाद्यन्तौ तदाद्यन्तौ च मध्यमौ ।
४७८०-२ वह्नीन्दुवायुवरुणपुत्रौ पितृसमप्रभौ ।।

४७८१-१ आद्याद्यस्य गुणं तेषां अवाप्नोति परः परः ।
४७८१-२ यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः ।।

४७८२-१ आद्यूनस्तमसां चकोररमणीरागाब्धिमन्थाचलो जीवातुर्जलजस्य वासवदिशाशैलेन्द्रचूडामणिः ।
४७८२-२ आदेष्टा श्रुतिकर्मणां कुमुदिनीशोकाग्निपूर्णाहुतिर्देवः स्ॐअरसायनं विजयते विश्वस्य बीजं रविः ।।

४७८३-१ आद्ये जग्मुषि ताम्रचूडरटिते श्रोत्रं प्रबुद्धा जवात्किंचिद्वासवदिङ्मुखं प्रविकसद्दृष्ट्वा गवाक्षाध्वना ।
४७८३-२ संत्रासेन समीरिता प्रियतमप्रेम्णा च रुद्धा शनैरुत्थानोपनिवेशनानि कुरुते तल्पे मुहुः पांसुला ।।

४७८४-१ आद्येन हीना जलधावदृश्यं मध्येन हीनं भुवि वर्णनीयं ।
४७८४-२ अन्तेन हीनं ध्वनते शरीरं हेमाभिधः स श्रियमातनोतु ।।

४७८५-१ आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा शापस्यान्ते विगलितशुचा या मयोद्वेष्टनीया ।
४७८५-२ स्पर्शक्लिष्टामयमितनखेनासकृत्सारयन्तीं गण्डाभोगात्कठिनविषयामेकवेणीं करेण ।।

४७८६-१ आद्ये यामे तु शङ्खः स्यान्महाशङ्खो द्वितीयके ।
४७८६-२ पद्मस्तृतीयके यामे महापद्मश्चतुर्थके ।।

४७८७-१ आद्यैर्मद्विहितैः पद्यैः कियद्भिरपरैरपि ।
४७८७-२ युता पद्धतिरेषास्तु सज्जनानन्ददायिनी ।।

४७८८-१ आद्योऽध्रुवस्ततो मण्ठः प्रतिमण्ठो निसारुकः ।
४७८८-२ अडतालस्ततो राग एकताली च संमता ।।

४७८९-१ आद्योऽन्तस्थोऽप्यनन्तं दिशति फलमसावद्वितीयं द्वितीयस्तार्तीयीकः पवर्गप्रकृतिरपि बलेनापवर्गं प्रसूते ।
४७८९-२ तुर्यश्चातुर्यभाजां विसृजति चतुरः श्रोत्रपान्थः पुमर्थान्राम त्वन्नामवर्णा जगति कतिपयं कौतुकं तन्वते न ।।

४७९०-१ आ द्वीपात्परतोऽप्यमी नृपतयः सर्वे समभ्यागताः कन्येयं कलधौतक्ॐअलरुचिः कीर्तेश्च लाभः परः ।
४७९०-२ नाकृष्टं न च टङ्कितं न नमितं नोत्थापितं स्थानतः केनापीदमहो महद्धनुरिदं निर्वीरमुर्वीतलं ।।

४७९१-१ आधत्ते दनुसूनुसूदनभुजाकेयूरवज्राङ्कुर- व्यूहोल्लेखपदावलीवलिमयैरङ्गैर्मुदं मन्दरः ।
४७९१-२ आधारीकृतकूर्मपृष्ठकषणप्रक्षीणमूलोऽधुना जानीमः परतः पयोधिमथनादुच्चैस्तरोऽयं गिरिः ।।

४७९२-१ आधर्मिकः कदर्यो गुणविमुखः परुषवागनेकमतिः ।
४७९२-२ भुङ्क्ते संपदमीदृग्ब्रूत नृकारः किमस्ति दैवं वा ।।

४७९३-१ आधातुं विनयं निरागसि नरे कुप्यन्तु नामेश्वरास्तेन स्वाशयशुद्धिरेव सुकरा प्रायः प्रभूणां पुरः ।
४७९३-२ मिथ्यामानिनि मन्यसे यदि तदा नित्यं मनोवर्तिनी ध्याता तामरसाक्षि चित्रपटके का वा त्वदन्या मया ।।

४७९४-१ आधातुर्भुवनं तदेतदखिलं चक्षुष्मदाकीटकाद्दिव्यं चक्षुरनन्यलभ्यमुभयत्रास्ते परं दुःसहं ।
४७९४-२ फाले भूतपतेर्मनोभवमुखक्षुद्रक्षयोज्जागरं बाणे च प्रतिराजदर्पदलनं बल्लालपृथ्वीपतेः ।।

४७९५-१ आधाय क्ॐअलकराम्बुजकेलिनालीं आलीसमाजमधिकृत्य समालपन्ती ।
४७९५-२ मन्दस्मितेन मयि साचिविलोकितेन चेतश्चकोरनयना चुलुकीचकार ।।

४७९६-१ आधाय दुग्धकलशे मन्थानं श्रान्तदोर्लता गोपी ।
४७९६-२ अप्राप्तपारिजाता दैवे दोषं निवेशयति ।।

४७९७-१ आधाय द्रुतमाकृतेरुपशमाद्विश्वासनं संनिधौ एकैकं शफरं बकोटकपटाचार्यो जिघृक्षन्मुहुः ।
४७९७-२ औदासीन्यनिवेदनाय निदधद्दिक्षु क्षणं चक्षुषी चञ्च्वा किञ्च परामृशन्वपुरयं गाम्भीर्यमभ्यस्यति ।।

४७९८-१ आधाय मूर्धनि वृथैव भरं महान्तं मूर्खा निमज्जथ कथं भवसागरेऽस्मिन् ।
४७९८-२ विन्यस्य भारमखिलं पदयोर्जनन्या विस्रब्धमुत्तरत पल्वलतुल्यमेनं ।।

४७९९-१ आधारः कन्दमित्युक्तं स्वाधिष्ठानं च जन्मभूः ।
४७९९-२ नाभिस्तु मणिपूराख्यं हृदयं विद्ध्यनाहतं ।।

४८००-१ आधारजन्मभूतानि हृत्कण्ठस्तालुनासिके ।
४८००-२ भ्रूमध्ये मस्तकद्वारं दशस्थानेषु धारणा ।।

४८०१-१ आधाराय धरावकाशविधयेऽप्याकाशमालोकने भास्वानात्ममहत्त्वसाधनविधावन्ये गुणाः केचन ।
४८०१-२ इत्यस्मिन्नुपकारकारिणि सदा वर्गे परं दुस्त्यजे दैन्यव्रीडकलङ्कमुज्झतु कथं चेतो महाचेतसां ।।

४८०२-१ आधारे हृदये शिखापरिसरे संधाय मेधामयि त्रेधा बीजतनूमनूनकरुणापीयूषकल्लोलिनीं ।
४८०२-२ त्वां मातर्जपतो निरङ्कुशनिजाद्वैतामृतास्वादन- प्रज्ञाम्भश्चुलुकैः स्फुरन्तु पुलकैरङ्गानि तुङ्गानि मे ।।

४८०३-१ आधिक्यादधरसुधा स्खलेदिति प्राप्तशङ्कया विधिना ।
४८०३-२ रचितं तदुपष्टम्भे चिबुकं पाटीरमादधता ।।

४८०४-१ आधिक्षामां विरहशयने संनिकीर्णैकपार्श्वां प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ।
४८०४-२ नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीं ।।

४८०५-१ आधिव्याधिपरीताय अद्य श्वो वा विनाशिने ।
४८०५-२ को हि नाम शरीराय धर्मापेतं समाचरेत् ।।

४८०६-१ आधिव्याधिशतैर्वयस्यतितरामारोग्यमुन्मूल्यते लक्ष्मीर्यत्र पतत्रिवच्च विवृतद्वारा इव व्यापदः ।
४८०६-२ जातं जातमवश्यमाशु विवशं मृत्युः करोत्यात्मसात्तत्किं नाम निरङ्कुशेन विधिना यन्निर्मितं सुस्थिरं ।।

४८०७-१ आधूतकेसरो हस्ती तीक्ष्णशृङ्गस्तुरङ्गमः ।
४८०७-२ गुरुसारोऽयमेरण्डो निःसारः खदिरद्रुमः ।।

४८०८-१ आधूतसस्वेदकरोत्पलायाः स्मितावगूढप्रतिकूलवाचः ।
४८०८-२ प्रियो विहायाधरमायताक्ष्याः पपौ चिराय प्रतिषेधमेव ।।

४८०९-१ आ धूमाद्विनिवर्तन्ते सुहृदो बान्धवैः सह ।
४८०९-२ येन तत्सह गन्तव्यं तत्कर्म सुकृतं कुरु ।।

४८१०-१ आधोरणाङ्कुशभयात्करिकुम्भयुग्मं जातं पयोधरयुगं हृदयेऽङ्गनानां ।
४८१०-२ तत्रापि वल्लभनखक्षतभेदभिन्नं नैवान्यथा भवति यल्लिखितं विधात्रा ।।

४८११-१ आधोरणानां गजसंनिपाते शिरांसि चक्रैर्निशितैः क्षुराग्रैः ।
४८११-२ हृतान्यपि श्येननखाग्रकोटि- व्यासक्तकेशानि चिरेण पेतुः ।।

४८१२-१ आध्मातोद्धतदाववह्निसुहृदः कीर्णोष्णरेणूत्कराः संतप्ताध्वगमुक्तखेदविषमश्वासोष्मसंवादिनः ।
४८१२-२ तृष्णार्ताजगरायतास्यकुहरक्षिप्रप्रवेशोत्कटाः भ्रूभङ्गैरिव तर्जयन्ति पवनाः प्लुष्टस्थलीकज्जलैः ।।

४८१३-१ आननं मृगशावाक्ष्या वीक्ष्य लोलालकावृतं ।
४८१३-२ भ्रमद्भ्रमरसंभारं स्मरामि सरसीरुहं ।।

४८१४-१ आननर्त पुरा शंभुर्गोविन्दो रासकृत्तथा ।
४८१४-२ ब्रह्मा पशुत्वमापन्नः स्त्रीभिः को न विडम्बितः ।।

४८१५-१ आननस्य मम चेदनौचिती निर्दयं दशनदंशदायिनः ।
४८१५-२ शोध्यते सुदति वैरमस्य तत्किं त्वया वद विदश्य नाधरं ।।

४८१६-१ आननानि हरिणीनयनानां अद्भुतानि च समीक्ष्य जगत्यां ।
४८१६-२ लज्जयेव घनमण्डललीनो मन्दमन्दमहहेन्दुरुदेति ।।

४८१७-१ आननेन्दुशशलक्ष्म कपोले सादरं विरचितं तिलकं यत् ।
४८१७-२ तत्प्रिये विरचितावधिभङ्गे धौतमीक्षणजलैस्तरलाक्ष्याः ।।

४८१८-१ आननैर्विचकसे हृषिताभिर्वल्लभानभि तनूभिरभावि ।
४८१८-२ आर्द्रतां हृदयमाप च रोषो लोलति स्म वचनेषु वधूनां ।।

४८१९-१ आनन्दं कुमुदादीनां इन्दुः कन्दलयन्नयं ।
४८१९-२ लङ्घयत्यम्बराभोगं हनूमानिव सागरं ।।

४८२०-१ आनन्दं कृतमेव कैरवकुलं प्रोल्लासितो वारिधिः संतापं तपनोपलस्य शमितः कान्त्या दिशोऽलंकृताः ।
४८२०-२ एतेनाभ्युदयेन चन्द्र भवता त्रैलोक्यमाप्यायितं कैवल्यं कमलस्य दैवघटितं नात्रापि निन्द्यो भवान् ।।

४८२१-१ आनन्दं दधति मुखे करोदकेन श्यामाया दयिततमेन सिच्यमाने ।
४८२१-२ ईर्ष्यन्त्या वदनमसिक्तमप्यनल्प- स्वेदाम्बुस्नपितमजायतेतरस्याः ।।

४८२२-१ आनन्दं विदुषां तनोति तनुते कर्णज्वरं विद्विषां श्रीमानादिवराहपादसरसीजन्म प्रणामं मुहुः ।
४८२२-२ सद्बन्धुर्गुणसिन्धुरन्धलगुडो धर्मस्य वर्त्मावनेः श्रीमल्लक्ष्मणसेनदक्षिणभुजादण्डोऽपि दण्डे कटुः ।।

४८२३-१ आनन्दं सदनं सुताश्च सुधियः कान्ता न दुर्भाषिणी सन्मित्रं सुधनं स्वयोषिति रतिश्चाज्ञापराः सेवकाः ।
४८२३-२ आतिथ्यं शिवपूजनं प्रतिदिनं मिष्टान्नपानं गृहे साधोः सङ्गमुपासते च सततं धन्यो गृहस्थाश्रमः ।।

४८२४-१ आनन्दकन्दमकरन्दकरम्बितानि पङ्केरुहाणि परिहृत्य समागतस्त्वं ।
४८२४-२ सौरभ्यसारि सहकारि तथा विधेयं येनोपहासविषयो न भवेद्द्विरेफः ।।

४८२५-१ आनन्दकन्दमखिलश्रुतिसारमेकं अध्यात्मदीपमतिदुस्तरमञ्जनाभं ।
४८२५-२ आकृष्य सान्द्रकुचयोः परिरभ्य कामं संप्राप्य गोपवनिता बत पुण्यपुञ्जाः ।।

४८२६-१ आनन्दकारि मदनज्वरदर्पहारि पीयूषपङ्कपरिहासरसानुकारि ।
४८२६-२ प्रेमप्रसारि परमाभ्युदयानुकारि वामभ्रुवां हरति किं न मनो विकारि ।।

४८२७-१ आनन्द क्वचिदञ्च मुञ्च हृदयं चातुर्य धैर्य त्वया स्थेयं क्वेति विचार्यतां रसिकते निर्याहि पर्याकुला ।
४८२७-२ रक्ताम्भोजपरीतषट्पदनदत्पक्षोपमानक्षम- क्षुभ्यत्पक्ष्मचलाचलेक्षणयुगं पश्यामि तस्या मुखं ।।

४८२८-१ आनन्दजः शोकजमश्रु बाष्पस्तयोरशीतं शिशिरो बिभेद ।
४८२८-२ गङ्गासरय्वोर्जलमुष्णतप्तं हिमाद्रिनिस्यन्द इवावतीर्णः ।।

४८२९-१ आनन्दताण्डवपुरे द्रविडस्य गेहे चित्रं वसिष्ठवनितासममाज्यपात्रं ।
४८२९-२ विद्युल्लतेव परिनृत्यति तत्र दर्वी धारां विलोकयति योगबलेन सिद्धः ।।

४८३०-१ आनन्दधामनि चिदेकरसेऽद्वितीये तस्मिन्पदेऽस्तु मम चित्तमगोचरेऽपि ।
४८३०-२ यत्सद्व्रजस्थितिजुषां सुहृदां कुमारा- दीनामधीनमिव गोचरतामुपैति ।।

४८३१-१ आनन्दबाष्पर्ॐआञ्चौ यस्य स्वेच्छावशंवदौ ।
४८३१-२ किं तस्य साधनैरन्यैः किंकराः सर्वपार्थिवाः ।।

४८३२-१ आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वं ।
४८३२-२ विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ।।

४८३३-१ आनन्दमात्रमकरन्दमनन्तगन्धं योगीन्द्रसुस्थिरमिलिन्दमपास्तबन्धं ।
४८३३-२ वेदान्तसूर्यकिरणैकविकासशीलं हेरम्बपादशरदम्बुजमानतोऽस्मि ।।

४८३४-१ आनन्दमादधतमायतलोचनानां आनीलमावलितकन्धरमात्तवंशं ।
४८३४-२ आपादमा मुकुटमाकलितामृतौघं आकारमाकलयताममुमन्तरं नः ।।

४८३५-१ आनन्दमिश्रमदनज्वरदीपनानि गाढानुरागरसवन्ति तदा तदा च ।
४८३५-२ स्नेहाङ्कनानि मम मुग्धदृशश्च कण्ठे कष्टं स्मरामि तव तानि गतागतानि ।।

४८३६-१ आनन्दमुग्धनयनां श्रियमङ्कभित्तौ बिभ्रत्पुनातु भवतो भगवान्नृसिंहः ।
४८३६-२ यस्यावलोकनविलासवशादिवासीदुत्सन्नलाञ्छनमृगः कमलामुखेन्दुः ।।

४८३७-१ आनन्दमृगदावाग्निः शीलशाखिमदद्विपः ।
४८३७-२ ज्ञानदीपमहावायुरयं खलसमागमः ।।

४८३८-१ आनन्दयति कोऽत्यर्थं सज्जनानेव भूतले ।
४८३८-२ प्रबोधयति पद्मानि तमांसि च निहन्ति कः ।।

४८३९-१ आनन्दयति सत्त्वानि यो हि मङ्गलमञ्जुवाक् ।
४८३९-२ निन्दामेष्यति लोके सः परवाक्यनिगूहकः ।।

४८४०-१ आनन्दयन्तमरविन्दवनानि धूपैरुद्वेजयन्तमसकृन्नवकैरवाणि ।
४८४०-२ प्रक्षालयन्तमभितो भुवनानि धाम्ना भास्वन्तमन्तकमहं विपदां भजामि ।।

४८४१-१ आनन्दयन्ति मदयन्ति विषादयन्ति यूनां मनांसि तव यानि विलोकनानि ।
४८४१-२ किं मन्त्रमावहसि तादृशमौषधं वा किं वा कृशोदरि दृशोरियमेव रीतिः ।।

४८४२-१ आनन्दयन्ति युक्त्या ताः सेविता घ्नन्ति चान्यथा ।
४८४२-२ दुर्विज्ञेयाः प्रकृत्यैव तस्माद्वेश्या विषोपमाः ।।

४८४३-१ आनन्दसिन्धुरतिचापलशालिचित्त- संदाननैकसदनं क्षणमप्यमुक्ता ।
४८४३-२ या सर्वदैव भवता तदुदन्तचिन्ता तान्तिं तनोति तव संप्रति धिग्धिगस्मान् ।।

४८४४-१ आनन्दसुन्दरपुरन्दरमुक्तमाल्यं मौलौ हठेन निहितं महिषासुरस्य ।
४८४४-२ पादाम्बुजं भवतु मे विजयाय मञ्जु- मञ्जीरशिञ्जितमनोहरमम्बिकायाः ।।

४८४५-१ आनन्दस्तिमिताः समाधिषु मुखे गौर्या विलासालसाः संभ्रान्ताः क्षणमद्भुताः क्षणमथ स्मेरा निजे वैकृते ।
४८४५-२ क्रूराः कृष्टशरासने मनसिजे दग्धे घृणाकूणितास्तत्कान्तारुदितेश्रुपूरतरलाः शंभोर्दृशः पान्तु वः ।।

४८४६-१ आनन्दस्रुतिरात्मनो नयनयोरन्तःसुधाभ्यञ्जनं प्रस्तारः प्रणयस्य मन्मथतरोः पुष्पं प्रसादो रतेः ।
४८४६-२ आलानं हृदयद्विपस्य विषयारण्येषु संचारिणो दंपत्योरिह लभ्यते सुकृततः संसारसारः सुतः ।।

४८४७-१ आनन्दानतमीलिताक्षियुगलं किं त्वं मुधा तिष्ठसि ज्ञातोऽसि प्रकटप्रकम्पपुलकैरङ्गैः स्थितं मुग्धया ।
४८४७-२ मुञ्चैनां जड किं न पश्यसि गलद्वाष्पाम्बुधौताननां सख्यैवं गदिते विमुच्य रभसात्कण्ठे विलग्नो मया ।।

४८४८-१ आनन्दाय च विस्मयाय च मया दृष्टोऽसि दुःखाय वा वैतृष्ण्यं तु ममापि संप्रति कुतस्त्वद्दर्शने चक्षुषः ।
४८४८-२ त्वत्सांगत्यसुखस्य नास्मि विषयस्तत्किं वृथा व्याहृतैरस्मिन्विश्रुतजामदग्न्यदमने पाणौ धनुर्जृम्भतां ।।

४८४९-१ आनन्दाय सतां भूयात्सुभाषितमिदं मम ।
४८४९-२ पृथक्पद्धतिसंमिश्रपरिच्छेदैर्मनोरमं ।।

४८५०-१ आनन्दाश्रु प्रवृत्तं मे कथं दृष्ट्वैव कन्यकां ।
४८५०-२ अक्षि मे पुष्परजसा वातोद्धूतेन दूषितं ।।

४८५१-१ आनन्दिनी रोदिति वा निकामं या दुःखिता हास्यरसं विधत्ते ।
४८५१-२ रक्ता विरक्ता विरता रता च दुर्लक्ष्यचित्ता खलु वाणिनी या ।।

४८५२-१ आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं साशङ्कं बलविद्विषा सकुसुमं सिद्धैः पृथिव्याकुलं ।
४८५२-२ सेर्ष्यं गोपकुमारकैः सकरुणं पौरैः सुरैः सस्मितं यो दृष्टः स पुनातु वो मधुरिपुः प्रोत्क्षिप्तगोवर्धनः ।।

४८५३-१ आनन्दोद्गतबाष्पपूरपिहितं चक्षुः क्षमं नेक्षितुं बाहू स्वेदितयैव कम्पविधुरौ शक्तौ न कण्ठग्रहे ।
४८५३-२ वाणी साध्वसगद्गदाक्षरपदा संक्षोभलोलं मनः सत्यं यत्प्रियसंगमोऽपि सुचिराज्जातो वियोगायते ।।

४८५४-१ आनन्दोर्मिव्यतिकरदरस्मेरसंसक्तपक्ष्म प्रेमोद्गारप्रवणमसृणारेचितस्निग्धतारं ।
४८५४-२ अन्तश्चिन्ताभरपरिचयाकुञ्चितभ्रूलतान्तं चक्षुश्चेतो हरति हरिणीलोचनायाः तदेतत् ।।

४८५५-१ आनम्राः स्तबकभरेण पल्लविन्यः शोभन्ते कति न लताः परागपूर्णाः ।
४८५५-२ आमोदे मधुनि च मार्दवे च तासां यो भेदः स खलु मधुव्रतैकवेद्यः ।।

४८५६-१ आनम्रास्याः पिहितवदना चित्तमध्ये निरीक्ष्ये मानारम्भः सुमुखि सफलो मामकीनः कथं स्यात् ।
४८५६-२ यस्यां यस्यां दिशि दिशि मुखं मानतोऽहं नयामि तस्यां तस्यां सजलजलदश्यामलो नन्दसूनुः ।।

४८५७-१ आनयति पथिकतरुणं हरिण इह प्रापयन्निवात्मानं ।
४८५७-२ उपकलमगोऽपि क्ॐअल- कलमावलिकवलनोत्तरलः ।।

४८५८-१ आ नाभेः सरसि नतभ्रुवावगाढे चापल्यादथ पयसस्तरङ्गहस्तैः ।
४८५८-२ उच्छ्रायि स्तनयुगमध्यरोहि लब्ध- स्पर्शानां भवति कुतोऽथवा व्यवस्था ।।

४८५९-१ आनाम्य फलिनीं शाखां पक्वं पक्वं प्रशातयेत् ।
४८५९-२ फलार्थोऽयं समारम्भो लोके पुंसां विपश्चितां ।।

४८६०-१ आनायमिव मत्स्यानां पञ्जरं शकुनेरिव ।
४८६०-२ समस्तपाशं मूढस्य बन्धनं वामलोचना ।।

४८६१-१ आनीता नटवन्मया तव पुरः श्रीराम या भूमिका व्य्ॐआकाशखखांबराब्धिवसवस्त्वत्प्रीतयेऽद्यावधि ।
४८६१-२ प्रीतो यर्हि निरीक्षणात्त्वमधुना यत्प्रार्थितं देहि मे नो चेद्ब्रूहि कदापि मानय पुनर्मामीदृशीं भूमिकां ।।

४८६२-१ आनीता शयनाङ्गने प्रियसखीवृन्दैः कथंचिच्छलाच्चित्राक्रान्तकुरङ्गिकेव विगलन्नेत्राम्बुधाराततिः ।
४८६२-२ बाष्पोद्वासमुखी विधूनितकरा निक्षेपिताङ्घ्रिद्वया विष्वग्वेल्लितकुन्तला नववधूर्भाग्येन संभुज्यते ।।

४८६३-१ आनीतैरिषुकार कारणमिह श्लाघ्यैः किमेभिः शरैः प्रख्यातामपि किं न पामरपुरीमेतां पुरः पश्यसि ।
४८६३-२ दात्रं पात्रमिति ब्रवीति कुरुते स्तोत्राणि तोत्रे रसं धत्ते यत्र हले कुतूहलमपि ग्रामीणकग्रामणीः ।।

४८६४-१ आनीतो मलयाचलान्मलयजो रत्नस्थले रोपितः पीयूषेण परिप्लुतः प्रतिदिनं यत्नेन संवर्द्धितः ।
४८६४-२ आरब्धं यदि तेन सौरभभरैर्भूमण्डलं वासितुं तस्मिन्नेव दिने विधातृवशतो वज्रेण चूर्णीकृतः ।।

४८६५-१ आनीयते शरीरेण क्षीणोऽपि विभवः पुनः ।
४८६५-२ विभवः पुनरानेतुं शरीरं क्षीणमक्षमः ।।

४८६६-१ आनीलचूचुकशिलीमुखमुद्गतैक- र्ॐआवलीविपुलनालमिदं प्रियायाः ।
४८६६-२ उत्तुङ्गसंगतपयोधरपद्मयुग्मं नाभेरधः कथयतीव महानिधानं ।।

४८६७-१ आनीलां करपल्लवैरपनयन्नच्छां तमःकञ्चुकीं आशां संप्रति वासवीमनुसरन्नक्षीणरागः शशी ।
४८६७-२ अस्याश्च स्तनसङ्गिनीमिव वहन्नङ्गेन कस्तूरिकां आलिङ्गत्ययमादरेण रजनीमर्धोन्मिषत्तारकां ।।

४८६८-१ आनुकूल्येन दैवस्य वर्तितव्यं सुखार्थिना ।
४८६८-२ दुस्तरं प्रतिकूलं हि प्रतिस्रोत इवाम्भसः ।।

४८६९-१ आनृशंस्यं क्षमा सत्यं अहिंसा दम आर्जवं ।
४८६९-२ प्रीतिः प्रसादो माधुर्यं मार्दवं च यमा दश ।।

४८७०-१ आनृशंस्यं परो धर्मः क्षमा च परमं बलं ।
४८७०-२ आत्मज्ञानं परं ज्ञानं न सत्याद्विद्यते परं ।।

४८७१-१ आनृशंस्यं परो धर्मः सर्वप्राणभृतां मतः ।
४८७१-२ तस्माद्राजानृशंस्येन पालयेत्कृपणं जनं ।।

४८७२-१ आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः ।
४८७२-२ राघवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमं ।।

४८७३-१ आनेतुं न गता किमु प्रियसखी भीतो भुजङ्गात्किमु क्रुद्धो वा प्रतिषेधवाचि किमसौ प्राणेश्वरो वर्तते ।
४८७३-२ इत्थं कर्णसुवर्णकेतकरजःपातोपघातच्छलादक्ष्णोः कापि नवोढनीरजमुखी बाष्पोदकं मुञ्चति ।।

४८७४-१ आन्तरमपि बहिरिव हि व्यञ्जयितुं रसमशेषतः सततं ।
४८७४-२ असती सत्कविसूक्तिः काचघटीति त्रयं वेद ।।

४८७५-१ आन्तरे चैव बाह्ये च राजा यश्चैव सर्वदा ।
४८७५-२ आदिष्टो नैव कम्पेत स राजवसतिं वसेत् ।।

४८७६-१ आन्तरेभ्यः परान्रक्षेत्परेभ्यः पुनरान्तरान् ।
४८७६-२ परान्परेभ्यः स्वान्स्वेभ्यः सर्वान्रक्षेत सर्वदा ।।

४८७७-१ आन्दोलनैर्मद्वपुषा लगन्तीं स्मरामि वेणीं पुरुषायितायाः ।
४८७७-२ समाचरन्त्याः सुरतोपदेशं तस्याः कशावल्लिमिव प्रियायाः ।।

४८७८-१ आन्दोलयन्गिरिनिकुञ्जकरञ्जराजीर्नाजीगणः कलभ कंचन पौरुषेण ।
४८७८-२ ईषत्समुन्मिषितलोचनकोण एव कण्ठीरवे किमिति जीवितमुज्जहासि ।।

४८७९-१ आन्दोलयन्ती वपुरायताक्षी हिन्दोलिकायां कनकाङ्गयष्टिः ।
४८७९-२ अतर्कि लोकैर्गगनान्तरस्था स्वर्देवतेवाखिलरूपरम्या ।।

४८८०-१ आन्दोलयस्यविरतं गगनार्कमङ्के तारागणं च शशिनं च तथेतराणि ।
४८८०-२ तेजांसि भासुरतडित्प्रभृतीनि साधो चित्रं तथापि न जहासि यदान्ध्यमन्तः ।।

४८८१-१ आन्दोललोलकेशीं चलकाञ्चीकिङ्किणीगणक्वणितां ।
४८८१-२ स्मरसि पुरुषायितां तां स्मरचामरचिह्नयष्टिमिव ।।

४८८२-१ आन्ध्रत्वमान्ध्रभाषा च प्राभाकरपरिश्रमः ।
४८८२-२ तत्रापि याजुषी शाखा नाल्पस्य तपसः फलं ।।

४८८३-१ आन्ध्री प्रीतिनिबन्धनैकनिपुणा लाटी विदग्धप्रिया कर्णाटी सुरतोपचारचतुरा नारी शुचिश्चोलिका ।
४८८३-२ आभीरी पुरुषायितप्रियरता लज्जान्विता गूर्जरी काश्मीरी रतिलालसा निधुवने धृष्टा महाराष्ट्रकी ।।

४८८४-१ आन्वीक्षिकीं त्रयीं वार्तां दण्डनीतिं च पार्थिवः ।
४८८४-२ तद्विद्यैस्तत्क्रियोपेतैश्चिन्तयेद्विनयान्वितः ।।

४८८५-१ आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती ।
४८८५-२ विद्याश्चतस्र एवैता लोकसंस्थितिहेतवः ।।

... ४८८६-१ आन्वीक्षिक्यात्मविज्ञानं धर्माधर्मौ त्रयीस्थितौ ।
४८८६-२ अर्थानर्थौ तु वार्तायां दण्डनीत्यां नयेतरौ ।।

४८८७-१ आन्वीक्षिकीत्रयीवार्ताः सतीर्विद्याः प्रचक्षते ।
४८८७-२ सत्योऽपि हि न सत्यस्ता दण्डनीतेस्तु विप्लवे ।।

४८८८-१ दण्डनीतिर्यदा सम्यङ्नेतारमधितिष्ठति ।
४८८८-२ तदा विद्याविदः शेषा विद्याः सम्यगुपासते ।।

... ४८८९-१ आन्वीक्षिक्यात्मविद्या स्यादीक्षणात्सुखदुःखयोः ।
४८८९-२ ईक्षमाणस्तया तत्त्वं हर्षशोकौ व्युदस्यति ।।

४८९०-१ आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती ।
४८९०-२ विद्याश्चतस्र एवैता अभ्यसेद्नृपतिः सदा ।।

४८९१-१ आन्वीक्षिक्यां तर्कशास्त्रं वेदान्ताद्यं प्रतिष्ठितं ।
४८९१-२ त्रय्यां धर्मो ह्यधर्मश्च कामोऽकामः प्रतिष्ठितः ।।

४८९२-१ आन्वीक्षिक्यात्मविज्ञानाद्हर्षशोकौ व्युदस्यति ।
४८९२-२ उभौ लोकाववाप्नोति त्रय्यां तिष्ठन्यथाविधि ।।

४८९३-१ आपह्पवित्रं प्रथमं पृथिव्यां अपां पवित्रं परमं च मन्त्राः ।
४८९३-२ तेषां च सामर्ग्यजुषां पवित्रं महर्षयो व्याकरणं निराहुः ।।

४८९४-१ आपज्जलनिमग्नानां ह्रियतां व्यसनोर्मिभिः ।
४८९४-२ वृद्धवाक्यैर्विना नूनं नैवोत्तारं कथंचन ।।

४८९५-१ आपत्काले तु संप्राप्ते यन्मित्रं मित्रमेव तत् ।
४८९५-२ वृद्धिकाले तु संप्राप्ते दुर्जनोऽपि सुहृद्भवेत् ।।

४८९६-१ आपत्काले नृणां नूनं मरणं नैव लभ्यते ।
४८९६-२ ... ... ... ... ... ... ।।

४८९७-१ आपत्कालोपयुक्तासु कलासु स्यात्कृतश्रमः ।
४८९७-२ नृत्यवृत्तिर्विराटस्य किरीटी भवनेऽभवत् ।।

४८९८-१ आपत्तुला सहायानां आत्मनः पौरुषस्य च ।
४८९८-२ अनापदि सुहृत्सर्वः स्वयं च पुरुषायते ।।

४८९९-१ आपत्तौ पतितानां येषां वृद्धा न सन्ति शास्तारः ।
४८९९-२ ते शोच्या बन्धूनां जीवन्तोऽपीह मृततुल्याः ।।

४९००-१ आपत्समुद्धरणधीरधियः परेषां जाता महत्यपि कुले न भवन्ति सर्वे ।
४९००-२ विन्ध्याटवीषु विरलाः खलु पादपास्ते ये दन्तिदन्तमुसलोल्लिखनं सहन्ते ।।

४९०१-१ आपत्सु किं विषादेन संपत्तौ विस्मयेन किं ।
४९०१-२ भवितव्यं भवत्येव कर्मणामेष निश्चयः ।।

४९०२-१ आपत्सु च न मुह्यन्ति नराः पण्दितबुद्धयः ।
४९०२-२ मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्पितं जगत् ।।

४९०३-१ आपत्सु मित्रं जानीयाद्रणे शूरं रहः शुचिं ।
४९०३-२ भार्यां च विभवे क्षीणे दुर्भिक्षे च प्रियातिथिं ।।

४९०४-१ आपत्स्वमूढो धृतिमान्यह्सम्यक्प्रतिपद्यते ।
४९०४-२ कर्मण्यवश्यकार्याणि तमाहुः पण्डितं बुधाः ।।

४९०५-१ आपत्स्वेव हि महतां शक्तिरभिव्यज्यते न संपत्सु ।
४९०५-२ अगुरोस्तथा न गन्धः प्रागस्ति यथाग्निपतितस्य ।।

४९०६-१ आपदं प्रतरिष्यामो यूयं युक्त्या वदिष्यथ ।
४९०६-२ भवन्तो मम मित्राणि भवत्सु नास्ति भृत्यता ।।

४९०७-१ आपदं प्राप्नुयात्स्वामी यस्य भृत्यस्य पश्यतः ।
४९०७-२ प्राणेषु विद्यमानेषु स भृत्यो नरकं व्रजेत् ।।

४९०८-१ आपदः क्षणमायान्ति संपदः क्षणमेव च ।
४९०८-२ क्षणं जन्माथ मरणं मुने किमिव न क्षणं ।।

४९०९-१ आपदः सन्ति महतां महतामेव संपदः ।
४९०९-२ इतरेषां मनुष्याणं नापदो न च संपदः ।।

४९१०-१ आपदर्थे धनं रक्षेच्श्रीमतां कुत आपदः ।
४९१०-२ कदाचिच्चलते लक्ष्मीः संचितं च विनश्यति ।।

४९११-१ आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
४९११-२ आत्मानं सततं रक्षेद्दारैरपि धनैरपि ।।

४९१२-१ आपदां कथितः पन्था इन्द्रियाणामसंयमः ।
४९१२-२ तज्जयः संपदां मार्गो येनेष्टं तेन गम्यतां ।।

४९१३-१ आपदामथ काले तु कुर्वीत न विचालयेत् ।
४९१३-२ अशक्नुवंश्च युद्धाय निष्पतेत्सह मन्त्रिभिः ।।

४९१४-१ आपदामपहर्तारं दातारं सर्वसंपदां ।
४९१४-२ लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहं ।।

४९१५-१ आपदामागमं दृष्ट्वा न विषण्णो भवेद्वशी ।
४९१५-२ संपदं च सुविस्तीर्णां प्राप्य नोऽधृतिमान्भवेत् ।।

४९१६-१ आपदामापतन्तीनां हितोऽप्यायाति हेतुतां ।
४९१६-२ मातृजङ्घा हि वत्सस्य स्तम्भीभवति बन्धने ।।

४९१७-१ आपदास्थितपन्थानां इन्द्रियाणामसंयमात् ।
४९१७-२ त्यज्यते संपदां मार्गो यो नेष्टस्तेन पश्यत ।।

४९१८-१ आपदि मित्रपरीक्षा शूरपरीक्षा रणाङ्गणे भवति ।
४९१८-२ विनये वंशपरीक्षा स्त्रियः परीक्षा तु निर्धने पुंसि ।।

४९१९-१ आपदि येनोपकृतं येन च हसितं दशासु विषमासु ।
४९१९-२ उपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ।।

४९२०-१ आपदो महतामेव महतामेव संपदः ।
४९२०-२ क्षीयते वर्धते चन्द्रः कदाचिन्नैव तारकाः ।।

४९२१-१ आपद्गतं हससि किं द्रविणान्ध मूढ लक्ष्मीः स्थिरा न भवतीति किमत्र चित्रं ।
४९२१-२ किं त्वं न पश्यसि न घटीर्जलयन्त्रचक्रे रिक्ता भवन्ति भरिताः पुनरेव रिक्ताः ।।

४९२२-१ आपद्गतः खलु महाशयचक्रवर्ती विस्तारयत्यकृतपूर्वमुदारभावं ।
४९२२-२ कालागुरुर्दहनमध्यगतः समन्ताल्लोकोत्तरं परिमलं प्रकटीकरोति ।।

४९२३-१ आपद्ग्राहगृहीतानां वृद्धाः सन्ति न पण्डिताः ।
४९२३-२ येषां मोक्षयितारो वै तेषां शान्तिर्न विद्यते ।।

४९२४-१ आपद्भुजङ्गदष्टस्य मन्त्रहीनस्य सर्वदा ।
४९२४-२ वृद्धवाक्यौषधा नूनं कुर्वन्ति किल निर्विषं ।।

४९२५-१ आपद्यपि दुरन्तायां नैव गन्तव्यमक्रमे ।
४९२५-२ राहुरप्यक्रमेणैव पिबन्नप्यमृतं मृतः ।।

४९२६-१ आपद्युन्मार्गगमने कार्यकालात्ययेषु च ।
४९२६-२ अपृष्टोऽपि हितान्वेषी ब्रूयात्कल्याणभाषितं ।।

४९२७-१ आपन्नमहितं दृष्ट्वा न दूयेत कदाचन ।
४९२७-२ तदुन्मूलनकालोऽयं विधिना ननु सूचितः ।।

४९२८-१ आपन्नया सन्नगिरा वेपमानोरुमूलया ।
४९२८-२ जातो मे जरया सार्धं नववध्वेव संगमः ।।

४९२९-१ आपन्नवत्सल जगज्जनतैकबन्धो विद्वन्मरालकमलाकर रामचन्द्र ।
४९२९-२ जन्मादिकर्मविधुरैः सुमनश्चकोरैराचम्यतां तव यशः शरदां सहस्रं ।।

४९३०-१ आपन्नाशाय विबुधैः कर्तव्याः सुहृदोऽमलाः ।
४९३०-२ न तरत्यापदं कश्चिद्योऽत्र मित्रविवर्जितः ।।

४९३१-१ आपन्नोऽस्मि शरण्योऽस्मि सर्वावस्थासु सर्वदा ।
४९३१-२ भगवंस्त्वां प्रपन्नोऽस्मि रक्ष मां शरणागतं ।।

४९३२-१ आपन्मूलं खलु युवतयस्तन्निमित्तोऽवमानस्तासां यावत्सलिललहरीभङ्गुरः पक्षपातः ।
४९३२-२ अप्येवं भो परिणतशरच्चन्द्रबिम्बाभिरामं दूरीकर्तुं वदनकमलं नालमस्मत्प्रियायाः ।।

४९३३-१ आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानं ।
४९३३-२ बलवदपि शिक्षितानां आत्मन्यप्रत्ययं चेतः ।।

४९३४-१ आपस्काराल्लूनगात्रस्य भूमिं निःसाधारं गच्छतोऽवाङ्मुखस्य ।
४९३४-२ लब्धायामं दन्तयोर्युग्ममेव स्वं नागस्य प्रापदुत्तम्भनत्वं ।।

४९३५-१ आपाटलाधरमधीरविलोलनेत्रं आमोदनिर्भरितमद्भुतकान्तिपूरं ।
४९३५-२ आविस्मितामृतमनुस्मृतिलोभनीयं आमुद्रिताननमहो मधुरं मुरारेः ।।

४९३६-१ आपाटलैः प्रथममङ्कुरितैर्मयूखैरह्नां पतिः प्रथमशैलविहारिणीनां ।
४९३६-२ सोऽयं करोति सुरपुङ्गवसुन्दरीणां कर्णेषु कल्पतरुपल्लवभङ्गलक्ष्मीं ।।

४९३७-१ आपाणिग्रहणादतिप्रणयिनी कण्ठस्थिताहं विभोः सर्वैरेव हरिप्रियेति कमला सोऽप्युच्यते माधवः ।
४९३७-२ नो तेनापि दुन्ॐइ मत्सुतगणाः पद्मासुतस्यानुगा वाण्येत्याधिनिवारणाय सततं संगीयते वीणया ।।

४९३८-१ आपाण्डु पीनकठिनं वर्तुलं सुमनोहरं ।
४९३८-२ करैराकृष्यतेऽत्यर्थं किं वृद्धैरपि सस्पृहं ।।

४९३९-१ आपाण्डुराः शिरसिजास्त्रिवली कपोले दन्तावली विगलिता न च मे विषादः ।
४९३९-२ एणीदृशो युवतयः पथि मां विलोक्य तातेति भाषणपराः खलु वज्रपातः ।।

४९४०-१ आपाण्डुरा च मृत्स्ना गोरसवर्णश्च भवति पाषाणः ।
४९४०-२ पुरुषार्धे कुमुदनिभो दृष्टिपथं मूषको याति ।।

४९४१-१ आपातमात्ररमणीयमतृप्तिहेतुं किम्पाकपाकफलतुल्यमथो विपाके ।
४९४१-२ नो शाश्वतं प्रचुरदोषकरं विदित्वा पञ्चेन्द्रियार्थसुखमर्थधियस्त्यजन्ति ।।

४९४२-१ आपातमात्ररसिके सरसीरुहस्य किं बीजमर्पयितुमिच्छसि वापिकायां ।
४९४२-२ कालः कलिर्जगदिदं न कृतज्ञमज्ञे स्थित्वा हनिष्यति तवैव मुखस्य शोभां ।।

४९४३-१ आपातमात्रसौन्दर्यं कुत्र नाम न विद्यते ।
४९४३-२ अत्यन्तप्रतिपत्त्या तु दुर्लभोऽलंकृतो जनः ।।

४९४४-१ आपातरमणीयानां संयोगानां प्रियैः सह ।
४९४४-२ अपथ्यानामिवान्नानां परिणामो हि दारुणः ।।

४९४५-१ आपातालगभीरे मज्जति नीरे निदाघसंतप्तः ।
४९४५-२ न स्पृशति पल्वलाम्भः पञ्जरशेषोऽपि कुञ्जरः क्वापि ।।

४९४६-१ आपीनप्रविसारितोरुविकटैः पश्चार्धभागैर्गुरुर्वेल्लत्पीवरकम्बलालसरसद्गम्भीरघण्टाकुलः ।
४९४६-२ ग्रामान्तेषु नवीनसस्यहरितेषूद्दामचन्द्रातप- स्मेरासु क्षणदासु धेनुधवलीवर्गः परिक्रामति ।।

४९४७-१ आपीनभारोद्वहनप्रयत्नाद्गृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः ।
४९४७-२ उभावलंचक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्यां ।।

४९४८-१ आपीयमानमसकृद्भ्रमरायमाणैरम्भोधरैः स्फुरितवीचिसहस्रपत्रं ।
४९४८-२ क्षीराम्बुराशिमवलोकय शेषनालं एकं जगत्त्रयसरः पृथुपुण्डरीकं ।।

४९४९-१ आपुङ्खाग्रममी शरा मनसि मे मग्नाः समं पञ्च ते निर्दग्धं विरहाग्निना वपुरिदं तैरेव सार्धं मम ।
४९४९-२ कष्टं काम निरायुधोऽसि भवता जेतुं न शक्यो जनो दुःखी स्यामहमेक एव सकलो लोकः सुखं जीवतु ।।

४९५०-१ आ पुष्पप्रसवान्मनोहरतया विश्वास्य विश्वं जनं हंहो दाडिम तावदेव सहसे वृद्धिं स्वकीयामिह ।
४९५०-२ यावन्नैति परोपभोगसहतामेषा ततस्तां तथा ज्ञात्वा ते हृदयं द्विधा दलति यत्तेनैव वन्द्यो भवान् ।।

४९५१-१ आपूजितैवास्तु गिरीन्द्रकन्या किं पक्षपातेन मनोभवस्य ।
४९५१-२ यद्यस्ति दूती सरसोक्तिदक्षा नाथः पतेत्पादतले वधूनां ।।

४९५२-१ आपूपयुग्मं मदनस्स्य धात्रा विनिर्मितं वल्युपहारहेतोः ।
४९५२-२ गल्लद्वयं कान्तरसातिरम्यं तस्या महास्नेहभृतं विभाति ।।

४९५३-१ आपूरितमिदं श्यामतमसंतमसैरलं ।
४९५३-२ ब्रह्माण्डमण्डलं भाति सकज्जलकरण्डवत् ।।

४९५४-१ आपूर्णश्च कलाभिरिन्दुरमलो यातश्च राहोर्मुखं संजातश्च घनाघनो जलधरः शीर्णश्च वायोर्जवात् ।
४९५४-२ निर्वृत्तश्च फलेग्रहिर्द्रुमवरो दग्धश्च दावाग्निना त्वं चूडामणितां गतश्च जगतः प्राप्तश्च मृत्योर्वशं ।।

४९५५-१ आपूर्यमाणपलितं सुभगत्वकामः सार्धं प्रयाति दयिता पलिताधिकेन ।
४९५५-२ पुष्पेक्षणत्वमपि शश्वदपोह्य पाकं याति प्रियो निकटमेव विलोचनेन (?) ।।

४९५६-१ आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् ।
४९५६-२ तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ।।

४९५७-१ आपूर्येत पुनः स्फुरच्छफरिकासारोर्मिभिर्वारिभिर्भूयोऽपि प्रविभज्यमाननलिनं पश्येम तोयाशयं ।
४९५७-२ इत्याशाशततन्तुबद्धहृदयो नक्तंदिनं दीनधीः शुष्यत्यातपशोषितस्य सरसस्तीरे जरत्सारसः ।।

४९५८-१ आ पूर्वस्माद्विडौजःकरिवमथुपयःसिक्तसानोर्गिरीन्द्रादा च प्रत्यक्पयोधेर्वरुणवरवधूनाभिनिष्पीतवारः ।
४९५८-२ आ मेरोरा च सेतोरवनितलमिलन्मौलिविस्रंसमान- स्रग्दामानो यदीयं चरणमशरणाः पर्युपासन्नरेन्द्राः ।।

४९५९-१ आपृच्छन्ते मलयजतरूनाश्वसन्त्येत्य वल्लीराभाषन्ते चिरपरिचितान्मालयान्निर्झरौघान् ।
४९५९-२ अद्य स्थित्वा द्रविडमहिलामन्दिरे श्वः प्रभाते प्रस्थातारो मलयमरुतः कुर्वते संविधानं ।।

४९६०-१ आपृच्छस्व सखीं नमस्कुरु गुरून्नन्दस्व बन्धुस्त्रियः कावेरीतटसंनिविष्टनयने मुग्धे किमुत्ताम्यसि ।
४९६०-२ आस्ते सुभ्रु समीप एव भवनादेलालतालिङ्गित- न्यञ्चत्तीरतमालदन्तुरदरी तत्रापि गोदावरी ।।

४९६१-१ आपृष्टासि विनिर्गतोऽध्वगजनस्तन्वङ्गि गच्छाम्यहं स्वल्पैरेव दिनैः समागम इति ज्ञात्वा शुचं मा कृथाः ।
४९६१-२ इत्याकर्ण्य वचः प्रियस्य सहसा तन्मुग्धया चेष्टितं येनाकाण्डसमाप्ततीव्रविरहक्लेशः कृतो वल्लभः ।।

४९६२-१ आपृष्टासि व्यथयति मनो दुर्बला वासरश्रीरेह्यालिङ्ग क्षपय रजनीमेकिका चक्रवाकि ।
४९६२-२ नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवायत्तस्तदिह भवतीमस्वतन्त्रस्त्यजामि ।।

४९६३-१ आपेदिरेऽम्बरपथं परितः पतङ्गा भृङ्गा रसालमुकुलानि समाश्रयन्ति ।
४९६३-२ संकोचमञ्चति सरस्त्वयि दीनदीनो मीनो नु हन्त कतमां गतिमभ्युपैतु ।।

४९६४-१ आपो वस्त्रं तिलास्तैलं गन्धो वा सयवा तथा ।
४९६४-२ पुष्पाणामधिवासेन तथा संसर्गजा गुणाः ।।

४९६५-१ आपो विमुक्ताः क्वचिदाप एव क्वचिन्न किंचिद्गरलं क्वचिच्च ।
४९६५-२ यस्मिन्विमुक्ताः प्रभवन्ति मुक्ताः पयोद तस्मिन्विमुखः कुतस्त्वं ।।

४९६६-१ आपोशनं चासनं च तैलाभ्यङ्गं तथैव च ।
४९६६-२ स्वयं करकृतं चैव आयुःश्रीपुत्रनाशनं ।।

४९६७-१ आपोशनमकृत्वा तु यश्चान्नं परिमर्दयेत् ।
४९६७-२ मर्दितं चापि तच्चान्नं अमेध्यं मनुरब्रवीत् ।।

४९६८-१ आप्तवाक्यमनादृत्य दर्पेणाचरितं यदि ।
४९६८-२ फलितं विपरीतं तत्का तत्र परिदेवना ।।

४९६९-१ आप्तस्य चाप्तस्तस्यातस्तस्याप्याप्तोऽस्ति कश्चन ।
४९६९-२ सुगुप्तमपि मन्त्रं हि भिनत्त्याप्तपरंपरा ।।

४९७०-१ आप्ताप्तसंततेर्मन्त्रं संरक्षेत्तत्परस्तु सः ।
४९७०-२ अरक्ष्यमाणं मन्त्रं हि भिनत्त्याप्तपरंपरा ।।

४९७१-१ आप्त्वाप्यात्मविनाशं गणयति न खलः परव्यसनकष्टं ।
४९७१-२ प्रायः सहस्रनाशे समरमुखे नृत्यति कबन्धः ।।

४९७२-१ आ प्रपदमा शिरस्कं चान्तः कलिमलमलीमसे वपुषि ।
४९७२-२ विफलं गङ्गाजलमपि मद्यघटे दर्भमुष्टिरिव ।।

४९७३-१ आ प्रातर्घनतृष्णया कवलितं प्रोद्दण्डचण्डातपैर्दग्धं जीवनहानितः कलुषितं चिन्ताभरैः कीलितं ।
४९७३-२ प्रस्निग्धामृतधारया प्रतिदिनं संप्लावयंश्चातकं त्वत्तः कोऽपि न वारिवाह भुवने जागर्ति जानीमहे ।।

४९७४-१ आबद्धकृत्रिमसटाजटिलांसभित्तिरारोपितो यदि पदं मृगवैरिणः श्वा ।
४९७४-२ मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य ।।

४९७५-१ आबद्धपद्ममुकुलाञ्जलि याचितो मां उत्सृज्य संप्रति गतः कथमंशुमाली ।
४९७५-२ अन्तर्निरुद्धमधुपक्वणितैरितीव स्वप्नायते स्म नलिनी निशि लब्धनिद्रा ।।

४९७६-१ आबद्धभीमभृकुटीस्थपुटं ललाटं बिभ्रत्पराङ्मुखरिपोर्विधुताधरोष्ठः ।
४९७६-२ आत्मैव संगरमुखे निजमण्डलाग्र- च्छायाछलादभिमुखस्तव देव जातः ।।

४९७७-१ आबद्धातिकठोरै रश्मिभरैः पीडिताश्मचयैः ।
४९७७-२ आमर्दितापि चरणैः परमिह मधुरैव चूर्णितापि सिता ।।

४९७८-१ आबद्धा मानुषाः सर्वे निर्बन्धाः कर्मणोर्द्वयोः ।
४९७८-२ दैवे परुषकारे च परं ताभ्यां न विद्यते ।।

४९७९-१ आबद्ध्य बाहुयुगलं भवनान्तरालाद्दूरीकृतोऽपि परिसुप्तजने निशीथे ।
४९७९-२ आगत्य मन्दमनुगृह्य पदौ व्यलोकि धृष्टो मयाप्यतिभयात्सुरते सहासः ।।

४९८०-१ आबध्नत्परिवेषमण्डलमलं वक्त्रेन्दुबिम्बाद्बहिः कुर्वच्चम्पकजृम्भमाणकलिकाकर्णावतंसक्रियां ।
४९८०-२ तन्वङ्ग्याः परिनृत्यतीव हसतीवोत्सर्पतीवोल्बणं लावण्यं ललतीव काञ्चनशिलाकान्ते कपोलस्थले ।।

४९८१-१ आबाल्यं पतिरेष मे जगदिदं जानाति तत्त्वं पुनर्भूमध्ये समुपागता तदपि ते विख्यायते यः पतिः ।
४९८१-२ वृद्धा नास्य गृहे वसामि सुचिरं तिष्ठन्स्थिरात्रेति तन्- मात्सर्यादिव राम भूप भवतः कीर्तिर्दिगन्तं गता ।।

४९८२-१ आ बाल्यं भवता समीर कतिधा सार्धं मृणालीदलं भुक्तं केलिकथामृतैरपि तथा नीतं रहः सादरं ।
४९८२-२ चित्तान्दोलनलालनैर्मृगदृशां वक्षःस्थलास्फालनैर्भूयः सप्रति मां विना तव मनो रन्तुं कथं मोदते ।।

४९८३-१ आ बाल्यादपि यो विदारितमदोन्मत्तेभकुम्भस्थली- स्थालीमध्यकवोष्णरक्तरसवन्मुक्तापुलाकप्रियः ।
४९८३-२ हस्तस्तस्य कथं प्रसर्पतु पुरः कृच्छ्रेऽप्यवस्थान्तरे गर्तावर्तविवर्तमानशशकप्राणापहारे हरेः ।।

४९८४-१ आ बाल्याद्देवबालाः सुरवरसदने किंनरीगीयमानं यन्नामाकर्ण्य कर्णेऽमरगुरुवचनोद्गीतगाथानिबद्धं ।
४९८४-२ दानौदार्याढ्यशौर्याद्वयविमलगुणं सर्वभोगैकसारं भर्तारं कामयन्त्यो हरिहरगृहिणीपादमाराधयन्ति ।।

४९८५-१ आबाल्याधिगमान्मयैव गमितः कोटिं परामुन्नतेरस्मत्संकथयैव पार्थिवसुतः संप्रत्यसौ लज्जते ।
४९८५-२ इत्थं खिन्न इवात्मजेन यशसा दत्तावलम्बोऽम्बुधेर्यातस्तीरतपोवनानि भवतो वृद्धो गुणानां गणः ।।

४९८६-१ आबाहूद्गतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः ।
४९८६-२ उत्सृष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा मारा मारवधूस्तनाश्च न दधुः क्षोभं स वोऽव्याज्जिनः ।।

४९८७-१ आब्रह्मकीटान्तमिदं निबद्धं पुंस्त्रीप्रयोगेन जगत्समस्तं ।
४९८७-२ व्रीडात्र का यत्र चतुर्मुखत्वं ईशोऽपि लोभाद्गमितो युवत्याः ।।

४९८८-१ आभङ्गुराग्रबहुगुण- दीर्घास्वादप्रदा प्रियादृष्टिः ।
४९८८-२ कर्षति मनो मदीयं ह्रदमीनं बडिशरज्जुरिव ।।

४९८९-१ आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः ।
४९८९-२ उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ।।

४९९०-१ आभाति चन्द्ररहिता न कदापि रात्रिश्चन्द्रोऽपि रात्रिरहितो गतकान्तिरेव ।
४९९०-२ किं कारणं यदनयोः प्रतिमासमेको जातो निरन्तरतया परिरम्भयोगः ।।

४९९१-१ आभाति धूसरतरं तिमिरं पुरस्तादन्तःस्फुरद्विरलतारकभारमेतत् ।
४९९१-२ दग्धुं वियोगिविपिनं सितरश्मिवह्नेर्धूमो ज्वलिष्यत इवानुगतस्फुलिङ्गः ।।

४९९२-१ आभाति बालिकेयं पाणिस्पर्शेन पुलकितावयवा ।
४९९२-२ अभिनववसन्तसङ्गादाविर्मुकुलेव बालचूतलता ।।

४९९३-१ आभाति र्ॐअराजिश्चलदलिकुलक्ॐअला विशालाक्ष्याः ।
४९९३-२ नाभीविवरान्तर्गत- मदनानलधूमलेखेव ।।

४९९४-१ आभाति शोभातिशयप्रपञ्चादेणीदृशोऽस्या रमणीयशोभा ।
४९९४-२ वेणी लसत्कुन्तलधोरणीनां श्रेणीव किं चारुहरिन्मणीनां ।।

४९९५-१ आभात्येतद्द्विचन्द्रं वियदपि निखिलं हन्तिनस्तु त्रिदन्ता गङ्गापूरश्चतुर्धा प्रविलसति लसत्पञ्चदन्तः करीन्द्रः ।
४९९५-२ षड्वक्त्रः (सप्तवक्त्रः) परिणमति तथा षङ्गुणाः सप्तसंख्याः शङ्के त्वत्कीर्तिमूर्त्या नवमिव जगदालक्ष्यते क्षोणिपाल ।।

४९९६-१ आभिचारिकह्ॐऐस्तु मन्त्रैः षट्कर्मसाधकः ।
४९९६-२ यन्त्रलेखनकैरुग्रैरुपांशुजपनादिभिः ।।

४९९७-१ आभिमुख्यदशामात्रादादर्श इव सज्जनः ।
४९९७-२ शीघ्रं रक्तमरक्तं वा गृह्णाति स्वप्रसादतः ।।

४९९८-१ आभीरदारकमुदञ्चितकिंकिणीकं आताम्रपाणिचरणं पुरुषं पुराणं ।
४९९८-२ मञ्जीरमञ्जुमरुणाधरमम्बुजाक्षं अद्वैतचिन्मयमनादिमनन्तमीडे ।।

४९९९-१ आभीरनार्याः करमादधानो न शङ्कसे माधव किं ब्रवीषि ।
४९९९-२ पल्लीपतिर्बल्लववल्लभायाः करग्रहे किं विदधीत शङ्कां ।।

५०००-१ आभीरादिगिरः काव्येष्वप्रभ्रंश इति स्मृताः ।
५०००-२ शास्त्रेषु संस्कृतादन्यदपभ्रंशतयोदितं ।।