महासुभाषितसंग्रह १००१-२०००

१००१-१ अद्यैव कुरु यच्छ्रेयो वृद्धःसन्किं करिष्यसि ।
१००१-२ स्वगात्राण्यपि भाराय भवन्ति हि विपर्यये ।।

१००२-१ अद्यैव यत्प्रतिपदुद्गतचन्द्रलेखा- सख्यं त्वया तनुरियं गमिता वराक्याः ।
१००२-२ कान्ते गते कुसुमसायक तत्प्रभाते बाणावलीं कथय कुत्र विमोक्ष्यसि त्वं ।।

१००३-१ अद्यैव श्वः परश्वस्त्रिचतुरदिवसानन्तरं सायमह्नि प्रातः प्राह्णे पराह्णे क्षणमिह निवस प्रस्थितोऽभ्येहि भूयः ।
१००३-२ इत्थं रेकातिरेकानविदितकपटप्रक्रियानर्थिसार्थानत्यर्थं व्यर्थयन्ति प्रतिदिवसमहो राजधान्यां वदान्याः ।।

१००४-१ अद्यैव हसितं गीतं क्रीडितं यैः शरीरिभिः ।
१००४-२ अद्यैव ते न दृश्यन्ते पश्य कालस्य चेष्टितं ।।

१००५-१ अद्योत्सङ्गवसद्भुजंगकवलक्लेशादिवेशाचल- प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः ।
१००५-२ किं च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदयादुन्मीलन्ति कुहूःकुहूरिति कलोत्तालाः पिकानां गिरः ।।

१००६-१ अद्योद्यानगृहाङ्गणे सखि मया स्वप्नेन लाक्षारुणः प्रोत्क्षिप्तोऽयमशोकदोहदविधौ पादः क्वणन्नूपुरः ।
१००६-२ तावत्किं कथयामि केलिपटुना निर्गत्य कुञ्जोदरादज्ञातोपनतेन तेन सहसा मूर्ध्नैव संभावितः ।।

१००७-१ अद्योन्मीलन्मलयपवनोद्धूतचूतांकुराग्र- ग्रासास्वादादधिकमधुरैरुच्चरद्भिर्निनादैः ।
१००७-२ क्वापि क्वापि स्मरहुतवहोद्दीपनायाध्वगानां होतुं प्राणानृचमिव पिकः सामिधेनीमधीते ।।

१००८-१ अद्राक्षीदपनिद्रकोरकभरव्यानम्रवल्लीस्खलद्- धूलीदुर्दिनसूदिताम्बरमसावुद्यानमुर्वीपतिः ।
१००८-२ आस्थानीभवनं वसन्तनृपतेर्देवस्य चेतोभुवः सत्रागारमनुत्तरं मधुलिहामेकं प्रपामण्डपं ।।

१००९-१ अद्राक्षुर्ये नरेन्द्रा द्रुपदतनुभुवः केशपाशावकृष्टिं चक्रुर्वाकारयन्वा मनसि किमपरं येऽन्वमन्यन्त मोहात् ।
१००९-२ सर्वेषामेव तेषां समरमखभुवि क्रोधवह्णौ जुहोति द्वित्रैर्हुंकारम्न्त्रैरभिजनसमिधो मध्यमः पाण्डवेयः ।।

१०१०-१ अद्रिष्वञ्जनपुञ्जकान्ति जलद्रप्रायं च मूले दिशां ऊर्ध्वं नीलवितानकल्पभवनौ जम्बाललेपोपमं ।
१०१०-२ तीरे नीरनिधेस्तमालविटपिच्छायां च सायं शनैरुद्गच्छत्यभिसारिकाप्रियतमप्रेमानुकूलं तमः ।।

१०११-१ अद्रेः किं स्विद्वहति पवनः शृङ्गमित्युन्मुखीभिर्दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः ।
१०११-२ स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खं दिङ्नागानां पथि परिहरन्स्थूलहस्तावलेपान् ।।

१०१२-१ अद्रोहः शौचानां अचापलं व्रतविशेषनियमानां ।
१०१२-२ पैशुन्यमप्रियाणां वृत्तिच्छेदो नृशंसचरितानां ।।

१०१३-१ अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।
१०१३-२ अनुग्रहश्च दानं च सतां धर्मः सनातनः ।।

१०१४-१ अद्रोहसमयं कृत्वा मुनीनामग्रतो हरिः ।
१०१४-२ जघान नमुचिं पश्चादपां फेनेन पार्थिव ।।

१०१५-१ अद्रोहे समयं कृत्वा चिच्छेद नमुचेः शिरः ।
१०१५-२ शक्रः सा हि मता तस्य रिपौ वृत्तिः सनातनी ।।

१०१६-१ अद्रौ जीर्णदरीषु संकटसरित्तीरेषु निम्नोन्नते ऊढा येन वृषेण धूर्बलवता यूना द्वितीयेन या ।
१०१६-२ तां वृद्धोऽपि कृशोऽपि दुर्वह धुरं वोढुं स एव क्षमो रथ्याभड्डलकैः समेत्य बहुभिर्नाकृष्यतेऽन्यैर्वृषैः ।।

१०१७-१ अद्वितीयं निजं लोके विलोक्य वहतो मुदं ।
१०१७-२ प्रमदावदनस्यायं दर्पोद्रेको न तु स्मितं ।।

१०१८-१ अद्विसंवीक्षणं चक्षुरद्विसंमीलनं मनः ।
१०१८-२ अद्विसंस्पर्शनः पाणिरद्य मे किं करिष्यति ।।

१०१९-१ अद्वेषपेशलं कुर्यान्मनः कुसुमक्ॐअलं ।
१०१९-२ बभूव द्वेषदोषेण देवदानवसंक्षयः ।।

१०२०-१ अद्वैतं सुखदुःखयोरनुगुणं सर्वास्ववस्थासु यद्विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः ।
१०२०-२ कालेनावरणात्ययात्परिणते यत्स्नेहसारे स्थितं भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत्प्राप्यते ।।

१०२१-१ अद्वैतमेकं सुखमुन्नयन्ती विस्मारयन्ती जगदेव तन्वि ।
१०२१-२ मुक्ताश्रितामात्मरुचिं वदन्ती वेदान्तसिद्धान्तकथेव भासि ।।

१०२२-१ अद्वैतोक्तिपटून्वटूनपि वयं बालान्नमस्कुर्महे ये तु द्वन्द्ववदास्तदीयशिरसि न्यस्याम वामं पदं ।
१०२२-२ सिंहः स्वीयशिशून्निवेश्य हृदये सान्द्रादरादामृशत्यावेशेन भिनत्ति संभ्रमपदं मत्तेभकुम्भस्थलं ।।

१०२३-१ अद्वैधमानसंयुक्तं शूरं धीरं विपश्चितं ।
१०२३-२ न श्रीः संत्यजते नित्यं आदित्यमिव रश्मयः ।।

१०२४-१ अधः करोति यद्रत्नं मूर्ध्ना धारयते तृणं ।
१०२४-२ दोषस्तस्यैव जलधे रत्नं रत्नं तृणं तृणं ।।

१०२५-१ अधः कुर्वन्प्रजाः सर्वा बहुधा महिमोल्बणः ।
१०२५-२ राजा पर्वणि कस्मिंश्चिद्भवेदहिभयाकुलः ।।

१०२६-१ अधः क्षिपन्ति कृपणा वित्तं तत्र यियासवः ।
१०२६-२ सन्तस्तु गुरुतीर्थादौ तदुच्चैःपदकाङ्क्षिणः ।।

१०२७-१ अधः पश्यन्पार्श्वद्वयवलितसाचीकृतशिराः शनैः पक्षस्थैर्याद्दिवि मसृणचक्राकृतिगतिः ।
१०२७-२ चिराच्चिल्लस्तिर्यक्त्वरिततरमाहारनिपुणो निपत्यैवाकस्माच्चलचरणमूर्धं प्रपतति ।।

१०२८-१ अधः पश्यसि किं बाले पतितं तव किं भुवि ।
१०२८-२ रे रे मूर्ख न जानासि गतं तारुण्यमौक्तिकं ।।

१०२९-१ अधःपुष्पी शङ्खपुष्पी लज्जालुर्गिरिकर्णिका ।
१०२९-२ नीलिनी सहदेवा च पुत्रमार्जारिका तथा ।।

१०३०-१ विष्णुक्रान्ता च सर्वासां जटा ग्राह्या रवेर्दिने ।
१०३०-२ बद्धा भुजे विलेपाद्वा काये शस्त्रौघवारिका ।।

१०३१-१ अधः शेते शम्भुस्तव चरणमाधाय हृदये बहिर्द्वारे दौवारिकपदमुपेतः कमलजः ।
१०३१-२ विडौजा वैफल्यं भजति निजविज्ञापनकृते तावहं दासः स्यामिति मनसि लज्जा भयमपि ।।

१०३२-१ अधःस्था रमते नारी उपरिस्थश्च कामुकः ।
१०३२-२ प्रसिद्धं तद्रतं ज्ञेयं ग्रामबालजनप्रियं ।।

१०३३-१ अधनं खलु जीवधनं धनमर्धधनं महद्धनं धान्यं ।
१०३३-२ अतिधनमेतत्सुन्दरि विद्या च तपश्च कीर्तिश्च ।।

१०३४-१ अधना अपि ते धन्याः साधवो गृहमेधिनः ।
१०३४-२ यद्गृहा ह्यर्हवर्याम्बुतृणभूमीश्वरावराः ।।

१०३५-१ अधना धनमिच्छन्ति वाचं चैव चतुष्पदाः ।
१०३५-२ मानवाः स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवताः ।।

१०३६-१ अधनेनार्थकामेन नार्थः शक्यो विवित्सता ।
१०३६-२ अर्थैरर्था निबध्यन्ते गजैरिव महागजाः ।।

१०३७-१ अधनो दातुकामोऽपि संप्राप्तो धनिनां गृहं ।
१०३७-२ मन्यते याचकोऽयं धिग्दारिद्र्यं खलु देहिनां ।।

१०३८-१ अधनोऽयं धनं प्राप्य माद्यन्नुच्चैर्न मां स्मरेत् ।
१०३८-२ इति कारुणिको नूनं धनं मे भूरि नाददत् ।।

१०३९-१ अधमं बाधते भूयो दुःखवेगो न तत्तमं ।
१०३९-२ पादद्वयं व्रजत्याशु शीतस्पर्शो न चक्षुषी ।।

१०४०-१ अधममित्रकुमित्रसमागमः प्रियवियोगभयानि दरिद्रता ।
१०४०-२ अपयशः खलु लोकपराभवो भवति पापतरोः फलमीदृशं ।।

१०४१-१ अधमर्णशवाजीविश्राद्धभुग्दुष्टभूभुजां ।
१०४१-२ अभिप्राया न सिद्ध्यन्ति तेनेदं ध्रियते जगत् ।।

१०४२-१ अधमाः कलिमिच्छन्ति संधिमिच्छन्ति मध्यमाः ।
१०४२-२ उत्तमा मानमिच्छन्ति मानो हि महतां धनं ।।

१०४३-१ अधमा धनमिच्छन्ति धनमानौ च मध्यमाः ।
१०४३-२ उत्तमा मानमिच्छन्ति मानो हि महतां धनं ।।

१०४४-१ अधमे संगता लक्ष्मीर्नोपभोगाय कस्यचित् ।
१०४४-२ कर्दमे पतिता छाया सहकारतरोरिव ।।

१०४५-१ अधमो मातुकारश्च धातुकारश्च मध्यमः ।
१०४५-२ धातुमातुक्रियाकार उत्तमः परिकीर्तितः ।।

१०४६-१ अधमो लक्षणज्ञः स्यान्मध्यमो लक्ष्यमाचरेत् ।
१०४६-२ लक्ष्यलक्षणसंयुक्त उत्तमः परिकीर्तितः ।।

१०४७-१ अधरं किल बिम्बनामकं फलमस्मादिति भव्यमन्वयं ।
१०४७-२ लभतेऽधरबिम्बमित्यदः पदमस्या रदनच्छदं वदत् ।।

१०४८-१ अधरः किसलयरागः क्ॐअलविटपानुकारिणौ बाहू ।
१०४८-२ कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धं ।।

१०४९-१ अधरः पद्मरागोऽयं अनर्घः सव्रणोऽपि ते ।
१०४९-२ मुग्धे हस्तः किमर्थोऽयं अपार्थ इह दीयते ।।

१०५०-१ अधरद्युतिरस्तपल्लवा मुखशोभा शशिकान्तिलङ्घिनी ।
१०५०-२ तनुरप्रतिमा च सुभ्रुवो न विधेरस्य कृतिं विवक्षति ।।

१०५१-१ अधरमधरे कण्ठं कण्ठे निधाय भुजं भुजे हृदि च हृदयं मध्ये मध्यं सरोजदृशो दृढं ।
१०५१-२ सरभसमहो चोरावूरुं पदं च पदे बलाद्गमयति जनो धन्यः कश्चित्समां शिशिरे निशां ।।

१०५२-१ अधरमधरे कण्ठे कण्ठं सचाटु दृशोर्दृशावलिकमलिके कृत्वा गोपीजनेन ससंभ्रमं ।
१०५२-२ शिशुरिति रुदन्कृष्णो वक्षःस्थले निहितोऽचिरान्- निभृतपुलकः स्मेरः पायात्स्मरालसविग्रहः ।।

१०५३-१ अधरममृतं कः संदेहो मधुन्यपि नान्यथा मधुरमधिकं द्राक्षायाश्च प्रसन्नरसं फलं ।
१०५३-२ सकृदपि पुनर्मध्यस्थः सन्रसान्तरविज्जनो वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ।।

१०५४-१ अधरस्य मधुरिमाणं कुचकाठिन्यं दृशोस्तथा तैक्ष्ण्यं ।
१०५४-२ कवितायाः परिपाकाननुभवरसिको विजानाति ।।

१०५५-१ अधरामृतपानेन ममास्यमपराध्यतु ।
१०५५-२ मूर्ध्नो किमपराद्धं यः पादौ नाप्नोति चुम्बितुं ।।

१०५६-१ अधरामृतमाधुरीधुरीणो हरिलीलामुरलीनिनाद एषः ।
१०५६-२ प्रततान मनःप्रमोदमुच्चैर्हरिणीनां हरिणीदृशं मुनीनां ।।

१०५७-१ अधरामृतेन पित्तं नश्यति वायुः पयोधरयुगेन ।
१०५७-२ अनवरतरतेन कफं त्रिदोषशमनं वपुर्नार्याः ।।

१०५८-१ अधरेण समागमाद्रदानां अरुणिम्ना पिहितोऽपि शुक्लभावः ।
१०५८-२ हसितेन सितेन पक्ष्मलाक्ष्याः पुनरुल्लासमवाप जातपक्षः ।।

१०५९-१ अधरेणोन्नतिभाजा भुजंगपरिपीडितेन ते दूति ।
१०५९-३ संक्षोभितं मनो मे जलनिधिरिव मन्दरागेण ।।

१०६०-१ अधरे नववीटिकानुरागो नयने कज्जलमुज्ज्वलं दुकूलं ।
१०६०-२ इदमाभरणं नितम्बनीनां इतरद्भूषणमङ्गदूषणाय ।।

१०६१-१ अधरे बिन्दुः कण्ठे मणिमाला स्तनयुगे शशप्लुतकं ।
१०६१-२ तव सूचयन्ति केतकि कुसुमायुधशास्त्रपण्डितं रमणं ।।

१०६२-१ अधरे मधुरा सरस्वतीयं ननु कर्णे मणिकर्णिकाप्रवाहः ।
१०६२-२ शिरसि प्रतिभाति चारुवेणी कथमेणीनयना न तीर्थराजः ।।

१०६३-१ अधरे विनिहितवंशं चम्पककुसुमेन कल्पितोत्तंसं ।
१०६३-२ विनतं दधानमंसं वामं सततं नमामि जितकंसं ।।

१०६४-१ अधरोऽयमधीराक्ष्या बन्धुजीवप्रभाहरः ।
१०६४-२ अन्यजीवप्रभां हन्त हरतीति किमद्भुतं ।।

१०६५-१ अधरोष्ठे च घोणायां गण्डयोश्चिबुके तथा ।
१०६५-२ मुष्के नाभौ त्रिके कुक्षावावर्तास्त्वतिनिन्दिताः ।।

१०६६-१ अधरोऽसौ कुरङ्गाक्ष्याः शोभते नासिकातले ।
१०६६-२ सुवर्णनलिकामध्यान्माणिक्यमिव विच्युतं ।।

१०६७-१ अधर्मं धर्ममिति या मन्यते तमसावृता ।
१०६७-२ सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ।।

१०६८-१ अधर्मं धर्मवेषेण यदिमं लोकसंकरं ।
१०६८-२ अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितं ।
१०६९-१ अधर्मः क्षत्रियस्यैतद्यद्व्याधिमरणं गृहे ।
१०६९-२ युद्धे तु मरणं यत्स्यात्सोऽस्य धर्मः सनातनः ।।

१०७०-१ अधर्मः सुरसस्तस्य चोत्कटैर्मधुरायते ।
१०७०-२ यादृशैश्च फलैश्चैव सुफलो लोभपादपः ।।

१०७१-१ अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनं ।
१०७१-२ अस्वर्ग्यं च परत्रापि तस्मात्तत्परिवर्जयेत् ।।

१०७२-१ अधर्मदण्डनंस्वर्गकीर्तिलोकविनाशनं ।
१०७२-२ सम्यक्तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहं ।।

१०७३-१ अधर्मद्रोहसंयुक्ते मित्रजातेऽप्युपेक्षणं ।
१०७३-२ आत्मवन्मित्रवर्गे तु प्राणानपि परित्यजेत् ।।

१०७४-१ अधर्मप्रतिषेधश्च न्यायमार्गेण वर्तनं ।
१०७४-२ उपकार्योपकारित्वं इति वृत्तं महीपतेः ।।

१०७५-१ अधर्ममन्यत्र महीतलेऽस्मिन्संक्षोभहेतुं मलिनं विचार्य ।
१०७५-२ निष्कासनायास्य रुषेव देव सितं यशः सर्वदिशः प्रयाति ।।

१०७६-१ अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः ।
१०७६-२ कृच्छ्रां योनिमनुप्राप्य न सुखं विन्दते जनाः ।।

१०७७-१ अधर्मसाधनं बुधा मुधा न जन्तुहिंसनं सृजन्तु वेदनिन्दया भजन्तु केवलं दयां ।
१०७७-२ इति प्रबोधयन्विधिं विधाय वैदिकं विधिं विशुद्धबोधबन्धुरन्तरेधि बुद्धदेव नः ।।

१०७८-१ अधर्मस्तु महांस्तात भवेत्तस्य महीपतेः ।
१०७८-२ यो हरेद्बलिषड्भागं न च रक्षति पुत्रवत् ।।

१०७९-१ अधर्मादर्जितं द्रव्यं अल्पकालं तु तिष्ठति ।
१०७९-२ ततः सपत्नमयते समूलं तेन नश्यति ।।

१०८०-१ अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति ।
१०८०-२ तयोरन्यतरः प्रैति विद्वेषं वाधिगच्छति ।।

१०८१-१ अधर्मेणैधते तावत्ततो भद्राणि पश्यति ।
१०८१-२ ततः सपत्नाञ्जयति समूलस्तु विनश्यति ।।

१०८२-१ अधर्मेषु रसस्तस्य उत्क्लेदैर्मधुरायते ।
१०८२-२ तादृशैश्च फलैश्चैव सफलो लोभपादपः ।।

१०८३-१ अधर्मोपचितं वित्तं हरन्त्यन्येऽल्पमेधसः ।
१०८३-२ संभोजनीयापदेशैर्जलानीव जलौकसः ।।

१०८४-१ अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्वदेहिकं ।
१०८४-२ न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् ।।

१०८५-१ अधर्षितानां शूराणां समरेष्वनिवर्तिनां ।
१०८५-२ धर्षणामर्षणं भीरु मरणादतिरिच्यते ।।

१०८६-१ अधश्च दूरपातित्वं समे लक्ष्यं सुनिश्चितं ।
१०८६-२ दृढस्फोटं प्रकुर्वीत ऊर्ध्वसंस्थानयोगतः ।।

१०८७-१ अधस्तनश्वभ्रभुवो न याति षण्- न सर्वनारीषु न सञ्जितोऽन्यतः ।
१०८७-२ न जायते व्यन्तरदेवजातिषु न भावनज्योतिषिकेषु सद्रुचिः ।।

१०८८-१ अधस्ताच्छिद्रितं चर्म दुर्गन्धिपरिपूरितं ।
१०८८-२ मूत्रक्लिन्नं च तस्यार्थे मा राजन्ब्राह्मणान्वधीः ।।

१०८९-१ अधाक्षीन्नो लङ्कामयमयमुदन्वन्तमतरद्विशल्यां स्ॐइत्रैरयमुपनिनायौषधिवरां ।
१०८९-२ इति स्मारं स्मारं त्वदरिनगरीभित्तिलिखितं हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः ।।

१०९०-१ अधारि पद्मेषु तदङ्घ्रिणा घृणा क्व तच्छयच्छायलवोऽपि पल्लवे ।
१०९०-२ तदास्यदास्येऽपि गतोऽधिकारितां न शारदः पार्विकशर्वरीश्वरः ।।

१०९१-१ अधार्मिकांश्च क्रूरांश्च दृष्टदोषान्निराकृतान् ।
१०९१-२ परेभ्योऽभ्यागतांश्चैव दूरादेतान्विवर्जयेत् ।।

१०९२-१ अधार्मिको नरो यो हि यस्य चाप्यनृतं धनं ।
१०९२-२ हिंसारतिश्च यो नित्यं नेहासौ सुखमेधते ।।

१०९३-१ अधिकः स्यात्पितुः पुत्रो रूपविद्यापराक्रमैः ।
१०९३-२ तिष्ठन्पित्रार्जितपदे सुब्रह्मण्यस्तु तादृशः ।।

१०९४-१ अधिकरतलतल्पं कल्पितस्वापलीला- परिमिलननिमीलत्पाण्डिमा गण्डपाली ।
१०९४-२ सुतनु कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकं ।।

१०९५-१ अधिकार ऋणं गर्भश्चतुर्थं श्वानमैथुनं ।
१०९५-२ आगमे परमं सौख्यं निर्गमे दुःखकारणं ।।

१०९६-१ अधिकाराभिषेकेषु मृदङ्गवचनं शृणु ।
१०९६-२ बद्धा दण्डहता रिक्ता भविष्यसि यथा वयं ।।

१०९७-१ अधिकारेण यो युक्तः कथं तस्यास्ति खण्डनं ।
१०९७-२ नीचेषूपकृतं राजन्बालुकास्विव मुद्रितं ।।

१०९८-१ अधिकोन्नतैरपि सुदारुणान्वितैरसकृद्भ्रमत्पशुगणाङ्घ्रिपीडितैः ।
१०९८-२ विधिसिद्धनैकगुणसस्यसम्पदां विरसस्वभावकठिनैरलं खलैः ।।

१०९९-१ अधिगगनमनेकास्तारका राज्यभाजः प्रतिगृहमिह दीपा दर्शयन्ति प्रभुत्वं ।
१०९९-२ दिशि दिशि विलसन्तः सन्ति खद्योतपोताः सवितरि परिभूते किं न लोकैर्व्यलोकि ।।

११००-१ अधिगतपरमार्थान्पण्डितान्मावमंस्थास्तृणमिव लघु लक्ष्मीर्नैव तान्संरुणद्धि ।
११००-२ अभिनवमदलेखाश्यामगण्डस्थलानां न भवति बिसतन्तुर्वारणं वारणानां ।।

११०१-१ अधिगतमहिमा मनुष्यलोके बत सुतरामवसीदति प्रमादी ।
११०१-२ गजपतिरुरुशैलशृङ्गवऋष्मा गुरुरवमज्जति पङ्कभाङ्न दारु ।।

११०२-१ अधिगत्येदृगेतस्या हृदयं मृदुतामुचोः ।
११०२-२ प्रतीम एव वैमुख्यं कुचयोर्युक्तवृत्तयोः ।।

११०३-१ अधिगमनमनेकास्तारका राजमानाः प्रतिगृहमपि दीपाः प्राप्नुवन्ति प्रतिष्ठां ।
११०३-२ दिशि दिशि विकसन्तः सन्ति खद्योतपोताः सवितरि उदितेऽस्मिन्किं नु लोकैरलोकि ।।

११०४-१ अधिगम्याशु गोलक्ष्यं एकः शाम्यति मार्गणः ।
११०४-२ अनुरोधस्थिरतया न च शक्यप्रतारणः ।।

११०५-१ अधिदेहलि हन्त हेमवल्ली शरदिन्दुः सरसीरुहे शयानः ।
११०५-२ अधिखञ्जनचञ्चु मौक्तिकाली फलितं कस्य सुजन्मनस्तपोभिः ।।

११०६-१ अधिपञ्चवटीकुटीरवर्ति स्फुटितेन्दीवरसुन्दरोरुमूर्ति ।
११०६-२ अपि लक्ष्मणलोचनैकलक्ष्यं भजत ब्रह्म सरोरुहायताक्षं ।।

११०७-१ अधिभिल्लपल्लिगल्लं स्याद्बल्लवपल्लवोऽपि वाचालः ।
११०७-२ नागरनरवरपरिषदि कस्य मुखादक्षरं क्षरति ।।

११०८-१ अधियामिनि गजगामिनि कामिनि सौदामिनीव यं व्रजसि ।
११०८-२ जलदेनेव न जाने कति कति सुकृतानि तेन विहितानि ।।

११०९-१ अधिरजनि जगाम धाम तस्याः प्रियतमयेति रुषा स्रजावनद्धः ।
११०९-२ पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ससाध्वसानां ।।

१११०-१ अधिरजनि प्रिअयसविधे कथ्मपि संवेशिता बलाद्गुरुभिः ।
१११०-२ किं भवितेति सशङ्कं पङ्कजनयना परामृशति ।।

११११-१ अधिरजनिमुखे यः सान्द्रलाक्षानुरागैर्व्यतिकरित इवोच्चैः पाटलत्वं दधानः ।
११११-२ उषसि स खलु दीपः पाननिर्धूतरागः स्फुरदधर इवायं धसरत्वं बिभर्ति ।।

१११२-१ अधिरजनि व्याधगृहे सुखमननभूतमनुभूय ।
१११२-२ अपशोककोकमिथुनं जीवनदानेसमुल्लसति ।
१११३-१ अधिरोहार्य पादाभ्यां पादुके हेमभूषिते ।
१११३-२ एते हि सर्वलोकस्य योगक्षेमं विधास्यतः ।।

१११४-१ अधिलवङ्गममी रजसाधिकं मलिनिताः सुमनोदलतालिनः ।
१११४-२ स्फुटमिति प्रसवेन पुरोऽहसत्सपदि कुन्दलता दलतालिनः ।।

१११५-१ अधिश्रीरुद्याने त्वमसि भवतः पल्लवचयो धुरीणः कल्याणे तव जगति शाखा श्रमहरा ।
१११५-२ मुदे पुष्पोल्लेखः फलमपि च तुष्ट्यै तनभृतां रसाल त्वां तस्माच्छ्रयति शतशः कोकिलकुलं ।।

१११६-१ अधिष्ठानं समिच्छन्ति ह्यचलं निर्बले सति ।
१११६-२ संसारे सर्वभूतानां तृणबिन्दुवदस्थिरे ।।

१११७-१ अधीतपञ्चाशुगबाणवञ्चने स्थिता मदन्तर्बहिरेषि चेदुरः ।
१११७-२ स्मराशुगेभ्यो हृदय बिभेतु न प्रविश्य तत्त्वन्मयसपुटे मम ।।

१११८-१ अधीतविद्यैर्विगते शिशुत्वे धनोर्जिते हारिणि यौवने च ।
१११८-२ सेव्या नितम्बास्तु विलासिनीनां ततस्तदर्थं धरणीधराणां ।।

१११९-१ अधीतस्य च तप्तस्य कर्मणः सुकृतस्य च ।
१११९-२ षष्ठं भजति भागं तु प्रजा धर्मेण पालयन् ।।

१११९-३ षड्भागस्य न भोक्तासौ रक्षते न प्रजाः कथं ।।

११२०-१ अधीतिबोधाचरणप्रचारणैर्दशाश्चतस्रः प्रणयन्नुपाधिभिः ।
११२०-२ चतुर्दशत्वं कृतवान्कुतः स्वयं न वेद्मि विद्यासु चतुर्दशस्वयं ।।

११२१-१ अधीते तु महाभाष्ये व्यर्था सा पदमञ्जरी ।
११२१-२ नाधीते तु महाभाष्ये व्यर्था सा पदमञ्जरी ।।

११२२-१ अधीत्य चतुरो वेदान्धर्मशास्त्राण्यनेकशः ।
११२२-२ परं तत्त्वं न जानाति दर्वी पाकरसानिव ।।

११२३-१ अधीत्य चतुरो वेदान्व्याकृत्याष्टादश स्मृतीः ।
११२३-२ अहो श्रमस्य वैफल्यं आत्मापि कलितो न चेत् ।।

११२४-१ अधीत्य नीतिं यस्माच्च नीतियुक्तो न दृश्यते ।
११२४-२ अनभिज्ञश्च साचिव्यं गमितः केन हेतुना ।।

११२५-१ अधीत्य वेदान्परिसंस्तीर्य चाग्नीनिष्ट्वा यज्ञैः पालयित्वा प्रजाश्च ।
११२५-२ गोब्राह्मणार्थे शस्त्रपूतान्तरात्मा हतः संग्रमे क्षत्रियः स्वर्गमेति ।।

११२६-१ अधीत्य सकलं श्रुतं चेरमुपास्य घोरं तपो यदिच्छसि फलं तयोरह हि लाभपूजादिकं ।
११२६-२ छिनत्सि तरुपल्लवप्रसरमेव शून्याशयः कथं समुपलिप्सते सुरसमस्य पक्वं फलं ।
११२७-१ अधीत्येदं यथाशास्त्रं नरो जानाति सत्तमः ।
११२७-२ धर्मोपदेशविख्यातं कार्याकार्यं शुभाशुभं ।।

११२८-१ अधीयते विजानन्ति विरज्यन्ति मुहुर्मुहुः ।
११२८-२ नात्यन्ताय निवर्तन्ते नरा वषम्यतो विधेः ।।

११२९-१ अधीयीत ब्राह्मणोऽथो यजेत दद्यादियात्तीर्थमुख्यानि चैव ।
११२९-२ अध्यापयेद्याजयेच्चापि याज्यान्प्रतिग्रहान्वा विदितान्प्रतीच्छेत् ।।

११३०-१ तथा राजन्यो रक्षणं वै प्रजानां कृत्वा धर्मेणाप्रयत्तोऽथ दत्त्वा ।
११३०-२ यज्ञैरिष्ट्वा सर्ववेदानधीत्य दारान्कृत्वा पुण्यकृदावसेद्गृहान् ।।

११३१-१ वैश्योऽधीत्य कृषिगोरक्षपण्यैर्वित्तं चिन्वन्पालयन्नप्रमत्तः ।
११३१-२ प्रियं कुर्वन्ब्राह्मणक्षत्रियाणां धर्मशीलः पुण्यकृदावसेद्गृहान् ।।

११३२-१ परिचर्यां वन्दनं ब्राह्माणानां नाधीयीत प्रतिषिद्धोऽस्य यज्ञः ।
११३२-२ नित्योत्थितो भूतयेऽतन्द्रितहः स्यादेष स्मृतः शूद्रधर्मः पुराणः ।।

११३३-१ अधीरः कर्कशः स्तब्धः कुचेलः स्वयमागतः ।
११३३-२ एते पञ्च न पूज्यन्ते बृहस्पतिसमा यदि ।।

११३४-१ अधीराक्ष्याः पीनस्तनकलशमास्कन्दसि मुहुः क्रमादूरुद्वन्द्वं कलयसि च लावण्यललितं ।
११३४-२ भुजाश्लिष्टो हर्षादनुभवसि हस्ताहतिकलां इदं वीणादण्डं प्रकटय फलं कस्य तपसः ।।

११३५-१ अधुना दधिमन्थनानुबन्धं कुरुषे किं गुरुविभ्रमालसाङ्गि ।
११३५-२ कलशस्तनि लालसीति कुञ्जे मुरलीक्ॐअलकाकली मुरारेः ।।

११३६-१ अधुना मधुकरपतिना गिलितोऽप्यपकारदंपती येन ।
११३६-२ त्रातः स पालयेत्त्वां विकाररहितो विनायको लक्ष्म्याः ।।

११३७-१ अधृतपरिपतन्निचोलबन्धं मुषितनकारमवक्रदृष्टिपातं ।
११३७-२ प्रकटहसितमुन्नतास्यबिम्बं पुरसुदृशःस्मरचेष्टितं स्मरामि ।।

११३८-१ अधृत यद्विरहोष्मणि सज्जितं मनसिजेन तदूरुयुगं तदा ।
११३८-२ स्पृशति तत्कदनं कदलीतरुर्यदि मरुज्वलदूषरदूषितः ।।

११३९-१ अधोगतिं च सम्प्राप्य बिसाः पङ्ककलङ्किताः ।
११३९-२ गुणिनो निर्गुणैर्दाशैः कृष्टाः स्वाङ्कुरदर्शिताः ।।

११४०-१ अधोदृष्टिनैर्कृतिकः स्वार्थसाधनतत्परः ।
११४०-२ शठो मिथ्याविनीतश्च बकव्रतचरो द्विजः ।।

११४१-१ अधोऽधः पश्यतः कस्य महिमा नोपचीयते ।
११४१-२ उपर्युपरि पश्यन्तः सर्व एव दरिद्रति ।।

११४२-१ अध्ॐउखी स्त्रीस्तनतुल्यताप्तये प्रतप्य तीव्रं सुमहत्तरं तपः ।
११४२-२ यदा न तामाप तदा हृदि स्फुटं विदीर्यते पक्वमिषेण दाडिमः ।।

११४३-१ अध्ॐउखैकदंष्ट्रेण विषशुक्रप्रवाहिणा ।
११४३-२ अनेन दुश्चिकित्स्येन जगद्दष्टं भगाहिना ।।

११४४-१ अधोऽर्धे लक्षणं यस्य परार्धे नैव दृश्यते ।
११४४-२ अधमः स भवेत्खङ्गः क्षितीशानां भयावहः ।।

११४५-१ अधोऽर्धे वर्ण एकः स्यादूर्ध्वार्धे भिन्नवर्णकः ।
११४५-२ वर्णसंकरवान्खड्गो नृपाणां भयवर्धनः ।।

११४६-१ अधोविधानात्कमलप्रवालयोः शिरःसु दानादखिलक्षमाभुजां ।
११४६-२ पुरेदमूर्ध्वं भवतीति वेधसा पदं किमस्याङ्कितमूर्ध्वरेखया ।।

११४७-१ अध्ययनमित्रसङ्ग- प्रवेशयात्राविवाहदानेषु ।
११४७-२ शुभकार्येष्वखिलेष्वपि शस्तः स्ॐआध्वगः पवनः ।।

११४८-१ अध्यस्तान्ध्यमपूर्वमर्थधिषणैर्ग्राह्यं पुमर्थास्पदं लक्ष्यं लक्षणभेदतः श्रुतिगतं निर्धूतसाध्यार्थकं ।
११४८-२ आम्नायान्तविभातविश्वविभवं सर्वाविरुद्धं परं सत्यं ज्ञानमनर्थसार्थविधुरं ब्रह्म प्रपद्ये सद्ॐ ।।

११४९-१ अध्याक्रान्ता वसतिरमुनाप्याश्रमं सर्वभोग्ये रक्षायोगादयमपि तपः प्रत्यहं संचिनोति ।
११४९-२ अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ।।

११५०-१ अध्यापयन्ति शास्त्राणि तृणीकुर्वन्ति पण्डितान् ।
११५०-२ विस्मारयन्ति जातिं स्वां वराटाः पञ्चषाः करे ।।

११५१-१ अध्यापितस्योशनसापि नीतिं प्रयुक्तरागप्रणिधिर्द्विषस्ते ।
११५१-२ कस्यार्थधर्मौ वद पीडयामि सिन्धोस्तटावोघ इव प्रवृद्धः ।।

११५२-१ अध्यापितोऽसि केनैतां मशक क्षुद्रतामिह ।
११५२-२ यस्यैव कर्णे लगसि पीडां तस्य करोषि यत् ।।

११५३-१ अध्यायोधनवेदि मार्गणकुशानास्तीर्य खड्गस्रुचा हुत्वारेः पललं चरुं हविरसृक्तन्मस्तकस्वस्तिकैः ।
११५३-२ संवेष्ट्याहवनीयमानसदसि ख्योऽसौ प्रतापानलो-ऽस्थापि द्रागुदकाञ्जलीकृतचतुःपाथोधिना श्रीमता ।।

११५४-१ अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी ।
११५४-२ तैरूहे केसरिक्रान्तत्रिकूटशिखरोपमा ।।

११५५-१ अध्यासिते वयस्याया भवता महता हृदि ।
११५५-२ स्तनावन्तरसंमान्तौ निष्क्रान्तौ ब्रूमहे बहिः ।।

११५६-१ अध्यासीनाश्ववारैरुपजनितभये हेषमाणैस्तुरङ्गैर्गर्जत्स्फूर्जन्महौजोत्कटकरटिघटाकोटिभिर्दुष्प्रवेशे ।
११५६-२ संग्रामे कल्पकल्पेऽप्यरिजनविसरैर्मार्गणश्रेणिबद्धे बध्येऽवध्ये नृपेऽपि प्रभवति यवसं प्राणविश्राणनाय ।।

११५७-१ अध्यास्य शान्तां कुकुभं श्र्गाली नरस्य वामा यदि रारटीति ।
११५७-२ तदर्थलाभं वितरत्यवश्यं अर्थक्षयं दक्षिणतो रटन्ती ।।

११५८-१ अध्यास्य सौरभेयं मौक्तिकरुचिरङ्गणेषु विहितगतिः मान्यः स एव हृदि मे गौरी वामाङ्गमाश्रिता यस्य ।।

११५९-१ अध्याहारः स्मरहरशिरश्चन्द्रशेषस्य शेष- स्याहेर्भूयः फणसमुचितः काययष्टीनिकायः ।
११५९-२ दुग्धाम्भोधेर्मुनिचुलुकनत्रासनाशाभ्युपायः कायव्यूहः क्व जगति न जागर्त्यदः कीर्तिपूरः ।।

११६०-१ अध्येति नृत्यति लुनाति मिनोति नौति क्रीणाति हन्ति वपते चिनुते बिभेति ।
११६०-२ मुष्णाति गायति धिनोति बिभर्ति भिन्ते लोभेन सीव्यति पणायति याचते च ।।

११६१-१ अध्रुवेण शरीरेण प्रतिक्षणविनाशिना ।
११६१-२ ध्रुवं यो नार्जयेद्धर्मं स शोच्यो मूढचेतनः ।।

११६२-१ अध्रुवे हि शरीरे यो न करोति तपोऽर्जनं ।
११६२-२ स पश्चात्तप्यते मूढो मृतो गत्वात्मनो गतिं ।।

११६३-१ अध्वक्लान्ततनुर्नवज्वरवती नृत्यश्लथाङ्गी तथा मासैकप्रसवा ददाति सुरते षण्मासगर्भा सुखं ।
११६३-२ विख्याता विरहस्य संगमविधौ क्रुद्धप्रसन्ने ऋतु- स्थाने नूतनसंगमे मधुमदे रागास्पदं योषितः ।।

११६४-१ अध्वनि पदग्रहपरं मदयति हृदयं न वा न वा श्रवणं ।
११६४-२ काव्यमभिज्ञसभायां मञ्जीरं केलिवेलायां ।।

११६५-१ अध्वनीनोऽतिथिर्ज्ञेयः श्रोत्रियो वेदपारगः ।
११६५-२ मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः ।।

११६६-१ अध्वन्यध्वनि तरवः पथि पथि पथिकैरुपास्यते छाया ।
११६६-२ विरलः स कोऽपि विटपी यमध्वगो गृहगतः स्मरति ।।

११६७-१ अध्वन्यध्वनि भूरुहः फलबृतो नम्रानुपेक्ष्यादराद्दूरादुन्नतिसंश्रयव्यसनिनः पान्थस्य मुग्धात्मनः ।
११६७-२ यन्मूलं समुपागतस्य मधुरच्छायाफलैः का कथा शीर्णेनापि हि नोपयोगमगमत्पर्णेन तालद्रुमः ।।

११६८-१ अध्वन्यस्य वधूर्वियोगविधुरा भर्तुः स्मरन्ती यदि प्राणानुज्झति कस्य तन्महदहो संजायते किल्बिषं ।
११६८-२ इत्येवं पथिकः करोति हृदये यावत्तरोर्मूर्धनि प्रोद्घुष्टं परपुष्टया तव तवेत्युच्चैर्वचोऽनेकशः ।।

११६९-१ अध्वन्याः किल मूलगर्तमधुनाप्यापूरयन्त्यश्रुभिर्व्याक्रोशन्त्यधुना सबान्धवकुलाः सायं मुहूर्तं द्विजाः ।
११६९-२ इत्थं यावदिमानि बिभ्रति शुचं भूतान्यपि त्वत्कृते तावत्त्वं न गतोऽसि पादप चिरं कीर्त्यात्मना वर्तसे ।।

११७०-१ अध्वन्यानां शिशिरसमये चण्डचाण्डालकाण्ड- प्रायाः कायानहह पवनाः क्लेशयन्तो विशन्ति ।
११७०-२ बध्नन्त्येते सपदि सुदृशां दुर्भगानामपीह प्रौढाश्लेषाश्लथितदयितं मूर्ध्नि सौभाग्यपट्टं ।।

११७१-१ अध्वन्यान्कति रुन्धते कति दृधान्भिन्दन्ति तोयाकरान्केदारान्कति यज्जयन्ति कति च व्यापाटयन्ति द्रुमान् ।
११७१-२ वाहिन्यः क्षणलुप्तवारिविभवा वन्या अवन्यामिमा यः सिन्धुः सकलाश्रयः स तु पुनः कुत्रेति न ज्ञायते ।।

११७२-१ अध्वन्यैर्मकरन्दशीकरसुरामत्तक्वणत्कोकिले मार्गे मार्गनिरोधिनी परिहृता शङ्केऽशुभाशङ्कया ।
११७२-२ पान्थस्त्रीवधपातकादुपगतं चण्डालचिह्नं मधोरेषा किङ्किणिकेव षट्पदमयी झंकारिणी संहतिः ।।

११७३-१ अध्वश्रमाय चरणौ विरहाय दारा अभ्यर्थनाय वचनं च वपुर्जरायै ।
११७३-२ एतानि मे विदधतस्तव सर्वदैव धातस्त्रपा यदि न किं न परिश्रमोऽपि ।।

११७४-१ अध्वश्रान्तमविज्ञातं अतिथिं क्षुत्पिपासितं ।
११७४-२ यस्तं न पूजयेद्भक्त्या तमाहुर्ब्रह्मघातिनं ।।

११७५-१ अध्वाग्रजाग्रन्निभृतापदन्धुर्बन्धुर्यदि स्यात्प्रतिबन्धुमर्हः ।
११७५-२ जोषं जनः कार्यविदस्तु वस्तु प्रच्छ्या निजेच्छा पदवीं मुदस्तु ।।

११७६-१ अध्वा जरा देहवतां पर्वतानां जलं जरा ।
११७६-२ असंभोगो जरा स्त्रीणां वाक्शल्यं मनसो जरा ।।

११७७-१ अध्वा जरा मनुष्याणां अनध्वा वाजिनां जरा ।
११७७-२ अमैथुनं जरा स्त्रीणां अश्वानां मैथुनं जरा ।।

११७८-१ अध्वानं नैकचक्रः प्रभवति भुवनभ्रान्तिदीर्घं विलङ्घ्य प्रातः प्राप्तुंरथो मे पुनरिति मनसि न्यस्तचिन्तातिभारः ।
११७८-२ संध्याकृष्टावशिष्टस्वकरपरिकरैः स्पष्टहेमारपङ्क्ति व्याकृष्यावस्थितोऽस्तक्षितिभृति नयतीवैष दिक्चक्रमर्कः ।।

११७९-१ अध्वा न यदि निसङ्गपङ्कसंकुलितो भवेत् ।
११७९-२ ततः कुतस्ते धौरेय धुर्यता व्यज्यतामियं ।।

११८०-१ अद्वारेण विशन्त्येव बुद्धिमन्तो रिपोर्गृहं ।
११८०-२ अकृत्वा धर्षणां पूर्वं कथं युद्धं प्रवर्तते ।।

११८१-१ अनक्षरं रूपमिह क्षरन्ती पञ्चाशदर्णैरमृताम्बुपूर्णैः ।
११८१-२ व्याकीर्णविध्यमण्डमदन्तराला (?) शब्दात्मिका मामवतात्समन्तात् ।।

११८२-१ अनक्षरज्ञेन जनेन सख्यं संभाषणं दुष्प्रभुसेवनं च ।
११८२-२ आलिङ्गनं लम्बपयोधराणां प्रत्यक्षदुःखं त्रयमेव भूमौ ।।

११८३-१ अनङ्कुरितकूर्चकः स तु सितोपलाढ्यं पयः स एव धृतकूचकः सलवणाम्बुतक्रोपमः ।
११८३-२ स एव सितकूर्चकः क्वथितगुग्गुलोद्वेगकृद्भवन्ति हरिणीदृशां प्रियतमेषु भावास्त्रयः ।।

११८४-१ अनङ्गः पञ्चभिः पुष्पैर्विश्वं व्यजयतेषुभिः ।
११८४-२ इत्यसंभाव्यमथवा विचित्रा वस्तुशक्तयः ।।

११८५-१ अनङ्गतापप्रशमाय तस्य कदर्थ्यमाना मुहुरामृणालं ।
११८५-२ मधौ मधौ नाकनदीनलिन्यो वरं वहन्तां शिशिरेऽनुरागं ।।

११८६-१ अनङ्ग पलितं मूर्ध्नि पश्यैतद्विजयध्वजं ।
११८६-२ इदानीं जितमस्माभिस्तवाकिंचित्कराः शराः ।।

११८७-१ अनङ्गबाणाकुलितस्य शंभोः शिरो भवानीचरणेऽतिनम्रं ।
११८७-२ विलोक्य काचिच्चरणे चरन्ती पिपीलिका चुम्बति चन्द्रबिम्बं ।।

११८८-१ अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः ।
११८८-२ आलिङ्गितः स तन्वङ्ग्या कार्तार्थ्यं लभते कदा ।।

११८९-१ अनङ्गमङ्गलभुवस्तदपाङ्गस्य भङ्गयः ।
११८९-२ जनयन्ति मुहुर्यूनां अन्तःसंतापसंततिं ।।

११९०-१ अनङ्गमङ्गलारम्भकुम्भाविव पयोधरौ ।
११९०-२ कस्य नार्तिहरौ तस्याः करपल्लवसंवृतौ ।।

११९१-१ अनङ्गरङ्गपीठोऽस्याः शृङ्गारस्वर्णविष्टरः ।
११९१-२ लावण्यसारसंघातः सा घना जघनस्थली ।।

११९२-१ अनङ्गरङ्गप्रतिमं तदङ्गं भङ्गीभिरङ्गीकृतमानताङ्ग्याः ।
११९२-२ कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्तापरचिन्तनानि ।।

११९३-१ अनङ्गरसचातुरीचपलचारुचेलाञ्चलश्चलन्मकरकुण्डलस्फुरितकान्तिगण्डस्थलः ।
११९३-२ व्रजोल्लसितनागरीनिकररासलास्योत्सुकः स मे सपदि मानसे स्फुरतु कोऽपि गोपालकः ।।

११९४-१ अनङ्गलङ्घनालग्ननानातङ्का सदङ्गना ।
११९४-२ सदानघ सदानन्द नताङ्गासङ्गसंगत ।।

११९५-१ अनङ्गशस्त्राणि नताङ्गि तीक्ष्णतां नयत्ययस्कार इवाम्बुदागमः ।
११९५-२ मलीमसाङ्गाररुचां पय्ॐउचां तथाहि मध्ये ज्वलितस्तडिच्छिखी ।।

११९६-१ अनङ्गीकृतकामानां अनुमानार्हवर्ष्मणां ।
११९६-२ ध्र्तनिर्मलतीर्थानां भूतिलेपो विभूषणं ।।

११९७-१ अनङ्गेनाबलासङ्गाज्जिता येन जगत्त्रयी ।
११९७-२ स चित्रचरितः कामः सर्वकामप्रदोऽस्तु वः ।।

११९८-१ अनङ्गोऽयमनङ्गत्वं अद्य निन्दिष्यति ध्रुवं ।
११९८-२ यदनेन न संप्राप्तः पाणिस्पर्शोत्सवस्तव ।।

११९९-१ अनञ्जितासिता दृष्टिर्भ्रूरनावर्जिता नता ।
११९९-२ अरञ्जितोऽरुणश्चायं अधरस्तव सुन्दरि ।।

१२००-१ अनणुरणन्मणिमेखल- मविरतशिञ्जानमञ्जुमञ्जीरं ।
१२००-२ परिसरणमरुणचरणे रणरणकमकारणं कुरुते ।।

१२०१-१ अनतिचिरोज्झितस्य जलदेन चिर- स्थितबहुबुद्बुदस्य पयसोऽनुकृतिं ।
१२०१-२ विरलविकीर्णवज्रशकला सकलां इह विदधाति धौतकलधौतमही ।।

१२०२-१ अनतिशयं स्वर्णचयं निवहन्नितरां प्रमोदये स्वान्ते ।
१२०२-२ किंतु तवैषा संपत्कस्योपकृते प्रतिब्रूहि ।।

१२०३-१ अनतिशिथिले पुंभावेन प्रगल्भबलाः खलु प्रसभमलयः पाथोजास्ये निविश्य निरित्वराः ।
१२०३-२ किमपि मुखतः कृत्वानीतं वितीर्य सरोजिनी- मधुरसमुषोयोगे जायां नवान्नमचीकरन् ।।

१२०४-१ अनधिगतमनोरथस्य पूर्वं शतगुणितेव गता मम त्रियामा ।
१२०४-२ यदि तु तव समागमे तथैव प्रसरति सुभ्रुततः कृती भवेयं ।।

१२०५-१ अनधीत्य यथा वेदान्न विप्रः श्राद्धमर्हति ।
१२०५-२ एवमश्रुतषाड्गुण्यो न मन्त्रं श्रोतुमर्हति ।।

१२०६-१ अनधीत्य स्वजशास्त्रं योऽन्यशास्त्रं समीहते वक्तुं ।
१२०६-२ सोऽहेः पदानि गणयति निशि तमसि जले चिरगतस्य ।।

१२०७-१ अनधीत्यार्थशास्त्रणि बहवः पशुबुद्धयः ।
१२०७-२ प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ।।

१२०८-१ अनध्यवसितावगाहनमनल्पधीशक्तिनाप्यदृष्टपर्मार्थतत्त्वमधिकाभियोगैरपि ।
१२०८-२ मतं मम जगत्यलब्धसदृशप्रतिग्राहकं प्रयास्यति पयोनिधेः पय इव स्वदेहे जरां ।।

१२०९-१ अनध्वन्याः काव्येष्वलसगतयः शास्त्रगहनेष्वदुःखज्ञा वाचां परिणतिषु मूकाः परगुणे ।
१२०९-२ विदग्धानां गोष्ठीष्वकृतपरिचर्याश्च खलु ये भवेयुस्ते किं वा परभणितिकण्डूतिनिकषाः ।।

१२१०-१ अनन्तं बत मे वित्तं यस्य मे नास्ति किंचन ।
१२१०-२ मिथिलायां प्रदीप्तायां न मे दह्यति किंचन ।।

१२११-१ अनन्तकोपादिचतुष्टयोदये त्रिभेदमिथ्यात्वमलोदये तथा ।
१२११-२ दुरन्तमिथ्यात्वविषं शरीरिणां अनन्तसंसारकरं प्ररोहति ।।

१२१२-१ अनन्तख्यातिसंपन्नः शुद्धसत्त्वः सधीबलः ।
१२१२-२ धत्ते बहुमुखं भोगं श्रुतिदृष्टिस्थिराशयः ।।

१२१३-१ अनन्ततत्त्वं परिगृह्य धात्रा विनिर्मितोऽस्याः किल मध्यभागः ।
१२१३-२ अणुः परं योगिदृशानुलक्ष्यः सच्चित्कलास्थैर्यबलावनद्धः ।।

१२१४-१ अनन्तनामधेयाय सर्वाकारविधायिने ।
१२१४-२ समस्तमन्त्रवाच्याय विश्वैकपतये नमः ।।

१२१५-१ अनन्तपदविन्यासरचना सरसा कवेः ।
१२१५-२ बुधो यदि समीपस्थो न कुजन्यः पुरो यदि ।।

१२१६-१ अनन्तपारं किल शब्दशास्त्रं स्वल्पं तथायुर्बहवश्च विघ्नाः ।
१२१६-२ यत्सारभूतं तदुपासनीयं हंसैर्यथा क्षीरमिवाम्बुमध्यात् ।।

१२१७-१ अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातं ।
१२१७-२ एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ।।

१२१८-१ अनन्तरमरिं वद्यादरिसेविनमेव च अरेरनन्तरं मित्रं उदासीनं तयोः परं ।।

१२१९-१ अनन्तविभवभ्रष्टा दौर्ब्भाग्यपरितापिनी ।
१२१९-२ शोच्यति प्राप्य जीवत्वं भर्तृहीनेव नायिका ।।

१२२०-१ अनन्तशास्त्रं बहुलाश्च विद्याः स्वल्पश्च कालो बहुविध्नता च ।
१२२०-२ यत्सारभूतं तदुपासनीयं हंसो यथा क्षीरमिवाम्बुमध्यात् ।।

१२२१-१ अनन्तासौ कीर्तिः कविकुमुदबन्धोः क्षितिपतेस्त्रिलोकीयं क्षुद्रा तदिह कथमस्याः स्थितिरिति ।
१२२१-२ मुधेयं वः शङ्का कलयत कियद्दर्पणतलं विशाला किं तत्र स्फुरति न कवीन्द्रप्रतिकृतिः ।।

१२२२-१ अनन्तोद्भूतभूतौघसंकुले भूतलेऽखिले ।
१२२२-२ शस्त्रे शास्त्रे त्रिचतुराश्चतुरा यदि मादृशाः ।।

१२२३-१ अनन्यक्षुण्णश्रीर्मलयवनजन्मायमनिलो निपीय स्वेदाम्बु स्मरमकरसंभुक्त्तविभवं ।
१२२३-२ विदर्भाणां भूरि प्रियतमपरीरम्भरभस- प्रसङ्गादेङ्गानि द्विगुणपुलकासञ्जि तनुते ।।

१२२४-१ अनन्यशोभाभिभवेयमाकृतिर्विमानना सुभ्रु कुतः पितुर्गृहे ।
१२२४-२ पराभिमर्शो न तवास्ति कः करं प्रसारयेत्पन्नगरत्नसूचये ।।

१२२५-१ अनन्यसाधारणकान्तिकान्त- तनोरमुष्याः किमु मध्य़देशः ।
१२२५-२ जगत्त्रयीजन्मभृतां निषण्णा चित्तावलीयं त्रिवलीमिषेण ।।

१२२६-१ अनन्यसाधारणसौरभान्वितं दधानमत्युज्ज्वलपुष्पसंपदः ।
१२२६-२ न चम्पकं भृङ्गगणः सिषेवे कथं सुगन्धेर्मलिनात्मनां रतिः ।।

१२२७-१ अनन्यसामान्यतया प्रसिद्धस्त्यागीति गीतो जगतीतले यः ।
१२२७-२ अभूदहंपूर्विकया गतानां अतीव भूमिः स्मरमार्गणानां ।।

१२२८-१ अनन्यालम्बनत्वेन प्रेम भागवतं भज ।
१२२८-२ नृणां प्रेमेति का मात्रा प्राप्तं प्रेम प्रभोर्यदि ।।

१२२९-१ अनन्याश्चिन्तयन्तो मां ये जनाः पर्युंपासते ।
१२२९-२ तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहं ।।

१२३०-१ अनन्याश्रितचित्तेन सेवितोऽपि च वारिदः ।
१२३०-२ सिंञ्चेन्न चेत्तदा मन्ये चातकस्यैव पातकं ।।

१२३१-१ अनपेक्षितगुरुवचना सर्वान्ग्रन्थीन्विभेदयति सम्यक् ।
१२३१-२ प्रकटयति पररहस्यं विमर्शशक्त्तिर्निजा जयति ।।

१२३२-१ अनभिज्ञाय शास्त्रार्थान्पुरुषाः पशुबुद्धयः ।
१२३२-२ प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ।।

१२३३-१ अनभिज्ञो गुणानां यो न भृत्यैः सोऽनुगम्यते ।
१२३३-२ धनाढ्योऽपि कुलीनोऽपि क्रमायातोऽपि भूपतिः ।।

१२३४-१ अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदं ।
१२३४-२ कर्मणां फलमस्तीति त्रिविधं मनसा चरेत् ।।

१२३५-१ अनभिलषतः श्रीलीलाब्जे परागविलेपनं त्रिदशकरिणः पातुं दानप्रवाहमवाञ्छतः ।
१२३५-२ त्रिदशसुमनोगन्धासक्तिं विमुक्तवतः सखे बत खलु शिवा संतुष्टस्य द्विरेफ तव स्थितिः ।।

१२३६-१ अनभ्यासहतोत्साहा परेण परिभूयते ।
१२३६-२ या लज्जाजननी जाड्यात्किं तया मन्दविद्यया ।।

१२३७-१ अनभ्यासहता विद्या हतो राजविरोधकृत् ।
१२३७-२ जीवनार्थं हतं तीर्थं जीवनार्थं हतं व्रतं ।।

१२३८-१ अनभ्यासेन विद्यानां असंसर्गेण धीमतां ।
१२३८-२ अनिग्रहेण चाक्षाणां जायते व्यसनं नृणां ।।

१२३९-१ अनभ्यासेन वेदानां आचारस्य च वर्जनात् ।
१२३९-२ आलस्यादन्नदोषाच्च मृत्युर्विप्रान्जिघांसति ।।

१२४०-१ अनम्यासैर्हता विद्या नित्यहासैर्हताः स्त्रियः ।
१२४०-२ कुबीजेन हतं क्षेत्रं भृत्यदोषैर्हता नृपाः ।।

१२४१-१ अनभ्रवृष्टिः श्रवणामृतस्य सरस्वती विभ्रमजन्मभूमिः ।
१२४१-२ वैदर्भरीतिः कृतिनामुदेति सौभाग्यलाभप्रतिभूः पदानां ।।

१२४२-१ अनभ्रेविद्युतं दृष्ट्वा दक्षिणां दिशमाश्रितां ।
१२४२-२ रात्राविन्द्रधनुश्चापि जीवितं द्वित्रिमासिकं ।।

१२४३-१ अनम्राक्रमणं शौर्यं धनं निजभुजार्जितं भार्या रूपानुरूपा च पुरुषस्येह युज्यते ।।

१२४३-२ अन्यथा तु किमेतेन रूपेणापि . . . १२४४-१ अनयनपथे प्रिये न व्यथा यथा दृश्य एव दुष्प्रापे ।
१२४४-२ म्लानैव केवलं निशि तपनशिला वासरे ज्वलति ।।

१२४५-१ अनयश्च नयश्चापि दैवात्संपद्यते नरैः ।
१२४५-२ तद्वशात्कुरुते कर्म शुभाशुभफलं पुमान् ।।

१२४६-१ अनया कृतमन्यभुक्तया वसुधागोचरया विरक्तया ।
१२४६-२ अतिशायि महेन्द्रयोषितां वपुषा किं न तवावरोधनं ।।

१२४७-१ अनया जघनाभोगभरमन्थरयानया ।
१२४७-२ अन्यतोऽपि व्रजन्त्या मे हृदये निहितं पदं ।।

१२४८-१ अनया तव रूपसीमया कृतसंस्कारविबोधनस्य मे ।
१२४८-२ चिरमप्यवलोकिताद्य सा स्मृतिमारूढवती शुचिस्मिता ।।

१२४९-१ अनयानुक्रमणिकया मुक्तामणयो मयाभिहिताः ।
१२४९-२ एकैकोऽपि हि भास्वान्किं पुनरेषां निगद्यते निकरः ।।

१२५०-१ अनया रत्नसमृद्ध्या सागर लहलहसि किमिह लहरीभिः ।
१२५०-२ त्वद्वल्लभा वराक्यो वहन्ति वर्षासु वारीणि ।।

१२५१-१ अनया सुरकाम्यमानया सह योगः सुलभस्तु न त्वया ।
१२५१-२ घनसंवृतयाम्बुदागमे कुमुदेनेव निशाकरत्विषा ।।

१२५२-१ अनयेनेव राज्यश्रीर्दैन्येनेव मनस्विता ।
१२५२-२ मम्लौ साथ विषादेन पद्मिनीव हिमाम्भसा ।।

१२५३-१ अनयोरनवद्याङ्गि स्तनयोर्जृम्भमाणयोः ।
१२५३-२ अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ।।

१२५४-१ अनयो विनयस्तस्य विधिर्यस्यानुवर्तते ।
१२५४-२ नयः सम्यक्प्रयुक्तोऽपि भाग्यहीनस्य दुर्नयः ।।

१२५५-१ अनर्घ्यं सौन्दर्यं जगदुपरि माधुर्यलहरी- परीतं सौरभ्यं दिशि दिशि रसैकव्यसनिता ।
१२५५-२ इति प्रीत्यास्माभिस्त्वयि खलु रसाले व्यवसितं क एवं जानीते यदसि कटुकीटैरुपहतः ।।

१२५६-१ अनर्घ्यमपि माणिक्यं हेमाश्रयमपेक्षते ।
१२५६-२ अनाश्रया न शोभन्ते पण्डिता वनिता लताः ।।

१२५७-१ अनर्घ्यलावण्यनिधानभूमिर्न कस्य लोभं लटभा तनोति ।
१२५७-२ अवैमि पुष्पायुधयामिकोऽस्यां अविश्वसन्न क्षणमेति निद्रां ।।

१२५८-१ अनर्घ्याण्यपि रत्नानि लभ्यन्ते विभवैः सुखं ।
१२५८-२ दुर्लभो रत्नकोट्यापि क्षणोऽपि हि गतायुषः ।।

१२५९-१ अनर्थकं विप्रवासं गृहेभ्यः पापैः संधिं परदाराभिमर्शं ।
१२५९-२ दम्भं स्तैन्यं पैशुनं मद्यपानं न सेवते यः स सुखी सदैव ।।

१२६०-१ अनर्थमकरागारादस्मात्संसारसागरात् ।
१२६०-२ उड्डीयते निरुद्वेगं सर्वत्यागेन पुत्रक ।।

१२६१-१ अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः ।
१२६१-२ इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखं ।।

१२६२-१ अनर्थां श्चार्थरूपेण अर्थांश्चानर्थरूपतः ।
१२६२-२ अर्थायैव हि केषांचिद्धननाशो भवत्युत ।।

१२६३-१ अनर्था ह्यर्थरूपाश्च अर्थाश्चानर्थरूपिणः ।
१२६३-२ भवन्ति ते विनाशाय दैवायत्तस्य रोचते ।।

१२६४-१ अनर्थितर्पणं वित्तं चित्तमध्यानदर्पणं ।
१२६४-२ अतीर्थसर्पणं देहं पर्यन्ते शोच्यतां व्रजेत् ।।

१२६५-१ अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च ।
१२६५-२ मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ।।

१२६६-१ अनर्थे चैव निरतं अर्थे चैव पराङ्मुखं ।
१२६६-२ न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ।।

१२६७-१ अनर्थोऽप्यर्थरूपेण तथार्थोऽनर्थरूपभाक् ।
१२६७-२ उत्पद्यते विनाशाय तस्मादुक्तं परीक्षयेत् ।।

१२६८-१ अनलंकृतोऽपि माधव हरसि मनो मे सदा प्रसभं ।
१२६८-२ किं पुनरलंकृतस्त्वं संप्रति नखरक्षतैस्तस्याः ।।

१२६९-१ अनलः शीतनाशाय विषनाशाय गारुडं ।
१२६९-२ विवेको दुःखनाशाय सर्वनाशाय दुर्मतिः ।।

१२७०-१ अनलः सलिलाज्जातः कार्त्तिकेयोऽपि वह्नितः ।
१२७०-२ गूढं हि महतां जन्म परिच्छेत्तुं क ईश्वरः ।।

१२७१-१ अनलसजवापुष्पोत्पीडच्छवि प्रथमं ततः समदयवनीगण्डच्छायं पुनर्मधुपिङ्गलं ।
१२७१-२ तदनु च नवस्वर्णादर्शप्रभं शशिनस्ततस्तरुणतगराकारं बिम्बं विभाति नभस्तले ।।

१२७२-१ अनलस्तम्भनविद्यां सुभग भवान्नियतमेव जानाति ।
१२७२-२ मन्मथशराग्नितप्ते हृदि मे कथमन्यथा वससि ।।

१२७३-१ अनल्पं जल्पन्तः कति बत गता नो यमपुरं पुरस्तादस्माकं विधृतनयना व्यात्तवदनाः ।
१२७३-२ अतीता यद्येवं न हि निजहितं चेतसि वयं वहामो हा मोहाद्विषयविषजातादवसिताः ।।

१२७४-१ अनल्पं संतापं शमयति मनोजन्मजनितं तथा शीतं स्फीतं हिमवति निशीथे ग्लपयति ।
१२७४-२ तदेवं कोऽप्यूष्मा रमणपरिरम्भोत्सवमिलत्- पुरन्ध्रीनीरन्ध्रस्तनकलशजन्मा विजयते ।।

१२७५-१ अनल्पचिन्ताभरमोहनिश्चला विलोक्यमानैव करोति साध्वसं ।
१२७५-२ स्वभावशोभानतिमात्रभूषणा तनुस्तवेयं बत किं नु सुन्दरि ।।

१२७६-१ अनल्पत्वात्प्रधानत्वाद्वंशस्येवेतरे स्वराः ।
१२७६-२ विजिगीषोर्नृपतयः प्रयान्ति परिवारतां ।।

१२७७-१ अनवद्यमवद्यं स्याद्वारुणीलेशमात्रतः ।
१२७७-२ तद्वच्छिष्यो विरुद्धार्थाद्विगुरोरेव नश्यति ।।

१२७८-१ अनवरतकनकवितरण- जललवभृतकरतरङ्गितार्थिततेः ।
१२७८-२ भणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला ।।

१२७९-१ अनवरतधनुर्ज्यास्फालनक्रूरपूर्वं रविकिरणसहिष्णु स्वेदलेशैरभिन्नं ।
१२७९-२ अपचितमपि गात्रं व्यायतत्वादलक्ष्यं गिरिचर इव नागः प्राणसारं बिभर्ति ।।

१२८०-१ अनवरतनयनविगलित- जललवघटिताक्षसूत्रवलयेन ।
१२८०-२ मृत्युंजयमिव जपति त्वद्गोत्रं विरहिणी बाला ।।

१२८१-१ अनवरतनयनविगलित- जललवपरिमुषितपत्त्रलेखान्तं ।
१२८१-२ करतलनिषण्णमबले वदनमिदं कं न तापयति ।।

१२८२-१ अनवरतपरोपकरण- व्यग्रीभवदमलचेतसां महतां ।
१२८२-२ आपातकाटवानि स्फुरन्ति वचनानि भेषजानीव ।।

१२८३-१ अनवरतरसेन रागभाजा करजपरिक्षतिलब्धसंस्तवेन ।
१२८३-२ सपदि तरुणपल्लवेन वध्वा विगतदयं खलु खण्डितेन मम्ले ।।

१२८४-१ अनवसरे च यदुक्त्तं सुभाषितं तच्च भवति हास्याय ।
१२८४-२ रहसि प्रौढवधूनां रतिसमये वेदपाठ इव ।।

१२८५-१ अनवस्थितचित्तस्य न जने न वने सुखं ।
१२८५-२ जने दहति संसर्गो वने सङ्गविवर्जनं ।।

१२८६-१ अनवस्थितचित्तानां प्रसादोऽपि भयंकरः ।
१२८६-२ सर्पी हन्ति किल स्नेहादपत्यानि न वैरतः ।।

१२८७-१ अनवहितः किमशक्त्तो विबुधैरभ्यर्थितः किमतिरसिकः ।
१२८७-२ सर्वंकषोऽपि कालस्तिरयति सूक्तानि न कवीनां ।।

१२८८-१ अनवाप्यं च शोकेन शरीरं चोपतप्यते ।
१२८८-२ अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ।।

१२८९-१ अनवेक्षितमर्यादं नास्तिकं विप्रलुम्पकं ।
१२८९-२ अरक्षितारमत्तारं नृपं विद्यादधोगतिं ।।

१२९०-१ अनव्यये व्ययं याति व्यये याति सुविस्तृतिं ।
१२९०-२ अपूर्वस्तव कोशोऽयं विद्याकोशेषु भारति ।।

१२९१-१ अनसि सीदति सैकतवर्त्मनि प्रचुरभारभरक्षपितौक्षके ।
१२९१-२ गुरुभरोद्धरणोद्धुरकंधरं स्मरति सारथिरेष धुरंधरं ।।

१२९२-१ अनसूयः कृतप्रज्ञः शोभनान्याचरन्सदा ।
१२९२-२ अकृच्छ्रात्सुखमाप्नोति सर्वत्र च विराजते ।।

१२९३-१ अनसूया क्षमा शान्तिः संतोषः प्रियवादिता ।
१२९३-२ कामक्रोधपरित्यागः शिष्टाचारनिदर्शनं ।।

१२९४-१ अनसूयार्जवं शौचं संतोषः प्रियवादिता ।
१२९४-२ दमः सत्यमनायासो न भवन्ति दुरात्मनां ।।

१२९५-१ अनस्तमितसारस्य तेजसस्तद्विजृम्भितं ।
१२९५-२ येन पाषाणखण्डस्य मूल्यमल्पं वसुंधरा ।।

१२९७-१ अनाकलितमानुष्याः क्षमासंस्पर्शवर्जिताः ।
१२९७-२ प्रतिबुद्धैर्न सेव्यन्ते पूर्वदेवविरोधिनः ।।

१२९८-१ अनाकाशे चन्द्रः सरसिजदलद्वन्द्वसहितो गृहीतः पश्चार्धे कुटिलकुटिलैः सोऽपि तिमिरैः ।
१२९८-२ सुधां मुञ्चत्युच्चैरनिशमथ संमोहजननीं किमुत्पातालीयं वदत जगतः कर्तुमुदिता ।।

१२९९-१ अनाकूतैरेव प्रियसहचरीणां शिशुतया वचोभिः पाञ्चालीमिथुनमधुना संगमयितुं ।
१२९९-२ उपादत्ते नो वा विरमति न वा केवलमियं कपोलौ कल्याणी पुलकमुकुलैर्दन्तुरयति ।।

१३००-१ अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः ।
१३००-२ तस्य धर्मरतेरासीद्वृद्धत्वं जरसा विना ।।

१३०१-१ अनागतं भयं दृष्ट्वा नीतिशास्त्रविशारदः ।
१३०१-२ अवसन्मूषकस्तत्र कृत्वा शतमुखं बिलं ।।

१३०२-१ अनागतं यः कुरुते स शोभते स शोचते यो न करोत्यनागतं ।
१३०२-२ वने वसन्नेव जरामुपागतो बिलस्य वाचा न कदापि हि श्रुता ।।

१३०३-१ अनागतं हि बुध्येत यच्च कार्यं पुरः स्थितं ।
१३०३-२ न तु बुद्धिक्षयात्किंचिदतिक्रामेत्प्रयोजनं ।।

१३०४-१ अनागतवर्तीं चिन्तां कृत्वा यस्तु प्रहृष्यति ।
१३०४-२ स तिरस्कारमाप्नोति भग्नभाण्डो द्विजो यथा ।।

१३०५-१ अनागतवतीं चिन्तां यो नरः कर्तुमिच्छति ।
१३०५-२ स भूमौ पाण्डुरः शेते स्ॐअशर्मपिता यथा ।।

१३०६-१ अनागतविधाता च प्रत्युत्पन्नमतिश्च यः ।
१३०६-२ द्ववेव सुखमेधेते दीर्घसूत्री विनश्यति ।।

१३०७-१ अनागतविधातारं अप्रमत्तमकोपनं ।
१३०७-२ स्थिरारम्भमदीनं च नरं श्रीरुपतिष्ठति ।।

१३०८-१ अनागतविधानं च कर्तव्यं विषये नृपैः ।।

१३०८-२ आगमश्चापि कर्तव्यस्तथा दोषो न जायते ।।

१३०९-१ अनागतविधानं तु कर्तव्यं शुभमिच्छता ।
१३०९-२ आपदं शङ्कमानेन पुरुषेण विपश्चिता ।।

१३१०-१ अनागतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतं ।
१३१०-२ त्यक्त्तोपात्तं मद्यपानद्यूतस्त्रीमृगयाप्रियं ।।

१३१०-३ कार्ये महति युञ्जानो हीयतेऽर्थपतिः श्रिया ।।

१३११-१ अनाघ्रातं पुष्पं किसलयमलूनं कररुहैरनाविद्धं रत्नं मधु नवमनास्वादितरसं ।
१३११-२ अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्त्तारं कमिह समुपस्थास्यति विधिः ।।

१३१२-१ अनातपत्रोऽप्ययमत्र लक्ष्यते सितातपत्रैरिव सर्वतो वृतः ।
१३१२-२ अचामरोऽप्येष सदैव वीज्यते विलासबालव्यजनेन कोऽप्ययं ।।

१३१३-१ अनातुरोत्कण्ठितयोः प्रसिध्यता समागमेनापि रतिर्न मां प्रति ।
१३१३-२ परस्परप्राप्तिनिराशयोर्वरं शरीरनाशोऽपि समानुरागयोः ।।

१३१४-१ अनात्मवान्नयद्वेषी वर्धयन्नरिसंपदः ।
१३१४-२ प्राप्यापि महदैश्वर्यं सह तेन विनश्यति ।।

१३१५-१ अनाथानां दरिद्राणां बालवृद्धतपस्विनां ।
१३१५-२ अन्यायपरिभूतानां सर्वेषां पार्थिवो गतिः ।।

१३१६-१ अनाथानां नाथो गतिरगतिकानां व्यसनिनां विनेता भीतानामभयमधृतीनां भरवशः ।
१३१६-२ सुहृद्बन्धुः स्वामी शरणमुपकारी वरगुरुः पिता माता भ्राता जगति पुरुषो यः स नृपतिः ।।

१३१७-१ अनाथान्रोगिणो यश्च पुत्रवत्परिपालयेत् ।
१३१७-२ गुरुणा समनुज्ञातः स भिषक्च्छब्दमश्नुते ।।

१३१८-१ अनादरपरो विद्वानीहमानः स्थिरां श्रियं ।
१३१८-२ अग्नेः शेषमृणाच्छेषं शत्रोः शेषं न शेषयेत् ।।

१३१९-१ अनादरहतां सेवां दाम्पत्यं प्रेमवर्जितं ।
१३१९-२ मैत्रीं च हेतुसापेक्षां चे तना नाधिकुर्वते ।।

१३२०-१ अनादरालोकविवृद्धशोकः पितुः प्रियावाक्यवशंगतस्य ।
१३२०-२ औत्तानपादिर्जगतां शरण्यं आराध्य विष्णुं पदमग्र्यमायात् ।।

१३२१-१ अनादायी व्ययं कुर्यादसहायी रणप्रियः ।
१३२१-२ आतुरः सर्वभक्षी च नरः शीघ्रंविनश्यति ।।

१३२२-१ अनादिधाविस्वपरंपराया हेतुस्रजः स्रोतसि वेश्वरे वा ।
१३२२-२ आयत्तधीरेष जनस्तदार्याः किमीदृशः पर्यनुयोगयोग्यः ।।

१३२३-१ अनादिष्टोपि भूपस्य दृष्ट्वा हानिकरं च यः ।
१३२३-२ यतते तस्य नाशाय स भृत्योऽर्हो महीभुजां ।।

१३२४-१ अनादृत्यौचित्यं ह्रियमविगणय्यातिमहतीं यदेतस्याप्यर्थे धनलवदुराशातरलिताः ।
१३२४-२ अलीकाहंकारज्वरकुटिलितभ्रूणि धनिनां मुखानि प्रेक्ष्यन्ते धिगिदमतिदुष्पूरमुदरं ।।

१३२५-१ अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः ।
१३२५-२ न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ।।

१३२६-१ अनादेयस्य चादानादादेयस्य च वर्जनात् ।
१३२६-२ दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ।।

१३२७-१ अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणां ।
१३२७-२ विनाशयति संभूता अयोनिज इवानलः ।।

१३२८-१ अनाप्तपुण्योपचयैर्दुरापा फलस्य निर्धूतरजाः सवित्री ।
१३२८-२ तुल्या भवद्दर्शनसंपदेषा वृष्टेर्दिवो वीतबलाहकायाः ।।

१३२९-१ अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलं ।
१३२९-२ मलं पृथिव्या वाहीकाः पुरुषस्यानृतं मलं ।।

१३३०-१ अनायका विनश्यन्ति नश्यन्ति बहुनायकाः ।
१३३०-२ स्त्रीनायका विनश्यन्ति नश्यन्ति शिशुनायकाः ।।

१३३१-१ अनायके न वस्तव्यं न वसेद्बहुनायके ।
१३३१-२ स्त्रीनायके न वस्तव्यं न वसेद्बालनायके ।।

१३३२-१ अनायव्ययकर्ता च अनाथः कलहप्रियः ।
१३३२-२ आतुरः सर्वभक्षी च नरः शीघ्रं विनश्यति ।।

१३३३-१ अनायासकृशं मध्यं अशङ्कतरले दृशौ ।
१३३३-२ अभूषणमनोहारि वपुर्वयसि सुभ्रुवः ।।

१३३४-१ अनायि देशः कतमस्त्वयाद्य वसन्तमुक्तस्य दशां वनस्य ।
१३३४-२ त्वदाप्तसंकेततया कृतार्था श्रव्यापि नानेन जनेन संज्ञा ।।

१३३५-१ अनारतं तेन पदेषु लम्भिता विभज्य सम्यग्विनियोगसत्क्रियाः ।
१३३५-२ फलन्त्युपायाः परिबृंहितायतीरुपेत्य संघर्षमिवार्थसंपदः ।।

१३३६-१ अनारतं प्रतिदिशं प्रतिदेशं जले स्थले ।
१३३६-२ जायन्ते च म्रियन्ते च बुद्बुदा इव वारिणि ।।

१३३७-१ अनारतपरिस्खलन्नयनवारिधाराशत- प्रवृद्धपथनिम्नगासलिलरुद्धयानोद्यमा ।
१३३७-२ त्वदीयरिपुकामिनी बहुविदेशयानैषिणी विनिन्दति वलद्दृशा गुरुरुषाश्रुपं प्रावृषं ।।

१३३८-१ अनारब्धाक्षेपं परमकृतवाष्पव्यतिकरं निगूढान्तस्तापं हृदयविनिपीतं व्यवसितं ।
१३३८-२ कृशाङ्ग्या यत्पापे व्रजति मयि नैराश्यपिशुनं श्लथैरङ्गैरुक्तं हृदयमिदमुन्मूलयति तत् ।।

१३३९-१ अनारभ्या भवन्त्यर्थाः केचिन्नित्यं तथागताः ।
१३३९-२ कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः ।।

१३४०-१ अनारम्भस्तु कार्याणां प्रथमं बुद्धिलक्षणं ।
१३४०-२ आरब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणं ।।

१३४१-१ अनाराध्य कालीमनास्वाद्य गौडी- मृते मन्त्रतन्त्राद्विना शब्दचौर्यात् ।
१३४१-२ प्रबन्धं प्रगल्भं प्रकर्तुं प्रवक्तुं विरिञ्चिप्रपञ्चे मदन्यः कविः कः ।।

१३४२-१ अनारोग्यमनायुष्यं अस्वर्ग्यं चातिभोजनं ।
१३४२-२ अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ।।

१३४३-१ अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता ।
१३४३-२ पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजं ।।

१३४४-१ अनार्यप्रज्ञानामिह जनवधूनां हि मनसो महाशल्यं कर्णे तव कनकजम्बूकिसलयः ।
१३४४-२ भ्रमन्भिक्षाहेतोरधिनगरि बुद्धोऽसि न मया ? त्वयैतावद्वेषः पथिक न विधेयः पुनरपि ।।

१३४५-१ अनार्यमप्याचरितं कुमार्या भवान्मम क्षाम्यतु स्ॐय तावत् ।
१३४५-२ हंसोऽपि देवांशतयासि वन्द्यः श्रीवत्सलक्ष्मेव हि मत्स्यमूर्तिः ।।

१३४६-१ अनार्यवृत्तमप्राज्ञं असूयकमधार्मिकं ।
१३४६-२ अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ।।

१३४७-१ अनार्येण कृतघ्नेन संगतिर्मे न युज्यते ।
१३४७-२ विनाशमपि काङ्क्षन्ति ज्ञातीनां ज्ञातयः सदा ।।

१३४८-१ अनालोक्य व्ययं कर्त्ता अनाथः कलहप्रियः ।
१३४८-२ आतुरः सर्वक्षेत्रेषु नरः शीघ्रं विनश्यति ।।

१३४९-१ अनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृदस्त्वयाकाण्डे मानः किमिति सरले संप्रति कृतः ।
१३४९-२ समाकृष्टा ह्येते प्रलयदहनोद्भासुरशिखाः स्वहस्तेनाङ्गारास्तदलमधुनारण्यरुदितैः ।।

१३५०-१ अनावर्ती कालो व्रजति स वृथा तन्न गणितं दशास्तास्ताः सोढा व्यसनशतसंपातविधुराः ।
१३५०-२ कियद्वा वक्ष्यामः किमिव बत नात्मन्युपकृतं वयं यावत्तावत्पुनरपि तदेव व्यवसितं ।।

१३५१-१ अनावर्जितचित्तापि ध्रुवं सर्वान्प्रधावति ।
१३५१-२ फलं न लभते किंचित्तृष्णा जीर्णेव कामिनी ।।

१३५२-१ अनाविलं फलं भुङ्क्ते विषयाणामनुत्सुकः ।
१३५२-२ उत्सुको लब्धरोकेण तत्र शोकेन शीर्यते ।।

१३५३-१ अनावृतनवद्वारपञ्जरे विहगानिलः ।
१३५३-२ यत्तिष्ठति तदाश्चर्यं वियोगे तस्य का कथा ।।

१३५४-१ अनावृताः स्ववर्णेषु सर्वसाधारणाः पुरा ।
१३५४-२ नार्यो बभूवुर्निर्वैरो यतः सर्वोऽभवज्जनः ।।

१३५५-१ अनावृष्टिहते देशे सस्ये च प्रलयं गते ।
१३५५-२ धन्यास्तात न पश्यन्ति देशभङ्गं कुलक्षयं ।।

१३५६-१ अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः ।
१३५६-२ रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः ।।

१३५७-१ अनाश्रिते दृप्तगुरौ अवज्ञां कलयेन्नृपः ।
१३५७-२ संवर्तेन मरुत्तस्तु निरस्तमकरोद्गुरुं ।।

१३५८-१ अनास्था वस्तूनामभिमतगुणानामुपहृतौ घनो गर्वस्तन्व्या रुषि च विहिताडम्बरविधिः ।
१३५८-२ प्रहारः पादाभ्यां यमनमपि काञ्च्या चरणयोः प्रियाया विब्बोकं तदिदमिति धन्योऽनुभवति ।।

१३५९-१ अनास्वादितसंभोगाः पतन्तु तव शत्रवः ।
१३५९-२ बालवैधव्यदग्धानां कुलस्त्रीणां स्तना इव ।।

१३६०-१ अनास्वाद्यमविक्रेयं अनादेयमनीप्सितं ।
१३६०-२ दत्तं निरुपकारं यद्वन्ध्यदानेन तेन किं ।।

१३६१-१ अनाहिताग्निः शतगुरयज्वा च सह्स्रगुः ।
१३६१-२ सुरापो वृषलीभर्ता ब्रःमहा गुरुतल्पगः ।।

१३६२-१ असत्प्रतिग्रहे युक्त्तः स्तेनः कुत्सितयाजकः ।
१३६२-२ अदोषस्त्यक्तुमन्योन्यं कर्मसंकरनिश्चयात् ।।

१३६३-१ अनाहूतः प्रविशति अपृष्टो बहु भाषते ।
१३६३-२ विश्वसित्यप्रमत्तेषु मूढचेता नराधमः ।।

१३६३आ-१ अनाहूतः समायातः अनापृष्टस्तु भाषते ।
१३६३आ-२ परनिन्दात्मनः स्तुतिश्चत्वारि लघुलक्षणं ।।

१३६४-१ अनाहूतप्रविष्टस्य दृष्टस्य क्रुद्धचक्षुषा ।
१३६४-२ स्वयमेवोपविष्टस्य वरं मृत्युर्न भोजनं ।।

१३६५-१ अनहूताः स्वयं यान्ति रसास्वादविलोलुपाः ।
१३६५-२ निवारिता न गच्छन्ति मक्षिका इव भिक्षुकाः ।।

१३६६-१ अनाहूतो विशेद्यस्तु अपृष्टो बहु भाषते ।
१३६६-२ आत्मानं मन्यते प्रीतं भूपालस्य स दुर्मतिः ।।

१३६७-१ अनाह्वाने प्रवेशश्च अपृष्टे परिभाषणं ।
१३६७-२ आत्मस्तुतिः परे निन्दा चत्वारि लघुलक्षणं ।।

१३६८-१ अनिच्छतोऽपि दुःखानि यथेहायान्ति देहिनः ।
१३६८-२ सुखान्यपि तथा मन्ये चिन्तादैन्येन को गुणः ।।

१३६९-१ अनिःसरन्तीमपि गेहगर्भात्कीर्तिं परेषामसतीं वदन्ति ।
१३६९-२ स्वैरं भ्रमन्तीमपि च त्रिलोक्यां त्वत्कीर्तिमाहुः कवयः सतीं तु ।।

१३७०-१ अनिच्छन्तोऽपि विनयं विद्याभ्यासेन बालकाः ।
१३७०-२ भेषजेनेव नैरुज्यं प्रापणीयाः प्रयत्नतः ।।

१३७१-१ अनिच्छन्नपि चित्तेन विदेशस्थोऽपि मानवः ।
१३७१-२ स्वकर्मोत्पातवातेन नीयते यत्र तत्फलं ।।

१३७२-१ अनिज्यया विवाहैश्च वेदस्योत्सादनेन च ।
१३७२-२ कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च ।।

१३७३-१ अनित्यं निस्राणं जननमरणव्याधिकलितं जगन्मिथ्यात्वार्थैरहमहमिकालिङ्गितमिदं ।
१३७३-२ विचिन्त्यैवं सन्तो विमलमनसो धर्ममतयस्तपः कर्तुं वृत्तास्तदपसृतये जैनमनघं ।।

१३७४-१ अनित्यं यौवनं रूपं जीवितं द्रव्यसंचयः ।
१३७४-२ ऐश्वर्यं प्रियसंवासो गृध्येदेषु न पण्डितः ।।

१३७५-१ अनित्यतासमाख्यानं विषयादिविडम्बनं ।
१३७५-२ पश्चात्तापस्य कथनं कालस्य चरितं तथा ।।

१३७६-१ अनित्यते जगन्निन्द्ये वन्दनीयासि संप्रति ।
१३७६-२ या करोषि प्रसङ्गेन दुःखानामप्यनित्यतां ।।

१३७७-१ अनित्यत्वे कृतमतिर्म्लानमाल्येन शोचति ।
१३७७-२ नित्यत्वे कृतबुद्धिस्तु भिन्नभाण्डेऽनुशोचति ।।

१३७८-१ अनित्यमिति जानन्तो न भवन्ति भवन्ति च ।
१३७८-२ अथ येनैव कुर्वन्ति नैव जातु भवन्ति ते ।।

१३७९-१ अनित्यस्य शरीरस्य सर्वदोषमयस्य च ।
१३७९-२ दुर्गन्धस्य च रक्षार्थं नाहं पापं कर्ॐइ वै ।।

१३८०-१ अनित्यानि शरीराणि विभवो नैव शाश्वतः ।
१३८०-२ नित्यं संनिहितो मृत्युः कर्तव्यो धर्मसंग्रहः ।।

१३८१-१ अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ ।
१३८१-२ पथि संगतमेवैतद्भ्राता माता पिता सखा ।।

१३८२-१ अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः ।
१३८२-२ पराजयश्च संग्रामे तस्माद्युद्धं विवर्जयेत् ।।

१३८३-१ अनिद्रो दुःस्वप्नः प्रपतनमनद्रि द्रुमतटं जराहीनः कम्पस्तिमिररहितस्त्राससमयः ।
१३८३-२ अनाघातं दुःखं विगतनिगडो बन्धनविधिः सजीवं जन्तूनां मरणमवनीशाश्रयरसः ।।

१३८४-१ अनिधाय मुखे पत्रं पूगं खादति यो नरः ।
१३८४-२ सप्तजन्मदरिद्रत्वं अन्ते विष्णुस्थितिश्च न ।।

१३८५-१ अनिन्दा परकृत्येषु स्वधर्मपरिपालनं ।
१३८५-२ कृपणेषु दयालुत्वं सर्वत्र मधुरा गिरः ।।

१३८६-१ प्राणैरप्युपकारित्वं मित्रायाव्यभिचारिणे ।
१३८६-२ गृहागते परिष्वङ्गः शक्त्या दानं सहिष्णुता ।।

१३८७-१ बन्धुभिर्बद्धसंयोगः सुजने चतुरश्रता ।
१३८७-२ तच्चित्तानुविधायित्वं इति वृत्तं महात्मनां ।।

१३८८-१ अनिन्द्यमपि निन्दन्ति स्तुवन्त्यस्तुत्यमुच्चकैः ।
१३८८-२ स्वापतेयकृते मर्त्याः किं किं नाम न कुर्वते ।।

१३८९-१ अनिबन्धनकचबन्धनं अनिदानं दानमुत्तरीयस्य ।
१३८९-२ आकस्मिकमन्दस्मितं अपहस्तयतीव बाल्यमेतस्याः ।।

१३९०-१ अनिभालित एव केवलं खनिगर्भे निधिरेष जीर्यतु ।
१३९०-२ न तु सीदतु मूल्यहानितो वणिजालोकनगोचरीकृतः ।।

१३९१-१ अनिमिषमविरामा रागिणां सर्वरात्रं नवनिधुवनलीलाः कौतुकेनातिवीक्ष्य ।
१३९१-२ इदमुदवसितानामस्फुटालोकसंपन्नयनमिव सनिद्रं घूर्णते दैपमर्चिः ।।

१३९२-१ अनियतरुदितस्मितं विराजत्- कतिपयक्ॐअलदन्तकुड्मलाग्रं ।
१३९२-२ वदनकमलकं शिशोः स्मरामि स्खलदसमञ्जसमुग्धजल्पितं ते ।।

१३९३-१ अनियुक्ता हि साचिव्ये यद्वदन्ति मनीषिणः ।
१३९३-२ अनुरागद्रवस्यैताः प्रणयस्यातिभूमयः ।।

१३९४-१ अनिराकृततापसंपदं फलहीनां सुमनोभिरुज्झितां ।
१३९४-२ खलतां खलनामिवासतीं प्रतिपद्येत कथं बुधो जनः ।।

१३९५-१ अनिरीक्षणमेव दृष्टिरार्द्रा परिहासालपनानि मौनमेव ।
१३९५-२ अवधीरणमेव चाभियोगो विनिगूढोऽपि हि लक्ष्यतेऽनुरागः ।।

१३९६-१ अनिर्घातं धाराधरमशमनीयं निधिरपां अकाठिन्यं चिन्तामणिमजडभूतं सुरतरुं ।
१३९६-२ अभित्त्वोपादाय प्रभुरपशुवृत्तिं च सुरभिं परार्थैकस्वार्थानकृत पुरुषानादिपुरुषः ।।

१३९७-१ अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति ।
१३९७-२ पुरुषोक्तिः कथं तस्मिन्ब्रूहि त्वं हि तपोधन ।।

१३९८-१ कृतं पुरुषशब्देन जातिमात्रावलम्बिना ।
१३९८-२ योऽङ्गीकृतगुणैः श्लाध्यः सविस्मयमुदाहृतः ।।

१३९९-१ ग्रसमानमिवौजांसि सदसा गौरवेरितं ।
१३९९-२ नाम यस्याभिननदन्ति द्विषोऽपि स पुमान्पुमान् ।।

१४००-१ अनिर्दयोपभोगस्य रूपस्य मृदुनः कथं ।
१४००-२ कठिनं खलु ते चेतः शिरीषस्येव बन्धनं ।।

१४०१-१ अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा ।
१४०१-२ निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितं ।।

१४०२-१ अनिर्वाच्यमनिर्भिन्नं अपरिच्छिन्नमव्ययं ।
१४०२-२ ब्रह्मेव सुजनप्रेम दुःखमूलनिकृन्तनं ।।

१४०३-१ अनिर्वृतं तथा मन्दं परलोकपराङ्मुखं ।
१४०३-२ नरकाय न सद्गत्यं कुपुत्रालम्बिजन्म वै ।।

१४०४-१ अनिर्वेदः श्रियो मूलं चञ्चुर्मे लोहसंनिभा ।
१४०४-२ अहोरात्राणि दीर्घाणि समुद्रः किं न शुष्यति ।।

१४०५-१ अनिर्वेदः श्रियो मूलं दुःखनाशे सुखस्य च ।
१४०५-२ महान्भवत्यनिर्विण्णः सुखं चात्यन्तमश्नुते ।।

१४०६-१ अनिर्वेदः श्रियो मूलं अनिर्वेदः परं सुखं ।
१४०६-२ अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ।।

१४०७-१ अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ।
१४०७-२ करोति सफलं जन्तोः कर्म यच्च करोति सः ।।

१४०८-१ अनिल निखिलविश्वं प्राणिति त्वत्प्रयुक्तं सपदि च विनिमीलत्याकुलं त्वद्वियोगात् ।
१४०८-२ वपुरसि परमेशस्याचितं नोचितं ते सुरभिमसुरभिं वा यत्समं स्वीकरोषि ।।

१४०९-१ अनिशं नयनाभिरामया रमया संमदिनो मुखस्य ते ।
१४०९-२ निशि निःसरदिन्दिरं कथं तुलयामः कलयापि पङ्कजं ।।

१४१०-१ अनिशं मतङ्गजानां बृंहितमाकर्ण्यते यथा विपिने ।
१४१०-२ मन्ये तथा न जीवति गजेन्द्रपलकवलनः सिंहः ।।

१४११-१ अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे ।
१४११-२ यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति ।।

१४१२-१ अनिश्चितैरध्यवसायभीरुभिर्यथेष्टसंलापरतिप्रयोजनैः ।
१४१२-२ फले विसंवादमुपागता गिरः प्रयान्ति लोके परिहासवस्तुतां ।।

१४१३-१ अनिष्टः कन्यकाया यो वरो रूपान्वितोऽपि यः ।
१४१३-२ यदि स्यात्तस्य नो देया कन्या श्रेयोऽभिवाञ्छता ।।

१४१४-१ अनिष्टदः क्षितीशानां भूकम्पः संध्ययोर्द्वयोः ।
१४१४-२ दिग्दाहः पीतवर्णत्वाद्राज्ञां चानिष्टदः परः ।।

१४१५-१ अनिष्टयोगात्प्रियविप्रयोगतः परापमानाद्धनहीनजीवितात् ।
१४१५-२ अनेकजन्मव्यसनप्रबन्धतो बिभेति नो यस्तपसो बिभेति सः ।।

१४१६-१ अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च ।
१४१६-२ मानुषा मानसैर्दुःखैर्युज्यन्ते अल्पबुद्धयः ।।

१४१७-१ अनिष्टादिष्टलाभेऽपि न गतिर्जायते शुभा ।
१४१७-२ यत्रास्ते विषसंसर्गोऽमृतं तदपि मृत्यवे ।।

१४१८-१ अनिष्पन्नामपि क्रियां नयोपेतां विचक्षणाः ।
१४१८-२ फलदां हि प्रकुर्वन्ति महासेनापतिर्यथा ।।

१४१९-१ अनीर्ष्याः श्रोतारो मम वचसि चेद्वच्मि तदहं स्वपक्षाद्भेतव्यं बहु न तु विप्रपक्षात्प्रभवतः ।
१४१९-२ तमस्याक्रान्तशे कियदपि हि तेजोवयविनः स्वशक्त्या भासन्ते दिवसकृति सत्येव न पुनः ।।

१४२०-१ अनीर्ष्युर्गुप्तदारः स्याच्चोक्षः स्यादघृणी नृपः ।
१४२०-२ स्त्रियं सेवेत नात्यर्थं मृष्टं मुञ्जीत नाहितं ।।

१४२१-१ अनीर्ष्युर्गुप्तदारः स्यात्संविभागी प्रियंवदः ।
१४२१-२ श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत् ।।

१४२२-१ अनीशाय शरीरस्य हृदयं स्ववशं मयि ।
१४२२-२ स्तनकम्पक्रियालक्ष्यैर्न्यस्तं निःश्वसितैरिव ।।

१४२३-१ अनीश्वरोऽयं पुरुषो भवाभवे सूत्रप्रोता दारुमयीव योषा ।
१४२३-२ धात्रा तु दिष्टस्य वशे किलायं तस्माद्वद त्वं श्रवणे ध्र्तोऽहं ।।

१४२४-१ अनुकर्तुमपह्नोतुं अतिवर्तितुमीक्षितुं ।
१४२४-२ अशक्ये तेजसां पत्यौ मित्रतानुमतिक्षमा ।।

१४२५-१ अनुकुरुतः खलसुजनावग्रिमपाश्चात्यभागयोः सूच्याः ।
१४२५-२ विदधाति रन्ध्रमेको गुणवानन्यस्त्वपिदधाति ।।

१४२६-१ अनुकूलकलत्रो यस्तस्य स्वर्ग इहैव हि ।
१४२६-२ प्रतिकूलकलत्रस्य नरको नात्र संशयः ।।

१४२७-१ अनुकूलमर्थ्यमविरोधि हितं श्रवणीयमागमरहस्ययुतं ।
१४२७-२ वचनं मदीयमपकर्णयति क्व मनोभवः क्व गुणसंग्रहणं ।।

१४२८-१ अनुकूलवरपुरंध्रिषु पुरुषाणां बद्धमूलरागाणां ।
१४२८-२ नयति मनो दुःशीलः कुसुमास्त्रो हीनपात्रेषु ।।

१४२९-१ अनुकूलविधायिदैवतो विजयी स्यान्ननु कीदृशो नृपः ।
१४२९-२ विरहिण्यपि जानकी वने निवसन्ती मुदमादधौ कुतः ।।

१४३०-१ अनुकूलां विमलाङ्गीं कुलजां कुशलां सुशीलसंपन्नां ।
१४३०-२ पञ्चलकारां भार्यां पुरुषः पुण्योदयाल्लभते ।।

१४३१-१ अनुकूला सदा तुष्टा दक्षा साध्वी विचक्षणा ।
१४३१-२ एभिरेव गुणैर्युक्ता श्रीरिव स्त्री न संशयः ।।

१४३२-१ अनुकूले विधौ देयं यतः पूरयिता हरिः ।
१४३२-२ प्रतिकूले विधौ देयं यतः सर्वं हरिष्यति ।।

१४३३-१ अनुकूले सति धातरि भवत्यनिष्टादपीष्टमविलम्बं ।
१४३३-२ पीत्वा विषमपि शंभुर्मृत्युंजयतामवाप तत्कालं ।।

१४३४-१ अनुकृतगण्डशैलमदमण्डितगण्डतट- भ्रमदलिमण्डलीनिविडगुङ्गुमघोषजुषः ।
१४३४-२ दलयति हेलयैव हरिरुग्रकरान्करिण- स्त्रिजगति तेज एव गुरु नो विकृताकृतिता ।।

१४३५-१ अनुक्षणमनुक्षणं क्षितिप रक्ष्यमाणा त्वया प्रयाति विदिशो दश प्रबलकीर्तिरेकाकिनी ।
१४३५-२ इयं नियतमर्थिषु प्रतिदिनं वितीर्णा रमा जहाति न तवान्तिकं द्वितयमेतदत्यद्भुतं ।।

१४३६-१ अनुगतपरितोषितानुजीवी मधुरवचाश्चरितानुरक्तलोकः ।
१४३६-२ सुनिपुणपरमाप्तसक्ततन्त्रो भवति चिरं नृपतिः प्रदीप्तरश्मिः ।।

१४३७-१ अनुगन्तुं सतां वर्त्म कृत्स्नं यदि न शक्यते ।
१४३७-२ स्वल्पमप्यनुगन्तव्यं मार्गस्थो नावसीदति ।।

१४३८-१ अनुगम्य श्मशानान्तं निवर्तन्तीह बान्धवाः ।
१४३८-२ अग्नौ प्रक्षिप्य पुरुषं ज्ञातयः सुहृदस्तथा ।।

१४३९-१ अनुगृहाण शिशूनभिलङ्घिता शबरवारिविहारवनस्थली ।
१४३९-२ विसृज कातरतामिदमग्रतो हरिनि कारुणिकस्य तपोवनं ।।

१४४०-१ अनुग्रहविधौ देव्या मातुश्च मह्दन्तरं ।
१४४०-२ माता गाढं निबध्नाति बन्धं देवी निकृन्तति ।।

१४४१-१ अनुग्रहादेव दिवौकसां नरो निरस्य मानुष्यकमेति दिव्यतां ।
१४४१-२ अयोविकारे स्वरितत्वमिष्यते कुतोऽयसां सिद्धरसस्पृशामपि ।।

१४४२-१ अनुचरति शशाङ्कं राहुदोषेऽपि तारा पतति न वनवृक्षे याति भूमिं लता च ।
१४४२-२ त्य्जति न च करेणुः पङ्कलग्नं गजेन्द्रं व्रजतु चरतु धर्मं भर्तृनाथा हि नार्यः ।।

१४४३-१ अनुचितकर्मारम्भः स्वजनविरोधो बलीयसा स्पर्धा ।
१४४३-२ प्रमदाजनविश्वासो मृत्योर्द्वाराणि चत्वारि ।।

१४४४-१ अनुचितफलाभिलाषी नित्यं विधिना निवार्यते पुरुषः ।
१४४४-२ द्राक्षाविपाकसमये मुखपाको भवति काकानां ।।

१४४५-१ अनुचितमुचितं वा कर्म कोऽयं विभागो भगवति परमास्तां भक्तियोगो द्रढीयान् ।
१४४५-२ किरति विषमहीन्द्रः सान्द्रपीयूषमिन्दुर्द्वयमपि स महेशो निर्विशेषं बिभर्ति ।।

१४४६-१ अनुचितमेवाचरितं पशुपतिना यद्विधेः शिरश्छिन्नं ।
१४४६-२ छिन्नो न चास्य हस्तो येनायं दुर्लिपिं लिखति ।।

१४४७-१ अनुचिते यदि कर्मणि युज्यते शठधिया प्रभुणा सगुणो जनः ।
१४४७-२ भवति नास्य गुणापचयस्ततः पदगतस्य किरीटमणेरिव ।।

१४४८-१ अनुच्चनीचचलतां अङ्गानां चलपादतां ।
१४४८-२ कटिकूर्परशीर्षांशकर्णानां समरूपतां ।।

१४४९-१ रम्यां प्रतीकविश्रान्तिं उरसश्च समुन्नतिं ।
१४४९-२ अभ्यासाभ्यर्हितं प्राहुः सौष्ठवं नृत्यवेदिनः ।।

१४५०-१ अनुच्छिष्टो देवैरपरिदलितो राहुदशनैः कलङ्केनास्पृष्टो न खलु परिभूतो दिनकृता ।
१४५०-२ कुहूभिर्नो लुप्तो न च युवतिवक्त्रेण विजितः कलानाथः कोऽयं कनकलतिकायामुदयते ।।

१४५१-१ अनुजगुरथ दिव्यं दुन्दुभिध्वानमाशाः सुरकुसुमनिपातैर्व्य्ॐनि लक्ष्मीर्वितेने ।
१४५१-२ प्रियमिव कथयिष्यन्नालिलिङ्ग स्फुरन्तीं भुवमनिभृतवेलावीचिबाहुः पयोधिः ।।

१४५२-१ अनुज्झितसुहृद्भावः सुहृदां दुर्हृदामपि ।
१४५२-२ सम इत्येव भाव्योऽपि नम इत्यभिभाष्यते ।।

१४५३-१ अनुत्कीर्णा यथा पङ्के पुत्रिका वाथ दारुणि ।
१४५३-२ वर्णा यथा मषीकल्के तथा सर्गे स्थिताः परे ।।

१४५४-१ अनुत्तमानुभावस्य परैरपिहितौजसः ।
१४५४-२ अकार्यसुहृदोऽस्माकं अपूर्वास्तव कीर्तयः ।।

१४५५-१ अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च ।
१४५५-२ प्राप्यते फलमुत्थानाल्लभते चार्थसंपदं ।।

१४५६-१ अनु त्वा तात जीवन्तु सुहृदः साधुभिः सह ।
१४५६-२ पर्जन्यमिव भूतानि स्वादुद्रुममिवाण्डजाः ।।

१४५७-१ अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना ।
१४५७-२ शब्दविद्येव नो भाति राजनीतिरपस्पशा ।।

१४५८-१ अनुदितसटावंसौ नातिस्फुटाः करजाङ्कुरा दशनमुकुलोद्भेदः स्तोको मुखे मृदु गर्जितं ।
१४५८-२ मृगपतिशिशोर्नास्त्यद्यापि क्रिया स्वकुलोचिता मदकृतमहागन्धस्यान्ध्यं व्यपोहति दन्तिनां ।।

१४५९-१ अनुदिनमतितीव्रं रोदिषीति त्वमुच्चैः सखि किल कुरुषे त्वं वाच्यतां मे मुधैव ।
१४५९-२ हृदयमिदमनङ्गाङ्गारसङ्गाद्विलीय प्रसरति बहिरम्भः सुस्थिते नैतदश्रु ।।

१४६०-१ अनुदिनमधिकं ते कम्पते कायवल्ली शिव शिव नयनान्तं नाश्रुधारा जहाति ।
१४६०-२ कथय कथय कोऽयं यत्कृते क्ॐअलाङ्गि त्यजति न परिणद्धं पाण्डिमानं कपोलः ।।

१४६१-१ अनुदिनमनुकूलमाचरन्तं विहितमतिः प्रतिकूलमाचरेत्कः ।
१४६१-२ शमितगरलजातकण्ठदाहं शितिकण्ठः शशिनं शिरह्सु धत्ते ।।

१४६२-१ अनुदुनमनुरक्तः पद्मिनीचक्रवाले नवपरिमलमाद्यच्चञ्चरीकानुकर्षी ।
१४६२-२ कलितमधुरपद्मः कोऽपि गम्भीरवेदी जयति मिहिरकन्याकूलवन्याकरीन्द्रः ।।

१४६३-१ अनुदिनमभ्यासदृढैः सोढुं दीर्घोऽपि शक्यते विरहः ।
१४६३-२ प्रत्यासन्नसमाग म- मुहूर्तविघ्नोऽपि दुर्विषः ।।

१४६४-१ अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता ।
१४६४-२ मुकुरेण वेपथुभृतोऽतिभरात्कथमप्यपाति न वधूकरतः ।।

१४६५-१ अनुद्घुष्टः शब्दैरथ च घटनातः स्फुटरसः पदानामर्थात्मा रमयति न तूत्तानितरसः ।
१४६५-२ यथा दृश्यः किंचित्पवनचलचीनांशुकतया स्तनाभोगः स्त्रीणां हरति न तथोन्मुद्रिततनुः ।।

१४६६-१ अनुनयगुरोर्गोष्ठीबन्धो मुखासवसंपदां शपथविवरं विस्रब्धानां धियां प्रथमातिथिः ।
१४६६-२ अविनयवचोवादस्थानं पुरंध्रिषु पप्रथे मदविलसितस्यैकाचार्यश्चिरं रतिविभ्रमः ।।

१४६७-१ अनुनयति पतिं न लज्जमाना कथयति नापि सखीजनाय किंचित् ।
१४६७-२ प्रसरति मलयानिले नवोढा वहति परंतु चिराय शून्यमन्तः ।।

१४६८-१ अनुनयमगृहीत्वा व्याजसुप्ता पराची रुतमथ कृकवाकोस्तारमाकर्ण्य कल्ये ।
१४६८-२ कथमपि परिवृत्ता निद्रयान्धा किल स्त्री मुकुलितनयनैवाश्लिष्यति प्राणनाथं ।।

१४६९-१ अनुनेतुं मानिन्या दयितश्चरणे सरागचरणायाः ।
१४६९-२ यावत्पतितः स तया तत्क्षणमवधीरितः कस्मात् ।।

१४७०-१ अनुपायेन कर्माणि विपरीतानि यानि च क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ।।

१४७१-१ अनुपालयतामुदेष्यतीं प्रभुशक्तिं द्विषतामनीहया ।
१४७१-२ अपयान्त्यचिरान्महीभुजां जननिर्वादभयादिव श्रियः ।।

१४७२-१ अनुपोष्य त्रिरात्राणि तिर्थान्यनभिगम्य च ।
१४७२-२ अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते ।।

१४७३-१ अनुप्रासिनि सन्दर्भे गोनन्दनसमः कुतः ।
१४७३-२ यथार्थनामतैवास्य यद्वा वदति चारुतां ।।

१४७४-१ अनुबन्धं क्षयं हिंसां अनपेक्ष्य च पौरुषं ।
१४७४-२ मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ।।

१४७५-१ अनुबन्धं च संप्रेक्ष्य विपाकांश्चैव कर्मणां ।
१४७५-२ उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ।।

१४७६-१ अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु ।
१४७६-२ संप्रधार्य च कुर्वीत न वेगेन समाचरेत् ।।

१४७७-१ अनुभवं वदनेन्दुरुपागमन्नियतमेष यदस्य महात्मनः ।
१४७७-२ क्षुभितमुत्कलिकातरलं मनः पय इव स्तिमितस्य महोदधेः ।।

१४७८-१ अनुभवत ददत वित्तं मान्यान्मानयत सज्जनान्भजत ।
१४७८-२ अतिपरुषपवनविलुलित- दीपशिखाचञ्चला लक्ष्मीः ।।

१४७९-१ अनुभवत युवत्यो भाग्यवत्यो नितान्तं कुसुमवलयवेलासङ्गखेलासुखानि ।
१४७९-२ मम तु मधुकराणां वाटपाटच्चराणां सपदि पतति धाटी पुष्पवाटीनिवेशे ।।

१४८०-१ अनुभवन्नवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिघृक्षया ।
१४८०-२ अन्यदासनरज्जुपरिग्रहे भुजलतां जलतामबलाजनः ।।

१४८१-१ अनुभाववता गुरु स्थिरत्वादविसंवादि धनुर्धनंजयेन ।
१४८१-२ स्वबलव्यसनेऽपि पीड्यमानं गुणवन्मित्रमिवानतिं प्रपेदे ।।

१४८२-१ अनुभूतचरेषु दीर्घिकाणां उपकण्थेषु गतागतैकतानाः ।
१४८२-२ मधुपाः कथयन्ति पद्मिनीनां सलिलैरन्तरितानि कोरकाणि ।।

१४८३-१ अनुभूतभवव्यवस्थितिर्जनताकानरताभिलाषिणी ।
१४८३-२ तदवैमि सुखेन संसृतौ कलितानङ्गतयैव निसृतिः ।।

१४८४-१ अनुभूतमिदं लोके यद्बध्वा बलवत्तरैः ।
१४८४-२ ईश्वरैर्दुर्बलः कृष्यः क्रतौ पशुरिवाबलः ।।

१४८५-१ अनुमतमिवानेतुं जोषं तमीतमसां कुलं दिशि दिशि दृशो विन्यस्यन्त्यः श्रियाङ्कुरिताञ्जनाः ।
१४८५-२ मदनहुतभुग्धूमच्छायैः पटैरसितैर्वृताः प्रययुररसद्भूषैरङ्गैः प्रियानभिसारिकाः ।।

१४८६-१ अनुमतिसरसं विमुच्य चूतं नवनवमञ्जुलमञ्जरीपरीतं ।
१४८६-२ अपि पिकदयिते कथं मतिस्ते घटयति निश्फलपिप्पलेऽवलेपं ।।

१४८७-१ अनुममार न मार कथं नु सा रतिरतिप्रथितापि पतिव्रता ।
१४८७-२ इयदनाथवधूवधपातकी दयितयापि तयासि किमुज्ज्ञितः ।।

१४८८-१ अनुमरणे व्यवसायं स्त्रीधर्मे कः करोति सविवेकः ।
१४८८-२ संसारमुक्त्युपायं दण्डग्रहणं व्रतं हित्वा ।।

१४८९-१ अनुययौ विविधोपलकुण्डल- द्युतिवितानकसंवलितांशुकं ।
१४८९-२ धृतधनुवलयस्य पय्ॐउचः शबलिमा बलिमानमुषो वपुः ।।

१४९०-१ अनुयाताने कजनः परपुरुषैरुह्यतेऽस्य निजदेहः ।
१४९०-२ अधिकारस्थः पुरुषः शव इव न शृणोति वीक्षते कुमतिः ।।

१४९१-१ अनुयाति न भर्तारं यदि दैवात्कथंचन ।
१४९१-२ तथापि शीलं संरक्ष्यं शीलभङ्गात्पतत्यधः ।।

१४९२-१ अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः ।
१४९२-२ स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ।।

१४९३-१ अनुयुक्तो दस्युवधे रणे कुर्यात्पराक्रमं ।
१४९३-२ नास्य कृत्यमतः किंचिदन्यद्दस्युनिबर्हणात् ।।

१४९४-१ अनुरक्तजनविरक्ता नम्रोत्सिक्ता विरक्तरागिण्यः ।
१४९४-२ वञ्चकवचनासक्ता नार्यः सद्भावशङ्किन्यः ।।

१४९५-१ अनुरक्तेन ह्र्ष्टेन तुष्टेन जगतीपतिः ।
१४९५-२ अल्पेनापि स्वसैन्येन भूमिं जयति भूमिपः ।।

१४९६-१ अनुरञ्जिता अपि गुणैर्न नमन्ति प्रकृतयो विना दण्डात् ।
१४९६-२ अङ्कगतापि न वीणा कलमधुरमताडिता क्वणति ।।

१४९७-१ अनुरञ्जय राजानं मा जानन्जातु कोपयेः प्रकृतीः ।
१४९७-२ एतद्द्वयानुराग- स्थिरया तिष्ठ प्रतिष्ठयाश्लिष्टः ।।

१४९८-१ अनुरागं जनो याति परोक्षे गुणकीर्तनं ।
१४९८-२ न बिभ्यति च सत्त्वानि सिद्धेर्लक्षणमुत्तमं ।।

१४९९-१ अनुरागवती संध्या दिवसस्तत्पुरःसरः ।
१४९९-२ अहो दैवगतिश्चित्रा तथापि न समागमः ।।

१५००-१ अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरं ।
१५००-२ निरकासयद्रविमपेतवसुं वियदालयादपरदिग्गणिका ।।

१५०१-१ अनुरागवर्तिना तव विरहेणोग्रेण सा गृहीताङ्गी ।
१५०१-२ त्रिपुररिपुणेव गौरी वरतनुरर्धावशिष्टेव ।।

१५०२-१ अनुरागादभिसरतो लङ्घितजलधेः कलाधिनाथस्य ।
१५०२-२ रजनीमुखचुम्बनतः शिथिलितमलकं कलङ्कमाकलये ।।

१५०३-१ अनुरागो वृथा स्त्रीषु स्त्रीषु गर्वो वृथा तथा ।
१५०३-२ पृइयोऽहं सर्वदा ह्यस्या ममैषा सर्वदाप्रिया ।।

१५०४-१ अनुरूपमिदं कूप छद्मच्छन्नस्य किं न ते ।
१५०४-२ सन्मार्गविभ्रमान्मार्गपातोऽयं यन्निपातितः ।।

१५०५-१ अनुरूपेण संसर्गं प्राप्य सर्वोऽपि मोदते ।
१५०५-२ दिनं तेजोनिधिर्यद्वद्रत्रिं दोषाकरस्तथा ।।

१५०६-१ अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु दीपशिखाः ।
१५०६-२ समयेन तेन चिरसुप्तमनो- भवबोधनं सममबोधिषत ।।

१५०७-१ अनुल्ॐएन बलिनं प्रतिल्ॐएन दुर्जनं ।
१५०७-२ आत्मतुल्यबलं शत्रुं विनयेन बलेन वा ।।

१५०८-१ अनुवनं वनराजिवधूमुखे बहलरागजवाधरचारुणि ।
१५०८-२ विकचबाणदलावलयोऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ।।

१५०९-१ अनुवनमनुयान्तं बाष्पवारि त्यजन्तं मुदितकमलदामक्षाममालोक्य रामं ।
१५०९-२ दिनमपि रविरोचिस्तापमन्तः प्रपेदे रजनिरपि च ताराबाष्पबिन्दून्बभार ।।

१५१०-१ अनुवनमनुशैलं तामनालोक्य सीतां प्रतिदिनमतिदीनं वीक्ष्य रामं विरामं ।
१५१०-२ गिरिरशनिमयोऽयं यस्तदा न द्विधाभूत्क्षितिरपि न विदीर्णा सापि सर्वंसहैव ।
१५११-१ अनुवादयिता वाद्यं नृत्यसि यत्त्वयि सुरेश्वरः साक्षात् ।
१५११-२ पक्षश्च तेऽजवन्द्यस्तदसि कलापिन्परं धन्यः ।।

१५१२-१ अनुवेलं निहन्यन्ते यस्य सिन्धोरिवोद्यमाः ।
१५१२-२ तं प्रमथ्य श्रियं कोऽपि विपक्षो भूभृदुद्धरेत् ।।

१५१३-१ अनुशयवत्येवोक्ता प्रोष्यत्पतिका न भेदतो बहुभिः ।
१५१३-२ परदेशादागच्छत्- पतिकापि यथा प्रमुदितैव ।।

१५१४-१ अनुशासद्धि धर्मेण व्यवहारेण संस्थया ।
१५१४-२ न्यायेन च चतुर्थेन चतुरन्तां महीं जयेत् ।।

१५१५-१ अनुशीलितकुञ्जवाटिकायां जघनालंकृतपीतशाटिकायां ।
१५१५-२ मुरलीकलकूजिते रतायां मम चेतोऽस्तु कदम्बदेवतायां ।।

१५१६-१ अनुशोचनमस्तविचारमना विगतस्य मृतस्य च यः कुरुते ।
१५१६-२ स गते सलिले तनुते वरणं भुजगस्य गतस्य गतिं क्षिपति ।।

१५१७-१ अनुष्ठानेन रहितां पाठमात्रेण केवलं ।
१५१७-२ रञ्जयत्येव या लोकं किं तया शुकविद्यया ।।

१५१८-१ अनुष्ठितं तु यद्देवैरृषिभिर्यदनुष्ठितं ।
१५१८-२ नानुष्ठेयं मनुष्यैस्तु तदुक्तं कर्म आचरेत् ।।

१५१९-१ अनुष्ठितेषु कार्येषु यो गुह्यं न प्रकाशयेत् ।
१५१९-२ स तत्र लभते सिद्धिं जलमध्ये कपिर्यथा ।।

१५२०-१ अनुसरति करिकपोलं भ्रमरः श्रवणेन ताड्यमानोऽपि ।
१५२०-२ गणयति न तिरस्कारं दानान्धविलोचनो नीचः ।।

१५२१-१ अनुसर सरस्तीरं वैरं किमत्र सहात्मना कतिपयपयःपाणं मानिन्समाचर चातक ।
१५२१-२ प्रलयपवनैरस्तं नीतः पुरातनवारिदो यदयमदयं कीलाजालं विमुञ्चति नूतनः ।।

१५२२-१ अनूढा मन्दिरे यस्य रजः प्राप्नोति कन्यका ।
१५२२-२ पतन्ति पितरस्तस्य स्वर्गस्था अपि तैर्गुणैः ।।

१५२३-१ अनूनवेगादयमद्वितीयश्च्छायातुरङ्गादिव लज्जमानः ।
१५२३-२ खुरोद्धुतैर्वीर तुरङ्गमस्ते रजोभिरह्णनां पतिमावृणोति ।।

१५२३आ-१ अन्र्जुत्वमसद्भावं कार्पण्यं चलचित्तता ।
१५२३आ-२ पुंसां मित्रेषु ये दोषास्ते वेश्यासु गुणाः स्मृताः ।।

१५२४-१ अनृतं च समुत्कर्षे राजगामि च पैशुनं ।
१५२४-२ गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ।।

१५२५-१ अनृतं चाटुवादश्च धनयोगो महानयं ।
१५२५-२ सत्यं वैदुष्यमित्येष योगो दारिद्र्यकारकः ।।

१५२६-१ अनृतं सत्यमित्याहुः सत्यं चापि तथानृतं ।
१५२६-२ इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह ।।

१५२७-१ अनृतं साहसं माया मूर्खत्वमतिलुब्धता ।
१५२७-२ अशौचत्वं निर्दयत्वं स्त्रीणां दोषाः स्वभावजाः ।।

१५२८-१ अनृतपटुता क्रौर्ये चित्तं सतामवमानिता मतिरविनये धर्मे शाठ्यं गुरुष्वपि वञ्चनं ।
१५२८-२ ललितमधुरा वाक्प्रत्यक्षे परोक्षविभाषिणी कलियुगमहाराजस्यैताः स्फुरन्ति विभूतयः ।।

१५२९-१ अन्र्तमनृतमेतद्यस्तुधासूतिरिन्दुर्नियतमयमनार्यो निर्गतः कालकूटात् ।
१५२९-२ हृदयदहनदक्षा दारुणा चान्यथेयं वद सखि मधुरत्वे मोहशक्तिः कुतोऽस्य ।।

१५३०-१ अनृते धर्मभग्ने च न शुश्रूषति चाप्रिये ।
१५३०-२ न प्रियं न हितं वाच्यं सद्भिरेवेति निन्दिताः ।।

१५३१-१ अनेकगतिचित्रितं विविधजातिभेदाकुलं समेत्य तनुमद्गणः प्रचुरचित्रचेष्टोद्यतः ।
१५३१-२ पुरार्जितविचित्रकर्मफलभुग्विचित्रां तनुं प्रगृह्य नटवत्सदा भ्रमति जन्मरङ्गाङ्गणे ।।

१५३२-१ अनेकचित्तमन्त्रश्च द्वेष्यो भवति मन्त्रिणां ।
१५३२-२ अनवस्थितचित्तत्वात्कर्ये तैः समुपेक्ष्यते ।।

१५३३-१ अनेकजन्मसंभूतं पापं पुंसां प्रणश्यति ।
१५३३-२ स्नानमात्रेण गङ्गायां सद्यः पुण्यस्य भाजनं ।।

१५३४-१ अनेकजीवघातोत्थं म्लेच्छोच्छिष्टं मलाविलं ।
१५३४-२ मलाक्तपात्रनिक्षिप्तं किं शौचं लिहतो मधु ।।

१५३५-१ अनेकदोषदुष्टस्य कायस्यैको महान्गुणः ।
१५३५-२ यो यथा वर्तयत्येनं तं तथैवानुवर्तते ।।

१५३६-१ अनेकदोषदुष्टस्य मधुनोऽपास्तदोषतां ।
१५३६-२ यो ब्रूते तद्रसासक्तः सोऽसत्याम्बुधिरस्तधीः ।।

१५३७-१ अनेकधेति प्रगुणेन चेतसा विविच्य मिथ्यात्वमलं सदूषणं ।
१५३७-२ विमुच्य जैनेन्द्रमतं सुखावहं भजन्ति भव्या भवदुःखभीरवः ।।

१५३८-१ अनेकपर्यायगुणैरुपेतं विलोक्यते येन समस्ततत्त्वं ।
१५३८-२ तदिन्द्रियानिन्द्रियभेदभिन्नं ज्ञानं जिनेन्द्रैर्गदितं हिताय ।।

१५३९-१ अनेकभवसंचिता इह हि कर्मणा निर्मिताः प्रियाप्रियवियोगसंगमविपत्तिसंपत्तयः ।
१५३९-२ भवन्ति सकलास्विमा गतिषु सर्वदा देहिनां जरामरणवीचिके जननसागरे मज्जतां ।।

१५४०-१ अनेकमलसंभवे कृमिकुलैः सदा संकुले विचित्रबहुवेदने बुधविनिन्दिते दुःसहे ।
१५४०-२ भ्रमन्नयमनारतं व्यसनसंकटे देहवान्पुरार्जितवशो भवे भवति भामिनीगर्भके ।।

१५४१-१ अनेकमुखपापात्मा छद्मसंदर्शिताश्रमः ।
१५४१-२ कर्बुरप्रकृतिः कश्चित्कापेयकलहोचितः ।।

१५४१आ-१ अनेकयुद्धविजयी संधानंयस्य गच्छति ।
१५४१आ-२ तत्प्रतापेन तस्याशु वशं गच्छन्ति विद्विषः ।।

१५४२-१ अनेकराज्यान्तरितं अतिक्षिप्तं न युध्यते ।
१५४२-२ अन्तर्गतामित्रशल्यं अन्तःशल्यं हि न क्षमं ।।

१५४४-१ अनेकवर्णपदतां वाग्विद्युदिव बिभ्रती ।
१५४४-२ अभ्रान्तेषु सदा सारसङ्गिषु स्यात्स्फुरद्गुणा ।।

१५४५-१ अनेकविद्वज्जनरत्नपूर्णं वे दोदकन्यायतरङ्गरम्यं ।
१५४५-२ अलङ्घनीयं गुरुतीर्थमेकं सभासमुद्रं शिरसा नमामि ।।

१५४६-१ अनेकशास्त्रं बहु वेदितव्यं अल्पश्च कालो बहवश्च विघ्नाः ।
१५४६-२ यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमध्यात् ।।

१५४७-१ अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकं ।
१५४७-२ सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ।।

१५४८-१ अनेकसुषिरं कान्तं वादि स्त्रीमुखपङ्कजं ।
१५४८-२ पश्य कान्ते वनस्यान्ते नेत्रश्रुतिमनोरमं ।।

१५४९-१ अनेकसुषिरं वाद्यं कान्तं च ऋषिसंज्ञितं ।
१५४९-२ चक्रिणा च सदाराध्यं यो जानाति स पण्डितः ।।

१५५०-१ अनेके फणिनः सन्ति भेकह्बक्षणतत्पराः ।
१५५०-२ एक एव हि शेषोऽयं धरणीधरणक्षमः ।।

१५५१-१ अनेकैर्नायकगुणैः सहितः सखि मे पतिः ।
१५५१-२ स एव यदि जारः स्यात्सफलं जीवितं भवेत् ।।

१५५२-१ अनेन कल्याणि मृणालक्ॐअलं व्रतेन गात्रं ग्लपयस्यकारणं ।
१५५२-२ प्रसादमाकाङ्क्षति यस्तवोत्सुकः स किं त्वया दासजनः प्रसाद्यते ।।

१५५३-१ अनेन कस्यापि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवं ।
१५५३-२ कां निर्वृतिं चेतसि तस्य कुर्याद्यस्यायमङ्गात्कृतिनः प्ररूढः ।।

१५५४-१ अनेन किं न पर्याप्तं मांसस्य परिवर्जनं ।
१५५४-२ यत्पाटितं तृणेनापि स्वमङ्गं परिदूयते ।।

१५५५-१ अनेन कुम्भद्वयसंनिवेश- संलक्ष्यमाणेन कुचद्वयेन उन्मज्जता यौवनवारणेन वापीव तन्वङ्गि तरङ्गितासि ।।

१५५६-१ अनेन तनुमद्यया मुखरनूपुराराविणा नवाम्बुरुहक्ॐअलेन चरणेन संभावितः ।
१५५६-२ अशोक यदि सद्य एव कुसुमैर्न संपत्स्यसे वृथा वहसि दोहदं ललितकामिसाधारणं ।।

१५५७-१ अनेन तव पुत्रस्य प्रसुप्तस्य वनान्तरे ।
१५५७-२ शिखामारुह्य हस्तेन खड्गेन निहतं शिरः ।।

१५५८-१ अनेन त्वं स्वरूपेण पुष्पबाणैश्च पञ्चभिः ।
१५५८-२ मोहयन्पुरुषान्स्त्रीश्च कुरु सृष्टिं सनातनीं ।।

१५५९-१ अनेन धर्मः सविशेषमद्य मे त्रिवर्गसारः प्रतिभाति भाविनि ।
१५५९-२ त्वया मनोनिर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते ।।

१५६०-१ अनेन पुरुषो देहानुपादत्ते विमुञ्चति ।
१५६०-२ हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति ।।

१५६१-१ अनेन भवति श्रेष्ठो मुच्यन्ते च सभासदः ।
१५६१-२ कर्तारमेनो गच्छेच्च निन्द्यो यत्र हि निन्द्यते ।।

१५६२-१ अनेन मर्त्यदेहेन यल्लोकद्वयशर्मदं ।
१५६२-२ विचिन्त्य तदनुष्ठेयं हेयं कर्म ततोऽन्यथा ।।

१५६३-१ अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन्मनसो रुचिस्ते ।
१५६३-२ सिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरंपरासु ।।

१५६४-१ अनेन योगराजेन धूपिताम्बरभूषणः ।
१५६४-२ धूपिताङ्गस्त्रिभुवनं मनुजः कुरुते वशं ।।

१५६५-१ अनेन योगेन विवृद्धतेजा निजां परस्मै पदवीमयच्छन् ।
१५६५-२ समाचराचारमुपात्तशस्त्रो जपोपवासाभिषवैर्मुनीनां ।।

१५६६-१ अनेन रम्भोरु भवन्मुखेन तुषारभानोस्तुलया जितस्य ।
१५६६-२ ऊनस्य नूनं परिपूरणाय ताराः स्फुरन्ति प्रतिमानखण्डाः ।।

१५६७-१ अनेन वीतरागेण बुद्धेनेवाधरेण ते ।
१५६७-२ दूति निर्व्याजमाख्याता सर्ववस्तुषु शून्यता ।।

१५६८-१ अनेन सर्वार्थिकृतार्थिता कृता हृतार्थिनौ कामगवीसुरद्रुमौ ।
१५६८-२ मिथःपयःसेचनपल्लवाशनैः प्रदाय दानव्यसनं समाप्नुतं ।।

१५६९-१ अनेन सार्धं तव यौवनेन कोटिं परामच्छिदुरोऽध्यरोहत् ।
१५६९-२ प्रेमापि तन्वि त्वयि वासवस्य गुणोऽपि चापे सुमनःशरस्य ।।

१५७०-१ अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु ।
१५७०-२ द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः ।।

१५७१-१ अनेन सिध्यति ह्येतन्ममाप्येष पराक्रमः ।
१५७१-२ एवं ज्ञात्वा चरेद्यस्तु सफलास्तस्य बुद्धयः ।।

१५७२-१ अनेनैव प्रकारेण त्रयो ग्रीवाश्रिताः शुभाः ।
१५७२-२ ललाटे युगलावर्तौ चन्द्रार्कौ शुभकारकौ ।।

१५७३-१ अनैश्वर्ये तृषा भार्या पथि क्षेत्रे त्रिधा कृषिः ।
१५७३-२ लम्बकः साक्षिणश्चैव पञ्चानर्था असंकृताः ।।

१५७४-१ अनौचित्यादृते नान्यद्रसभङ्गस्य कारणं ।
१५७४-२ प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ।।

१५७५-१ अनौचित्येन कन्यासु पुरस्त्रीषु च या रतिः ।
१५७५-२ स कामो हि क्षितीन्द्राणां अरिषड्वर्गपूर्वजः ।।

१५७६-१ अन्तःकटुरपि लघुरपि सद्वृत्तं यः पुमान्न संत्यजति ।
१५७६-२ स भवति सद्यो वन्द्यः सर्षप इव सर्वलोकस्य ।।

१५७७-१ अन्तःकटु सदा प्रेम मानुषं परिलक्ष्यते ।
१५७७-२ हताशान्न करोत्यस्मान्दैवप्रेमैव केवलं ।।

१५७८-१ अन्तःकपालविवरे जिह्वामाकुञ्च्य चार्पयेत् ।
१५७८-२ भ्रूमध्यदृष्टिरमृतं पिबेत्खेचरमुद्रया ।।

१५७९-१ अन्तःकरणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात् ।
१५७९-२ आनन्दग्रन्थिरेकोऽयं अपत्यमिति कथ्यते ।।

१५८०-१ अन्तःकरणविकारं गुरुपरिजनसंकटेऽपि कुलटानां ।
१५८०-२ जानन्ति तदभियुक्ता भ्रूभङ्गापाङ्गमधुरदृष्टेन ।।

१५८१-१ अन्तःकरणशून्योऽपि तृणपूलकपूरुषः सत्कृतः क्षेत्रपतिना समर्थो मृगवारने ।।

१५८२-१ अन्तः किंचित्किंचिन्मुक्तानामहह विभ्रमं वहसि ।
१५८२-२ दूराद्दर्शयसि पुनः क्षारोद्गारं जडाधीशः ।।

१५८३-१ अन्तः कुटिलतां बिभ्रच्छङ्खः स खलु निष्ठुरः ।
१५८३-२ हुंकरोति यदा ध्मातस्तदैव बहु गण्यतां ।।

१५८४-१ अन्तःकूजदुदारकण्ठमसकृन्मुञ्चेति लोलेक्षणं प्रायः स्मेरकपोलमूलममृतप्रस्यन्दि बिम्बाधरं ।
१५८४-२ आधूताङ्गुलिपल्लवाग्रमलमित्यानर्तितभ्रूलतं पीतं येन मुखं त्वदीयमबले सोऽहं हि धन्यो युवा ।।

१५८४आ-१ अन्तः केचन केचनापि हि दले केचित्तथा पल्लवे मूले केचन केचन त्वचि फले पुष्पे च केऽपि द्रुमाः ।
१५८४आ-२ सौरभ्यं नितरां बिभर्त्यविकलः श्रीखण्डषण्डीकृतः सर्वाङ्गे सुरभिर्न कोऽपि ददृशे मुक्त्वा भवन्तं क्वचित् ।।

१५८५-१ अन्तःकोपकषायितेऽपि हृदये साधोरसच्चेष्टितैर्भद्राण्येव बहिः क्रियासु वचनान्याविर्भवन्त्यर्थतः ।
१५८५-२ मध्येऽत्यन्तकरालवाडवशिखाशोषेऽपि वारांनिधेः कल्लोलाः प्रकटीभवन्ति सततं मुक्ताफलोद्गारिणः ।।

१५८७-१ अन्तःक्रूराः स्ॐयमुखा अगाधहृदयाः स्त्रियः ।
१५८७-२ अन्तर्विषा बहिःस्ॐया भक्ष्या विषकृता इव ।।

१५८८-१ अन्तः क्रोधोज्जिहानज्वलनभवशिखाकारजिह्वावलीढ- प्रौढब्रह्माण्डभाण्डः पृथुभुवनगुहागर्भगम्भीरनादः ।
१५८८-२ दृप्यत्पारीन्द्रमूर्तिर्मुरजिदवतु वः सुप्रभामण्डलीभिः कुर्वन्निर्धूमधूमध्वजनिचितमिव व्य्ॐअ र्ॐअच्छटानां ।।

१५८९-१ अन्तःखेदमिवोद्वहन्यदनिशं रत्नाकरो घूर्णते यच्च ध्यानमिवास्थितो न कनकक्षोणीधरः स्यन्दते ।
१५८९-२ जाने दानविलासदानरभसं शौर्यं च ते शुश्रुवानेको मन्थविघट्टनास्तदपरष्टङ्काहतीः शङ्कते ।।

१५९०-१ अन्तःपुरचरैः सार्धं यो न मन्त्रं समाचरेत् ।
१५९०-२ न कलत्रैर्नरेन्द्रस्य स भवेद्राजवल्लभः ।।

१५९१-१ अन्तःपुरधनाध्यक्षैर्वैरिदूतैर्निराकृतैः ।
१५९१-२ संसर्गं न व्रजेद्राजं विना पार्थिवशासनात् ।।

१५९२-१ अन्तःपुराणां विहितव्यवस्थः पदे पदेऽहं स्खलितानि रक्षन् ।
१५९२-२ जरातुरः संप्रति दण्डनीत्या सर्वं नृपस्यानुकर्ॐइ वृत्तं ।।

१५९३-१ अन्तःपुरीयसि रणेषु सुतीयसि त्वं पौरं जनं तव सदा रमणीयते श्रीः ।
१५९३-२ दृष्टः प्रियाभिरमृतद्युतिदर्शमिन्द्र- संचारमत्र भुवि संचरसि क्षितीश ।।

१५९४-१ अन्तःपुरे पितृतुल्यं मातृतुल्यं महानसे ।
१५९४-२ गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत् ।।

१५९५-१ अन्तःप्रकाशमिच्छन्तः सदसच्च विवेचितुं ।
१५९५-२ स्नेहं सूक्तिप्रदीपेऽस्मिन्वर्धयन्तु सुबुद्धयः ।।

१५९६-१ अन्तःप्रतप्तमरुसैकतदह्यमान- मूलस्य चम्पकतरोः क्व विकासचिन्ता ।
१५९६-२ प्रायो भवत्यनुचितस्थितिदेशभाजां श्रेयः स्वजीवपरिपालनमात्रमेव ।।

१५९७-१ अन्तः प्रविश्य युवचिह्नमुरोऽबलानां येन क्रमेण बत लोडयते मनीषिन् ।
१५९७-२ आश्रित्य तं हि नियमं तत उन्नयेते एतौ कुचौ सपदि हन्ति विदीर्णमध्यात् ।।

१५९८-१ अन्तःशरीरपरिशोषमुदग्रयन्तः कीटक्षतस्रुतिभिरस्रमिवोद्वमन्तः ।
१५९८-२ छायावियोगमलिना व्यसने निमग्ना वृक्षाः श्मशानमुपगन्तुमिव प्रवृत्ताः ।।

१५९९-१ अन्तःसंतोषचित्तानां संपदस्ति पदे पदे ।
१५९९-२ अन्तर्मलिनचित्तानां सुखं स्वप्नेऽपि दुर्लभं ।।

१६००-१ अन्तःसंतोषवाष्पैः स्थगयति न दृशस्ताभिराकर्णयिष्यन्नङ्गेनानस्तिर्ॐआ रचयति पुलकश्रेणिमानन्दकन्दां ।
१६००-२ न क्षोणीभङ्गभीरुः कलयति च शिरःकम्पनं तन्न विद्मः शृण्वन्नेतस्य कीर्तीः कथमुरगपतिः प्रीतिमाविष्करोति ।।

१६०१-१ अन्तःसमुत्थविरहानलतीव्रताप- संतापिताङ्ग करिपुङ्गव मुञ्च शोकं ।
१६०१-२ धात्रा स्वहस्तलिखितानि ललाटपट्टे को वाक्षराणि परिमार्जयितुं समर्थः ।।

१६०२-१ अन्तः समेत्यापि बहिः प्रयाति स्पृष्टा विधत्ते त्ववगूहनानि ।
१६०२-२ दत्त्वाधरं रोदिति शुष्कमेव सैवं विलासैस्तपसाप्यलभ्या ।।

१६०३-१ अन्तःसारविहीनानां सहायः किं करिष्यति ।
१६०३-२ मलयेऽपि स्थितो वेणुर्वेणुरेव न चन्दनः ।।

१६०४-१ अन्तःसारविहीनानां उपदेशो न जायते ।
१६०४-२ मलयाचलसंसर्गान्न वेणुश्चन्दनायते ।।

१६०५-१ अन्तःसारैरकुटिलैस्सुस्निग्धैः सुपरीक्षितैः ।
१६०५-२ मन्त्रिभिर्धार्यते राज्यं सुस्तम्भैरिव मन्दिरं ।।

१६०६-१ अन्तःसारोऽपि निर्याति नूनमर्थितया सह ।
१६०६-२ अन्यथा तदवस्थस्य महिमा केन देहिनां ।।

१६०७-१ अन्तःस्थसुरतारम्भा भिलाषमपि गोपयत् ।
१६०७-२ अन्योन्यं मिथुनं वेत्ति नेत्रे दृष्ट्वैव चञ्चले ।।

१६०८-१ अन्तःस्थेनाविरुद्धेन सुवृत्तेनातिचारुणा ।
१६०८-२ अन्तर्भिन्नेन संप्राप्तं मौक्तिकेनापि बन्धनं ।।

१६०९-१ अन्तःस्वीकृतजाह्नवीजलमतिस्वच्छन्दरत्नांकुर- श्रेणीशोणभुजङ्गनायकफणाचक्रोल्लसत्पल्लवं ।
१६०९-२ भूयादभ्युदयाय मोक्षनगरप्रस्थानभाजामितः प्रत्यूहप्रशमैकपूर्णकलशप्रायं शिरो धूर्जटेः ।।

१६१०-१ अन्तकः पर्यवस्थाता जन्मिनः संततापदः ।
१६१०-२ इति त्याज्ये भवे भव्यो मुक्ताव्रुत्तिष्ठते जनः ।।

१६११-१ अन्तकः शमनो मृत्युः पातालं वडवामुखं ।
१६११-२ क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः ।।

१६१२-१ अन्तकाय ददता त्वया प्रिया- कायकान्चनलताप्रतिग्रहं ।
१६१२-२ दीयते बत मदीयजीवनं दक्षिणानिल कुतो न दक्षिणा ।।

१६१३-१ अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरं ।
१६१३-२ यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ।।

१६१४-१ अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः ।
१६१४-२ [राज्ञैवं कुर्वता लोके प्रत्यक्षा सा श्रुतिः कृता] ।।

१६१५-१ अन्तकोऽपि हि जन्तूनां अन्तकालमपेक्षते ।
१६१५-२ न कालनियमः कश्चिदुत्तमर्णस्य विद्यते ।।

१६१६-१ अन्तरं कियदाख्यान्ति सन्तो रघुकिरातयोः ।
१६१६-२ अन्तरं तावदाख्यान्ति सन्तो रघुकिरातयोः ।।

१६१७-१ अन्तरङ्गमनङ्गस्य शृङ्गारकुलदैवतं ।
१६१७-२ अङ्गीकरोति तन्वङ्गी सा विलासमयं वयः ।।

१६१८-१ अन्तरङ्गा हि ये राज्ञः परस्वादायिनः शठाः ।
१६१८-२ भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः ।।

१६१९-१ अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवं ।
१६१९-२ तं नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ।।

१६२०-१ अन्तर्गतमलो दुष्टस्तीर्थस्नानशतैरपि ।
१६२०-२ न शुध्यति यथा भाण्डं सुराया दाहितं च सत् ।।

१६२१-१ अन्तर्गता मदनवह्निशिखावली या सा बाघ्यते किमिह चन्दनपङ्कलेपैः ।
१६२१-२ यत्कुम्भकारपचनोपरि पङ्कलेपस्तापाय केवलमसौ न च तापशान्त्यै ।।

१६२२-१ अन्तर्गतैर्गुणैः किं द्वित्रा अपि यत्र साक्षिणो विरलाः ।
१६२२-२ स गुणो गीतेर्यदसौ वनेचरं हरिणमपि हरति ।।

१६२३-१ अन्तर्गतो यदि हरिस्तपसा ततः किं नान्तर्गतो यदि हरिस्तपसा ततः किं ।
१६२३-२ अन्तर्बहिर्यदि हरिस्तपसा ततः किं नान्तर्बहिर्यदि हरिस्तपसा ततः किं ।।

१६२४-१ अन्तर्गाढं चिह्नहीनं विशालं मध्ये स्थूलं स्थूलधारातितीक्ष्णं ।
१६२४-२ रक्षोवक्षश्छेदनार्थं महान्तं कृत्वा खङ्गं देवराजोतिहृष्टः ।।

१६२५-१ अन्तर्गूढानर्थानव्यञ्जयतः प्रसादरहितस्य ।
१६२५-२ संदर्भस्य नदस्य च न रसः प्रीत्यै रसज्ञानां ।।

१६२६-१ अन्तर्गृहं नयति वर्धितर्ॐअहर्षं स्पर्शेन सीत्करणगर्भमुखीः करोति ।
१६२६-२ किंचाधरव्रणवतीः कुरुते पुरन्घ्रीः किं वल्लभः किमुत हैमन एष वातः ।।

१६२७-१ अन्तर्गृहे कृष्णमवेक्ष्य चौरं बद्ध्वा कवाटं जननीं गतैका ।
१६२७-२ उलूखले दामनिबद्धमेनं तत्रापि दृष्ट्वा स्तिमिता बभूव ।।

१६२८-१ अन्तर्जलावारितमूर्ति यातो बालापरिष्वङ्गसुखाय पत्युः ।
१६२८-२ विघ्नाय वैमल्यमपां बभूव व्यर्थः प्रसादो हि जलाशयानां ।।

१६२९-१ अन्तर्दधानापि कठोरभावं स्वच्छद्युतिः सा निजमाधुरीभिः ।
१६२९-२ भुक्ता रसं स्वादुविदां तनोति गुणोपगूढा सितशर्करेव ।।

१६३०-१ अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल ।
१६३०-२ शकुनिः शकटारश्च दृष्टान्तावत्र भूपते ।।

१६३१-१ अन्तर्धृतगुणैरेव परेषां स्थीयते हृदि ।
१६३१-२ अर्थं समर्थयन्त्येनं समग्रं कुसुमस्रजः ।।

१६३२-१ अन्तर्नाडीनियमितमरुल्लङ्घितब्रह्मरन्ध्रं स्वान्ते शान्तिप्रणयिनि समुन्मीलदानन्दसान्द्रं ।
१६३२-२ प्रत्यग्ज्योतिर्जय्ति यमिनः स्पष्टलालाटनेत्र- व्याजव्यक्तीकृतमिव जगद्वापि चन्द्रार्धमौलेः ।।

१६३३-१ अन्तर्निदह्यमानेन शक्तिहीनेन शत्रुषु ।
१६३३-२ संततिः क्रियते येन निन्द्यं धिक्तस्य जीवितं ।।

१६३४-१ अन्तर्निबद्धगुरुमन्युपरंपराभिरिच्चोचितं किमपि वक्तुमशक्नुवत्याः ।
१६३४-२ अव्य्क्तहूंकुतिचलत्कुचमण्डलायास्तस्याः स्मरामि मुहुरर्धविलोकितानि ।।

१६३५-१ अन्तर्बलान्यहममुष्य मृगाधिपस्य वाचा निगद्य कथमद्य लघूकर्ॐइ ।
१६३५-२ जानन्ति किं न करजक्षतकुम्भिकुम्भा- दामुक्तमौक्तिकमयानि दिगन्तराणि ।।

१६३६-१ अन्तर्भावनिगूधेयं वाक्ते प्रकृतिपेशला ।
१६३६-२ विकाराद्यनभिज्ञेया विषदिग्धेव वारुणी ।।

१६३७-१ अन्तर्भूतो निवसति जडे जडः शिशिरमहसि हरिण इव ।
१६३७-२ अजडे शशीव तपने स तु प्रविष्टोऽपि निःसरति ।।

१६३८-१ अन्तर्भूय प्रभोः प्राप्यो विशेषः सर्वथा बुधैः ।
१६३८-२ को हि नाम न कुर्वीत केवलोदरपूरणं ।।

१६३९-१ अन्तर्मग्नकरेणवः कलभकव्यारुग्णकन्दाङ्कुरैः सामोदाः परितः प्रमत्तमहिषश्वासोल्लसद्वीचयः ।
१६३९-२ संमोदं जनयन्ति शैलसरितः सुच्छायकच्छस्थली- सीमानो जलसेकशीतलशिलानिद्राणरोहिद्गणाः ।।

१६४०-१ अन्तर्मन्युविभिन्नदीर्घरसितप्रोद्भूतकण्ठव्यथैराक्रुष्टास्तटिनीषु कोकमिथुनैर्यावन्निशीथं मिथः ।
१६४०-२ शीतोज्जागरजम्बुकौघमुखरग्रामोपकण्ठस्थलाः कृच्छ्रेणोपरमन्ति पान्थगृहिणीचिन्तायता रात्रयः ।।

१६४१-१ अन्तर्मलिनदेहेन बहिराह्लादकारिणा ।
१६४१-२ महाकालफलेनेव कः खलेन न वञ्चितः ।।

१६४२-१ अन्तर्मलिनसंसर्गाच्छ्रुतवानपि दुष्यति ।
१६४२-२ यच्चक्षुःसंनिकर्षेण कर्णोऽभूत्कुटिलाश्रयः ।।

१६४३-१ अन्तर्मलीमसे वक्रे चले कर्णान्तसर्पिणि तस्या नेत्रयुगे दृष्टे दुर्जने च कुतः सुखं ।।

१६४४-१ अन्तर्माररसार्द्रा गुरुगुणबद्धानुकूलतां धत्ते ।
१६४४-२ निष्ठुरबाह्याकारा दृतिरिव पतिसंनिधौ नव्या ।।

१६४५-१ अन्तर्मोहनमौलिघूर्णनचलन्मन्दारविभ्रंशनः स्तम्भाकर्षणदृप्तिहर्षणमहामन्त्रः कुरङ्गीदृशां ।
१६४५-२ दृप्यद्दानवदूयमानदिविषद्दुर्वारदुःखापदां भ्रंशः कंसरिपोर्विलोपयतु वोऽश्रेयांसि वंशीरवः ।।

१६४६-१ अन्तर्ये सततं लुथन्त्यगणितास्तानेव पाथोधरैरात्तानापततस्तरङ्गवलयैरालिङ्ग्य गृह्णन्नसौ ।
१६४६-२ व्यक्तं मौक्तिकरत्नतां जलकणान्संप्रापयत्यम्बुधिः प्रायोऽन्येन कृतादरो लघुरपि प्राप्तोऽर्च्यते स्वामिभिः ।।

१६४७-१ अन्तर्लीनभुजंगमं गृहमिवान्तःस्थोग्रसिंहं वनं ग्राहाकीर्णमिवाभिरामकमलच्छायासनाथं सरः ।
१६४७-२ कालेनार्यजनापवादपिशुनैः क्षुद्रैरनार्यैः श्रितं दुःखेन प्रविगाह्यते सचकितं राज्ञां मनः सामयं ।।

१६४८-१ अन्तर्लीनस्य दुःखाग्नेरद्योद्दामं ज्वलिष्यतः ।
१६४८-२ उत्पीड इव धूमस्य मोहः प्रागावृणोति मां ।।

१६४९-१ अन्तर्वसति मार्जारी शुनी वा राजवेश्मनि ।
१६४९-२ बहिर्बद्धोऽपि मातङ्गस्ततः किं लघुतां गतः ।।

१६५०-१ अन्तर्वहसि कषायं बाह्याकारेण मधुरतां यासि ।
१६५०-२ सहकार मायिविटपिन्युक्तं लोकैर्बहिर्नीतः ।।

१६५१-१ अन्तर्बहिस्त्रिजगतीरसभावविद्वान्यो नर्तयत्यखिलदेहभृतां कुलानि ।
१६५१-२ क्षेमं ददातु भगवान्परमादिदेवः शृङ्गारनाटकमहाकविरात्मजन्मा ।।

१६५२-१ अन्तर्वाणिं मन्यमानः खलोऽयं पौरोभाग्यं सूक्तिमुक्तासु धत्ते ।
१६५२-२ सर्वानन्दिन्यङ्गके कामिनीनां ईर्म मार्गत्येष वै बम्भरालिः ।।

१६५३-१ अन्तर्विशति मार्जारी शुनी वा राजवेश्मनि ।
१६५३-२ बहिःस्थस्य गजेन्द्रस्य किमर्थः परिहीयते ।।

१६५४-१ अन्तर्विषमया ह्येता बहिश्चैव मनोरमाः ।
१६५४-२ गुञ्जाफलसमाकारा योषितः केन निर्मिताः ।।

१६५५-१ अन्तर्विष्णोस्त्रिलोकी निवसति फणिनामीश्वरे सोऽपि शेते सिन्धोः सोऽप्येकदेशे तमपि चुलुकयां कुम्भयोनिश्चकार ।
१६५५-२ धत्ते खद्योतलीलामयमपि नभसि श्रीनृसिंहक्षितीन्द्र त्वत्कीर्तेः कर्णनीलोत्पलमिदमपि च प्रेक्षणीयं विभाति ।।

१६५६-१ अन्तर्हिते शशिनि सैव कुमुद्वती मे दृष्टिं न नन्दयति संस्मरणीयशोभा ।
१६५६-२ इष्टप्रवासजनितान्यबलाजनेन दुःखानि नूनमतिमात्रदुरुद्वहानि ।।

१६५७-१ अन्तश्छिद्राणि भूयंसि कण्टका बहवो बहिः ।
१६५७-२ कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः ।।

१६५८-१ अन्तश्छिद्रैरियमधिगता दुस्त्यजा दुष्टवंशैरत्यासक्तिर्निजकुलशुभोदर्कलाभाय न स्यात् ।
१६५८-२ किं तु ग्रीष्मश्वसनजनितान्योन्यसंघर्षवह्नि- ज्वालामालाजटिलवपुषामात्मनां नाशनाय ।।

१६५९-१ अन्तस्तव स ज्वलनो भीमा मकराश्च सर्वतो विकटाः ।
१६५९-२ अथ बत विषमयमङ्गं तदिति निषेव्यः कथं भवेर्जलधे ।।

१६६०-१ अन्तस्तारं तरलिततलाः स्तोकमुत्पीडभाजः पक्ष्माग्रेषु ग्रथितपृषतः कीर्णधाराः क्रमेण ।
१६६०-२ चित्तातङ्कं निजगरिमतः सम्यगासूत्रयन्तो निर्यान्त्यस्याः कुवलयदृशो बाष्पवारां प्रवाहाः ।।

१६६१-१ अन्तस्तिमिरनाशाय शाब्दबोधो निरर्थकः ।
१६६१-२ न नश्यति तमो नाम कृतया दीपवार्तया ।।

१६६२-१ अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत् ।
१६६२-२ भवत्यखिलजन्तूनां यदन्तस्तद्बहिः स्थितं ।।

१६६३-१ अन्तिकान्तिकगतेन्दुविसृष्टे जिह्मतां जहति दीधितिजाले ।
१६६३-२ निःसृतस्तिमिरभारनिरोधादुच्छ्वसन्निव रराज दिगन्तः ।।

१६६४-१ अन्तेनार्जुनतां दधाति नयनं मध्ये तथा कृष्णतां द्वैरूप्यं दधतामुना विरचितः कर्णेन ते विग्रहः ।
१६६४-२ तत्कर्णार्जुनकृष्णविग्रहवती साक्षात्कुरुक्षेत्रतां यातासि त्वदवाप्तिरेव तरुणि श्रेयः परं गण्यते ।।

१६६५-१ अन्तेषु रेमिरे धीरा नते मध्येषु रेमिरे ।
१६६५-२ अन्तप्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः ।।

१६६६-१ अन्ते सन्तोषदं विष्णुं स्मरेत्हन्तारमापदां ।
१६६६-२ शरतल्पगतो भीष्मः सस्मार गरुडध्वजं ।।

१६६७-१ अन्तो नाश्चर्यजातस्य जततो दृश्यते क्वचित् ।
१६६७-२ क्षुद्राहंभावसीमाया यावतीं मुक्तिमाप्नुमः ।
१६६७-३ आश्चर्याणि हि तावन्ति प्रकाशानि भवन्ति नः ।।

१६६८-१ अन्तो नास्ति पिपासायाः संतोषः परमं सुखं ।
१६६८-२ तस्मात्संतोषमेवेह धनं पश्यन्ति पण्डिताः ।।

१६६९-१ अन्त्यजोऽपि नरः पूज्यो यस्यास्ति विपुलं धनं ।
१६६९-२ अपि ब्रह्मकुले जातो निर्धनः परिभूयते ।।

१६७०-१ अन्त्यजोऽपि यदा साक्षी विवादे संप्रजायते ।
१६७०-२ न तत्र युज्यते दिव्यं किं पुनर्वनदेवताः ।।

१६७१-१ अन्त्यावस्थागतोऽपि महान्स्वगुणाञ्जहाति न शुद्धतया ।
१६७१-२ न श्वेतभावमुज्झति शङ्खः शिखिभुक्तमुक्तोऽपि ।।

१६७२-१ अन्त्रप्रोतबृहत्कपालनलकक्रूरक्वणत्कङ्कण- प्रायप्रेङ्खितभूरिभूषणरवैराधोषयन्त्यम्बरं ।
१६७२-२ पीतच्छर्दितरक्तकर्दमघनप्राग्भारघोरोल्लसद्व्यालोलस्तनभारभैरववपुर्दर्पोद्धतं धावति ।।

१६७३-१ अन्त्राकल्पचलत्पयोधरभरव्याविद्धमेघच्छटा- सृक्वस्थामिषगृध्नुगृध्रगरुदास्फालोच्चलन्मूर्धजा ।
१६७३-२ व्यादायाननमट्टहासविकटं दूरेण तारापथात्त्रस्यत्सिद्धपुरंध्रिवृन्दरभसोन्मुक्तादुपक्रामति ।।

१६७४-१ अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल- व्यक्तोत्तंसभृतः पिनह्य सहसा हृत्पुण्डरीकस्रजः ।
१६७४-२ एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिबन्त्यस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः ।।

१६७५-१ अन्त्रैः स्वैरपि संयताग्रचरणो मूर्च्छाविरामक्षणे स्वाधीनव्रणिताङ्गशस्त्रनिचितो र्ॐओद्गमं वर्मयन् ।
१६७५-२ भग्नानुद्वलयन्निजान्परभटान्संतर्जयन्निष्ठुरं धन्यो धाम जयश्रियः पृथुरणस्तम्भे पताकायते ।।

१६७६-१ अन्दूमुद्धूय बद्धां निजमपि सहसा सूतमुन्मथ्य सद्यो निर्यातस्त्रस्तवाजिव्रजकृतनिनदाकर्णनक्रुद्धचेताः ।
१६७६-२ संरम्भारम्भभग्नद्रुमविटपशतैः प्रोथयन्नापनस्थानायाति व्यालनागस्त्वरितमिह जनाः सावधाना भवन्तु ।।

१६७७-१ अन्धं तमश्चेदयि बाधते त्वां सरोजनेत्रं जगदेकसूत्रं ।
१६७७-२ सुधाचरित्रं परमं पवित्रं कुरुष्व मित्रं वसुदेवपुत्रं ।।

१६७८-१ अन्धं दरिद्रितमपि प्रियया विहीनं वीक्ष्येश्वरे वदति या च वरं त्वमेकं ।
१६७८-२ नेत्रे न नापि वसु नो वनितां स वव्रे छत्राभिरामसुतदर्शनमित्युवाच ।।

१६७९-१ अन्धं पतिं प्राप्य विलासिनीनां कटाक्षबाणा विफला भवन्ति ।
१६७९-२ तद्वत्कुजादित्यशनैश्चराणां न वारदोषाः प्रभवन्ति रात्रौ ।।

१६८०-१ अन्धः स एव श्रुतवर्जितो यः शठः स एवार्थिनिरर्थको यः ।
१६८०-२ मृतः स एवास्ति यशो न यस्य धर्मे न धीर्यस्य स एव शोच्यः ।।

१६८१-१ अन्धः स्यादन्धवेलायां बाधिर्यमपि चाश्रयेत् ।
१६८१-२ कुर्यात्तृणमयं चापं शयीत मृगशायिकां ।।

१६८२-१ सान्त्वादिभिरुपायैस्तु हन्याच्छत्रुं वशे स्थितं ।
१६८२-२ दया तस्मिन्न कर्त्तव्या शरणागत इत्युत ।।

१६८३-१ अन्धकं कुब्जकं चैव कुष्ठाङ्गं व्याधिपीडितं ।
१६८३-२ आपद्गतं च भर्तारं न त्यजेत्सा महासती ।।

१६८४-१ अन्धकः कुब्जकश्चैव त्रिस्तनी राजकन्यका ।
१६८४-२ त्रयोऽप्यन्यायतः सिद्धाः संमुखे कर्मणि स्थिते ।।

१६८५-१ अन्धकः कुब्जकश्चैव राजकन्या च त्रिस्तनी ।
१६८५-२ अनयोऽपि नयं याति यावच्छ्रीर्भजते नरं ।।

१६८६-१ अन्धकः कुब्जकश्चैव राजकन्या च त्रिस्तनी ।
१६८६-२ सानुकूले जगन्नाथे विपरीतः सुयुग्भवेत् ।।

१६८७-१ अन्धकारगरलं यतो जगन्- मोहकारि भृशमत्ति नित्यशः ।
१६८७-२ उज्ज्वलं जठरमोषधीपतेरञ्जनाभमभवत्ततः प्रिये ।।

१६८८-१ अन्धकाराङ्कुरो जज्ञे ववृधे चाविलम्बितं ।
१६८८-२ भीमेन रममाणाया हिडिम्बाया इवात्मजः ।।

१६८९-१ अन्धत्वमन्धसमये बधिरत्वं बह्दिरकाल आलम्ब्य ।
१६८९-२ श्रीकेशवयोः प्रणयी परमेष्ठी नाभिवास्तव्यः ।।

१६९०-१ अन्धद्वये महानन्धो विषयान्धीकृतेक्षणः ।
१६९०-२ चक्षुषान्धो न जानाति विषयान्धो न केनचित् ।।

१६९१-१ अन्धस्य दर्पणेनेव हितेनेव हतश्रुतेः ।
१६९१-२ दुःखाभितप्तः शोकेन नेक्षते न शृणोति च ।।

१६९२-१ अन्धस्य पन्था बधिरस्य पन्थाः स्त्रियः पन्था वैवधिकस्य पन्थाः ।
१६९२-२ राज्ञः पन्था ब्राह्मणेनासमेत्य समेत्य तु ब्राह्मणस्यैव पन्थाः ।।

१६९३-१ अन्धस्य मे हृतविवेकमहाधनस्य चौरैर्विभो बलिभिरिन्द्रियनामधेयैः ।
१६९३-२ मोहान्धकूपकुहरे विनिपातितस्य देवेश देहि कृपणस्य करावलम्बं ।।

१६९४-१ अन्धा इव न पश्यन्ति योग्यायोग्यं हिताहितं ।
१६९४-२ पथा तेनैव गच्छन्ति नीयन्ते येन पार्थिवाः ।।

१६९५-१ अन्धा इव बधिरा इव मूका इव मोहभाज इव ।
१६९५-२ पङ्गव इवानभिमते नृपतेर्निवसन्ति साधवः सदसि ।।

१६९६-१ अन्धा विद्वज्जनैर्हीना मूका कविभिरुज्झिता ।
१६९६-२ बधिरा गायनैर्हीना सभा भवति भूभृतां ।।

१६९७-१ अन्धीकर्ॐइ भुवनं बधिरीकर्ॐइ धीरं सचेतनमचेतनतां नयामि ।
१६९७-२ कृत्यं न पश्यति न येन हितं शृणोति धीमानधीतमपि न प्रतिसंदधाति ।।

१६९७आ-१ अन्धे तमसि मज्जामः पशुभिर्ये यजामहे ।
१६९७आ-२ अहिंसायाः परो धर्मो न भूतो न भविष्यति ।।

१६९८-१ अन्दोऽप्यन्योक्तपथो दण्डधृगन्योपचरणीयः ।
१६९८-२ राजत्वप्रतिहतैर्जनानुरागैर्भरति भूपः ।।

१६९९-१ अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह ।
१६९९-२ यो भाषतेऽर्थवैकल्यं अप्रत्यक्षं सभां गतः ।।

१७००-१ अन्धो वा वधिरो वाथ कुष्टी वाप्यन्त्यजोऽपि वा ।
१७००-२ परिगृह्णातु तां कन्यां सलक्षां स्याद्विदेशगः ।।

१७०१-१ अन्धो हि राजा भवति यस्तु शास्त्रविवर्जितः ।
१७०१-२ अन्धः पश्यति चारेण शास्त्रहीनो न पश्यति ।।

१७०२-१ अन्घ्रीनीरन्घ्रपीनस्तनतटलुठनायासमन्दप्रचाराश्चारूनुल्लासयन्तो द्रविडनरवधूहारिधम्मिल्लभारान् ।
१७०२-२ जिघ्रन्तः सिंहलीनां मुखकमलमलं केरलीनां कपोलं चुम्बन्तो वान्ति मन्दं मलयपरिमला वायवो दाक्षिणात्याः ।।

१७०३-१ अन्नं किंशुकपुष्पपुञ्जसदृशं पाषाणजालैर्युतं धूम्यं गन्धयुतं च जालमखिलं भग्नाश्च दन्तालयः ।
१७०३-२ आज्यं दूरतरं न चापि लवणं न श्रूयते तिन्त्रिणी भक्ष्याणां वचनं च नास्ति हि सखे तद्भोजनं वर्णये ।।

१७०४-१ अन्नं दद्यादतिथये श्रद्धया स्वर्गदं हि तत् ।
१७०४-२ सकुटुम्बो दिशन्नन्नं सक्तुप्रस्थो दिवंगतः ।।

१७०५-१ अन्नं धान्यं वसु वसुमतीत्युत्तरेणोत्तरेण व्याकृष्यन्ते परमकृपणाः पामरा यद्वदित्यं ।
१७०५-२ भूमिः खं द्यौर्द्रुहिणगृहमित्युत्तरेणोत्तरेण व्यामोह्यन्ते विमलमतयोऽप्यस्थिरेणैव धाम्ना ।।

१७०६-१ अन्नं नास्त्युदकं नास्ति नास्ति ताम्बूलचर्वणं ।
१७०६-२ मन्दिरेषुमहोत्साहः शुष्कचर्मस्य (?) ताडनं ।।

१७०७-१ अन्नं मुक्तासुवर्णं द्रवगुणरहिताः स्वर्णरूपाश्च सूपाः सामोदाः शाकभेदाः फलगुडमिलिताः पायसं ... ।
१७०७-२ यावद्भोज्यं तदाज्यं दधि कथिनतरं नैकरूपास्त्वपूपाः भुज्यन्ते भूसुरौधैर्महति तव गृहे रामचन्द्रस्य तृप्त्यै ।।

१७०८-१ अन्नं विधात्रा विहितं मर्त्यानां जीवधारणं ।
१७०८-२ तदनादृत्य मतिमान्प्रार्थयेन्न तु किंचन ।।

१७०९-१ अन्नं संप्रोक्ष्य गायत्र्या सत्यं त्वर्तेति मन्त्रतः ।
१७०९-२ ऋतं त्वेति च सायं तु परिषिञ्चेत्प्रदक्षिणं ।।

१७१०-१ अन्नं हि प्राणिनां प्राणा आर्तानां शरणं त्वहं ।
१७१०-२ धर्मो वित्तं नृणां प्रेत्य सन्तोऽर्वाग्बिभ्यतोऽरणं ।।

१७११-१ अन्नजा भुवि मर्त्यानां श्रमजा वा कथंचन ।
१७११-२ सैषा भवति लोकस्य निद्रा सर्वस्य लौकिकी ।।

१७१२-१ अन्नदाता भयत्राता कन्यादाता तथैव च ।
१७१२-२ जनिता चोपनेता च पञ्चैते पितरः स्मृताः ।।

१७१३-१ अन्नदानं महादानं विद्यादानं महत्तरं ।
१७१३-२ अन्नेन क्षणिका तृप्तिर्यावज्जीवं तु विद्यया ।।

१७१४-१ अन्नदानात्परं दानं न भूतं न भविष्यति ।
१७१४-२ अन्नेन धार्यते सर्वं जगदेतच्चराचरं ।।

१७१५-१ अन्नदाहे हरेन्मांसं अम्बुदाहे च शोणितं ।
१७१५-२ कामदाहे हरेन्नेत्रं अनिद्रा रोगकारिणी ।।

१७१६-१ अन्नदो जलदश्चैव आतुरस्य चिकित्सकः ।
१७१६-२ त्रयस्ते स्वर्गमायान्ति विना यज्ञेन भारत ।।

१७१७-१ अन्नपानं विषाद्रक्षेद्विशेषेण महीपतेः ।
१७१७-२ योगक्षेमौ तदायत्तौ धर्माद्या यन्निबन्धनाः ।।

१७१८-१ अन्नपानादिभिश्चैव वस्त्रालंकारभूषणैः ।
१७१८-२ गन्धमाल्यैर्विचित्रैश्च गुरुं तत्र प्रपूजयेत् ।।

१७१९-१ अन्नपानानि जीर्यन्ते यत्र भक्षाश्च भक्षिताः ।
१७१९-२ तस्मिन्नेवोदरे गर्भः किं नाम न विजीर्यते ।।

१७२०-१ अन्नप्रणाशे सीदन्ति शरीरे पञ्च धातवः ।
१७२०-२ आहारात्सर्वभूतानि संभवन्ति महीतले ।।

१७२१-१ अन्नमूलं बलं पुंसां बलमूलं हि जीवनं ।
१७२१-२ तस्माद्यत्नेन संरक्षेद्बलं च कुशलो भिषक् ।।

१७२२-१ अन्नवस्त्रसुवर्णानि रत्नानि विविधानि च ।
१७२२-२ ब्राह्मणेभ्यो नदीतीरे ददाति व्रज सत्वरं ।।

१७२३-१ अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनश्च ऋत्विजः ।
१७२३-२ यजमानं दानहीनो नास्ति यज्ञसमो रिपुः ।।

१७२४-१ अन्नादष्टगुणं पिष्टं पिष्टादष्तगुणं पयः ।
१७२४-२ पयसोऽष्टगुणं मांसं मांसादष्टगुणं घृतं ।।

१७२५-१ अन्नादिवर्गं फलपुष्पमांस- मत्स्यादिभिः पूर्णमुखः सदैव ।
१७२५-२ स्याद्दृष्टमात्रोऽभिमतार्थसिद्ध्यै मृष्टान्नभोज्याय मुदे च काकः ।।

१७२६-१ अन्नादिविष्ठानवग्ॐअयानि न वा विधुन्वन्वदने सदैव ।
१७२६-२ वामोपसव्योऽप्यवलोक्यमानो मनोरथं पूरयते ध्रुवश्च ।।

१७२७-१ अन्नादिविष्ठापिशितादिभिर्यः पूर्णाननोऽभीष्टफलप्रदोऽसौ ।
१७२७-२ मन्त्रादिसिद्ध्यै वणिगादिलाभे शस्तो विवाहादिविधौ च काकः ।।

१७२८-१ अन्नादे भ्रूणहा मार्ष्टि अन्नेन अभिशंसति ।
१७२८-२ स्तेनः प्रमुक्तो राजनि याचन्ननृतसंकरे ।।

१७२९-१ अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी ।
१७२९-२ गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषं ।।

१७३०-१ अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः ।
१७३०-२ यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ।।

१७३१-१ अन्नाद्रक्तं च शुक्लं चाप्यतो जीवः प्रतिष्ठितः ।
१७३१-२ इन्द्रियाणि च बुद्धिश्च तृप्यन्त्यन्नेन नित्यशः ।।

१७३२-१ अन्नाभावे मृत्युः शालिभिरन्नानि शालयो वृष्ट्या ।
१७३२-२ वृष्टिस्तपसेति वदन्नमृत्यवे तत्तपश्चरतु ।।

१७३३-१ अन्नाशने स्यात्परमाणुमात्रः प्रशक्यते शोधयितुं तपोभिः ।
१७३३-२ मांसाशने पर्वतराजमात्रो नो शक्यते शोधयितुं महत्त्वात् ।।

१७३४-१ अन्नेन धार्यते सर्वं जगदेतच्चराचरं ।
१७३४-२ अन्नात्प्रभवति प्राणः प्रत्यक्षं नास्ति संशयः ।।

१७३५-१ अन्ने पाने च ताम्बूले फले पुष्पे विभूषणे ।
१७३५-२ वस्त्रे विलेपने धूपे शय्यायामासनेषु च ।।

१७३६-१ अन्यं काननमाशु गच्छ तरसा वन्यं फलं भुङ्क्ष्व रे धन्यं धाम विभाति ते न हि तथा पुण्यं जघन्यं कुरु ।
१७३६-२ एतस्मिन्करिशाव मा व्रज वने जल्पामि तथ्यं वचो जानास्येव करीन्द्रदर्पदलनो निद्राति पञ्चाननः ।।

१७३७-१ अन्यं मनुष्यं हृदयेन कृत्वा अन्यं ततो दृष्टिभिराह्वयन्ति ।
१७३७-२ अन्यत्र मुञ्चन्ति मदप्रसेकं अन्यं शरीरेण च कामयन्ते ।।

१७३८-१ अन्यः कः क्षारवार्धे त्वमिव नियमितो वानरैर्वा नरैर्वा विप्रेणैकेन कोऽन्यः करकुहरपुटीपात्रमात्रे निपीतः ।
१७३८-२ जल्पन्नित्थं पृथूर्मिघ्वनिभिरवतरत्फेनकूटाट्टहासैः स्पर्धां धत्ते पयोधेरधिकमधिपुरं निर्मितो यत्तटाकः ।।

१७३९-१ अन्यः करोति व्यापारं लिप्तो भवति लेखकः ।
१७३९-२ भगलिङ्गप्रसङ्गेन छिन्ना भवति नासिका ।।

१७४०-१ अन्यः कोऽपि स कुम्भसंभवमुनेरास्तां शिखी जाठरो यं संचिन्त्य दुकूलवह्निसदृशः संलक्ष्यते वाडवः ।
१७४०-२ वन्द्यं तज्जठरं स मीनमकरग्राहावलिस्तोयधिः पश्चात्पार्श्वमपूरितान्तरवियद्यत्र स्वनन्भ्राम्यति ।।

१७४१-१ अन्य इत्यनुपजातयन्त्रणं द्रागुदञ्चितवती विलोचनं ।
१७४१-२ मामवेत्य चकिता वृतानना दन्तदष्टरसना मनागभूत् ।।

१७४२-१ अन्यकर्मविमूढो य आत्मकर्मविशारदः ।
१७४२-२ यथा पश्य न जानाति स्तनपानेतरच्छिशुः ।।

१७४३-१ अन्यकालपरिहार्यमजस्रं तद्द्वयेन विदधे द्वयमेव ।
१७४३-२ धृष्टता रहसि भर्तृषु ताभिर्निर्दयत्वमितरैरबलासु ।।

१७४४-१ अन्यक्षेत्रे कृतं पापं पुण्यक्षेत्रे विनश्यति ।
१७४४-२ पुण्यक्षेत्रे कृतं पापं वज्रलेपो भविष्यति ।।

१७४५-१ अन्यतो नय मुहूर्तमाननं चन्द्र एष सरले कलामयः ।।

१७४५-२ मा कदाचन कपोलयोर्मलं संक्रमय्य समतां स नेष्यति ।।

१४७६-१ अन्यतो यदि निजोपचिकीर्षा मानहानिरिति भीतिरनीतिः ।
१४७६-२ श्रीधरोऽपि हि बले श्रियमिच्छन्मानमातनुत वामनमेव ।।

१४७७-१ अन्यत्कृत्यं मनुजश्चिन्तयति दिवानिशं विशुद्धधिया ।
१४७७-२ वेधा विदधात्यन्यत्स्वामीव न शक्यते धर्तुं ।।

१७४८-१ अन्यत्र देशे घटिता जगन्ति ग्रसिष्यते विश्वसृजेति मत्वा ।
१७४८-२ संकोचयित्वा किमु पादमूल- द्वयान्तराले निहितास्ति योनिः ।।

१७४९-१ अन्यत्र भीष्माद्गाङ्गेयादन्यत्र च हनूमतः ।
१७४९-२ हरिणीखुरमात्रेण चर्मणा मोहितं जगत् ।।

१७५०-१ अन्यत्र यापितनिशं परिलोहिताङ्गं अन्याङ्गनागतमिवागतमुष्णरश्मिं ।
१७५०-२ प्रातर्निरीक्ष्य कुपितेव हि पद्मिनीयं उत्फुल्लहल्लकसुलोहितलोचनाभूत् ।।

१७५१-१ अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि कर्ॐइ सख्यः ।
१७५१-२ नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितोऽञ्जलिर्वः ।।

१७५२-१ अन्यत्र व्रजतीति का खलु कथा नाप्यस्य तादृक्सुहृद्यो मां नेच्छति नागतश्च हहहा कोऽयं विधेः प्रक्रमः ।
१७५२-२ इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे बाला वृत्तविवर्तनव्यतिकरा नाप्नोति निद्रां निशि ।।

१७५३-१ अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः ।
१७५३-२ अन्यथैव हि गच्छन्ति दैवादिति मतिर्मम ।।

१७५४-१ अन्यथा परिदृष्टानि मुनिभिर्वेददर्शिभिः ।
१७५४-२ अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ।।

१७५५-१ अन्यथालिङ्ग्यते कान्ता भावेन दुहितान्यथा ।
१७५५-२ मनसो भिद्यते वृत्तिरभिन्नेष्वपि वस्तुषु ।।

१७५६-१ अन्यथा वर्त्तमानानां अर्थी भूतोऽयमन्यथा ।
१७५६-२ अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितं ।।

१७५७-१ अन्यथा वेदशास्त्राणि ज्ञानपाण्डित्यमन्यथा ।
१७५७-२ अन्यथा तत्पदं शान्तं लोकाः क्लिश्यन्ति चान्यथा ।।

१७५८-१ अन्यथा शास्त्रगर्भिण्या धिया धीरोऽर्थमीहते ।
१७५८-२ स्वामीव प्राक्तनं कर्म विदधाति तदन्यथा ।।

१७५९-१ अन्यथैव विचिन्त्यन्ते पुरुषेण मनोरथाः ।
१७५९-२ दैवेनाहितसद्भावाः कर्मणां गतयोऽन्यथा ।।

१७६०-१ अन्यथैवसती पुत्रं चिन्तयेदन्यथा पतिं ।
१७६०-२ यथा यथा स्वभावस्य महाभाग उदाहृतं ।।

१७६१-१ अन्यथैव हि मन्यन्ते पुरुषास्तानि तानि च ।
१७६१-२ अन्यथैव प्रभुस्तानि करोति विकरोति च ।।

१७६२-१ अन्यथैव हि सौहार्दं भवेत्स्वच्छान्तरात्मनः ।
१७६२-२ प्रवर्ततेऽन्यथा वाणी शाठ्योपहतचेतसः ।।

१७६३-१ अन्यदस्मि भवतीं न याचिता वारमेकमधरं धयामि ते ।
१७६३-२ इत्यसिस्वददुपांशुकाकुवाक्सोपमर्दहठवृत्तिरेव तं ।।

१७६४-१ अन्यदाभाषितं पूर्वं दत्तमन्यत्ततोऽल्पकं ।
१७६४-२ यत्सदोषमयोग्यं वा कूटदानेन तेन किं ।।

१७६५-१ अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः ।
१७६५-२ पराक्रमः परिभवे वैयात्यं सुरतेष्विव ।।

१७६६-१ अन्यदीयमविचिन्त्य पातक निर्घृणो हरति जीवितोपमं ।
१७६६-२ द्रव्य्मत्र कितवो विचेतनस्तेन गच्छति कदर्थनां चिरं ।।

१७६७-१ अन्यदुःखेन यो दुःखी योऽन्यहर्षेण हर्षतः ।
१७६७-२ स एव जगतामीशो नररूपधरो हरिः ।।

१७६८-१ अन्यदुच्छृङ्खलं सत्त्वं अन्यच्छास्त्रनियन्त्रितं ।
१७६८-२ सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ।।

१७६९-१ अन्यदुप्तं जातमन्यदित्येतन्नोपपद्यते ।
१७६९-२ उप्यते यद्धि यद्बीजं तत्तदेव प्ररोहति ।।

१७७०-१ अन्यदोषमिव स स्वकं गुणं ख्यापयेत्कथमधृष्टताजडः ।
१७७०-२ उच्यते स खलु कार्यवत्तया धिग्वभिन्नबुधसेतुमर्थितां ।।

१७७१-१ अन्यद्गोपुच्छकं ज्ञेयं शुद्धकाष्ठविनिर्मितं ।
१७७१-२ मुखे च लोहकण्ठेन वेध्यं त्र्यङ्गुलसंमितं ।।

१७७२-१ अन्यपूर्वां स्त्रियं साध्वीं कामयेत न गर्वतः ।
१७७२-२ साध्वीरिच्छन्महादेवः षण्डोऽभूद्दारुकावने ।।

१७७३-१ अन्यप्रतापमासाद्य यो दृढत्वं न गच्छति ।
१७७३-२ जातुषाभरणस्येव रूपेणापि हि तस्य किं ।।

१७७४-१ अन्यमाश्रयते लक्ष्मीस्त्वन्यमन्यं च मेदिनी ।
१७७४-२ अनन्यगामिनी पुंसां कीर्तिरेका पतिव्रता ।।

१७७५-१ अन्ययान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या ।
१७७५-२ पीतभूरिसुरयापि न मेदे निर्वृतिर्हि मनसो मदहेतुः ।।

१७७६-१ अन्यया यौवने मर्त्यो बुद्ध्या भवति मोहितः ।
१७७६-२ मध्येऽन्यया जरायांतु सोऽन्यां रोचयते मतिं ।।

१७७७-१ अन्यवर्णं शिरो यस्य पुच्छं वा यस्य वाजिनः ।
१७७७-२ पुच्छेन शिरसा वापि नानावर्णः स निन्दितः ।।

१७७८-१ अन्यवर्णपरावृत्त्या बन्धचिह्ननिगूहनैः ।
१७७८-२ अनाख्यातः सतां मध्ये कविश्चोरो विभाव्यते ।।

१७७९-१ अन्यस्त्रीस्पृहयालवो जगति के पद्भ्यामगम्या च का को धातुर्दशने समस्तमनुजैः का प्रार्थ्यतेऽहर्निशं ।
१७७९-२ दृष्ट्वैकां यवनेश्वरो निजपुरे पद्माननां कामिनीं मित्रं प्राह किमादरेण सहसा यारानदीदंशमा ।।

१७८०-१ अन्यस्माल्लब्धोष्मा क्शुद्रः प्रायेण दुःसहो भवति ।
१७८०-२ रविरपि न दहति तादृग्यादृघ्युत्तप्तवालुकानिकरः ।।

१७८१-१ अन्यस्मिन्नपि काले दयिताविरहः करोति संतापं ।
१७८१-२ किं पुनरविरलजलधर- गुरुतररसितेषु दिवसेषु ।।

१७८२-१ अन्यस्मिन्प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत् ।
१७८२-२ अहं किं करवाणीति स राजवसतिं वसेत् ।।

१७८३-१ अन्यस्य लगति कर्णे जीवितमन्यस्य हरति बाण इव ।
१७८३-२ हृदयं दुनोति पिशुनः कण्टक इव पादलग्नोऽपि ।।

१७८४-१ अन्यस्यै संप्रतीयं कुरु मदनरिपो स्वाङ्गदानप्रसादं नाहं सोढुं समर्था शिरसि सुरनदीं नापि संध्यां प्रणन्तुं ।
१७८४-२ इत्युक्त्वा कोपविद्धां विघटयितुमुमामात्मदेहं प्रवृत्तां रुन्धानः पातु शम्भोः कुचकलसहठस्पर्शकृष्टो भुजो वः ।।

१७८५-१ अन्याङ्गनाभिरधिकं स करोति केलिं त्वं तेन मा कुरु विषादमदभ्ररूपे ।
१७८५-२ पेपीयते मधुकरः क्व न तं मरन्दं नो जातु विस्मरति पङ्कजिनीं तथापि ।।

१७८६-१ अन्या जगद्धितमयी मनसः प्रवृत्तिरन्यैव कापि रचना वचनावलीनां ।
१७८६-२ लोकोत्तरा च कृटिराकृतिरार्तहृद्या विद्यावतां सकलमेव गिरां दवीयः ।।

१७८७-१ अन्यादानाकुलान्तःकरणवशविपद्बाधितप्रेतरङ्कं ग्रासभ्रश्यत्करालश्लथपिशितशवाग्रग्रहे मुक्तनादं ।
१७८७-२ सर्वैः क्रामद्भिरुल्काननकवलरसव्यात्तवक्त्रप्रभाभिर्व्यक्तैस्तैः संवलद्भिः क्षणमपरमिव व्य्ॐनि वृत्तं श्मशानं ।।

१७८८-१ अन्यानपि तरून्रोप्य फलपुष्पोपयोगिनः ।
१७८८-२ रत्नधेनुसहस्रस्य फलं प्राप्नोति मानवः ।।

१७८९-१ अन्या निरर्थिका चिन्ता बलतेजःप्रणाशिनी ।
१७८९-२ नाशयेत्सर्वसौख्यं तु रूपहानिं निदर्शयेत् ।।

१७९०-१ अन्यानि शास्त्राणि विनोदमात्रं प्राप्तेषु वा तेषु न तैश्च किंचित् ।
१७९०-२ चिकित्सितज्योतिषमन्त्रवादाः पदे पदे प्रत्ययमावहन्ति ।।

१७९१-१ अन्यानि शास्त्राणि विनोदमात्रं प्राप्तेषु कालेषु न तैश्च किंचित् ।
१७९१-२ चिकित्सितज्योतिषमन्त्रवादाः पदे पदे प्रत्ययमावहन्ति ।।

१७९२-१ अन्यान्परिवदन्साधुर्यथा हि परितप्यते ।
१७९२-२ तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः ।।

१७९३-१ अन्यान्योपमितं युगं निरुपमं तेऽयुग्ममङ्गेषु यत्सोऽयं सिक्थकमास्यकान्तिमधुनस्तन्वङ्गि चन्द्रस्तव ।
१७९३-२ त्वद्वाचां स्वरमात्रिकां मदकलः पुंस्कोकिलो घोषयत्यभ्यासस्य किमस्त्यगोचरमिति प्रत्याशया मोहितः ।।

१७९४-१ अन्या प्रकामसुरतश्रमखिन्नदेहा रात्रिप्रजागरविपाटलनेत्रपद्मा ।
१७९४-२ शय्यान्तदेशलुलिताकुलकेशपाशा निद्रां प्रयाति मृदुसूर्यकराभितप्ता ।।

१७९५-१ अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रं हर्षान्विता विरचिताधरचारुशोभा ।
१७९५-२ कूर्पासकं परिदधाति नखक्षताङ्गी व्यालम्बिनीलललितालककुञ्चिताक्षी ।।

१७९६-१ अन्याभ्यो वन्याभ्यो मालति धन्यासि वल्लरीभ्यस्त्वं ।
१७९६-२ यत्किल तवैव सविधे क्रीडति मधुपः सदैव मुदितोऽयं ।।

१७९७-१ अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः ।
१७९७-२ असंतुष्टाः प्रमुह्यन्ति संतोषं यान्ति पण्डिताः ।।

१७९८-१ अन्यायः प्रौढवादेन नीयते न्यायतां यया ।
१७९८-२ न्यायश्चान्यायतां लोभात्किं तया क्षुद्रविद्यया ।।

१७९९-१ अन्यायकरभोगैश्च यो हि जीवति नित्यशः ।
१७९९-२ विरागादेव लोकानां भ्रंशते स हि पार्थिवः ।।

१८००-१ अन्यायद्रविणादानेष्वुद्यमः क्रियते वृथा ।
१८००-२ लुब्धानां सत्यसंकोचात्संकुचन्त्येव संपदः ।।

१८०१-१ अन्यायवित्तेन कृतोऽपि धर्मः सव्याज इत्याहुरशेषलोकाः ।
१८०१-२ न्यायार्जितार्थेन स एव धर्मो निर्व्याज इत्यार्यजना वदन्ति ।।

१८०२-१ अन्यायसमुपात्तेन दानधर्मो धनेन यः ।
१८०२-२ क्रियते न स कर्तारं त्रायते महतो भयात् ।।

१८०३-१ अन्या या वसनोत्तमं तदधुना संगृह्य मान्यं पुनर्यन्मां दर्शयसि प्रियं प्रियतमं तोषाय रोषाय नो ।
१८०३-२ सर्वसैव सतश्च रीतिरियती पूर्वं श्रुता वृद्धतः प्रायः प्राप्य निजप्रकर्षमखिलं मित्रं मुदादर्शयत् ।।

१८०४-१ अन्यायोपार्जितं द्रव्यं दशवर्षाणि तिष्ठति ।
१८०४-२ प्राप्ते चैकादशे वर्षे समूलं च विनश्यति ।।

१८०५-१ अन्यायोपार्जितं द्रव्यं अर्थदूषणमुच्यते ।
१८०५-२ अपात्रदानं पात्रार्थ हरणं तस्य लक्षणं ।।

१८०६-१ अन्यार्थमङ्गीकृतवारिपाणौ विशङ्कमानास्तव दाननीरं ।
१८०६-२ परस्परं दीनमुखा न के वा देवाः सुमेरुं शुशुचुः स्वभूमिं ।।

१८०७-१ अन्या विहाय पतिगृह- मविचिन्तितकुलकलङ्कजनगर्हाः ।
१८०७-२ रागोपरक्तहृदया यान्ति दिगन्तं मनुष्या आसज्य ।।

१८०८-१ अन्याश्चिरं सुरतकेलिपरिश्रमेण खेदं गताः प्रशिथिलीकृतगात्रयष्ट्यः ।
१८०८-२ संहृष्यमाणविपुलोरुपयोधरार्ता अभ्यञ्जनं विदधति प्रमदाः सुशोभाः ।।

१८०९-१ अन्यासां न किमस्ति वेश्मनि वधूः कैवं निशि प्रावृषि प्रैति प्रान्ततडागमम्ब गृहिणि स्वस्थासि मेऽवस्थया ।
१८०९-२ भग्नोऽयं वलयो घटो विघटितः क्षण्णा तनुः कण्टकैराक्रान्तः स तथा भुजङ्गहतकः कष्टं न यद्दष्टवान् ।।

१८१०-१ अन्या साधिगता त्वया क्व युवती यस्याः स मानग्रहो याते लोचनगोचरं प्रियतमे संप्रत्यपक्रामति ।
१८१०-२ अस्माकं पुनरुग्रपूरुषशताश्लेषप्रगल्भात्मनां एतादृश्यनभिज्ञपूरुषपरिष्वङ्गे कुतः साध्वसं ।।

१८११-१ अन्या सा सरसी मराल मुनिभिर्यत्तीरसोपानिका- विन्यस्तान्बलितण्डुलान्कवलयन्दृष्टोऽसि हृद्यैर्मुखैः ।
१८११-२ एषा पक्कणवापिका कमलिनीखण्डेऽत्र गुप्तात्मभिर्व्याधैस्त्वद्विधमुग्धबन्धनविधौ किं नाम नासूत्र्यते ।।

१८१२-१ अन्यासु तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु ।
१८१२-२ मुघ्दामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि किं नवमल्लिकायाः ।।

१८१३-१ अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्यैव सा संभाराः खलु तेऽन्य एव विधिना यैरेष सृष्टो युवा ।
१८१३-२ श्रीमत्कान्तिजुषां द्विषां करतलात्स्त्रीणां नितम्बस्थलाद्दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च ।।

१८१४-१ अन्यास्ता मलयाद्रिकाननभुवः स्वच्छस्रवन्निर्ज्झरास्तृष्णा यासु निवर्तते तनुभृतामालोकमात्रादपि ।
१८१४-२ रूक्षध्वाङ्क्षपरिग्रहो मरुरयं स्फारीभवद्भ्रान्तयः ता एता मृगतृष्णिका हरिण हे नेदं पयो गम्यतां ।।

१८१५-१ अन्यूनं गुणममृतस्य धारयन्ती संफुल्लस्फुरितसरोरुहावतंसा ।
१८१५-२ प्रेयोभिः सह सरसी निषेव्यमाणा रक्तत्वं व्यधित वधूदृशं सुरा च ।।

१८१६-१ अन्यूनोन्नतयोऽतिमात्रपृथवः पृथ्वीधरश्रीभृतस्तन्वन्तः कनकावलीभिरुपमां सौदामनीदामभिः ।
१८१६-२ वर्षन्तः शममानयन्नुपलसच्छृङ्गारलेखायुधाः काले कालियकायकालवपुषः पांसून्गजाम्भ्ॐउचः ।।

१८१७-१ अन्ये च बहवो रागा जाता देशविशेषतः ।
१८१७-२ मारूप्रभृतयो लोके ते च तद्देशिकाः स्मृताः ।।

१८१८-१ अन्ये चेत्प्राकृता लोका बहुपापानि कुर्वते ।
१८१८-२ प्रधानपुरुषेणापि कार्यं तत्पृष्ठतो नु किं ।।

१८१९-१ अन्ये ते जलदायिनो जलधरास्तृष्णां विनिघ्नन्ति ये भ्रातश्चातक किं वृथातिरटितैः खिन्नोऽसि विश्राम्यतां ।
१८१९-२ मेघः शारद एष काशधवलः पानीयरिक्तोदरो गर्जत्येव हि केवलं भृशतरं नो बिन्दुमप्युज्झति ।।

१८२०-१ अन्ये ते विहगाः पयोद परितो धावन्ति तृष्णातुरा वापीकूपतडागसागरजले मज्जन्ति दत्तादराः ।
१८२०-२ मामद्यापि न वेत्सि चातकशिशुं यच्छुष्ककण्ठोऽपि सन्नान्यं वाञ्छति नोपसर्पति न च प्रस्तौति न ध्यायति ।।

१८२१-१ अन्ये ते सुमनोलिहः प्रहसदप्यम्भोजमुज्झन्ति ये वातान्दोलनकेलिचञ्चलदलप्रान्तैरपि त्रासिताः ।
१८२१-२ अन्यः कोऽपि स एष षट्पदभटः संसह्य कर्णाहतीर्येनानेकपगण्डगण्डलमिलद्दानाम्बुनि क्रीडितं ।।

१८२२-१ अन्येनापि स्वमांसेन छिद्यमानेन दूयते ।
१८२२-२ तथापि परमांसानि स्वादूनीति समश्नुते ।।

१८२३-१ अन्येऽपि सन्ति गुणिनः कति नो जगत्यां हार त्वमेव गुणिनामुपरिस्थितोऽसि ।
१८२३-२ एणीदृशामुरसि नित्यमवस्थितोऽसि सद्वृत्तता च शुचिता च न खण्डिता ते ।।

१८२४-१ अन्येऽपि सन्ति बत तामरसावतंसा हंसावलीवलयिनो जलसंनिवेशाः ।
१८२४-२ कोऽप्याग्रहो गुरुरयं बत चातकस्य पौरंदरीं यदभिवाञ्छति वारिधारां ।।

१८२५-१ अन्येयं रूपसंपत्तिरन्या वैदग्ध्यधोरणी ।
१८२५-२ नैषा नलिनपत्राक्षी सृष्टिः साधारणी विधेः ।।

१८२६-१ अन्येषां यो न पापानि चिन्तयत्यात्मनो यथा ।
१८२६-२ तस्य पापागमस्तात हेत्वभावान्न विद्यते ।।

१८२७-१ कर्मणा मनसा वाचा परपीडां करोति यः ।
१८२७-२ तद्बीजं जन्म फलति प्रभूतं तस्य चाशुभं ।।

१८२८-१ अन्येषामपि नश्यन्ति सुहृदश्च धनानि च ।
१८२८-२ पश्य बुद्ध्या मनुष्याणां राजन्नापदमात्मनः ।।

१८२९-१ अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनं ।
१८२९-२ पुंभिः स्त्रीषु कृता यद्वत्सुमनःस्विव षट्पदैः ।।

१८३०-१ अन्ये हि दुःखमृतवः प्रथयन्त्यहोभिः सूर्यांशुलुप्ततिमिरैरभिसारिकाणां ।
१८३०-२ हेमन्त एष हिमरुद्धसहस्रधामा कामं करोति दिवसेष्वपि शर्म तासां ।।

१८३१-१ अन्यैः साकं विरोधेन वयं पञ्चोत्तरं शतं ।
१८३१-२ परस्परविरोधेन वयं पञ्च च ते शतं ।।

१८३२-१ अन्योच्छिष्टेषु पात्रेषु भुक्त्वैतेषु महीभुजः ।
१८३२-२ कस्मान्न लज्जामवहञ्शौचचिन्तां न वा दधुः ।।

१८३३-१ अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून् ।
१८३३-२ द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः ।।

१८३४-१ अन्योन्यं कृतवैराणां पुत्रपौत्रं निगच्छति ।
१८३४-२ पुत्रपौत्रे विनष्टे तु परलोकं निगच्छति ।।

१८३५-१ अन्योन्यं दशनच्छदेषु दशतोरन्योन्यमालिङ्गतोरन्योन्यं नखरैः खरैर्विलिखतोरन्योन्यमाचुम्बतोः ।
१८३५-२ औत्सुक्येन नवं नवं निधुवनप्रागल्भ्यमभ्यस्यतोः श्रान्ते पञ्चशरेऽपि न प्रणयिनोः प्राप्तोऽपकर्षं रसः ।।

१८३६-१ अन्योन्यं मतिमास्थाय यत्र सम्प्रतिभाष्यते ।
१८३६-२ न चैकमत्ये श्रेयोस्ति मन्त्रः सोऽधम उच्यते ।।

१८३७-१ अन्योन्यकृतवैराणां संवासान्मृदुतां गतं ।
१८३७-२ नव तिष्ठति तद्वरं पुष्करस्थमिवोदकं ।।

१८३८-१ अन्योन्यगूढचेष्टित- सद्भावस्नेहपाशबद्धस्य ।
१८३८-२ विच्छेदकरो मृत्युर्धीराणां वा परिच्छेदः ।।

१८३९-१ अन्योन्यगोप्यं विदुषां तु लक्षं यदस्य तुल्याः प्रभवो भवन्ति ।
१८३९-२ परस्परालिङ्गनतत्पराणां न कान्त सौख्यं युवतीजनानां ।।

१८४०-१ अन्योन्यग्रथितारुणाङ्गुलिनमत्पाणिद्वयस्योपरि न्यस्योच्छवासविकम्पिताधरदलं निर्वेदशून्यं मुखं ।
१८४०-२ आमीलन्नयनान्तवान्तसलिलं श्लाध्यस्य निन्द्यस्य वा कस्येदं दृढसौहृदं प्रतिदिनं दीनं त्वया स्मर्यते ।।

१८४१-१ अन्योन्यदर्शनकृतः समानरूपानुरागकुलवयसां ।
१८४१-२ केषांचिदेव मन्ये समागमो भवति पुण्यवतां ।।

१८४२-१ अन्योन्यप्रकटानुरागरभसादुद्भूतर्ॐआञ्चयोरुत्कण्ठापरिखेददुःसहतया क्षामीभवद्गात्रयोः ।
१८४२-२ नक्तं दैववशात्क्षणं गुरुजनात्स्वायत्ततां प्राप्तयोर्यातो दुर्लभसंगमोत्सवविधिर्यूनोर्जनाख्येयतां ।।

१८४३-१ अन्योन्यभेदो भ्रात्éणां सुहृदां वा बलान्तक ।
१८४३-२ भवत्यानन्दकृद्देव द्विषतां नात्र संशयः ।।

१८४४-१ अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धं ।
१८४४-२ मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यं ।।

१८४५-१ अन्योन्यरागवशयोर्युवयोर्विलास- स्वच्छन्दताच्छिदपयातु तदालिवर्गः ।
१८४५-२ अत्याजयन्सिचयमाजिमकारयन्वा दन्तैर्नखैश्च मदनो मदनः कथं स्यात् ।।

१८४६-१ अन्योन्यलक्षणैर्युक्तां नारीं संकीर्णकां विदुः ।
१८४६-२ या निजैरेव संयुक्ता चिह्नैस्तां केवलां जगुः ।।

१८४७-१ अन्योन्यलावण्यविलोकनान्तं नेत्रद्वयं स्यात्सततं किलास्याः ।
१८४७-२ इत्येव नासा विहिता विधात्रा मध्ये तयोर्दर्शनविघ्नकर्त्री ।।

१८४८-१ अन्योन्यवारिघटितौ धनवारिपाताद्भीतौ भृशं मृगवधूर्मृगयूथपश्च ।
१८४८-२ वित्तस्तया घटनया कृतसौख्यमोहौ नैवाम्बुवाहजलशीकरपातपीडां ।।

१८४९-१ अन्योन्यविपरीतानि मतानि मनसः सदा ।
१८४९-२ अविद्यायां पुनः सत्ये ज्ञानस्योच्चतरस्य हि ।
१८४९-३ अङ्गानि निखिलानि स्युः पूरयन्ति परस्परं ।।

१८५०-१ अन्योन्यश्वसिताशनैः फणधरैराविश्य सत्त्वान्बहिर्भुञ्जानैः परिचारकैस्तृणगणैरानन्दिना नन्दिना ।
१८५०-२ भिक्षान्नोपचितैश्च दारतनयैः पुष्णाति विश्वानि यः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ।।

१८५१-१ अन्योन्यसंगमवशादधुना विभातां तस्यापि तेऽपि मनसी विकसद्विलासे ।
१८५१-२ स्रष्टुं पुनर्मनसिजस्य तनुं प्रवृत्तं आदाविव द्व्यणुककृत्परमाणुयुग्मं ।।

१८५२-१ अन्योन्यसंभिन्नदृशां सखीनां तस्यास्त्वयि प्रागनुरागचिह्नं ।
१८५२-२ कस्यापि कोऽपीति निवेदितं च धात्रेयिकायाश्चतुरं वचश्च ।।

१८५३-१ अन्योन्यसंवलितमांसलदन्तकान्ति सोल्लासमाविरलसं वलितार्धतारं ।
१८५३-२ लीलागृहे प्रतिकलं किलकिञ्चितेषु व्यावर्तमानविनयं मिथुनं चकास्ति ।।

१८५४-१ अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च ।
१८५४-२ ज्ञातयः संप्रवर्धन्ते सरसीवोत्पलान्युत ।।

१८५५-१ अन्योन्यस्माद्विनिर्भिन्नं भिन्नगर्भं न युध्यते ।
१८५५-२ तथैवापसृतं शक्तं नैकराज्यान्तरीकृतं ।।

१८५६-१ अन्योन्यस्य नियन्त्रणापरिभवादप्रौढशीतातपाः पुष्प्यत्किंशुकचूतनूतनदलाविर्भूतशोणश्रियः ।
१८५६-२ पद्मोल्लासितगन्धवासितवहद्वातावदातत्विषो मोदोन्मादजुषो हरन्ति हृदयं वासन्तिका वासराः ।।

१८५७-१ अन्योन्यस्य लयं भयादिव महाभूतेषु यातेष्वलं कल्पान्ते परमेक एव स तरुः स्कन्धोच्चयैर्जृम्भते ।
१८५७-२ विन्यस्य त्रिजगन्ति कुक्षिकुर्हरे देवेन यस्यास्यते शाखाग्रे शिशुनेव सेवितजलक्रीडाविलासालसं ।।

१८५८-१ अन्योन्यस्याव्यभीचारो भवेदामरणान्तिकः ।
१८५८-२ एष धर्मः समासेन ज्ञेयः मत्रीपुंसयोः परः ।।

१८५९-१ अन्योन्याक्षिनिपातजातमदयोरन्योन्यचेष्टाशत- स्पृष्टान्तःपदयोर्मनोभवशरव्याघातसंभ्रान्तयोः ।
१८५९-२ स्यादेव द्विरदेन्द्रयोरिव तयोरालिङ्गनं प्राङ्गणे धैर्यस्तम्भविडम्बिनी बलवती लज्जा न चेदर्गला ।।

१८६०-१ अन्योन्यान्तरनिर्गताङ्गुलिदलश्रेणीभवन्निश्चल- ग्रन्थिप्रग्रथितं करद्वयमुपर्युत्तानमाबिभ्रता ।
१८६०-२ सेयं विभ्रमतोरणप्रणयिना जृम्भाभरोत्तभिते- नोच्चैर्बाहुयुगेन शंसति मनोजन्मप्रवेशोत्सवं ।।

१८६१-१ अन्योन्यास्फालभिन्नद्विपरुधिरवसामांसमस्तिष्कपङ्के मग्नानां स्यन्दनानामुपरि कृतपदन्यासविक्रान्तपत्तौ ।
१८६१-२ स्फीतासृक्पानगोष्ठीरसदशिवशिवातूऋयनृत्यत्कबन्धे संग्रामैकार्णवान्तःपयसि विचरितुं पण्डिताः पाण्डुपुत्राः ।।

१८६२-१ अन्योन्याहतदन्तनादमुखरं प्रह्वं मुखं कुर्वता नेत्रे साश्रुकणे निमील्य पुलकव्यासङ्गि कण्डूयता ।
१८६२-२ हा हा हेति सुनिष्ठुरं विवदता बाहू प्रसार्य क्षणं पुण्याग्निः पथिकेन पीयत इव ज्वालाहतश्मश्रुणा ।।

१८६३-१ अन्योन्येषां पुष्करैरामृशन्तो दानोद्भेदानुच्चकैर्भुग्नवालाः ।
१८६३-२ उन्मूर्धानः संनिपत्यापरान्तैः प्रायुध्यन्त स्पष्टदन्तध्वनीभाः ।।

१८६४-१ अन्योपभोगकलुषा मानवती प्रेमगर्विता मुदिता ।
१८६४-२ सौन्दर्यगर्विता च प्रेमपराधीनमानसानूढा ।।

१८६५-१ अन्योऽपि चन्दनतरोर्महनीयमूर्तेः सेकार्थमुत्सहति तद्गुणबद्धतृष्णः ।
१८६५-२ शाखोटकस्य पुनरस्य महाशयोयं अम्भोद एव शरणं यदि निर्गुणस्य ।।

१८६६-१ अन्यो हि नाश्नाति कृतं हि कर्म स एव कर्ता सुखदुःखभागी ।
१८६६-२ यत्तेन किंचिद्धि कृतं हि कर्म तदश्नुते नास्ति कृतस्य नाशः ।।

१८६७-१ अन्वग्राहि मया प्रेयान्निशि स्वोपनयादिति ।
१८६७-२ न विप्रलभते तावदालीरियमलीकवाक् ।।

१८६८-१ अन्वयागतविद्यानां अन्वयागतसंपदां ।
१८६८-२ विदुषां च प्रभूणां च हृदयं नावलिप्यते ।।

१८६९-१ अन्वर्थवेदी शूरश्च क्षमावान्न च कर्कशः ।
१८६९-२ कल्याणमेधास्तेजस्वी स भद्रः परिकीर्तितः ।।

१८७०-१ अन्विष्यद्भिरयं चिरात्कथमपि प्रार्थ्येत यद्यर्थिभिर्नाथ त्वं पुनरर्थिनः प्रतिदिनं यत्नात्समन्विष्यसि ।
१८७०-२ प्राप्तौ चिन्तितमात्रकं दददसौ चिन्तातिरिक्तप्रदं त्वामालोक्य विदीर्यते यदि न तद्ग्रावैव चिन्तामणिः ।।

१८७१-१ अन्वीक्षणं च विद्यानां सद्वर्णाश्रमरक्षणं ।
१८७१-२ ग्रहणं शस्त्रशास्त्राणां युद्धमार्गोपशिक्षणं ।।

१८७२-१ अन्वेतं वायवो यान्ति पृष्ठे भानुर्वयांसि च ।
१८७२-२ अनुप्लवन्ते मेघाश्च यस्य तस्य रणे जयः ।।

१८७३-१ अन्वेषयति मदान्ध- द्विरदमदाम्बुसिक्तमवनितलं ।
१८७३-२ परिणतगर्भभरार्ता सिंहवधूः शल्लकीविपिने ।।

१८७४-१ अपः पिबन्प्रपापालीं अनुरक्तो विलोकयन् ।
१८७४-२ अगस्त्यं चिन्तयामास चतुरः सापि सागरान् ।।

१८७५-१ अपकर्ताहमस्मीति हृदि ते मा स्म भूद्भयं ।
१८७५-२ विमुखेषु न मे खड्गः प्रहर्तुं जातु वाञ्छति ।।

१८७६-१ अपकारदशायामप्युपकुर्वन्ति साधवः ।
१८७६-२ छिन्दन्तमपि वृक्षः स्वच्छायया किं न रक्षति ।।

१८७७-१ अपकारमसंप्राप्य तुष्येत्साधुरसाधुतः ।
१८७७-२ नैषोऽलाभो भुजङ्गेन वेष्टितो यो न दश्यते ।।

१८७८-१ अपकारिणि कोपश्चेत्कोपे कोपः कथं न जायेत ।
१८७८-२ धर्मार्थकाममोक्ष- प्राणयशोहारिणि क्रूरे ।।

१८७९-१ अपकारिणि चेत्कोपः कोपे कापः कथं न ते ।
१८७९-२ धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि ।।

१८८०-१ अपकारिणि विस्रम्भं यः करोति नराधमः ।
१८८०-२ अनाथो दुर्बलो यद्वन्न चिरं स तु जीवति ।।

१८८१-१ अपकारिषु मा पापं चिन्तय त्वं कदाचन ।
१८८१-२ स्वयमेव पतिष्यन्ति कूलजाता इव द्रुमाः ।।

१८८२-१ अपकुर्यात्समर्थं वा नोपकुर्याद्यदापदि ।
१८८२-२ उच्छिन्द्यादेव तन्मित्रं विश्वस्याङ्कमुपस्थितं ।।

१८८३-१ अपकुर्वन्नपि प्रायः प्राप्नोति महतः फलं ।
१८८३-२ और्वं दहन्तमेवाग्निं संतर्पयति सागरः ।।

१८८४-१ अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत् ।
१८८४-२ श्येनानुचरितैर्ह्येते निपतन्ति प्रमाद्यतः ।।

१८८५-१ अपकृत्वा बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् ।
१८८५-२ दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ।।

१८८६-१ अपक्रान्ते बाल्ये तरुणिमनि चागन्तुमनसि प्रयाते मुग्धत्वे चतुरिमणि चाश्लेषरसिके ।
१८८६-२ न केनापि स्पृष्टं यदिह वयसा मर्म परमं यदेतत्पञ्चेषोर्जयति वपुरिन्दीवरदृशः ।।

१८८७-१ अपक्वं भङ्गमायाति अतिजीर्णं तु कर्कशं ।
१८८७-२ ज्ञातिघृष्टं तु सोद्वेगं कलहो बान्धवैः सह ।।

१८८८-१ अपक्वमपि चूतस्य फलं द्रवति वेगतः ।
१८८८-२ गुडशुण्टीप्रलेपेन विधृतं शश्वदातपे ।।

१८८९-१ अपक्वे तु घटे नीरं चालन्यां सूक्ष्मपिष्टकं ।
१८८९-२ स्त्रीणां च हृदये वार्ता न तिष्ठति कदापि हि ।।

१८९०-१ अपगतमदरागा योषिदेका प्रभाते कृतनिबिडकुचाग्रा पत्युरालिङ्गनेन ।
१८९०-२ प्रियतमपरिभुक्तं वीक्षमाना स्वदेहं व्रजति शयनवासाद्वासमन्यद्धसन्ती ।।

१८९१-१ अपगतरजोविकारा घनपटलाक्रान्ततारकालोका ।
१८९१-२ लम्बपयोधरभारा प्रावृडियं वृद्धवनितेव ।।

१८९२-१ अपङ्किलधियः शुद्धाः साधुमानसवृत्तयः ।
१८९२-२ वमन्ति श्रुतिजीवातुं ध्वनिं नवरसास्पदं ।।

१८९३-१ अपचिक्रमिषुः पूर्वं सेनां स्वां परिसान्त्वयन् ।
१८९३-२ विलङ्घयित्वा सत्रेण ततः स्वयमुपक्रमेत् ।।

१८९४-१ अपटः कपटी हिमहीनरुचिः प्रथितः पशुरन्यकलत्ररतः ।
१८९४-२ तव राय(?)वसन्तसमो न हरो न हरिर्न्न हरिर्न्न हरिर्न्न हरिः ।।

१८९५-१ अपण्डितास्ते पुरुषा मता मे ये स्त्रीषु च श्रीषु च विश्वसन्ति ।
१८९५-२ श्रियो हि कुर्वन्ति तथैव नार्यो भुजङ्गकन्यापरिसर्पणानि ।।

१८९६-१ अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान् ।
१८९६-२ मन्त्रमूलं यतो राज्यं अतो मन्त्रं सुरक्षितं ।।

१८९७-१ अपतुषारतया विशदप्रभैः सुरतसङ्गपरिश्रमनोदिभिः ।
१८९७-२ कुसुमचापमतेजयदंशुभिर्हिमकरो मकरोर्जितकेतनं ।।

१८९८-१ अपत्यं धर्मकार्याणि शुश्रूषा रतिरुत्तमा ।
१८९८-२ दाराधीनस्तथा स्वर्गः पितृणामात्मनश्च ह ।।

१८९९-१ अपत्यदर्शनस्यार्थे प्राणानपि च या त्यजेत् ।
१८९९-२ त्यजन्ति तामपि क्रूरा मातरं दारहेतवे ।।

१९००-१ अपत्यानि प्रायो दश दश वराही जनयति क्षमाभारे धुर्यः स पुनरिह नासीन्न भविता ।
१९००-२ पदं कृत्वा यः स्वं फणिपतिफणाचक्रवलये निमज्जन्तीमन्तर्जलधि वसुधामुत्तुलयति ।।

१९०१-१ अपत्ये यत्तादृग्दुरितमभवत्तेन महता विषक्तस्तीव्रेण व्रणितहृदयेन व्यथयता ।
१९०१-२ पटुर्धारावाही नव इव चिरेणापि हि न मे निकृन्तन्मर्माणि क्रकच इव मन्युर्विरमति ।।

१९०२-१ अपथेन प्रववृते न जातूपचितोऽपि सः ।
१९०२-२ वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः ।।

१९०३-१ अपथेनैव यो योगादधः सारायते स्वयं ।
१९०३-२ नीचोपसर्पणवशात्स पतेद्वंशवानपि ।।

१९०४-१ अपथ्यभोगेषु यथातुराणां स्पृहा यथार्थेष्वतिदुर्गतानां ।
१९०४-२ परोपतापेषु यथा खलानां स्त्रीणां तथा चौर्यरतोत्सवेषु ।।

१९०५-१ अपथ्यमायतौ लोभादामनन्त्यनुजीविनः ।
१९०५-२ प्रियं श्र्णोति यस्तेभ्यस्तमृच्छन्ति न संपदः ।।

१९०६-१ अपथ्यस्य च भुक्तस्य दन्तस्य चलितस्य च ।
१९०६-२ अमात्यस्य च दुष्टस्य समूलोद्धरणं सुखं ।।

१९०७-१ अपदान्तरं च परितः क्षितिक्षितां अपतन्द्रुतभ्रमितहेमनेमयः ।
१९०७-२ जविमारुताञ्चितपरस्परोपम- क्षितिरेणुकेतुवसनाः पताकिनः ।।

१९०८-१ अपदो दूरगामो च साक्षरो न च पण्डितः ।
१९०८-२ अमुखः स्फुटवक्ता च यो जानाति स पण्डितः ।।

१९०९-१ अपध्वस्तो ह्यवमतो दुःखं जीवति जीवितं ।
१९०९-२ जीवितं यदवक्षिप्तं यथैव मरणं तथा ।।

१९१०-१ अपनय महामोहं राजन्ननेन तवासिना कथय कुहकक्रीडाश्चर्यं कथं क्व च शिक्षितं ।
१९१०-२ यदरिरुधिरं पायं पायं कुसुम्भरसारुणं झगिति वमति क्षीराम्भोधिप्रवाहसितं यशः ।।

१९११-१ अपनिद्रमधूकपाण्डुरा सुदृशोऽदृश्यत गण्डमण्डली ।
१९११-२ गमिताश्रुजलप्लवैरिव क्रशिमाकीर्णतयापि निम्नतां ।।

१९१२-१ अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते ।
१९१२-२ मतिमास्थाय सुदृढां तदकापुरुषव्रतं ।।

१९१३-१ अपनीतपरिमलान्तर- कथे पदं न्यस्य देवतरुकुसुमे ।
१९१३-२ पुष्पान्तरेऽपि गन्तुं वाञ्छसि चेद्भ्रमर धन्योऽसि ।।

१९१४-१ अपनेयमुदेतुमिच्छता तिमिरं रोषमयं धिया पुरः ।
१९१४-२ अविभिद्य निशाकृतं तमः प्रभया नांशुमताप्युदीयते ।।

१९१५-१ अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः ।
१९१५-२ स्वार्थमभ्युद्धरेत्प्राज्ञः कार्यध्वंसो हि मूर्खता ।।

१९१६-१ अपमानः पतिविहितो गुरुपरिकरतीव्रता गृहे दौःस्थ्यं ।
१९१६-२ शीलक्षतये यासां तासामतिरागतोऽन्यनररक्तिः ।।

१९१७-१ अपमानात्तपोवृद्धिः संमानाच्च तपःक्षयः ।
१९१७-२ अर्चितः पूजितो विप्रो दुग्धा गौरिव गच्छति ।।

१९१८-१ अपमानात्तु संभूतं मानेन प्रशमं नयेत् ।
१९१८-२ सामपूर्व उपायो वा प्रणामो वाभिमानजे ।।

१९१९-१ अपमानितोऽपि कुलजो न वदति पुरुषं स्वभावदाक्षिण्यात् ।
१९१९-२ नहि मलयचन्दनतरुः परशुप्रहतः स्रवेत्पूयं ।।

१९२०-१ अपमेघोदयं वर्षं अदृष्टकुसुमं फलं ।
१९२०-२ अतर्कितोपपन्नं वो दर्शनं प्रतिभाति मे ।।

१९२१-१ अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुवे मृगाक्ष्या ।
१९२१-२ कलयन्नपि सव्यथोऽवतस्थे-ऽशकुनेन स्खलितः किलेतरोऽपि ।।

१९२२-१ अपयान्तीनामधुना संकेतनिकेतनान्मृगाक्षीणां ।
१९२२-२ वासस एव न केवलं अभवन्मनसोऽपि परिवर्तः ।।

१९२३-१ अपयायिनि स्वतोऽर्थे कथमिव सौहार्दधीः कदर्याणां ।
१९२३-२ यस्यापयानसमये प्राणत्यागोऽपि हा सुकरः ।।

१९२४-१ अपरजलधेर्लक्ष्मीं यस्मिन्पुरीं पुरभित्प्रभे मदगजघटाकारैर्नावां शतैरवमृद्नति ।
१९२४-२ जलदपटलानीकाकीर्णं नवोत्पलमेचकं जलनिधिरिव व्य्ॐअ व्य्ॐनः समोऽभवदम्बुधिः ।।

१९२५-१ अपरतरुनिकरमुक्तं मरुमण्डलमावसत्यसावेकः ।
१९२५-२ फलकुसुमैरुपकुर्वन्नररे करीर कथं धीरः ।।

१९२६-१ अपरागसमीरणेरितः क्रमशीर्णाकुलमूलसंततिः ।
१९२६-२ सुकरस्तरुवत्सहिष्णुना रिपुरुन्मूलयितुं महानपि ।।

१९२७-१ अपराद्धं भवद्वाणीश्राविणा पृच्छ किं मया ।
१९२७-२ वीणाह परुषं यन्मां कलकण्ठी च निष्ठुरं ।।

१९२८-१ अपराद्धांस्तु सुस्निग्धान्स्नोहोक्त्या मानदानतः ।
१९२८-२ साधयेद्भेददण्डाभ्यां यथायोगेन चापरान् ।।

१९२९-१ अपराधं न शृणुमो न चासत्यं त्वयोदितं ।
१९२९-२ गोप्येति गदितः कृष्णस्तूष्णीं तिष्ठन्पुनातु वः ।।

१९३०-१ अपराधः स दैवस्य न पुनर्मन्त्रिणामयं ।
१९३०-२ कार्यं सुघटितं यत्नाद्दैवयोगाद्विनश्यति ।।

१९३१-१ अपराधसहस्रभाजनं पतितं भीमभवार्णवोदरे ।
१९३१-२ अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु ।।

१९३२-१ अपराधानुरूपं च दण्डं पापेषु पातयेत् ।
१९३२-२ उद्वेजयेद्धनैरृद्धान्दरिद्रान्वधबन्धनैः ।।

१९३३-१ अपराधिनि मयि दण्डं संहरसि किमुद्यतं कुटिलकेशि ।
१९३३-२ वर्धयसि विलसितं त्वं दासजनायात्र कुप्यसि च ।।

१९३४-१ अपराधी नामाहं प्रसीद रम्भोरु विरम संरम्भात् ।
१९३४-२ सेव्यो जनश्च कुपितः कथं नु दासो निरपराधः ।।

१९३५-१ अपराधीनाशोकः सहते चरणाहतिं सरोजदृशां ।
१९३५-२ विलसितबकुलो वनिता- मुखवासी मद्यपात इव ।।

१९३६-१ अपराधेऽपि निःशङ्को नियोगी चिरसेवकः ।
१९३६-२ स स्वामिनमवज्ञाय चरेच्च निरवग्रहः ।।

१९३७-१ अपराधो न मेऽस्तीति नैतद्विश्वासकारणं ।
१९३७-२ विद्यते हि नृशंसेभ्यो भयं गुणवतामपि ।।

१९३८-१ अपराधो मया कान्ते कृतो यदि त्वया मतः ।
१९३८-२ निपात्य गिरिशृङ्गोच्चौ कुचौ किं न निपीड्यते ।।

१९३९-१ अपराह्णशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये ।
१९३९-२ निलयाय शाखिन इवाह्वयते ददुराकुलाः खगकुलानि गिरः ।।

१९३९आ-१ अपरित्यक्तमात्मानं इच्छता पण्ययोषितां ।
१९३९आ-२ नित्यौपयोगिकं द्रव्यं आत्मसारं प्रदर्शयेत् ।।

१९४०-१ अपरीक्षितपरवञ्चनं अञ्चति लोभादपेक्षितप्रेक्षी ।
१९४०-२ व्याधूतपक्षमवशो विहन्यते पक्षिवत्क्षितिपः ।।

१९४१-१ अपरीक्षितलक्षणप्रमाणैरपरामृष्टपदार्थसार्थतत्त्वैः ।
१९४१-२ अवशीकृतजैत्रयुक्तिजालैरलमेतैरनधीततर्कविद्यैः ।।

१९४२-१ अपरीक्ष्य न कर्तव्यं कर्तव्यं सुपरीक्षितं ।
१९४२-२ पश्चाद्भवति संतापो ब्राह्मणी नकुलं यथा ।।

१९४३-१ अपरोक्षधनो गम्यः श्रीमानपि नान्यथेति निर्दिष्टं ।
१९४३-२ कन्दर्पशास्त्रकारैः कुतः कथा लुप्तविभवस्य ।।

१९४४-१ अपर्णेयं भूभृद्वनमटति वल्काम्बरधरा जटालो दिग्वासाः शिखरिणि शिवोऽयं निवसति ।
१९४४-२ इति भ्रान्त्यान्योऽन्यं क्षणमिलितयोः क्षोणितिलक द्विषद्दम्पत्योस्ते शिव शिव भवन्ति प्रणतयः ।।

१९४५-१ अपर्णैव लता सेव्या विद्वद्भिरिति मे मतिः ।
१९४५-२ यया वृतः पुराणोऽपि स्थाणुः सूतेऽमृतं फलं ।।

१९४६-१ अपर्यन्तस्य कालस्य कियानंशः शरच्छतं ।
१९४६-२ तन्मात्रपरमायुर्यः स कथं स्वप्तुमर्हति ।।

१९४७-१ अपर्याप्तभुजायामः सखेदोऽस्याः सखीजनः ।
१९४७-२ श्रोण्यां कथंचित्कुरुते रशनादामबन्धनं ।।

१९४८-१ अपवर्जितविप्लवे शुचौ हृदयग्राहिणि मङ्गलास्पदे ।
१९४८-२ विमला तव विस्तरे गिरां मतिरादर्श इवाभिदृश्यते ।।

१९४९-१ अपवादादभीतस्य समस्य गुणदोषयोः ।
१९४९-२ असद्वृत्तेरहो वृत्तं दुर्विभावं विधेरिव ।।

१९५०-१ अपवादो भवेद्येन येन विप्रत्ययो भवेत् ।
१९५०-२ नरके गम्यते येन तद्बुधः कथमाचरेत् ।।

१९५१-१ अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपैतुमात्मजाः ।
१९५१-२ अनुरोदितीव करुणेन पत्रिणां विरुतेन वत्सलतयैष निम्नगाः ।।

१९५२-१ अपशास्त्रधनो राजा संचयं नाधिगच्छति ।
१९५२-२ अस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति ।।

१९५३-१ अपशूलं तमासाद्य लवणं लक्ष्मणानुजः ।
१९५३-२ रुरोध संमुखीनो हि जयो रन्ध्रप्रहारिणां ।।

१९५४-१ अपशोकमनाः कुटुम्बिनीं अनुगृह्णीष्व निवापदत्तिभिः ।
१९५४-२ स्वजनाश्रु किलातिसंततं दहति प्रेतमिति प्रचक्षते ।।

१९५५-१ अपश्चात्तापकृत्सम्यगनुबन्धिफलप्रदः ।
१९५५-२ अदीर्घकालोऽभीष्टश्च प्रशस्तो मन्त्र उच्यते ।।

१९५६-१ अपश्यद्भिरिवेशानं रणान्निववृते गणैः ।
१९५६-२ मुह्यत्येव हि कृच्छ्रेषु संभ्रमज्वलितं मनः ।।

१९५७-१ अपश्यद्भिर्महास्वादान्भावान्स्वाद्वविवेकिभिः ।
१९५७-२ किं ज्ञेयमशनादन्यत्क्ष्मापैरन्धैरिवोक्षभिः ।।

१९५८-१ अपसरणमेव युक्तं मौनं वा तत्र राजहंसस्य ।
१९५८-२ कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र ।।

१९५९-१ अपसरति न चक्षुषो मृगाक्षी रजनिरियं च न याति नैति निद्रा ।
१९५९-२ प्रहरति मदनोऽपि दुःखितानां बत बहुशोऽभिमुखीभवन्त्यपायाः ।।

१९६०-१ अपसर पृथिवि समुद्राः संवृणुताम्बूनि भूधरा नमत ।
१९६०-२ वामनहरिलघुतुन्दे जगतां कलहः स वः पायात् ।।

१९६१-१ अपसर मधुकर दूरं परिमलबहुलेऽपि केतकीकुसुमे ।
१९६१-२ इह नहि मधुलवलाभो भवति परं धूलिधूसरं वदनं ।।

१९६२-१ अपसर सखे दूरादस्मात्कटाक्षविषानलात्प्रकृतिविषमाद्योषित्सर्पाद्विलासफणाभृतः ।
१९६२-२ इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधैश्चटुलवनिताभोगिग्रस्तं त्यजन्ति हि मन्त्रिणः ।।

१९६३-१ अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ।
१९६३-२ अलमलमालि मृणालैरिति वदति दिवानिशं बाला ।।

१९६४-१ अपसारसमायुक्तं नयज्ञैर्दुर्गमुच्यते ।
१९६४-२ अपसारपरित्यक्तं दुर्गव्याजेन बन्धनं ।।

१९६५-१ अपस्तरन्ति पाषाणा ह्यनुघ्नन्ति हि राक्षसान् ।
१९६५-२ कपयः कर्म कुर्वन्ति कालस्य कुटिला गतिः ।।

१९६६-१ अपहत्य तमस्तीव्रं यथा भात्युदरे रविः ।
१९६६-२ तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः ।।

१९६७-१ अपहरति मनो मे कोऽप्ययं कृष्णचौरः प्रणतदुरितचौरः पूतनाप्राणचौरः ।
१९६७-२ वलयवसनचौरो बालगोपीजनानां नयनहृदयचौरः पश्यतां सज्जनानां ।।

१९६८-१ अपहरति महत्त्वं प्रार्थना किं न जाने जनयति गुरुलज्जामित्यहं किं न वेद्मि ।
१९६८-२ तदपि वद वदान्यं तं सदा प्रत्यहं मां जठरपिठरवर्ती वह्निरर्थीकरोति ।।

१९६९-१ अपहरसि सदा मनांसि पुंसां अतिमहता गुणसंपरिग्रहेण ।
१९६९-२ न च भवसि तथाप्यनेकचित्तो हृतमथवा विवृणोति कः परस्वं ।।

१९७०-१ अपहस्तितबान्धवे त्वया विहितं साहसमस्य तृष्णया ।
१९७०-२ तदिहानपराधिनि प्रिये सखि कोऽयं करुणोज्झितक्रमः ।।

१९७१-१ अपहाय शनैः पटीरवाटीरिह लाटीजनमानलुण्ठनाय ।
१९७१-२ समुदेति मनोजराजधाटी- परिपाटीपटुरेष गन्धवाहः ।।

१९७२-१ अपहृत्य परस्यार्थं तेन धर्मं करोति यः ।
१९७२-२ स दाता नरकं याति यस्यार्थस्तस्य तत्फलं ।।

१९७३-१ अपह्नुवानस्य जनाय यन्निजां अधीरतामस्य कृतं मनोभुवा ।
१९७३-२ अबोधि तज्जागरदुःखसाक्षिणी निशा च शय्या च शशाङ्कक्ॐअला ।।

१९७४-१ अपां निधिं वारिभिरर्चयन्ति दीपेन सूर्यं प्रतिबोधयन्ति ।
१९७४-२ ताभ्यां तयोः किं परिपूर्णता स्याद्भक्त्या हि तुष्यन्ति महानुभावाः ।।

१९७५-१ अपां प्रवाहो गाङ्गोऽपि समुद्रं प्राप्य तद्रसः ।
१९७५-२ भवत्यवश्यं तद्विद्वान्नाश्रयेदशुभात्मकं ।।

१९७६-१ अपां मूले लीनं क्षणपरिचितं चन्दनरसे मुणालीहारादौ कृतलघुपदं चन्द्रमसि च ।
१९७६-२ मुहूर्तं विश्रान्तं सरसकदलीकाननतले प्रियाकण्ठाश्लेषे निवसति परं शैत्यमधुना ।।

१९७७-१ अपां विहारे तव हारविभ्रमं करोतु नीरे पृषदुत्करस्तरन् ।
१९७७-२ कठोरपीनोच्चकुचद्वयीतट- त्रुटत्तरः सारवसारवोर्मिजः ।।

१९७८-१ अपाकुरु कपोलतः सखि भुजङ्गवल्लीरसं परित्यज कुचस्थलात्त्रुटितबन्धनं कञ्चुकं ।
१९७८-२ पिधेहि दशनच्छदे दशनजक्षतं लाक्षया वदेत्थमबलागणे गुरुजने कथं यास्यसि ।।

१९७९-१ अपाकृत्याशेषाण्यपि च घनजालानि परितस्तमोधूमस्त्ॐओद्भवमलिनिमानं च तदनु ।
१९७९-२ शरच्चन्द्रः शिल्पी रतिपतिमुदेऽसौ निजकरैः सुधासंदोहार्द्रैर्भुवनभवनं पाण्डुरयति ।।

१९८०-१ अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखं ।
१९८०-२ इति स्फुरितमङ्गके मृगदृशः स्वतो लीलया तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ।।

१९८१-१ अपाङ्गपातैरपदेशपूर्वैरेणीदृशामेकशिलानगर्यात् ।
१९८१-२ वीथीषु वीथीषु विनापराधं पदे पदे शृङ्खलिता युवानः ।।

१९८२-१ अपाङ्गसंसर्गि तरङ्गितं दृशोर्भ्रुवोररालान्तविलासि वेल्लितं ।
१९८२-२ विसारि र्ॐआञ्चनकञ्चुकं तनोस्तनोति योऽसौ सुभगे तवागतः ।।

१९८३-१ अपाङ्गस्तव तन्वङ्गि विचित्रोऽयं भुजङ्गमः ।
१९८३-२ दृष्टमात्रः सुमनसां अपि मूर्छाविधायकः ।।

१९८४-१ अपाङ्गात्पुच्छमूलं तु तिर्यगश्वं प्रमाणयेत् ।
१९८४-२ खुरान्तात्ककुदं यावदूर्ध्वमानेन बुद्धिमान् ।।

१९८५-१ अपात्रं पात्रता याति यत्र पात्रं न विद्यते ।
१९८५-२ अस्मिन्देशे द्रुमो नास्ति एरण्डोऽपि द्रुमायते ।।

१९८६-१ अपात्रवर्षणं जातु न कुर्यात्सद्विगर्हितं ।
१९८६-२ अपात्रवर्षणात्किं स्यादन्यत्कोशक्षयादृते ।।

१९८७-१ अपात्रे पात्रताबुद्धिः पात्रे बुद्धिरपात्रता ।
१९८७-२ ऋणानुबन्धरूपेण दातुरुत्पद्यते मतिः ।।

१९८८-१ अपात्रे रमते नारी गिरौ वर्षति वासवः ।
१९८८-२ खलमाश्रयते लक्ष्मीः प्राज्ञः प्रायेण निर्धनः ।।

१९८९-१ अपानप्राणयोरैक्यं क्षयो मूत्रपुरीषयोः ।
१९८९-२ युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ।।

१९९०-१ अपानेन पुनः कश्चित्प्रेरितः कालरूपिणा ।
१९९०-२ निःश्वासोच्छ्वासकृद्वाति जपन्हंसेत्यहर्निशं ।।

१९९१-१ अपापघनसंवृतेरविशदस्मितात्युन्नमत्समस्तनरसादरग्रहणतः कृतार्थप्रिया ।
१९९१-२ रतिर्मनसि जायते यदि कदापि शौर्याश्रया तदैव सकलं जनुः सफलमेवमाहात्मभूः ।।

१९९२-१ अपापास्तत्कुलीनाश्च मानयन्ति स्वकान्हितान् ।
१९९२-२ एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः ।।

१९९३-१ अपामुद्वृत्तानां निजमुपदिशन्त्या स्थितिपदं दधत्या शालीनामवनतिमुदारे सति फले ।
१९९३-२ मयूराणामुग्रं विषमिव हरन्त्या मदमहो कृतः कृत्स्नस्यायं विनय इव लोकस्य शरदा ।।

१९९४-१ अपायकलिता मनुर्जगति सापदः सम्पदो विनश्वरमिदं सुखं विषयजं श्रियश्चञ्चलाः ।
१९९४-२ भवन्ति जरसारसास्तरललोचना योषितस्तदप्ययमहो जनस्तपसि नो परे रज्यति ।।

१९९५-१ अपायसंदर्शनजां विपत्तिं उपायसंदर्शनजां च सिद्धिं ।
१९९५-२ मेधाविनो नीतिविधिप्रयुक्तां पुरः स्फुरन्तीमिव दर्शयन्ति ।।

१९९६-१ अपायि मुनिना पुरा पुनरमायि मर्यादया अतारि कपिना पुरा पुनरदाहि लङ्कारिणा ।
१९९६-२ अमन्थि मुरवैरिणा पुनरबन्धि लङ्कारिणा क्व नाम वसुधापते तव यशोऽम्बुधिः क्वाम्बुधिः ।।

१९९७-१ अपारः पाथोधिः पुलिनपदवी योजनशतं निरालम्बो मार्गो वियति किल शून्या दश दिशः ।
१९९७-२ इतीवायं कीरः कतिपयपदान्येव गगने मुहुर्भ्राम्यन्भ्राम्यन्पतति गुणवृक्षे पुनरपि ।।

१९९८-१ अपारपुलिनस्थलीभुवि हिमालये मालये निकामविकटोन्नते दुरधिरोहणे रोहणे ।
१९९८-२ महत्यमरभूधरे गहनकन्दरे मन्दरे भ्रमन्ति न पतन्त्यहो परिणता भवत्कीर्तयः ।।

१९९९-१ अपारसंसारसमुद्रमध्ये संमज्जतो मे शरणं किमस्ति ।
१९९९-२ गुरो दयालो कृपया वदैतद्विश्वेशपादाम्बुजदीर्घनौका ।।