महासुभाषितसंग्रह ०००१-१०००

०००१-१ अंशवस्तव निशाकर नूनं कल्पितास्तरुणकेतकखण्डैः ।
०००१-२ येन पाण्डुरतरद्युतयो नः कण्टकैरिव तुदन्ति शरीरं ॥

०००२-१ अंशुकं हृतवता तनुबाहु- स्वस्तिकापिहितमुग्धकुचाग्रा ।
०००२-२ भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा ॥

०००३-१ अंशुकमिव शीतभयात्संस्त्यानत्वच्छलेन हिमधवलं ।
०००३-२ अम्भोभिरपि गृहीतं पश्यत शिशिरस्य माहात्म्यं ॥

०००४-१ अंशुकेन जघनं तिरोदधे क चुकेन च कुचौ मृगीदृशां ।
०००४-२ पीयमानमनिशं प्रियेक्षणैः क्षामतामिव जगाम मध्यमं ॥

०००५-१ अंशुपाणिभिरतीव पिपासुः पद्मजं मधु भृशं रसयित्वा ।
०००५-२ क्षीबतामिव गतः क्षितिमेष्यंल्लोहितं वपुरुवाह पतङ्गः ॥

०००६-१ अंशुमानपि विपाकपिशङ्गं रूपमाप परितो दिवसान्ते ।
०००६-२ कः परोऽत्र न विकारमुपेयाद्ध्वान्तभीमपरिवेल्लितमूर्तिः ॥

०००७-१ अंशो दण्डसमः पूर्वः प्रयाससम उत्तमः ।
०००७-२ विलोपो वा यथालाभं प्रक्षेपसम एव वा ॥

०००८-१ अंशोऽपि दुष्टदिष्टानां परेषां स्याद्विनाशकृत् ।
०००८-२ बाललेशोऽपि व्याघ्राणां यत्स्याज्जीवितहानये ॥

०००९-१ अंसाववष्टब्धनता समाधिः शिरोधराया रहितप्रयासः ।
०००९-२ धृता विकारांस्त्यजता मुखेन प्रसादलक्ष्मीः शशलाञ्छनस्य ॥

००१०-१ अंसालम्बितवामकुण्डलधरं मन्दोन्नतभ्रूलतं किंचित्कुञ्चितक्ॐअलाधरपुटं साचिप्रसारीक्षणं ।
००१०-२ अलोलाङ्गुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा मूले कल्पतरोस्त्रिभङ्गललितं ध्याये जगन्मोहनं ॥

००११-१ अंसासक्तकपोलवंशवदनव्यासक्तबिम्बाधर-द्वन्द्वोदीरितमन्दमन्दपवन्प्रारब्धमुग्धध्वनिः ।
००११-२ ईषद्वक्रिमलोलहारनिकरः प्रत्येकरोकानन-न्यञ्चच्चञ्चदुदञ्चदङ्गुलिचयस्त्वां पातु राधाधवः ॥

००१२-१ अंसेन कर्णं चिबुकेन वक्षः करद्वयेनाक्षि तिरोदधानां ।
००१२-२ संताडयामास हरिः समेत्य चकोरनेत्रां चलुकोदकेन ॥

००१३-१ अंहः संहरदखिलं सकृदुदयादेव सकललोकस्य ।
००१३-२ तरणिरिव तिमिरजलधिं जयति जगन्मङ्गलं हरेर्नाम ॥

००१४-१ अकण्टका पुष्पमही वेशयोषिदमातृका ।
००१४-२ मन्त्रिहीना च राज्यश्रीर्भुज्यते विटचेटकैः ॥

००१५-१ अकण्ठस्य कण्ठे कथं पुष्पमाला विना नासिकायाः कथं धूपगन्धः ।
००१५-२ अकर्णस्य कर्णे कथं गीतनृत्यं अपादस्य पादे कथं मे प्रणामः ॥

००१६-१ अकपर्द्दकस्य विफलं जनुरिति जानीमहे महेशोऽपि ।
००१६-२ शिरसि कृतेन कपर्द्दी भवति जटाजूटकेनापि ॥

००१७-१ अकरवमधिमौलि पादपद्मावपनय मानिनि मानितामकाण्डे ।
००१७-२ यदि पररमणीं गतस्तदाथ स्तनयुगलिङ्गयुगं स्प्र्शामि तन्वि ॥

००१८-१ अकरुण कातरमनसा दर्शितनीरा निरन्तरालेयं ।
००१८-२ त्वामनुधावति विमुखं गङ्गेव भगीरथं दृष्टिः ॥

००१९-१ अकरुणत्वमकारणविग्रहः परधनापहृतिः परयोषितः ।
००१९-२ स्वजनबन्धुजनेष्वसहिष्णुता प्रकृतिसिधमिदं हि दुरात्मनां ॥

००२०-१ अकरुण मृषाभाशासिन्धो विमुञ्च ममाञ्चलं तव परिचितः स्नेहः सम्यङ्मयेत्यभिधायिनीं ।
००२०-२ अविरलगलद्वाष्पां तन्वीं निरस्तविभूषणां क इह भवतीं भद्रे निद्रे विना विनिवेदयेत् ॥

००२१-१ अकरोः किमु नेत्रशोणिमानं किमकार्षीः करपल्लवावरोधं ।
००२१-२ कलहं किमधाः क्रुधा रसज्ञे हितमर्थं न विदन्ति दैवदष्टाः ॥

००२२-१ अकर्णमकरोच्छेषं विधिर्ब्रह्माण्डभङ्गधीः ।
००२२-२ श्रुत्वा रामकथां रम्यां शिरः कस्य न कम्पते ॥

००२३-१ अकर्णधाराशुगसंभृताङ्गतां गतैररित्रेण विनास्य वैरिभिः ।
००२३-२ विधाय यावत्तरणेर्भिदामहो निमज्ज्य तीर्णः समरे भवार्णवः ॥

००२४-१ अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि ।
००२४-२ कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि ॥

००२५-१ अकर्तव्येष्वसाध्वीव तृष्णा प्रेरयते जनं ।
००२५-२ तमेव सर्वपापेभ्यो लज्जा मातेव रक्षति ॥

००२६-१ अकर्मणां वै भूतानां वृत्तिः स्यान्न हि काचन ।
००२६-२ तदेवाभ्रिप्रपद्येत न विहन्यात्कथंचन ॥

००२७-१ अकर्मशीलं च महाशनं च लोकद्विष्टं बहुमायं नृशंसं ।
००२७-२ अदेशकालज्ञमनिष्टवेषं एतान्गृहे न प्रतिवासयीत ॥

००२८-१ अकलङ्कचन्द्रकलया कलिता सा भाति वारुणी तरुणी ।
००२८-२ भालस्थलीव शम्भोः संध्याध्यानोपविष्टस्य ॥

००२९-१ अकलङ्कान्तिके कान्तिः केति कालङ्कलङ्किनः ।
००२९-२ अरुणे तरुणे मस्या धावं कामयते शशी ॥

००३०-१ अकलङ्का पुलकवती सस्नेहा मुक्तकञ्चुकी श्यामा ।
००३०-२ पततु तवोरसि दयिता खङ्गलता वैरिणः शिरसि ॥

००३१-१ अकलङ्को दृढः शुद्धः परिवारी गुणान्वितः ।
००३१-२ सद्वंशो हृदयग्राही खङ्गः सुसदृशस्तव ॥

००३२-१ अकलितनिजपररूपः स्वकमपि दोषं परस्थितं वेत्ति ।
००३२-२ नावास्थितस्तटस्थानचलानपि विचलितान्मनुते ॥

००३३-१ अकलियुगमखर्वमत्र हृद्यं व्यचरदपापघनो यतः कुटुम्बी ।
००३३-२ मम रुचिरिह लक्ष्मणाग्रजेन प्रभवति शर्मदशास्यमर्देन ॥

००३४-१ अकलिलतपस्तेजोवीर्यप्रथिम्नि यशोनिधा- ववितथमदध्माते रोषान्मुनावभिधावति ।
००३४-२ अभिनवधनुर्विद्यादर्पक्षमाय च कर्मणे स्फुरति रभसात्पाणिः पादोपसंग्रहणाय च ॥

००३५-१ अकल्पः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे ।
००३५-२ अनुच्छ्वसन्स्मरन्पूर्वं गर्भे किं नाम विन्दते ॥

००३६-१ अकस्मात्प्रक्रिया न्éणां अकस्माच्चापकर्षणं ।
००३६-२ शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवात् ॥

००३७-१ अकस्मादपि यः कश्चिदर्थं प्राप्नोति पूरुषः ।
००३७-२ तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् ॥

००३८-१ अकस्मादुन्मत्त प्रहरसि किमध्वक्षितिरुहं ह्रदं हस्ताघातैर्विदलसि किमुत्फुल्लनलिनं ।
००३८-२ तदा जानीमस्ते करिवर बलोद्गारमसमं सटां सुप्तस्यापि स्पृशसि यदि पञ्चाननशिशोः ॥

००३९-१ अकस्मादेकस्मिन्पथि सखि मया यामुनतटं व्रजन्त्या दृष्टोऽयं नवजलधरश्यामलतनुः ।
००३९-२ स दृग्भङ्ग्या किं वाकुरुत न हि जाने तत इदं मनो मे व्यालोलं क्वचन गृहकृत्ये न लगते ॥

००४०-१ अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः ।
००४०-२ शीलमेतदसाधूनां अभ्रं पारिप्लवं यथा ॥

००४१-१ अकस्मादेव तन्वङ्गी जहास यदियं पुनः ।
००४१-२ नूनं प्रसूनबाणोऽस्यां स्वाराज्यमधितिष्ठति ॥

००४२-१ अकस्मादेव ते चण्डि स्फुरिताधरपल्लवं ।
००४२-२ मुखं मुक्तारुचो धत्ते घर्माम्भःकणमञ्जरीः ॥

००४३-१ अकस्मादेव यः कोपादभीक्ष्णं बहु भाषते ।
००४३-२ तस्मादुद्विजते लोकः सस्फुलिङ्गादिवानलात् ॥

००४४-१ अकस्माद्द्वेष्टि यो भक्तं आजन्मपरिसेवितं ।
००४४-२ न व्यञ्जने रुचिर्यस्य त्याज्यो नृप इवातुरः ॥

००४५-१ अकाण्डकोपिनो भर्तुरन्यासक्तेश्च योषितः ।
००४५-२ प्रशान्तिश्चेतसः कर्तुं ब्रह्मणापि न शक्यते ॥

००४६-१ अकाण्डध्र्तमानसव्यवसितोत्सवैः सारसैरकाण्दपटुताण्डवैरपि शिखण्डिनां मण्डलैः ।
००४६-२ दिशः समवलोकिताः सरसनिर्भरप्रोल्लसद्- भवत्पृथुवरूथिनीरजनिभूरजःश्यामलाः ॥

००४७-१ अकाण्डपातजातानां अस्त्राणां मर्मभेदिनां ।
००४७-२ गाढशोकप्रहाराणां अचिन्तैव महौषधं ॥

००४८-१ अकाण्डे वक्षोजस्खलितवसनव्यापृतकरं मृषा जृम्भारम्भोन्नमितभुजबन्धोन्नतकुचं ।
००४८-२ वृथा यातायातैः कपटकलितान्योन्यहसितं हरन्त्येताश्चित्तान्यहह जगतां वारवनिताः ॥

००४९-१ अकामस्य क्रिया काचिद्दृश्यते नेह कऋहिचित् ।
००४९-२ यद्यद्धि कुरुते किंचित्तत्तत्कामस्य चेष्टितं ॥

००५०-१ अकामां कामयानस्य शरीरमुपतप्यते ।
००५०-२ इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना ॥

००५१-१ अकामान्कामयति यः कामयानान्परिद्विषन् ।
००५१-२ बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसं ॥

००५२-१ अकारणं रूपमकारणं कुलं महत्सु नीचेषु च कर्म शोभते ।
००५२-२ इदं हि रूपं परिभुतपूर्वकं तदेव भूयो बहुमानमागतं ॥

००५३-१ अकारणं व्याकरणं तन्त्रीशब्दोऽप्यकारणं ।
००५३-२ अकारणं त्रयो वेदास्तण्डुलास्तत्र कारणं ॥

००५४-१ अकारणाविष्कृतकोपदारुणात्खलाद्भयं कस्य न नाम जायते ।
००५४-२ विषं महाहेरिव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे ॥

००५५-१ अकारणेन विप्रेभ्यो यः कुप्यति नराधिपः ।
००५५-२ क्र्ष्णसर्पं स गृह्णाति शिरसा बलदऋपितः ॥

००५६-१ अकार्यकरणाद्भीतः कार्याणां च विवर्जनात् ।
००५६-२ अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् ॥

००५७-१ अकार्यप्रतिषेधश्च कार्याणां च प्रवर्तनं ।
००५७-२ प्रदानं च प्रदेयानां अदेयानामसंग्रहः ॥

००५८-१ अकार्यमसकृत्कृत्वा दृश्यन्ते ह्यधना नराः ।
००५८-२ धनयुक्तास्त्वधर्मस्था दृश्यन्ते चापरे जनाः ॥

००५९-१ अकार्याण्यपि पर्याप्य कृत्वापिं वृजिनार्जनं ।
००५९-२ विधीयते हितं यस्य स देहः कस्य सुस्थिरः ॥

००६०-१ अकार्ये तथ्यो वा भवति वितथः काममथवा तथाप्युच्चैर्धाम्नां हरति महिमानं जनरवः ।
००६०-२ तुलोत्तीर्णस्यापि प्रकटनिहताशेषतमसो रवेस्तादृक्तेजो न हि भवति कन्यां गत इति ॥

००६१-१ अकालचर्या विषमा च गोष्ठी कुमित्रसेवा न कदापि कार्या ।
००६१-२ पश्याण्डजं पद्मवने प्रसुप्तं धनुर्विमुक्तेन शरेण भिन्नं ॥

००६२-१ अकालजलदेन्दोः सा हृद्या वदनचन्द्रिका ।
००६२-२ नित्यं कविचकोरैर्या पीयते न च हीयते ॥

००६३-१ अकालजलदश्लोकैश्चित्रमात्मकृतैरिव ।
००६३-२ जातः कादम्बरीरामो नाटके प्रवरः कविः ॥

००६४-१ अकालजलदच्छन्नं आलोक्य रविमण्डलं ।
००६४-२ चक्रवाकयुगं रौति रजनीभयशङ्कया ॥

००६५-१ अकालमृत्युं परिहृत्य जीवितं ददाति यो देहसुखं च देहिनां ।
००६५-२ नतेन धात्रास्ति समः कुतोऽधिको न जीविताद्दानमिहातिरिच्यते ॥

००६६-१ अकालमृत्युर्विश्वासो विश्वसन्हि विपद्यते ।
००६६-२ यस्मिन्करोति विश्वासं स जीवत्यपरो मृतः ॥

००६७-१ अकालसहमत्यल्पं मूर्खव्यसनिनायकं ।
००६७-२ अगुप्तं भीरुयोधं च दुर्गव्यसनमुच्यते ॥

००६८-१ अकालसैन्ययुक्तस्तु हन्यते कालयोधिना ।
००६८-२ कौशिकेन हतज्योतिर्निशीथ इव वायसः ॥

००६९-१ अकाले कृत्यमारब्धं कऋतुं नार्थाय कल्पते ।
००६९-२ तदेव काल आरब्धं महतेऽर्थाय कल्पते ॥

००७०-१ अकाले गर्जिते देवे दुर्दिनं वाथवा भवेत् ।
००७०-२ पूर्वकाण्डहतं लक्ष्यं अनध्यायं प्रचक्षते ॥

००७१-१ अकिंचनः परिपतन्सुखमास्वादयिष्यसि ।
००७१-२ अकिंचनः सुखं शेते समुत्तिष्ठति चैव हि ॥

००७२-१ अकिंचनत्वं राज्यं च तुलया समतोलयत् ।
००७२-२ अकिंचनत्वमधिकं राज्यादपि जितात्मनः ॥

००७३-१ अकिंचनस्य दान्तस्य शान्तस्य समचेतसः ।
००७३-२ मया संतुष्टमनसः सर्वाः सुखमया दिशः ॥

००७४-१ अकिंचनस्य शुद्धस्य उपपन्नस्य सर्वशः ।
००७४-२ अवेक्षमाणस्त्रींल्लोकान्न तुल्यमुपलक्षये ॥

००७५-१ अकिंचनाश्च दृश्यन्ते पुरुषाश्चिरजीविनः ।
००७५-२ समृद्धे च कुले जाता विनश्यन्ति पतंगवत् ॥

००७६-१ अकिंचित्कारिणां दीनैराकृष्टगुणकर्मणां ।
००७६-२ अघाय गतसत्त्वानां दर्शनस्पर्शनादिकं ॥

००७७-१ अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययां ।
००७७-२ संभावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥

००७८-१ अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् ।
००७८-२ पतत्येवाधमांल्लोकान्यावच्छब्दः प्रकीर्त्यते ॥

००७९-१ अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते ।
००७९-२ कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनां ॥

००८०-१ अकीर्तेः कारणं योषिद्योषिद्वैरस्य कारणं ।
००८०-२ संसारकारणं योषिद्योषितं वर्जयेत्ततः ॥

००८१-१ अकुण्ठोत्कण्ठया पूर्णं अकण्ठं कलकण्ठि मां ।
००८१-२ कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥

००८२-१ अकुबेरपुरीविलोकनं न धरासूनुकरं कदाचन ।
००८२-२ अथ तत्प्रतिकारहेतवे-ऽदमयन्तीपतिलोचनं भज ॥

००८३-१ अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात् ।
००८३-२ परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा ॥

००८४-१ अकुलानां कुले भावं कुलीनानां कुलक्षयं ।
००८४-२ संयोगं विप्रयोगं च पश्यन्ति चिरजीविनः ॥

००८५-१ अकुलीनः कुलीनश्च मर्यादां यो न लङ्घयेत् ।
००८५-२ धर्मापेक्षी मृदुर्दान्तः स कुलीनशतैर्वरः ॥

००८६-१ अकुलीनस्तु पुरुषः प्रकृतः साधुसंक्षयात् ।
००८६-२ दुर्लभैश्वर्यसंप्राप्तो गर्वितः शत्रुतां व्रजेत् ॥

००८७-१ अकुलीनोऽपि मूर्खोऽपि भूपालं योऽत्र सेवते ।
००८७-२ अपि संमानहीनोऽपि स सर्वत्र प्रपूज्यते ॥

००८८-१ अकुले पतितो राजा मूर्खपुत्रो हि पण्डितः ।
००८८-२ निर्धनस्य धनप्राप्तिस्तृणवन्मन्यते जगत् ॥

००८९-१ अकूपाराद्वारि प्रचुरतरमादाय जलदः स दानाध्यक्षोऽपि प्रकिरति जलं नाद्भुतमिदं ।
००८९-२ स मेघो धन्यो यत्परिकिरति मुक्ताफलतया यदीयासौ कीर्तिर्नटति नृपनारीकुचतटे ॥

००९०-१ अकूर्चारम्भोऽपि प्रतिचुबुकदेशं करतलं प्रतिज्ञायां कुर्वन्युवतिषु दृशं स्निग्धतरलां ।
००९०-२ कुमारोऽहं कारात्परिषदि समानानगणयन्भुजौ वक्षः पश्यन्नववयसि कान्तिं वितनुते ॥

००९१-१ अकृतकवलारम्भैर्वक्त्रैर्भयस्थगितेक्षणाः किमपि वलितग्रीवं स्थित्वा मुहुर्मृगपङ्क्तयः ।
००९१-२ गगनमसकृत्पश्यन्त्येतास्तथाश्रुघनैर्मुखैर्निपतति यथा शृङ्गाग्रेभ्योऽक्रमं नयनोदकं ॥

००९२-१ अकृतज्ञमनार्यं च दीर्घरोषमनार्जवं ।
००९२-२ चतुरो विद्धि चाण्डालाञ्जात्या जायेत पञ्चमः ॥

००९३-१ अकृतत्यागमहिम्नां मिथ्या किं राजराजशब्देन ।
००९३-२ गोप्तारं न निधीनां महयन्ति महेश्वरं विबुधाः ॥

००९४-१ अकृतद्विषदुन्नतिच्छिदः श्रितसंरक्षणवन्ध्यकर्मणः ।
००९४-२ पुरुषस्य निरर्थकः करः किल कण्डूयनमात्रसार्थकः ॥

००९५-१ अकृतप्रेमैव वरं न पुनः संजातविघटितप्रेमा ।
००९५-२ उद्धृतनयनस्ताम्यति यथा हि न तथेह जातान्धः ॥

००९६-१ अकृत विशदधाम्नो बिम्बसारं गृहीत्वा दयित युवतिवक्त्रं लोकधात्रेति विद्मः ।
००९६-२ न हि न हि भवदीयो मोह एवैष मित्र सितगरलनिधानं तत्त्वतो निश्चिनु त्वं ॥

००९७-१ अकृतस्यागमो नास्ति कृते नाशो न विद्यते ।
००९७-२ अकस्मादेव लोकोऽयं तृष्णे दासीकृतस्त्वया ॥

००९८-१ अकृतात्मानमासाद्य राजानमनये रतं ।
००९८-२ समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ॥

००९९-१ अकृतेऽप्युद्यमे पुंसां अन्यजन्मकृतं फलं ।
००९९-२ शुभाशुभं समभ्येति विधिना संनियोजितं ॥

०१००-१ अकृतेष्वेवकार्येषु मृत्युर्वै संप्रकर्षति ।
०१००-२ युवैव धर्मशीलः स्यादनिमित्तं हि जीवितं ॥

०१०१-१ अकृतोपद्रवः कश्चिन्महानपि न पूज्यते ।
०१०१-२ पूजयन्ति नरा नागान्न तार्क्ष्यं नागघातिनं ॥

०१०२-१ अकृतयं नैव कृत्यं स्यात्प्राणत्यागेऽप्युपस्थिते ।
०१०२-२ न च कृत्यं परित्याज्यं एष धर्मः सनातनः ॥

०१०३-१ अकृतयं मन्यते कृतयं अगम्यं मन्यते सुगं ।
०१०३-२ अभक्ष्यं मन्यते भक्ष्यं स्त्रीवाक्यप्रेरितो नरः ॥

०१०४-१ अकृत्रिमप्रेमरसा विलासालसगामिनी ।
०१०४-२ असारे दग्धसंसारे सारं सारङ्गलोचना ॥

०१०५-१ अकृत्रिमविलासाङ्कं अशिक्षितकलाक्रमं ।
०१०५-२ अविभागाङ्गसुभगं बभूव सुरतं तयोः ॥

०१०६-१ अकृत्वा कर्म यो लोके फलं विन्दति विष्टितः ।
०१०६-२ स तु वक्तव्यतां याति द्वेष्यो भवति प्रायशः ॥

०१०७-१ अकृत्वा निजदेशस्य रक्षां यो विजिगीषते ।
०१०७-२ स नृपः परिधानेन वृतमौलिः पुमानिव ॥

०१०८-१ अकृत्वा परसंतापं अगत्वा खलनम्रतां ।
०१०८-२ अनुत्सृज्य सतां वर्त्म यत्स्वल्पमपि तद्बहु ॥

०१०९-१ अकृत्वा पौरुषं या श्रीः किं तयालसभाग्यया ।
०१०९-२ कुरङ्गोऽपि समश्नाति दैवादुपनतं तृणं ॥

०११०-१ अकृत्वा मानुषं कर्म यो दैवमनुवर्तते ।
०११०-२ वृथा श्राम्यति संप्राप्य पतिं क्लीबमिवाङ्गना ॥

०१११-१ अकृत्वा हेलया पादं उच्चैर्मूर्धसु विद्विषां ।
०१११-२ कथंकारमनालम्बा कीर्तिर्द्यामधिरोहति ॥

०११२-१ अकृपणमशठमचपलं योगिनमविषादिनं बुधं शूरं ।
०११२-२ यदि नाश्रयति नरं श्रीः श्रीरेव हि वञ्चिता भवति ॥

०११३-१ अकृशं कुचयोः कृशं वलग्ने विततं चक्षुषि विस्तृतं नितम्बे ।
०११३-२ अरुणाधरमाविरस्तु चित्ते करुणाशालि कपालिभागधेयं ॥

०११४-१ अकृशं नितम्बभागे क्षामं मध्ये समुन्नतं कुचयोः ।
०११४-२ अत्यायतं नयनयोर्मम जीवितमेतदायाति ॥

०११५-१ अकृष्टफलमूलेन वनवासरतः सदा ।
०११५-२ कुरुतेऽहरहः श्राद्धं ऋषिर्विप्रः स उच्यते ॥

०११६-१ अकेकी किं केकी वचसि चतुरः किन्न कुररः शुकः किंवा मूकः स च कलरवः किं क्षतरवः ।
०११६-२ त्वयागण्यैः पुण्यैः पिकमधुरिमा धीरगरिमा यतो लब्धः स्तब्धः किमसि रुचिरं नेह सुचिरं ॥

०११७-१ अकौसुमी मन्मथचापयश्टि- रनंशुका विभ्रमवैजयन्ती ।
०११७-२ ललाटरङ्गाङ्गणनर्तकीयं अनञ्जना भ्रूरनुयाति दृष्टं ॥

०११८-१ अक्रत्वङ्गमतस्तक्रं न शतक्रतुना हुतं ।
०११८-२ नादत्तमिति वाक्यार्थात्तक्रं शक्रस्य दुर्लभं ॥

०११९-१ अक्रत्वर्थमिति ज्ञात्वा शक्रे न हुतवान्पुरा ।
०११९-२ नादत्तमिति शास्त्रार्थात्तक्रं शक्रस्य दुर्लभं ॥

०१२०-१ अक्रमेणानुपायेन कर्मारम्भो न सिध्यति ।
०१२०-२ दधिसर्पिःपयांसीव शबरस्य यथा हि गोः ॥

०१२१-१ अक्रोधं शिक्षयन्त्यन्यैः क्रोधना ये तपोधनाः ।
०१२१-२ निर्धनास्ते धनायैव धातुवादोपदेशिनः ॥

०१२२-१ अक्रोधनः क्रोधनेभ्यो विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः ।
०१२२-२ अमानुषेभ्य्ॐआनुषाश्च प्रधाना विद्वांस्तथैवाविदुषः प्रधानः ॥

०१२३-१ अक्रोधनः सत्यवादी भूतानामविहिंसकः ।
०१२३-२ अनसूयः सदाचारो दीर्घमायुरवाप्नुयात् ॥

०१२४-१ अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः ।
०१२४-२ आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥

०१२५-१ अक्रोधवैराग्यजितेन्द्रियत्वं क्षमादयाशान्तिजनप्रियत्वं ।
०१२५-२ निर्लोभदाता भयशोकहारी ज्ञानस्य चिह्नं भयलक्षणानि ॥

०१२६-१ अक्रोधस्य यदा क्रोधः सर्वनाशाय कल्पते ।
०१२६-२ राघवस्य प्रकोपेन बद्धो नदनदीपतिः ॥

०१२७-१ अक्रोधेन जयेत्क्रोधं असाधुं साधुना जयेत् ।
०१२७-२ जयेत्कदर्यं दानेन जयेत्सत्येन चानृतं ॥

०१२८-१ अक्लान्तद्युतिभिर्वसन्तकुसुमैरुत्तंसयन्कुन्तलानन्तः खेलति खञ्जरीटनयने कुञ्जेषु कञ्जेक्षणः ।
०१२८-२ अस्मन्मन्दिरकर्मतस्तव करौ नाद्यापि विश्राम्यतः किं ब्रूमो रसिकाग्रणीरसि घटी नेयं विलम्बक्षमा ॥

०१२९-१ अक्लिष्टबालतरुपल्लवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु ।
०१२९-२ बिम्बाधरं दशसि चेद्भ्रमर प्रियायास्त्वां कारयामि कमलोदरबन्धनस्थं ॥

०१३०-१ अक्लेशादिव चिन्तितं उपतिष्ठति सिद्धमेव पुण्यवतां ।
०१३०-२ उड्डीयापुण्यवतां गच्छन्ति कपोतकाः पश्य ॥

०१३१-१ अक्षत्रारिकृताभिमन्युनिधनप्रोद्भूततीव्रभ्रुवः पार्थस्याकृत शात्रवप्रतिकृतेरन्तः शुचा मुह्यतः ।
०१३१-२ कीर्णा बाष्पकणैः पतन्ति धनुषि व्रीडाजडा दृष्टयो हा वत्सेति गिरः स्फुरन्ति न पुनर्निर्यान्ति वक्त्राद्बहिः ॥

०१३२-१ अक्षदेवनपणीकृतेधरे कान्तयोर्जयपराजये सति ।
०१३२-२ अत्र वक्तु यदि वेत्ति मन्मथः कस्तयोर्जयति जीयतेऽपि वा ॥

०१३३-१ अक्षद्यूतजिताधरग्रहविधावीशोऽसि तत्खण्डना- दाधिक्ये वद को भवानिति मृषा कोपाञ्चितभ्रू लतं ।
०१३३-२ स्विद्यत्खिन्नकरा ।ग्रकुड्म । लपरायत्तीकृतास्यस्य मे मुग्धाक्षीप्रतिकृत्य तत्कृतवती द्यूतेऽपि यन्नार्जितं ॥

०१३४-१ अक्षमः क्षमतामानो क्रियायां यः प्रवर्तते ।
०१३४-२ स हि हास्यास्पदत्वं च लभते प्राणसंशयं ॥

०१३५-१ अक्षमालापवृत्तिज्ञा कुशासनपरिग्रहा ।
०१३५-२ ब्राह्मीव दौर्जनी संसद्वन्दनीया समेखला ॥

०१३६-१ अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसंक्षयः ।
०१३६-२ अभिध्याप्राज्ञता चैव सर्वं लोभात्प्रवर्तते ॥

०१३७-१ अक्षमोऽसत्यसंधश्च परदारी नृशंसकृत् ।
०१३७-२ पच्यते नरकेष्वेव दह्यमानः स्वकर्मणा ॥

०१३८-१ अक्षरद्वयमभ्यस्तं नास्ति नास्तीति यत्पुरा ।
०१३८-२ तदिदं देहि देहीति विपरीतमुपस्थितं ॥

०१३९-१ अक्षरमैत्रीभाजः सालंकारस्य चारुवृत्तस्य ।
०१३९-२ किं ब्रूमो सखि यूनो न हि न हि सखि पद्यबन्धस्य ॥

०१४०-१ अक्षराणामकारोऽहं इति विष्णुः स्वयं ब्रुवन् ।
०१४०-२ भवता सोऽपि यत्सत्यं आकारेण लघूकृतः ॥

०१४१-१ अक्षराणि परीक्ष्यन्तां अम्बराडम्बरेण किं ।
०१४१-२ शंभुरम्बरहीनोऽपि सर्वज्ञः किं न जायते ॥

०१४२-१ अक्षराणि विचित्राणि येन जानन्ति मानवाः ।
०१४२-२ बलीवर्दसमास्ते तु खुरशृङ्गविवर्जिताः ॥

०१४३-१ अक्षराणि समानानि वर्तुलानि घनानि च ।
०१४३-२ परस्परविलग्नानि तरुणीकुचकुम्भवत् ॥

०१४४-१ अक्षिपक्ष्म कदा लुप्तं छिद्यन्ते हि शिरोरुहाः ।
०१४४-२ वर्धमानात्मनामेव भवन्ति हि विपत्तयः ॥

०१४५-१ अक्षिभ्यां कृष्णशाराभ्यां अस्याः कर्णौ न बाधितौ ।
०१४५-२ शङ्के कनकताडङ्कपाशत्रासवशादिव ॥

०१४६-१ अक्षीणकर्मबन्धस्तु ज्ञात्वा मृत्युमुपस्थितं ।
०१४६-२ उक्त्वान्तिकाले संस्मृत्य पुनर्योगित्वमृच्छति ॥

०१४७-१ अक्षीणभोगाद्विषमादिष्टानिष्टभयोज्झितात् ।
०१४७-२ दुर्जनाद्वत देवा अप्यशक्ता इव बिभ्यति ॥

०१४८-१ अक्षेत्रे बीजमुत्सृष्टं अन्तरेव विनश्यति ।
०१४८-२ अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥

०१४९-१ अक्षेषु मृगयायां च स्त्रीषु पाने वृथाटने ।
०१४९-२ निद्रायां च निबन्धेन क्षिप्रं नश्यति भूपतिः ॥

०१५०-१ अक्षेष्वियं व्यसनिता हृदये यदेते रागो घनो मधुमदोत्कटमाननं च ।
०१५०-२ पद्मस्तथापि परमास्पदमेव लक्ष्म्यास्तद्दैन्यमेव किल दुर्भगता यदेभिः ॥

०१५१-१ अक्षोठशुण्ठिमरिचार्द्रकदाडिमत्वक्कुस्तुम्बुरूलवणतैलसुसंस्कृतान्यः ।
०१५१-२ मत्स्यान्सुशीतसितभक्ततले दधाति स ब्रह्मलोकमधिगच्छति पुण्यकर्मा ॥

०१५२-१ अक्षौरेऽपि च नक्षत्रे कुर्वीत बुधस्ॐअयोः ।
०१५२-२ युक्तेऽपि तिथिनक्षत्रे न कुर्याच्छनिभ्ॐअयोः ॥

०१५३-१ अक्षौहिणी रिपुं हन्यात्स्वयं वा तेन हन्यते ।
०१५३-२ ब्राह्मणो मन्त्रविद्धन्यात्सर्वानेव रिपून्क्षणात् ॥

०१५४-१ अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिञ्छगुच्छावलीं मूर्ध्नि श्यामसरोजदाम कुचयोः कस्तूरिकापत्रकं ।
०१५४-२ धूर्तानामभिसारसंभ्रमजुषां विष्वङ्निकुञ्जे सखि ध्वान्तं नीलनिचोलचारु सुदृशां प्रत्यङ्गमालिङ्गति ॥

०१५५-१ अक्ष्णोर्मञ्जुलमञ्जनं चरणयोर्नीलाश्मजौ नूपुरा- वङ्गे नीलपटः स्फुटं मृगमदन्यासः कपोलस्थले ।
०१५५-२ यत्प्रीत्या परिशीलितं परदृशां रोधाय तत्सांप्रतं नेपथ्यस्य विधावपीदमसतीजातस्य जातं तमः ॥

०१५६-१ अक्ष्णोर्युग्मं विलोकान्मृदुतनुगुणतस्तर्पयन्ती शरीरं दिव्यामोदेन वक्त्रादपगतमरुता नासिकां चारुवाचा ।
०१५६-२ श्रोत्रद्वंद्वं मनोज्ञाद्रसनमपि रसादर्पयन्ती मुखाब्जं यद्वत्पञ्चाक्षसौख्यं वितरति युवतिः कामिनां नान्यदेवं ॥

०१५७-१ अक्ष्णोर्विपक्ष इति सानुशयं लुलाव नीलोत्पलं यदबला कलमस्य गोप्त्री ।
०१५७-२ भूयस्तदेव शिरसावहदुन्नतानां वैरं विरोधिषु दृढं न पराजितेषु ॥

०१५८-१ अखण्डमण्डलः श्रीमान्पश्यैष पृथिवीपतिः ।
०१५८-२ न निशाकरवज्जातु कलावैकल्यमागतः ॥

०१५९-१ अखण्डितं च क्रमुकं चूर्णं तु रसवर्जितं ।
०१५९-२ भूमौ निपतितं पत्रं शक्रस्यापि श्रिअयं हरेत् ॥

०१६०-१ अखण्डिता शक्तिरथोपमानं न स्वीकृतं न च्छलरीतिरस्ति ।
०१६०-२ अस्पृष्टसंदेहविपर्ययस्य कोऽयं तव न्यायनये निवेशः ॥

०१६१-१ अखर्वपर्वगर्तेषु विच्छिन्नो यस्य वारिधिः ।
०१६१-२ स एव हि मुनेः पाणिरधस्ताद्विन्ध्यभूभृतः ॥

०१६२-१ अखिलं विदुषामनाविलं सुहृदा च स्वहृदा च पश्यतां ।
०१६२-२ सविधेऽपि नसूक्ष्मसाक्षिणी वदनालंकृतिमात्रमक्षिणी ॥

०१६३-१ अखिलेषु विहंगेषु हन्त स्वच्छन्दचारिषु ।
०१६३-२ शुक पञ्जरबन्धस्ते मधुराणां गिरां फलं ॥

०१६४-१ अगजाननपद्मार्कं गजाननमहर्निशं ।
०१६४-२ अनेकदं तं भक्तानां एकदन्तमुपास्महे ॥

०१६५-१ अगणितगुणेन सुन्दर कृत्वा चारित्रमप्युदासीनं ।
०१६५-२ भवतानन्यगतिः सा विहितावर्तेन तरणिरिव ॥

०१६६-१ अगणितगुरुर्याच्ञालोलं पदान्तसदातिथिः समयमविदन्मुग्धः कालासहो रतिलम्पटः ।
०१६६-२ कृतककुपितं हस्ताघातं त्रपारुदितं हठा- दपरिगणयन्लज्जायां मां निमज्जयति प्रियः ॥

०१६७-१ अगणितनिजश्रमाणां परकृत्येऽभ्येत्य वर्तमानानां ।
०१६७-२ सुजनघनदिनमणीनां परोपकारार्थमजनि जनिः ॥

०१६८-१ अगणितयशसा त्यक्त- स्थितिना क्रियतेऽथ याकृतज्ञेन ।
०१६८-२ स्निग्धे सुहृदि सरागे मित्रे तव वञ्चना न युक्ता सा ॥

०१६९-१ अगतित्वमतिश्रद्धा ज्ञानाभासेन तृप्तता ।
०१६९-२ त्रयः शिष्यगुणा ह्येते मूर्खाचार्यस्य भाग्यजाः ॥

०१७०-१ अगतीनां खलीकाराद्दुःखं नैवोपजायते ।
०१७०-२ भवन्त्यशोकाः प्रायेण सांकुराः पादताडिताः ॥

०१७१-१ अगदैः सर्वसामान्यैर्व्यन्तराणां विषं हरेत् ।
०१७१-२ धूपो देवीसहापिच्छखण्डनैस्तद्विषापहः ॥

०१७२-१ अगम्यगमनात्प्रायः प्रायश्चित्तीयते जनः ।
०१७२-२ अगम्यं त्वद्यशो याति सर्वत्रैव च पावनं ॥

०१७३-१ अगम्यानि पुमान्याति योऽसेव्यांश्च निषेवते ।
०१७३-२ स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥

०१७४-१ अगम्यार्थं तृणप्राणाः पृष्ठस्थीकृतभीह्रियः ।
०१७४-२ शम्भलीभुक्तसर्वस्वा जना यत्पारिपार्श्विकाः ॥

०१७५-१ अगम्यो मन्त्राणां प्रकृतिभिषजामप्यविषयः सुधासारासाध्यो विसदृशतरारम्भगहनः ।
०१७५-२ जगद्भ्रामीकर्तुं परिणतधियानेन विधिना स्फुटं सृष्टो व्याधिः प्रकृतिविषमो दुर्जनजनः ॥

०१७६-१ अगस्तितुल्याश्च घृताब्धिशोषणे दम्भोलितुल्या वटकाद्रिभेदने ।
०१७६-२ शाकावलीकाननवह्निरूपास्त एव भट्टा इतरे भटाश्च ॥

०१७७-१ अगस्तिहस्तचुलुकमितेऽब्धौ वाहनाकृतौ ।
०१७७-२ मग्नः समुद्रो वेलायां इति देवास्तदा जगुः ॥

०१७८-१ अगस्त्य इव यस्यासिर्न्यञ्चितक्षितिभृद्बभौ ।
०१७८-२ चित्रं सोऽप्यकरोन्नृत्यत्कबन्धं समरार्णवं ॥

०१७९-१ अगस्त्यस्य मुनेः शापाद्ब्रह्मस्यन्दनमास्थितः ।
०१७९-२ महासुखात्परिभ्रष्टो नहुषः सर्पतां गतः ॥

०१८०-१ अगस्त्येन पयोराशेः कियत्किं पीतमुज्झितं ।
०१८०-२ त्वया वैरिकुलं वीर समरे कीदृशं कृतं ॥

०१८१-१ अगा गाङ्गाङ्गकाकाकगाहकाघककाकहा ।
०१८१-२ अहाहाङ्क खगाङ्कागकङ्कागखगकाकक ॥

०१८२-१ अगाधजलसंचारी विकारी न च रोहितः ।
०१८२-२ गण्डूषजलमात्रे तु शफरी फर्फरायते ॥

०१८३-१ अगाधहृदया भूपाः कूपा इव दुरासदाः ।
०१८३-२ घटका गुणिनो नो चेत्कथं लभ्येत जीवनं ॥

०१८४-१ अगाधेनापि किं तेन तोयेन लवणाम्बुधेः ।
०१८४-२ जनुमात्रं वरं वारि तृष्णाच्छेदकरं नृणां ॥

०१८५-१ अगारेऽस्मिन्कान्ते गिरिशमनिशानाथशकलं भुजंगानुत्तुङ्गान्सकलमपि वातायनपथे ।
०१८५-२ निकुञ्जेषु श्येनानधिगृहशिरो राहुवलयं लिखन्त्या नीयन्ते शिव शिव तया हन्त दिवसाः ॥

०१८६-१ अगुणकणो गुणराशिर्द्वयमपि दैवेन खलमुखे पतितं ।
०१८६-२ प्रसरति तैलमिवैकः सलिले घृतवज्जडत्वमेत्यन्यः ॥

०१८७-१ अगुरुरिति वदतु लोको गौरवमत्रैव पुनरहं मन्ये ।
०१८७-२ दर्शितगुणैकवृत्तिर्यस्य जने जनितदाहेऽपि ॥

०१८८-१ अगुरुसुरभिधूपाशोभितं केशपाशं गलितकुसुममालं धुन्वती कुञ्चिताग्रं ।
०१८८-२ त्यजति गुरुनितम्बा निम्ननाभिः सुमध्याप्युषसि शयनवासः कामिनी कामशोभा ॥

०१८९-१ अगुरोरपि सत उच्चैः प्रशंसनं तद्गुणा वितन्वन्ति ।
०१८९-२ अगुरुर्ज्वलनेऽप्यस्तः सौरभमिषतो गुणान्वमति ॥

०१९०-१ अगूढविभवा यस्य पौरा राष्ट्रवासिनः ।
०१९०-२ नयापनयवेत्तायः स राजा राजसत्तमः ॥

०१९१-१ अगूढहासस्फुटदन्तकेसरं मुखं स्विदेतद्विकसन्नु पङ्कजं ।
०१९१-२ इति प्रलीनां नलिनीवने सखीं विदाम्बभूवुः सुचिरेण योषितः ॥

०१९२-१ अग्निं प्राप्य यथा सद्यस्तूलराशिर्विनश्यति ।
०१९२-२ तथा गङ्गाजलेनैव सर्वपापं विनश्यति ॥

०१९३-१ अग्निं स्तोकमिवात्मानं संधुक्षयति यो नरः ।
०१९३-२ स वर्धमानो ग्रसते महान्तमपि संचयं ॥

०१९४-१ अग्निः स्तोको वर्धते चाज्यसिक्तो बीजं चैकं बहुसाहस्रमेति ।
०१९४-२ क्षयोदयौ विपुलौ संनियम्य तस्मादल्पं नावमन्येत वित्तं ॥

०१९५-१ अग्निकुण्डसमा नारी घृतकुम्भसमो नरः ।
०१९५-२ संगमेन परस्त्रीणां कस्य नो चलते मनः ॥

०१९६-१ अग्निकुम्भसमा नारी घृतकुम्भसमो नरः ।
०१९६-२ उभयोरपि संयोगः कस्य विश्वासकारकः ॥

०१९७-१ अग्निदाहे न मे दुःखं छेदे न निकषे न वा ।
०१९७-२ यत्तदेव महद्दुःखं गुञ्जया सह तोलनं ॥

०१९८-१ अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।
०१९८-२ क्षेत्रदारापहारी च षडेते ह्याततायिनः ॥

०१९९-१ अग्निना भस्मना चैव स्तम्भेन च जनेन च ।
०१९९-२ अद्वारेणैव मार्गेण पङ्क्तितदोषो न विद्यते ॥

०२००-१ अग्निरापः स्त्रियो मूर्खाः सर्पा राजकुलानि च ।
०२००-२ नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट् ॥

०२०१-१ अग्निर्गुरुर्द्विजातीनां वर्णानां पार्थिवो गुरुः ।
०२०१-२ कुलस्त्रीणां गुरुर्भर्ता सर्वस्याभ्यागतो गुरुः ॥

०२०२-१ अग्निर्दहति तापेन सूर्यो दहति रश्मिभिः ।
०२०२-२ राजा दहति दण्डेन तपसा ब्राह्मणो दहेत् ॥

०२०३-१ अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतं ।
०२०३-२ प्रतिमास्वल्पबुद्धीनां सर्वत्र समदर्शिनः ॥

०२०४-१ अग्निर्हि देवताः सर्वाः सर्वणं च तदात्मकं ।
०२०४-२ तस्मात्सुवर्णं ददता दत्ताः सर्वाः स्म देवताः ॥

०२०५-१ अग्निष्ट्ॐआदिभिर्यज्ञैर्विविधैराप्तदक्षिणैः ।
०२०५-२ न तत्फलमवाप्नोति तीर्थार्थे गमनेन यत् ॥

०२०६-१ अग्निश्तेजो महल्लोके गूढस्तिष्ठति दारुषु ।
०२०६-२ न चोपयुङ्क्ते तद्दारु यावन्नो दीप्यते परैः ॥

०२०७-१ स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते ।
०२०७-२ तदा तच्च वनं चान्यन्निर्दहत्याशु तेजसा ॥

०२०८-१ एवमेव कुले जाताः पावकोपमतेजसः ।
०२०८-२ क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥

०२०९-१ अग्निहोत्रं गृहं क्षेत्रं गर्भिर्णीं वृद्धबालकौ ।
०२०९-२ रिक्तहस्तेन नोपेयाद्राजानं देवतां गुरुं ॥

०२१०-१ अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनं ।
०२१०-२ बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ॥

०२११-१ अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतं ।
०२११-२ रतिपुत्रफला दारा दत्तभुक्तफलं धनं ॥

०२१२-१ अग्निहोत्रमधीतं वा दानाद्याश्चाखिलाः क्रियाः ।
०२१२-२ भजन्ते तस्य वैफल्यं यस्य वाक्यमकारणं ॥

०२१३-१ अग्निहोत्रेषु विप्राणां हृदि देवो मनीषिणां ।
०२१३-२ प्रतिमास्वल्पबुद्धीनां सर्वत्र विदितात्मनां ॥

०२१४-१ अग्नेर्यथा दारुवियोगयोगयोरदृष्टतोऽन्यत्र निमित्तमस्ति ।
०२१४-२ एवं हि जन्तोरपि दुर्विभाव्यः शरीरसंयोगवियोगहेतुः ॥

०२१५-१ अग्नौ क्रियावतां देवो दिवि देवो मनीषिणां ।
०२१५-२ प्रतिमास्वल्पबुद्धीनां योगिनां हृदये हरिः ॥

०२१६-१ अग्नौ दग्धं जले मग्नं हृतं तस्करपार्थिवैः ।
०२१६-२ तत्सर्वं दानमित्याहुर्यदि क्लैब्यं न भाषते ॥

०२१७-१ अग्नौ प्राप्तं प्रधूयेत यथा तूलं द्विजोत्तम ।
०२१७-२ तथा गङ्गावगाढस्य सर्वं पापं प्रधूयते ॥

०२१८-१ अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयंकृतं ।
०२१८-२ तस्मात्तु पुरुषो यत्नाद्धर्मं संचिनुयाच्छनैः ॥

०२१९-१ अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।
०२१९-२ आदित्याज्जायते वृष्टिर्वृष्एरन्नं ततः प्रजाः ॥

०२२०-१ अग्न्याकारं कलयसि पुरश्चक्रवाकीव चन्द्रं बद्धोत्कम्पं शिशिरमरुता दह्यते पद्मिनीव ।
०२२०-२ प्राणान्धत्से कथमपि बलाद्गच्छतः शल्यतुल्यांस्तत्केनासौ सुतनु जनितो माम्मथस्ते विकारः ॥

०२२१-१ अग्न्याधानेन यज्ञेन काषायेण जटाजिनैः ।
०२२१-२ लोकान्विश्वासयित्वैव ततो लुम्पेद्यथा वृकः ॥

०२२२-१ अग्रच्छाया तृणाग्निश्च नीचसेवा पटे जलं ।
०२२२-२ वेश्यारागः खलप्रेम सर्वं बुद्बुदसन्निभं ॥

०२२३-१ अग्रतः पृष्ठतो मध्ये पार्श्वतोऽथ समन्ततः ।
०२२३-२ विद्युच्चकितवद्भाति सूर्यकोटिसमप्रभः ॥

०२२४-१ अग्रतश्चतुरो वेदान्पृष्ठतः सशरं धनुः ।
०२२४-२ उभाभ्यां च समर्थोऽहं शापादपि शरादपि ॥

०२२५-१ अग्रतो वामपादं च दक्षिणं जातु कुञ्चितं ।
०२२५-२ आलीढं तु प्रकर्तव्यं हस्तद्वयसविस्तरं ॥

०२२६-१ अग्रसानुषु नितान्तपिशङ्गैर्भूरुहान्मृदुकरैरवलम्ब्य ।
०२२६-२ अस्तशैलगहनं नु विवस्वानाविवेश जलधिं नु महीं नु ॥

०२२७-१ अग्राह्यं श्रवणस्य भूषणमलंकारो न भावोचितः कण्ठस्याञ्जनमुज्ज्वलं नयनयोः सूक्ष्मत्वमावेक्षितुं ।
०२२७-२ वक्त्रस्य क्षणिकोऽधिवासनविधिः कान्ते प्रिये नाभवस्सौभाग्यप्रतिकर्मनिर्मितमहाविद्यैव येनात्मनः ॥

०२२८-१ अग्राह्या मूर्धजेष्वेताः स्त्रियो गुणसमन्विताः ।
०२२८-२ न लताः पल्लवच्छेदं अर्हन्त्युपवनोद्भवाः ॥

०२२९-१ अग्रे कस्यचिदस्ति कंचिदभितः केनापि पृष्टे कृतः संसारः शिशुभावयौवनजराभारावतारादयं ।
०२२९-२ बालस्तं बहु मन्यतामसुलभं प्राप्तं युवा सेवतां वृद्धस्तद्विष्याद्बहिष्कृत इव व्यावृत्य किं पश्यति ॥

०२३०-१ अग्रे कुग्रामवर्गः पिशितरसलसच्चण्डचण्डायमानः पश्चाद्व्याधो वधार्थो निशितशरकरः पादमुद्रानपायी ।
०२३०-२ विष्वग्दीप्तो वनाग्निर्वनमतिगहनं धूमवात्या च दृष्टेः सरोद्धी कान्दिशीको हरि हरि हरिणःकं शरण्यं प्रयातु ॥

०२३१-१ अग्रे गच्छत धेनुदुग्धकलशानादाय गोप्यो गृहं दुग्धे वस्कयणीकुले पुनरियं राधा शनैर्यास्यति ।
०२३१-२ इत्यन्यव्यपदेशगुप्तहृदयः कुर्वन्विविक्तं व्रजं देवः कारणनन्दसूनुरशिवं कृष्णः स मुष्णातु वः ॥

०२३२-१ अग्रे गीतं सरसकवयः पार्श्वतो दाक्षिणात्याः पृष्ठे लीलावलयरणितं चामरग्राहिणीनां ।
०२३२-२ यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥

०२३३-१ अग्रे तप्तजला नितान्तशिशिरा मूले मुहुर्बाहुभिर्व्यामथ्योपरतप्रपेषु पथिकैर्मार्गेषु मध्यंदिने ।
०२३३-२ आधाराः प्लुतबालशैवलदलच्छेदावकीर्णोर्मयः पीयन्ते हलमुक्तमग्नमहिषप्रक्षोभपर्याविलाः ॥

०२३४-१ अग्रे तिष्ठति दारुणाकृतिरसौ क्रोधोद्धतः केसरी पश्चादुद्भटदावदूषितधरासंक्रान्तचण्डानिलः ।
०२३४-२ किं कुर्मः सहसा विहाय कलभानेतान्ब्रजामः कथं हंहो कूणितलोचनेति करिणी चिन्ताकुला ताभ्यति ॥

०२३५-१ अग्रे धनुः शरकरः स्वयमस्ति कामः पश्चात्त्वरा शशधरोदयसंशयोत्था ।
०२३५-२ ध्वान्तं दिनान्तविकसद्विभवं समन्तात्किं केवला पथि वधूर्दयिताभिसारे ॥

०२३६-१ अग्रे प्रस्तुतनाशानां मूकता परमो गुणः ।
०२३६-२ तथापि प्रभुभक्तानां सौधर्म्यादेवमुच्यते ॥

०२३७-१ यैरेव स्तुतिभिः स्वामी प्राप्यते व्यसनावटं ।
०२३७-२ पश्चान्मूकत्वमापन्नैर्डद्धर्त्तुं नैव शक्यते ॥

०२३८-१ अग्रे माहिषिकं दृष्ट्वा मध्ये तु वृषलीपतिं ।
०२३८-२ अन्ते वार्धुषिकं दृष्ट्वा निराशाः पितरो गताः ॥

०२३९-१ अग्रे यान्ति रथस्य रेणुवदमी चूर्णीभवन्तो घनाश्चक्रभ्रान्तिररान्तरेषु जनयत्यन्यामिवारावलिं ।
०२३९-२ चित्रन्यस्तमिवाचलं हयशिरस्यायामवच्चामरं यष्ट्यग्रे च समं स्थितो ध्वजपटः प्रान्ते च वेगानिलात् ॥

०२४०-१ अग्रे लघिमा पश्चान्महतापि पिधीयते न हि महिम्ना ।
०२४०-२ वामन इति त्रिविक्रमं अभिदधति दशावतारविदः ॥

०२४१-१ अग्रे विकीर्णकुरबक- फलजालकहीयमानसहकारं ।
०२४१-२ परिणामाभिमुखमृतोरुत्सुकयति यौवनं चेतः ॥

०२४२-१ अग्रे व्याधः करधृतशरः पार्श्वतो जालमाला पृष्टे वह्निर्दहति नितरां संनिधौ सारमेयाः ।
०२४२-२ एणी गर्भादलसगमना बालकै रुद्धपादा चिन्ताविष्टा वदति हि मृगं किं कर्ॐइ क्व यामिः ॥

०२४३-१ अग्रे श्यामलबिन्दुबद्धतिलकैर्मध्येऽपि पाकान्वय- प्रौढीभूतपटोलपाटलतरैर्मूले मनाग्बभ्रुभिः ।
०२४३-२ वृन्ते कर्कशकीरपिच्चहरिभिः स्थूलैः फलैर्बन्धुराः संप्रत्युत्सुकयन्ति कस्य न मनः पूगद्रुमाणां छटाः ॥

०२४४-१ अग्रेसरी कुमारी तत्पृष्टे पुङ्खगो यदा तारः ।
०२४४-२ सिद्धिस्तदोत्तमा स्याद्दृष्टाप्यादौ वरा दुर्गा ॥

०२४५-१ अग्रे स्त्रीनखपाटलं कुरवकं श्यामं द्वयोर्भागयोर्बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति ।
०२४५-२ ईषद्बद्धरजःकणांग्रकपिशा चूते नवा मञ्जरी मुग्धत्वस्य च यौवनस्य च सखे मध्ये मधुश्रीः स्थिता ॥

०२४६-१ अग्र्यो मुक्तिमतां प्रयोगसमये मन्त्रेषु पृष्ठं गतः पाकागारगतस्तु पाचकमनस्तोषाय वाचस्पतिः ।
०२४६-२ उच्चायां निरतो रतोऽर्थकगणे पिण्डेषु दत्तादरो नानाश्राद्धगणैकचालितमना भद्दोट्टमो राजते ॥

०२४७-१ अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् ।
०२४७-२ यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते ॥

०२४८-१ अघटितं घटनां नयति ध्रुवं सुघटितं क्षणभङ्गुरताचलं ।
०२४८-२ जगदिदं कुरुते सचराचरं विधिरहो बलवानिति मे मतिः ॥

०२४९-१ अघटितघटितं घटयति सुघटितघटितानि जर्जरीकुरुते ।
०२४९-२ विधिरेव तानि घटयति यानि पुमान्नैव चिन्तयति ॥

०२५०-१ अघृष्टमिव माणिक्यं अमत्तमिव च द्विपं ।
०२५०-२ अशूरं पार्थिवं लोको जात्यमप्यवमन्यते ॥

०२५१-१ अङ्कं केऽपि शशङ्किरेजलनिधेः पङ्कं परे मेनिरे सारङ्गं कतिचिच्च संजगदिरे भूमेश्च बिम्बं परे ।
०२५१-२ इन्दौ यद्दलितेन्द्रनीलशकलश्यामं दरीदृश्यते तन्मन्ये रविभीतमन्धतमसं कुक्षिस्थमालक्ष्यते ॥

०२५२-१ अङ्कनिलीनगजानन- शङ्काकुलबाहुलेयहृतवसनौ ।
०२५२-२ सस्मितहरकरकलितौ हिमगिरितनयास्तनौ जयतः ॥

०२५३-१ अङ्कन्यासैर्विषमैर्मायावनितालकावलीकुटिलैः ।
०२५३-२ को नाम कामचारैः कायस्थैर्मोहितो न जनः ॥

०२५४-१ अङ्कमल्लविनोदेषु तथान्येषूत्सवादिषु ।
०२५४-२ अन्तःपुरप्रचारेषु देवपूजापरेषु च ॥

०२५५-१ अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः ।
०२५५-२ केसरी निष्ठुरक्षिप्तमृगयूथो मृगाधिपः ॥

०२५६-१ अङ्कुरिते पल्लविते कोरकिते विकसिते च सहकारे ।
०२५६-२ अङ्कुरितः पल्लवितः कोरकितो विकसितश्च मदनः ॥

०२५७-१ अङ्केकृत्वोत्तमाङ्गं प्लवगबलपतेः पादमक्षस्य हन्तुर्दत्वोत्सङ्गे सलीलं त्वचि कनकमृगस्याङ्गशेषं निधाय ।
०२५७-२ बाणं रक्षः कुलघनं प्रगुणितमनुजेनादरात्तीक्ष्णमक्ष्णः कोणेनावेक्षमाणस्त्वदनुजवचने दत्तकर्णोऽयमास्ते ॥

०२५८-१ अङ्के वृद्धिमुपागतं शिशुतया सर्वाङ्गमालिङ्गितं मत्स्यः श्रीपरिरम्भनिर्भरतरव्याकोशकोषोन्मुखैः ।
०२५८-२ आशाप्तैः परिपीयमानमनिशं निःस्पन्दमिन्दिन्दिरैर्दूरादेव निमेषशून्यनयनः पद्मं समुद्वीक्षते ॥

०२५९-१ अङ्केषु शून्यविन्यासाद्वृद्धिः स्यात्तु दशाधिका ।
०२५९-२ तस्माज्ज्ञेया विशेषेण अङ्कानां वामतो गतिः ॥

०२६०-१ अङ्कोल्लक्वाथतोयेन मिश्रितं घृतमाक्षिकं ।
०२६०-२ वसा किटिकुङ्गाणां एतैः सिक्ता महीरुहाः ॥

०२६१-१ अङ्कोल्लक्वथितं स्विन्नं नृमांसं छागदुग्धयुक् ।
०२६१-२ पिण्याकसहितं मूले सहकारस्य निक्षिपेत् ॥

०२६२-१ अङ्कोल्लतैलभावितं उषितं गोशकृति कुमुदकन्दमलं ।
०२६२-२ करकाम्बुकर्दमभृते कलशे कुसुमं समुद्वहति ॥

०२६३-१ अङ्कोल्लतैलसूकर- शिशुमारवसासु भावितं बीजं ।
०२६३-२ सद्यो रोहति निहितं भूमौ करकाम्भसा सिक्तं ॥

०२६४-१ अङ्कोल्लपत्रधपेन यद्वा केशसमन्वितैः ।
०२६४-२ सक्तुभिः कटुतैलाक्तैर्याति मत्स्यविषं क्षयं ॥

०२६५-१ अङ्कोल्लबीजमज्जानां सूक्ष्मचूर्णं विधीयते ।
०२६५-२ तिलतैलेन तच्चूर्णं सम्यक्कृत्वा च भावयेत् ॥

०२६६-१ अङ्गं गलितं पलितं मुण्डं दन्तविहीनं जातं तुण्डं ।
०२६६-२ करधृतकम्पितशोभितदण्डं तदपि न मुञ्चत्याशा पिण्डं ॥

०२६७-१ अङ्गं चन्दनपङ्कपङ्कजबिसच्छेदावलीनं मुहुस्तापः शाप इवैष शोषणपटुः कम्पः सखीकम्पनः ।
०२६७-२ श्वासाः संवृततारहाररुचयः संभिन्नचीनांशुका जातः प्रागतिदाहवेदनमहारम्भः स तस्या ज्वरः ॥

०२६८-१ अङ्गं चन्दनपाण्डु पल्लवमृदुस्ताम्बूलताम्रोऽवरो धारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने ।
०२६८-२ अन्तःपुष्पसुगन्धिरार्द्रकबरी स्वच्छं तनीयोऽम्बरं कान्तानां कमनीयतां बिदधते ग्रीष्मेऽपराह्णगमे ॥

०२६९-१ अङ्गं दक्षिणमारुह्य वामेनोत्तरति स्फुटं ।
०२६९-२ तदा हानिकरी ज्ञेया व्यत्ययेन तु लाभदा ॥

०२७०-१ अङ्गं दमनपत्त्राभमङ्गे यस्मिन्प्रतीयते ।
०२७०-२ विद्याद्दमनवज्रं तु तीक्ष्णधारं महागुणं ॥

०२७१-१ अङ्गं प्रतीयते यत्र बहुग्रन्थिसमन्वितं ।
०२७१-२ दुर्लभं तन्महामूल्यं ग्रन्थिवज्रकमुच्यते ॥

०२७२-१ अङ्गं भूषणनिकरो भूषयतीत्येष लौकिको वादः ।
०२७२-२ अङ्गानि भूषणानां कामपि सुषमामजीजनंस्तस्याः ॥

०२७३-१ अङ्गं येन रथीकृतं नयनयोर्युग्मं रथाङ्गीकृतं पत्रं स्वं रथकर्मसारत्थिकृतं श्वासस्तुरंगीकृताः ।
०२७३-२ कोदऽडीकृतमात्मवीर्यमचिरान्मौर्वीकृतं भूषणं वामाङ्गं विशिखीकृतं दिशतु नः क्षेमं स धन्वी पुमान् ॥

०२७४-१ अङ्गणं तदिदमुन्मदद्विप- श्रेणिशोणितविहारिणो हरेः ।
०२७४-२ उल्लसत्तरुणकेलिपल्लवां सल्लकीं त्यजति किं मतङ्गजः ॥

०२७५-१ अङ्गणवेदिर्वसुधा कुल्या जलधिः स्थली च पातालं ।
०२७५-२ वल्मीकश्च सुमेरुः कृतप्रतिज्ञस्य धीरस्य ॥

०२७६-१ अङ्गदोषपरित्यक्तश्चतुर्मार्गकृतश्रमः ।
०२७६-२ ज्ञाता कुलकवाद्यस्य रञ्जको वादकः स्मृतः ॥

०२७७-१ अङ्गनानामिवाङ्गानि गोप्यन्ते स्वगुणा यदा ।
०२७७-२ तदा ते स्पृहणीयाः स्युरिमे ह्यत्यन्तदुर्लभाः ॥

०२७८-१ अङ्गनामङ्गनामन्तरे माधवो माधवं माधवं चान्तरेणाङ्गना ।
०२७८-२ इत्थमाकल्पिते मण्डले मध्यगः संजगौ वेणुना देवकीनन्दनः ॥

०२७९-१ अङ्गन्यासस्ततः कार्यः शिवोक्तः सिद्धिमिच्छता ।
०२७९-२ आचार्येण च शिष्यस्य पापघ्नो विघ्ननाशनः ॥

०२८०-१ अङ्गप्रत्यङ्गजः पुत्रो हृदयाच्चापि जायते ।
०२८०-२ तस्मात्प्रियतरो मातुः प्रियत्वान्न तु बान्धवः ॥

०२८१-१ अङ्गप्रत्यङ्गभागेन ततः पिण्डः प्रजायते ।
०२८१-२ चर्मणाच्छादितः सप्त धातवः सुय्रनुक्रमात् ॥

०२८२-१ अङ्गमङ्गेन संपीड्य मांसं मांसेन तु स्त्रियः ।
०२८२-२ पुराहमभवं प्रीतो यत्तन्मोहविजृम्भितं ॥

०२८३-१ अङ्गमनङ्गक्लिष्टं सुखयेदन्या न मे करस्पर्शात् ।
०२८३-२ नोच्छ्वसिति तपनकिरणैश्चन्द्रस्येवांशुभिः कुमुदं ॥

०२८४-१ अङ्गयुक्तः कृतास्रश्च कुर्वन्सम्यक्पुरोविधिं ।
०२८४-२ विजानन्सिद्धसाध्यादीन्वैरिणोऽस्त्रैर्न पीड्यते ॥

०२८५-१ अङ्गसङ्गात्तथा जीवो भजते प्राकृतान्गुणान् ।
०२८५-२ अहंकाराभिभूतः सन्भिन्नस्तेभ्योऽपि सोऽव्ययः ॥

०२८६-१ अङ्गाः संजातभङ्गाद्यनवनवसतिप्राप्तरङ्गाः कलिङ्गास्तैलङ्गाःस्वर्गगङ्गाभिषवणमतयः शीर्यदङ्गाश्च वङ्गाः ।
०२८६-२ लाटाःस्विद्यल्ललाटाः पदगमनदृढाश्वासलोलाश्च चोला जायन्ते श्रीनिजाम पृथुरण भवतः प्रौढनिःसाणनादात् ॥

०२८७-१ अङ्गाकृष्टदुकूलया सरभसं गूढौ भुजाभ्यां स्तनावाकृष्टे जघनांशुके कृतमधः संसक्तमूरुद्वयं ।
०२८७-२ नाभीमूलनिबद्धचक्षुषि मयि व्रीडानताङ्ग्या तया दीपः स्फूत्कृतवातवेपितशिखः कर्णोत्पलेनाहतः ॥

०२८८-१ अङ्गाकृष्टिर्व्यथयति नखाङ्केषु वक्षोजकुम्भा- वास्यं जृम्भा दशनवसने दन्तदष्टं दुनोति ।
०२८८-२ यान्त्याः खेदं व्रजति करजश्रेणिषु श्रोणिभागः प्रातर्याति प्रगुणतरतां वैशसं नैशमस्याः ॥

०२८९-१ अङ्गाङ्गमागते शत्रौ किं करोति परिच्छदः ।
०२८९-२ राहुणा ग्रसिते चन्द्रे किं किं भवति तारकैः ॥

०२९०-१ अङ्गाङ्गिभावमज्ञात्वा कथं सामर्थ्यनिर्णयः ।
०२९०-२ पश्य टिट्टिभमात्रेण समुद्रो व्याकुलीकृतः ॥

०२९१-१ अङ्गानामतितानवं कुत इदं कम्पश्च कस्मात्कुतो मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरेपृच्छति ।
०२९१-२ तन्व्या सर्वमिदं स्वभावत इति व्याहृत्य पक्ष्मान्तर- व्यापी बाष्पभरस्तया वलितया निःश्वस्य मुक्तोऽन्यतः ॥

०२९२-१ अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा ।
०२९२-२ अयमीहितकुसुमानां संपादयिता तवास्ति दासजनः ॥

०२९३-१ अङ्गानि चन्दनरजःपरिधूसराणि ताम्बूलरागसुभगोऽधरपल्लवश्च ।
०२९३-२ स्वच्छाञ्जने च नयने वसनं तनीयः कान्तासु भूषणमिदं विबह्वश्च शेषः ॥

०२९४-१ अङ्गानि दत्त्वा हेमाङ्गि प्राणान्क्रीणासि चेन्नृणां ।
०२९४-२ युक्तमेतन्न तु पुनः कोणं नयनपद्मयोः ॥

०२९५-१ अङ्गानि धीपटुत्वं शक्तिर्दशनाः शनैर्विशीर्यन्ते ।
०२९५-२ निखिलेन्द्रियाणि येषां चिरायुषस्ते नरा ज्ञेयाः ॥

०२९६-१ अङ्गानि निद्रालसविभ्रमाणि वाक्यानि किंचिन्मदलालसानि ।
०२९६-२ भ्रूक्षेपजिह्मानि च वीक्षितानि चकार कामः प्रमदाजनानां ॥

०२९७-१ अङ्गानि मे दहतु कान्तवियोगवह्निः सम्रक्षतु प्रियतमं हृदि वर्ततेऽसौ ।
०२९७-२ इत्याशया शशिमुखी जलदश्रुवारि- धाराभिरुष्णमभिषिञ्चति हृत्प्रदेशं ॥

०२९८-१ अङ्गानि श्लथनिः सहानि नयते मुग्धालसे विभ्रमश्- वासोत्कम्पितक्ॐअलस्तनमुरः सायाससुप्ते भ्रुवौ ।
०२९८-२ किं चान्दोलनकौतुकव्युपरतावास्येषु वामभ्रुवां स्वेदाम्भः स्तपिताकुलालकलतेष्वावासितो मन्मथः ॥

०२९९-१ अङ्गामोदसमोच्छलद्घृणिपतद्भृङ्गावलीमालित- स्फूर्जल्लञ्छनसूत्रगुम्फितमिलन्नीलोत्पलश्रीरिव ।
०२९९-२ निर्यत्पादनखोन्मुखांशुविसरस्रग्दन्तुरः स्मर्यतां मञ्जुश्रीः सुरमुक्तमञ्जरिशिखावर्षैरिवाभ्यर्चितः ॥

०३००-१ अङ्गारपूर्वे गमने च लाभः स्ॐए शनौ दक्षिणमर्थलाभं ।
०३००-२ बुधे गुरौ पश्चिमकार्यसिद्धी रवौ भृगौ चोत्तरमर्थलाभः ॥

०३०१-१ अङ्गारशूलाश्मपलालकेश- विस्तीर्णविट्चर्ममृतेषु दृष्टः ।
०३०१-२ श्वा मूत्रयन्यच्छति कार्यनाशं दारिद्र्यमृत्युप्रमुखाननर्थान् ॥

०३०२-१ अङ्गारसदृशी नारी घृतकुम्भसमः पुमान् ।
०३०२-२ ये प्रसक्ता विलीनास्ते ये स्थितास्ते पदे स्थिताः ॥

०३०३-१ अङ्गारसदृशी योषित्सर्पिःकुम्भसमः पुमान् ।
०३०३-२ तस्याः परिसरे ब्रह्मन्स्थातव्यं न कदाचन ॥

०३०४-१ अङ्गारहासिषु विलासगृहोदरेषु तल्पेषु तूलपटकल्पितवेष्टनेषु ।
०३०४-२ उष्णेषु च प्रणयिनीकुचमण्डलेषु शान्तिं जगाम शिशिरस्य तुषारगर्वः ॥

०३०५-१ अङ्गारैः खचितेव भूर्वियदपि ज्वालाकरालं करैस्तिग्मांशोः किरतीव तीव्रमभितो वायुः कुकूलानलं ।
०३०५-२ अप्यम्भांसि नखंपचानि सरितामाशा ज्वलन्तीव च ग्रीष्मेऽस्मिन्नववह्निदीपितमिवाशेषं जगद्वर्तते ॥

०३०६-१ अङ्गारैः शाकवृक्षस्य चूर्णितैः सघृतैस्त्र्यहं ।
०३०६-२ दत्तैर्नश्यत्यतीसारस्त्र्यहं पानीयवारणात् ॥

०३०७-१ अङ्गासङ्गिमृणालकाण्डमयते भृङ्गावलीनां रुचं नासामौक्तिकमिन्द्रनीलसरणिं श्वासानिलाद्गाहते ।
०३०७-२ दत्तेयं हिमवालुकापि कुचयोर्धत्ते क्षणं दीपतां तप्तायःपतिताम्बुवत्करतले धाराम्बु संलीयते ॥

०३०८-१ अङ्गीकुरु त्वमवधीरय वा वयं तु दासास्तवेति वचसैव जयेम लोकान् ।
०३०८-२ एतावतैव सुकरो ननु विश्वमात- रुद्दण्डदण्डधरकिंकरमौलिभङ्गः ॥

०३०९-१ अङ्गीकुर्वन्ति भङ्गीमखिलगिरिगणास्तप्तजाम्बूनदीयां दूरीकुर्वन्ति पूरीकृतकनकगिरिस्फारगवं च यस्याः ।
०३०९-२ उन्मत्तध्वान्तधारासुरवरपटलीदाहसञ्जातकीर्तिः सेयं प्राची प्रदीप्तिर्दलयतु दुरितं सर्वदा सर्वदा मे ॥

०३१०-१ अङ्गीकुर्वन्नमृतरुचिरामुत्पतिष्णोस्सलीलं छायामन्तस्तव मणिमयो माल्यवानेष शैलः ।
०३१०-२ शोभां वक्ष्यत्यधिकललितां शोभमानामतीन्दोर्देवस्यादेरुपजनयतो मानसादिन्दुबिम्बं ॥

०३११-१ अङ्गीकृततितिक्षः सेड्गुणी निष्ठापरो यथा ।
०३११-२ मृषिस्तथा विजयते श्रीरामो राजसत्तमः ॥

०३१२-१ अङ्गीकृत्ताः क्षतिमिमामपि ये विषह्य गोप्तुं गुणान्किमिति वाञ्छसि तान्मुधैव ।
०३१२-२ मुक्तामणेर्विमलरूपतया नितान्तं एते तव स्वयमपि प्रकटीभवन्ति ॥

०३१३-१ अङ्गुलिभङ्गविकल्पन- विविधविवादप्रवृत्तपाण्डित्यः ।
०३१३-२ जपचपलोष्ठः सजने ध्यानपरो नगररथ्यासु ॥

०३१४-१ अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितं ।
०३१४-२ मेखलाभिरसकृच्च बन्धनं वञ्चयन्प्रणयिनीरवाप सः ॥

०३१५-१ अङ्गुलीभिः कुरङ्गाक्ष्याः शोभते मुद्रिकावलिः ।
०३१५-२ प्रोतेव बाणैः पञ्चेषोः सूक्ष्मा लक्ष्यपरम्परा ॥

०३१६-१ अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः ।
०३१६-२ कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥

०३१७-१ अङ्गुल्यः पञ्चमे मासे दृष्टिकुक्षौ च षष्ठमे ।
०३१७-२ संचारः सप्तमे मासे अष्टमे नयनेषु च ॥

०३१८-१ अङ्गुल्यः पल्लवान्यासन्कुसुमानि नखार्चिषः ।
०३१८-२ बाहू लते वसन्तश्रीस्त्वं नः प्रत्यक्षचारिणी ॥

०३१९-१ अङ्गुल्यग्रनखेन बाष्यसलिलं विक्षिप्य विक्षिप्य किं तूष्णीं रोदिषि कोपने बहुतरं फूत्कृत्य रोदिष्यसि ।
०३१९-२ यस्यास्ते पिशुनोपदेशवचनैर्मानेऽतिभूमिं गते निर्विण्णोऽनुनयं प्रति प्रियतमो मध्यस्थतामेष्यति ॥

०३२०-१ अङ्गुल्यग्रनिरोधतस्तनुतरां धारामियं तन्वती कर्कया न परं पयो निपुणिका दातुं प्रपापालिका ।
०३२०-२ विश्लिष्टाङ्गुलिना करेण दशनापाडं शनैः पान्थ हे निश्पन्दोर्ध्वविलोचनस्त्वमपि हा जानासि पातुं पयः ॥

०३२१-१ अङ्गुल्यग्रेण यज्जप्तं यज्जप्तं मेरुलङ्घने ।
०३२१-२ व्यग्रचित्तेन यज्जप्तं त्रिविधं निष्फलं भवेत् ॥

०३२२-१ अङ्गुल्या कः कवाटं प्रहरति कुटिले माधवः किं वसन्तो नो चक्री किं कुलालो न हि धरणिधरः किं द्विजिह्वः फणीन्द्रः ।
०३२२-२ नाहं घोराहिमर्दी किमसि खगपतिर्नो हरिः किं कपीन्द्रः इत्येवं गोपकन्याप्रतिवचनजितः पातु वश्चक्रपाणिः ॥

०३२३-१ अङ्गुष्ठतर्जनीभ्यां गा घ्राणे संगृह्य नामयेत् ।
०३२३-२ मन्त्रेणानेन वश्याः स्युः पशवोऽश्वादयस्तथा ॥

०३२४-१ अङ्गुष्ठनखदम्भेन पादयोः पतितः किमु ।
०३२४-२ विभाति वक्त्रविजितः शशी विगतकल्मषः ॥

०३२५-१ अङ्गुष्ठनखमूले तु तर्जन्यग्रं सुसंस्थितं ।
०३२५-२ मत्सरी सा च विज्ञेया चित्रलक्ष्यस्य वेधने ॥

०३२६-१ अङ्गुष्ठाक्रमवक्रिताङ्गुलिरधः पादार्धनीरुद्धभूः पार्श्वाद्वेगकृतो निहत्य कफणिद्वन्द्वेन दंशान्मुहुः ।
०३२६-२ न्यग्जानुद्वययन्त्रयन्त्रितघटीवक्त्रान्तरालस्खलद्धाराध्वानमनोहरं सखि पयो गां दोग्धि गोपालकः ॥

०३२७-१ अङ्गुष्ठाग्रे तु तर्जन्या मुखं यत्र निवेशितं ।
०३२७-२ काकतुण्डी च विज्ञेया सूक्ष्मलक्ष्येषु योजिता ॥

०३२८-१ अङ्गुष्ठे पदगुल्फजानुजघने नाभौ च वक्षःस्तने कक्षाकण्ठकपोलदन्तवसने नेत्रालिके मूर्धनि ।
०३२८-२ शुक्लाशुक्लविभागतो मृगदृशामङ्गेष्वनङ्गस्थिती- रूर्ध्वाधोगमनेन वामपदगाः पक्षद्वये लक्षयेत् ॥

०३२९-१ अङ्गुष्ठोदरमात्रं विशेषवित्प्राप्य पद्मरागमणिं ।
०३२९-२ सुखसंवाह्यमनुत्तरं अर्थं किं तेन नाप्नोति ॥

०३३०-१ अङ्गेन केनापि विजेतुमस्या गवेष्यते किं चलपत्रपत्रं ।
०३३०-२ न चेद्विशेषादितरच्छदेभ्यस्तस्यास्तु कम्पस्तु कुतो भयेन ॥

०३३१-१ अङ्गेन गात्रं नयनेन वक्त्रं न्यायेन राज्यं लवणेन भोज्यं ।
०३३१-२ धर्मेण हीनं खलु जीवितं च न राजते चन्द्रमसा विना निशा ॥

०३३२-१ अङ्गेऽनङ्गज्वरहुतवहश्चक्षुषि ध्यानमुद्रा कण्ठे जीवः करकिसलये दीर्घशायी कपोलः ।
०३३२-२ अंसे वीणा कुचपरिसरे चन्दनं वाचि मौनं तस्याः सर्वं स्थितमिति न तु त्वां विना क्वापि चेतः ॥

०३३३-१ अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं सास्रेप्यास्रद्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।
०३३३-२ अष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती संकल्पैस्ते विशति विधिना वैरिणा रुद्धमार्गः ॥

०३३४-१ अङ्गेनाङ्गमनुप्रविश्य मिलतो हस्तावलेपादिभिः का वार्ता युधि गन्धसिन्धुरपतेर्गन्धोऽपि चेत्के द्विपाः ।
०३३४-२ जेतव्योऽस्ति हरेः स लाञ्छनमतो वन्दामहे तामभूद्यद्गभ शरभः स्वयंजय इति श्रुत्वापि यो नाङ्कितः ॥

०३३५-१ अङ्गेषु चतुरश्रत्वं समपादौ लताकरौ ।
०३३५-२ प्रारम्भे सर्वनृत्यानां एतत्सामान्यमुच्यते ॥

०३३६-१ अङ्गेषु मुख्या द्विजमध्यसंस्था वाणानुसंधान परासि नित्यं ।
०३३६-२ अधं स्थिरप्रेमरसा रसज्ञे नरस्तुतिं संत्यज कर्णवत्त्वं ॥

०३३७-१ अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
०३३७-२ इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत- व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥

०३३८-१ अङ्गैः सुकुमारतरैः सा कुसुमानां श्रियं प्रहरति ।
०३३८-२ विकलयति कुसुमबाणो बाणालीभिर्मम प्राणान् ॥

०३३९-१ अङ्गैरन्तर्निहितवचनैः सूचितः सम्यगर्थः पादन्यासो लयमनुगतस्तन्मयत्वं रसेषु ।
०३३९-२ शाखायोनिर्मृदुरभिनयस्तद्विकल्पानुवृत्तौ भावो भावं नुदति विषयाद्रागबन्धः स एव ॥

०३४०-१ अङ्घ्रिदण्डो हरेरूर्ध्वं उत्क्षिप्तो बलिनिग्रहे ।
०३४०-२ विधिविष्टरपद्मस्य नालदण्डो मुदेऽस्तु वः ॥

०३४१-१ अचकमत सपल्लवां धरित्रीं मृदुसुरभिं विरहय्य पुष्पशय्यां ।
०३४१-२ भृशमरतिमवाप्य तत्र चास्यास्तव सुखशीतमुपैतुमङ्कमिच्छा ॥

०३४२-१ अचञ्चलं मुग्धमुदञ्चितं दृशोरनुन्नतं श्रीमदुरो मृगीदृशः ।
०३४२-२ अभङ्गुराकूतवती गतिर्भ्रुवोरबद्धलक्ष्यं क्वचिदुत्कमान्तरं ॥

०३४३-१ अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः ।
०३४३-२ अभाललोचनः शंभुर्भगवान्बादरायणः ॥

०३४४-१ अचलं चलदिव चक्षुः प्रकृतमपीदं समुद्यदिव वक्षः ।
०३४४-२ अतदिव तदपि शरीरं संप्रति वामभ्रुवो जयति ॥

०३४५-१ अचला कमला कस्य कस्य मित्रं महीपतिः ।
०३४५-२ शरीरं च स्थिरं कस्य कस्य वश्या वराङ्गना ॥

०३४६-१ अचला कमला हि कस्य कस्य क्षितिपालः किल मित्रमस्ति लोके ।
०३४६-२ इह वश्यतमा च कस्य वेश्या स्थिरमप्यस्ति च कस्य देहमत्र ॥

०३४७-१ अचिन्तनीया विधिवञ्चनेयं यदम्बुजाक्षी स्थविरस्य भर्तुः ।
०३४७-२ स्वयं समादाय करं निधाय वक्षोजयुग्मे स्वपिति श्वसन्ती ॥

०३४८-१ अचिन्तितानि दुःखानि यथैवायान्ति देहिनां ।
०३४८-२ सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते ॥

०३४९-१ अचिन्त्यमतिदुःसहं त्रिविधदुःखमेनोऽर्जितं चतुर्विधगतिश्रितं भवभृता न किं प्राप्यते ।
०३४९-२ शरीरमसुखाकरं जगति गृह्णता मुञ्चता तनोति न तथाप्ययं विरतिमूर्जितां पापतः ॥

०३५०-१ अचिन्त्याः पन्थानः किमपि महतामन्धकरिपोर्यदक्ष्णोऽभूत्तेजस्तदकृत कथाशेषमदनं ।
०३५०-२ मुनेर्नेत्रादत्रेर्यदजनि पुनर्ज्योतिरहह प्रतेने तेनेदं मदनमयमेव त्रिभुवनं ॥

०३५१-१ अचिरात्परात्मनिष्ठा भवति यतस्तत्क्रियेत चतुरेण क्लेशेन्कामदमनं धिगेकदारञ्जयन्तमात्मानं ॥

०३५२-१ अचिरादुपकर्तुराचरेदथ वात्मौपयिकीमुपक्रियां ।
०३५२-२ पृथुरित्थमथाणुरस्तु सा न विशेषे विदुषामिह ग्रहः ॥

०३५३-१ अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात् ।
०३५३-२ नवसंरोपणशिथिलस्तरुरिव सुकरः समुद्धर्तुं ॥

०३५४-१ अचिरेण परस्य भूयस्ॐ विपरीतां विगणय्य चात्मनः ।
०३५४-२ क्षययुक्तिमुपेक्षते कृती कुरुते तत्प्रतिकारमन्यथा ॥

०३५५-१ अचिरेण रोचते मे दिवसानेवं वृथातिवाहयते ।
०३५५-२ श्रितकृष्णपक्षगतये वयस्य काम्यस्तनीविरहः ॥

०३५६-१ अचुम्बि या चन्दनबिन्दुमण्डली नलीयवक्त्रेण सरोजतर्जिना ।
०३५६-२ श्रियं श्रिता काचन तारकासखी कृताशशाङ्कस्य तयाङ्कवर्तिनी ॥

०३५७-१ अचेतना अपि प्रायो मैत्रीमेवानुबध्यते ।
०३५७-२ स्ववृद्धात्क्षीयते क्षीरात्क्षीरात्प्रागेव वारिणा ॥

०३५८-१ अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति ।
०३५८-२ कश्चित्कर्माणि कुर्वन्हि न प्राप्यमधिगच्छति ॥

०३५९-१ अचोद्यमानानि यथा पुष्पाणि च फलानि च ।
०३५९-२ स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतं ॥

०३६०-१ अच्छप्रकाशवति चन्द्रमसि प्रियेऽस्मिन्नाह्लादकारिणि सुधावति पूर्णबिम्बे ।
०३६०-२ धाता विचिन्त्य मनसाखिलदृष्टिपातं हर्तुं चकार किमु कज्जलबिन्दुयोगं ॥

०३६१-१ . . . . . . ०३६१-२ अच्छलं मित्रभावेन सतां दारावलोकनम् ०३६२-१ अच्छाच्छचन्दनरसार्द्रकरा मृगाक्ष्यो धारागृहाणि कुसुमानि च क्ॐउदी च ।
०३६२-२ मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं ग्रीष्मे मदं च मदनं च विवर्धयन्ति ॥

०३६३-१ अच्छासु हंस इव बालमृणालिकासु भृङ्गो नवास्विव मधुद्रुममञ्जरीषु ।
०३६३-२ कोऽवन्तिभर्तुरपरो रसनिर्भरासु पृथ्वीपतिः सुकविसूक्तिषु बद्धभावः ॥

०३६४-१ अच्छिद्रमस्तु हृदयं परिपूर्णमस्तु मौखर्यमस्तमितमस्तु गुरुत्वमस्तु ।
०३६४-२ कृष्णप्रिये सखि दिशामि सदाशिषस्ते यद्वासरे मुरलि मे करुणां करोषि ॥

०३६५-१ अच्छिन्नं नयनाम्बु बन्धुषु कृतं चिन्ता गुरुष्वर्पिता दत्तं दैन्यमशेषतः परिजने तापः सखीष्वाहितः ।
०३६५-२ अद्य श्वः परनिर्वृतिं भजति सा श्वासैः परं खिद्यते विश्रब्धो भव विप्रयोगजनितं दुःखं विभक्तं तया ॥

०३६६-१ अच्छिन्नमेखलमलब्धदृढोपगूढं अप्राप्तचुम्बनमवीक्षितवक्त्रकान्ति ।
०३६६-२ कान्ताविमिश्रवपुषः कृतविप्रलम्भ- सम्भोगसख्यमिव पातु वपुः स्मरारेः ॥

०३६७-१ अच्छिन्नामृतबिन्दुवृष्टिसदृशीं प्रीतिं ददत्या दृशां याताया विगलत्पयोधरभराद्द्रष्टव्यतां कामपि ।
०३६७-२ अस्याश्चन्द्रमसस्तनोरिव करस्पर्शास्पदत्वं गता नैते यन्मुकुलीभवन्ति सहसा पद्मास्तदेवाद्भुतं ॥

०३६८-१ अच्छेद्योऽयमदाह्योऽयं अक्लेद्योऽशोष्य एव च ।
०३६८-२ नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥

०३६९-१ अच्युतचरणतरङ्गिणि शशिशेखरमौलिमालतीमाले ।
०३६९-२ त्वयि तनुवितरणसमये हरता देया न मे हरिता ॥

०३७०-१ अच्युतभक्तिवशादिह समभावस्तत्प्रसङ्गेन ।
०३७०-२ सा रमतेरभ्युदयति रतिरिति नैवाद्भुतं किंचित् ॥

०३७१-१ अच्युतानन्तगोविन्दनामोच्चारणभेषजात् ।
०३७१-२ नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहं ॥

०३७२-१ अजनि प्रतिदिनमेषा कर्दमशेषा मदङ्गसङ्गेन ।
०३७२-२ प्रतिनिशमपूरि पम्पा दक्षिणसंपातिभिः सलिलैः ॥

०३७३-१ अजनि भगवानस्माद्वेधाः शिरःसु सुधाभुजां कृतपदमिदं चैतद्देव्याः श्रियो धृतिमन्दिरं ।
०३७३-२ तदिह भुवनाभोगश्लाघ्ये सरोरुहि यच्चिरं शशधर तव द्वेषारम्भः स एष जडग्रहः ॥

०३७४-१ अजनि रजनिरन्या चन्द्रमः कान्तिवन्या- विपुलचपलवीचिव्याचिता काचिदेव ।
०३७४-२ सतरुगिरिसरिद्भिः किं हरिद्भिः समेतं धवलिमनि धरित्रीमण्डलं मग्नमेतत् ॥

०३७५-१ अजनि शिशिरशीलं शैवलं सागरे यच्चिकुरमकृत कामस्तन्वि ते किं न तेन ।
०३७५-२ वहति कुटिलमेनं हेतुना केन मूर्ध्ना वदनविधुरयं चेत्सोदरो नादसीयः ॥

०३७६-१ अजन्मा पुरुषस्तावद्गतासुस्तृणमेव वा ।
०३७६-२ यावन्नेषुभिरादत्ते विलुप्तमरिभिर्यशः ॥

०३७७-१ अजन्यकम्पाः शूरा ये नित्यमप्यपराङ्मुखाः ।
०३७७-२ दर्शयन्त्यपरागेण परेभ्यश्चित्ररूपवत् ॥

०३७८-१ अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत् ।
०३७८-२ गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥

०३७९-१ अजवच्चर्वणं कुर्याद्गजवत्स्नानमाचरेत् ।
०३७९-२ राजवत्प्रविशेद्ग्रामं चोरवद्गमनं चरेत् ॥

०३८०-१ अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः ।
०३८०-२ स्वपतो जागरूकस्य याथात्म्यं वेद कस्तव ॥

०३८१-१ अजस्रं लसत्पद्मिनी वृन्दसङ्गं मधूनि प्रकामं पिबन्तं मिलिन्दं ।
०३८१-२ रविर्मोचयत्यब्जकारागृहेभ्यो दयालुर्हि नो दुष्टवद्दोषदर्शी ॥

०३८२-१ अजस्रभूमीतटकुट्टनोत्थितैरुपास्यमानं चरणेषु रेणुभिः ।
०३८२-२ रयप्रकर्षाध्ययनार्थमागतैर्जनस्य चेतोभिरिवाणिमाङ्कितैः ॥

०३८३-१ अजस्रमभ्यासमुपेयुषा समं मुदैव देवः कविना बुधेन च ।
०३८३-२ दधौ पटीयान्समयं नयन्नयं दिनेश्वरश्रीरुदयं दिने दिने ॥

०३८४-१ अजस्रमारोहसि दूरदीर्घां संकल्पसोपानततिं तदीयां ।
०३८४-२ श्वासान्स वर्षत्यधिकं पुनर्यद्ध्यानात्तव त्वन्मयतां तदाप्य ॥

०३८५-१ अजा इव प्रजा मोहाद्यो हन्यात्पृथिवीपतिः ।
०३८५-२ तस्यैका जायते तृप्तिर्न द्वितीया कथंचन ॥

०३८६-१ अजागलस्थस्तन उष्ट्रपुच्छं कक्षान्तरे केशमथाण्डयुग्मं ।
०३८६-२ त्वां संसृजन्सायणमायणादौ ब्रह्माग्रगण्यो न बभूव पूज्यः ॥

०३८७-१ अजाङ्घ्रिनिर्दत्तरजश्चयापि कपालिना बद्धरसापि कामं ।
०३८७-२ ततोऽप्यधोधः पतितापि नित्यं गङ्गा कुसङ्गापि पुनाति लोकान् ॥

०३८८-१ अजाजीजम्बाले रजसि मरिचानां च लुठिताः कटुत्वादुष्णत्वाज्जनितरसनौष्ठव्यतिकराः ।
०३८८-२ अनिर्वाणोत्थेन प्रबलतरतैलाक्ततनवो मया सद्यो भृष्टाः कतिपयकवय्यः कवलिताः ॥

०३८९-१ अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः ।
०३८९-२ सकृद्दुःखकरावाद्यावन्तिमस्तु पदे पदे ॥

०३९०-१ अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरं ।
०३९०-२ यतस्तौ स्वल्पदुःखाय यावज्जीवं जडो दहेत् ॥

०३९१-१ अजातर्ॐआमतिसुन्दराङ्गीं शृङ्गारवल्लीमिव राजकन्यां ।
०३९१-२ भुक्त्वा द्रुतं क्वापि गतो न चेत्स्याः स्यात्ते तदानर्थनिपात एव ॥

०३९२-१ अजाधूलिरिव त्रस्तैर्मार्जनीरेणुवज्जनैः ।
०३९२-२ दीपखट्वोत्थच्छायेव त्यज्यते निर्धनो जनः ॥

०३९३-१ अजानता भवेत्कश्चिदपराधः कुतो यदि क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया ॥

०३९४-१ अजानती कापि विलोकनोत्सुका समीरधूतार्धमपि स्तनांशुकं ।
०३९४-२ कुचेन तस्मै चलतेऽकरोत्पुरः पुराङ्गना मङ्गलकुम्भसंभृतिं ॥

०३९५-१ अजानन्माहात्म्यं पतति शलभस्तीव्रदहने स मीनोऽप्यज्ञानाद्बडिशयुतमश्नातु पिशितं ।
०३९५-२ विजानन्तोऽप्येते वयमिह विपज्जालजटिलान्न मुञ्चामः कामानहह गहनो मोहमहिमा ॥

०३९६-१ अजामूत्रं च तद्विष्ठा सूकरस्य तथैव विट् ।
०३९६-२ बुद्बुदं लेपतो हन्यान्मण्डलिक्ष्वेडसंभवं ॥

०३९७-१ अजायन्तैतस्मादमृतशशिलक्ष्मीप्रभृतयः परित्राताश्चेन्द्रात्कुलशिखरिणः पूर्वयमुना ।
०३९७-२ उपेता इत्येवं तव जलनिधे तीरमधुना विगर्जाभिः किं नः श्रुतिपुटमहो जर्जरयसि ॥

०३९८-१ अजायुद्धमृषिश्राद्धं प्रभाते मेघडम्बरः ।
०३९८-२ दम्पत्योः कलहश्चैव बह्वारम्भे लघुक्रिया ॥

०३९९-१ अजारजः खररजस्तथा संमार्जनीरजः ।
०३९९-२ दीपखट्वोत्थच्छाया च शक्रस्यापि श्रियं हरेत् ॥

०४००-१ अजारजः पर्वणि मैथुनानि श्मशानधूमो मठभोजनानि ।
०४००-२ रजस्वलानेत्रनिरीक्षणानि हरन्ति पुण्यानि दिवा कृतानि ॥

०४०१-१ अजाविगर्दभोष्ट्राणां मार्जारमूषिकस्य च ।
०४०१-२ रजांस्येतानि पापानि सर्वतः परिवर्जयेत् ॥

०४०२-१ अजाश्वयोर्मुखं मेध्यं गावो मेध्यास्तु पृष्ठतः ।
०४०२-२ ब्राह्मणाः पादतो मेध्याः स्त्रियो मेध्याश्च सर्वतः ॥

०४०३-१ अजा सिंहप्रसादेन वने चरति निर्भयं ।
०४०३-२ राममासाद्य लङ्कायां लेभे राज्यं विभीषणः ॥

०४०४-१ अजितेन्द्रियवर्गस्य नाचारेण भवेत्फलं ।
०४०४-२ केवलं देहखेदाय दुर्भगस्य विभूषणं ॥

०४०५-१ अजित्वा सार्णवामुर्वीं अनिष्ट्वा विविधैर्मखैः ।
०४०५-२ अदत्त्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथं ॥

०४०६-१ अजीयतावर्तशुभंयुनाभ्यां दोर्भ्यां मृणालं किमु क्ॐअलाभ्यां ।
०४०६-२ निः सूत्रमास्ते घनपङ्कमृत्सु मूर्तासु नाकीर्तिषु तन्निमग्नं ॥

०४०७-१ अजीर्णं तपसः क्रोधो ज्ञानाजीर्णमहंकृतिः ।
०४०७-२ परिनिन्दा क्रियांजीर्णं अन्नाजीर्णं विषूचिका ॥

०४०८-१ अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदं ।
०४०८-२ भोजने चामृतं वारि भोजनान्ते विषापहं ॥

०४०९-१ अजेयः सुभगः स्ॐयः त्यागी भोगी यशोनिधिः ।
०४०९-२ भवत्यभयदानेन चिरंजीवी निरामयः ॥

०४१०-१ अजैडकासूकरविड्विडङ्ग- किण्वोपचारेण च बीजपूरः ।
०४१०-२ भूयोश्वमूत्राविलवारिसिक्तः फलानि धत्ते सुबहूनि शश्वत् ॥

०४११-१ अर्जितं स्वेन वीर्येण नान्यपाश्रित्य कंचन ।
०४११-२ फलशाकमपि श्रेयो भोक्तुं ह्यकृपणं गृहे ॥

०४१२-१ अज्ञं कर्माणि लिम्पन्ति तज्ज्ञं कर्म न लिम्पति ।
०४१२-२ लिप्यते रसनैवैका सर्पिषा करवद्यथा ॥

०४१३-१ अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ।
०४१३-२ ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥

०४१४-१ अज्ञतया प्रेम्णा वा चूडामणिमाकलय्य काचमणिं ।
०४१४-२ नृपतिर्वहेत शिरसा तेनासौ नह्यनर्घ्यमणिः ॥

०४१५-१ अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
०४१५-२ नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥

०४१६-१ अज्ञस्तावदहं न मन्दधिषणः कर्तुं मनोहारिणीश्चाटूक्तीः प्रभवामियामिभवतो याभिः कृपापात्रतां ।
०४१६-२ आर्तेनाशरणेन किं तु कृपणेनाक्रन्दितं कर्णयोः कृत्वा सत्वरमे हि देहि चरणं मूर्धन्यधन्यस्य मे ॥

०४१७-१ अज्ञातकालोचितकर्मयोगा रोगा इवाहर्निशि पश्यमानाः जगत्त्रये देवमनुष्यनागाः ।
०४१७-२ प्रज्ञादरिद्राः खलु सर्व एव ॥

०४१८-१ अज्ञातकुलशीलस्य वासो देयो न कस्यचित् ।
०४१८-२ मार्जारस्य हि दोषेण हतो गृध्रो जरद्गवः ॥

०४१९-१ अज्ञातकुलशीलेऽपि प्रीतिं कुर्वन्ति वानराः ।
०४१९-२ आत्मार्थे च न रोदन्ति रोदन्ति त्वितरे जनाः ॥

०४२०-१ अज्ञातदेशकालाश्चपलमुखा पङ्गवोऽपिस प्लुतयः ।
०४२०-२ नवविहगा इव मुग्धा भक्ष्यन्ते धूर्तमार्जारैः ॥

०४२१-१ अज्ञातदोषैर्दोषज्ञैरुद्दूष्योभयवेतनैः ।
०४२१-२ भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः ॥

०४२२-१ अज्ञातनामवर्णेष्वात्मापि ययार्प्यते धनांशेन ।
०४२२-२ तस्या अपि सद्भावं मृगयन्ते मोघसंकल्पाः ॥

०४२३-१ अज्ञातपाण्डित्यरहस्यमुद्रा ये काव्यमार्गे दधतेऽभिमानं ।
०४२३-२ ते गारुडीयाननधीत्य मन्त्रान्हालाहलास्वादनमारभन्ते ॥

०४२४-१ अज्ञातभाविचौरादि दोषैर्नित्यविनाशिना ।
०४२४-२ हास्यैकहेतुना लोके गणकस्य धनेन किं ॥

०४२५-१ अज्ञातमहिमा वाणी शिवं स्तौतु रसोन्मदा ।
०४२५-२ रसातिरेकादौचित्यभङ्गः स्त्रीणां क्व लभ्यते ॥

०४२६-१ अज्ञातमातृल लन- मैणशिशुं कश्चिदङ्कमारोप्य ।
०४२६-२ अद्यापि रक्षसि विधो धर्मात्मा कोनु भवदन्यः ॥

०४२७-१ अज्ञातवीवधासारतोयसस्यो व्रजेत्तु यः परराष्ट्रं न भूयः स स्वराष्ट्रमधिगच्छति ॥

०४२८-१ अज्ञातशास्त्रसद्भावाञ्छास्त्रमात्रपरायणान् ।
०४२८-२ त्यजेद्दूराद्भिषक्पाशान्पाशान्वैवस्वतानिव ॥

०४२९-१ अज्ञाताः पुरुषा यस्य प्रविशन्ति महीपतेः ।
०४२९-२ दुर्गं तस्य न संदेहः प्रविशन्ति द्रुतं द्विषः ॥

०४३०-१ अज्ञातागममीलिताक्षियुगलं किं त्वं मुधा तिष्ठसि ज्ञातोसि प्रकटप्रकम्पपुलकैरङ्गै स्फुटं मुग्धया ।
०४३०-२ मुञ्चैनां जड किं न पश्यसि गलद्बाष्पाम्बुधौ ताननां सख्यैवं गदिते विमुच्य रभसात्कण्ठेवलग्नो युवा ॥

०४३१-१ अज्ञातेन्दुपराभवं परिलसद्व्यालोलनेत्राञ्जनं भ्रान्तभ्रू लतमैणनाभितिलकं श्रीखण्डपत्रालकं ।
०४३१-२ बन्धूकाधरसुन्दरं सुरमुनिव्यामोहि वाक्यामृतं त्रैलोक्याद्भुतपङ्कजं वरतनोरास्यं न कस्य प्रियं ॥

०४३२-१ अज्ञानं कारणं न स्याद्वियोगो यदि कारणं ।
०४३२-२ शोको दिनेषु गच्छत्सु वर्धतामपयाति किं ॥

०४३३-१ अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः ।
०४३३-२ अर्थं हितमहितं वा न वेत्ति येनावृतो लोकः ॥

०४३४-१ अज्ञानं यत्फलं तस्य रसोऽधर्मः प्रकीर्तितः ।
०४३४-२ भावोदकेन संवृद्धिस्तस्याश्रद्धा ऋतुः प्रिय ॥

०४३५-१ अज्ञानतिमिरान्धस्य ज्ञानञ्जनशलाक्या ।
०४३५-२ चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥

०४३६-१ अज्ञानप्रभवं हीदं यद्दुःखमुपलभ्यते ।
०४३६-२ लोभप्रभवमज्ञानं वृद्धं भूयः प्रवर्धते ॥

०४३७-१ अज्ञानमिह निदानं प्राग्रूपं जननमेव भवरोगे ।
०४३७-२ पारिपाकः संसरणं भैषज्यं नैष्ठिकी शान्तिः ॥

०४३८-१ अज्ञानवरषण्डेन प्रसुप्तो नरगर्द्दभः ।
०४३८-२ कः समर्थः प्रबीद्धुं तं ज्ञानभेरीशतैरपि ॥

०४३९-१ अज्ञानवलितो बाल्ये मदमूढश्च यौवने ।
०४३९-२ वार्द्धके विह्वलाङ्गश्च कदा कुशलभाग्जनः ॥

०४४०-१ अज्ञानाज्ज्ञानतो वापि जम्बूर्येन प्ररोपिता ।
०४४०-२ गृहेऽपि स वसन्नित्यं यतिधर्मेण युज्यते ॥

०४४१-१ अज्ञानात्कुरुते श्राद्धं योऽभिश्रवणवर्जितं ।
०४४१-२ श्राद्धहन्ता भवेत्कर्ता निराशाः पितरो गताः ॥

०४४२-१ अज्ञानाज्ज्ञानतो वापि यद्दुरुक्तमुदाहृतं ।
०४४२-२ तत्क्षन्तव्यं युवाभ्यां मे कृत्वा प्रीतिपरं मनः ॥

०४४३-१ अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितं ।
०४४३-२ तस्माद्विमुक्तिमन्विच्छन्द्वितीयं न समाचरेत् ॥

०४४४-१ अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षं हृता सीतेयं प्रविमुच्यतां शठ मरुत्पुत्रस्य हस्तेऽधुना ।
०४४४-२ नो चेल्लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित- च्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रैर्वृतो यास्यसि ॥

०४४५-१ अज्ञानान्धमबान्धवं कवलितं रक्षोभिरक्षाभिधैः क्षिप्तं मोहमहान्धकूपकुहरे दुर्हृद्भिराभ्य्न्तरैः ।
०४४५-२ क्रन्दन्तं शरणागतं गतधृतिं सर्वापदामास्पदं मा मां मुञ्च महेश पेशलदृशा सत्रासमाश्वासय ॥

०४४६-१ अज्ञानान्निरयं याति तथाज्ञानेन दुर्गतिं ।
०४४६-२ अज्ञानात्क्लेशमाप्नोति तथापत्सु निमज्जति ॥

०४४७-१ अज्ञानामवनीभुजामहरः स्वर्णाभिषेकोत्सवाज्ज्ञातुः श्रीयुवरङ्गभूपरसिकश्लाघैव संमानना ।
०४४७-२ सारासारविवेकशून्यरमणीसंभोगसाम्राज्यतः सारज्ञेन्दुमुखीविलोककपटश्चातुर्ययूनां मुदे ॥

०४४८-१ अज्ञानामविरामलौकिकवचोभाजाममीषां पुनर्मन्त्रोच्चारण एव पर्यवसितं मौनव्रतं कर्मसु ।
०४४८-२ ग्रामायव्ययलेखनेन नयतां कालानशेषानहो पारंपर्यत ईदृशामिह नृणां ब्राह्मण्यमन्यादृशं ॥

०४४९-१ अज्ञानेन पराङ्मुखीं परिभवादाश्लिष्य मां दुःखितां किं लब्धं शठ दुर्नयेन नयता सौभाग्यमेतां दशां ।
०४४९-२ पश्यैतद्दयिताकुचव्यतिकरोन्मृष्टाङ्गरागारुणं वक्षस्ते मलतैलपङ्कशबलैर्वेणीपदैरङ्कितं ॥

०४५०-१ अज्ञानेनापिहिते विज्ञाने कर्म किं कुरुते ।
०४५०-२ विकले चक्षुषि तमसा व्यादाय मुखं किमीक्षेत ॥

०४५१-१ अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते ।
०४५१-२ लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति ॥

०४५२-१ अज्ञानेनावृतो लोको लोभेन च वशीकृतः ।
०४५२-२ सङ्गन बहुभिर्नष्टस्तेन स्वर्गं न गच्छति ॥

०४५३-१ अज्ञानैकहतो बाल्ये यौवने गृहतत्परः ।
०४५३-२ वार्धकेऽपत्यचिन्तार्तः कर्मभिर्बध्यते पुनः ॥

०४५४-१ अज्ञानोपहतो बाल्ये यौवने मदनाहतः ।
०४५४-२ शेषे कलत्रचिन्तार्तः किं करोतु कदा जनः ॥

०४५५-१ अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ॥

०४५५-२ नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥

०४५६-१ अज्ञास्तरन्ति पारं विज्ञा विज्ञाय द्राङ्निमज्जन्ति ।
०४५६-२ कथय कलावति केयं तव नयनतरङ्गिणीरीतिः ॥

०४५७-१ अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः ।
०४५७-२ धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥

०४५८-१ अज्ञेष्वज्ञो गुणिषु गुणवान्पण्डिते पण्डितोऽसौ दीने दीनः सुखिनि सुखवान्भोगिनो भोगिभावः ।
०४५८-२ ज्ञाता ज्ञातुर्युवतिषु युवा वाग्मिनां तत्त्ववेत्ता धन्यः सोऽयं भवति भुवन योऽवधूतेऽवधूतः ॥

०४५९-१ अज्ञो जन्तुश्च नीचोऽयं आत्मनः सुखदुःखयोः ।
०४५९-२ ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा ॥

०४६०-१ अज्ञो न वितरत्यर्थान्पुनर्दारिद्रियशङ्कया ।
०४६०-२ प्राज्ञोऽपि वितरत्यर्थान्पुनर्दारिद्रियशङ्कया ॥

०४६१-१ अज्ञोऽपि तज्ज्ञतामेति शनैः शैलोऽपि चूर्ण्यते ।
०४६१-२ बाणोऽप्येति महालक्ष्यं पश्याभ्यासविजृम्भितं ॥

०४६२-१ अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।
०४६२-२ अज्ञं हि बाल इत्याहुः पितेत्येव तु मन्त्रदं ॥

०४६३-१ अज्ञो वा यदि वा विपर्ययगते ज्ञानेऽथ संदेहभृद्दृष्टादृष्टविरोधि कर्म कुरुते यस्तस्य गोप्ता गुरुः ।
०४६३-२ निः संदेहविपर्यये सति पुनर्ज्ञाने विरुद्धक्रियं राजा चेत्पुरुषं न शास्ति तदयं प्राप्तः प्रजाविप्लवः ॥

०४६४-१ अञ्चति रजनिरुदञ्चति तिमिरमिदं चञ्चति महोभूः ।
०४६४-२ उक्तं न त्यज युक्तं विरचय रक्तं मनस्तस्मिन् ॥

०४६५-१ अञ्चलान्तरितगुर्जराङ्गना- कुङ्क्मारुणकुचप्रभाधरं ।
०४६५-२ कोकरागपटलैर्नु रञ्जितं भानुमन्तमुदयन्तमाश्रये ॥

०४६६-१ अञ्जनमुस्तोशीरैः सनागकोशातकामलकचूर्णैः ।
०४६६-२ कतकफलसमायुक्तैः कूपे योगः प्रदातव्यः ॥

०४६७-१ अञ्जनमिषतः स्त्रीणां दृशोर्विषं शश्वदावसति ।
०४६७-२ कथमन्यथा तदीषत्पातेऽपि हता युवानः स्युः ॥

०४६८-१ अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च संचयं ।
०४६८-२ अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मभिः ॥

०४६९-१ अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत् ।
०४६९-२ अश्रुप्रपातनं चैव कर्तव्यं भूतिमिच्छता ॥

०४७०-१ अञ्जलिं शपथं सान्त्वं शिरसा पादवन्दनं ।
०४७०-२ आशाकरणमित्येकं कर्तव्यं भूतिमिच्छता ॥

०४७१-१ अञ्जलिरकारि लोकैर्म्लानिमनाप्तैव रञ्जिता जगती ।
०४७१-२ संध्याया इव वसतिः स्वल्पापि सखे सुखायैव ॥

०४७२-१ अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयं ।
०४७२-२ अहो सुमनसां वृत्तिर्वामदक्षिणयोः समा ॥

०४७३-१ अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरशारितं ।
०४७३-२ आत्तमात्तमपि कान्तमुक्षितुं कातरा शफरशङ्किनी जहौ ॥

०४७४-१ अटता धात्रीमखिलां इदमाश्चर्यं मया दृष्टं ।
०४७४-२ धनदोऽपि नयननन्दन परिहरसि यदुग्रसंपर्कं ॥

०४७५-१ अटत्कटकघोटकप्रकटचापटङ्कारवच्चटच्चटदिति स्फुटं स्फुटति मेदिनी कर्परं ।
०४७५-२ निजामधरणीपतौ वलति कौतुकाडम्बरादिदं भुवनमण्डलं दरदरीदरीदर्यहो ॥

०४७६-१ अटनेन महारण्ये सुपन्था जायते शनैः ।
०४७६-२ वेदाभ्यासात्तथा ज्ञानं शनैः पर्वतलङ्घनं ॥

०४७७-१ अट वा विकटः पतत्रनादैः कटुवाचं रट वाथवा दिवान्ध ।
०४७७-२ परुषं परिपश्य संयतं तत्परमं नः पुरमागतो न चेत्त्वं ॥

०४७८-१ अटवी कीदृशी प्रायो दुर्गमा भवति प्रिये ।
०४७८-२ प्रियस्य कीदृशी कान्ता तनोति सुरतोत्सवं ॥

०४७९-१ अटव्या द्रुमपुष्पाणि दूरस्था अपि बान्धवाः ।
०४७९-२ कान्ता चालेख्यरूपा च ते काले न प्रतिष्ठिताः ॥

०४८०-१ अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।
०४८०-२ केशशूलाः स्त्रियो राजन्भविष्यन्ति युगक्षये ॥

०४८१-१ अणिमा महिमा चैव लघिमा गरिमा तथा ।
०४८१-२ प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः ॥

०४८२-१ अणुकं सुरतं नाम दंपत्योः पार्श्वसंस्थयोः ।
०४८२-२ जायन्ते निबिडाश्लेषाः समीभूतशरीरयोः ॥

०४८३-१ अणुनापि प्रविश्यारिं छिद्रेण बलवत्तरं ।
०४८३-२ निःशेषं मज्जयेद्राष्ट्रं यानपात्रमिवोदकं ॥

०४८४-१ अणु धनमपि न त्याज्यं मम भवता ज्ञापिते सत्यं ।
०४८४-२ वित्तं जीवितमग्र्यं जीवितहानिर्धनत्यागः ॥

०४८५-१ अणुपूर्वं बृहत्पश्चाद्भवत्यार्येषु संगतं ।
०४८५-२ विपरीतमनार्येषु यथेच्छसि तथा कुरु ॥

०४८६-१ अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः ।
०४८६-२ सर्वतः सारमादद्यात्पुष्पेभ्य इव षट्पदः ॥

०४८७-१ अणुमात्रं यथा शल्यं शरीरे दुःखदायकं ।
०४८७-२ तथातिसू . . संयुक्तं मनः संसारदायकं ॥

०४८८-१ अणुरपि ननु नैव क्रोडभूषास्य काचित्परिभजसि यदेतत्तद्विभूतिस्तथैव ।
०४८८-२ इह सरसि मनोज्ञे संततं पातुमम्भः श्रमपरिभवमग्नाः के न मग्नाः करीन्द्राः ॥

०४८९-१ अणुरपि मणिः प्राणत्राणक्षमो विषभक्षिणां शिशुरपि रुषा सिंहीसूनुः समाह्वयते गजान् ।
०४८९-२ तनुरपि तरुस्कन्धोद्भूतो दहत्यनलो वनं प्रकृतिमहतां जात्यं तेजो न मूर्तिमपेक्षते ॥

०४९०-१ अणुरप्यसतां सङ्गः सद्गुणं हन्ति विस्तृतं ।
०४९०-२ गुणरुपान्तरं याति तक्रयोगाद्यथा पयः ॥

०४९१-१ अणुरप्युपहन्ति विग्रहः प्रभुमन्तः प्रकृतिप्रकोपजः ।
०४९१-२ अखिलं हि हिनस्ति भूधरं तरुशाखान्तनिघर्षजोऽनलः ॥

०४९२-१ अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायां ।
०४९२-२ तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ॥

०४९३-१ अणोरणीयान्महतो महीयान्मध्यो नितम्बश्च मम प्रियायाः ।
०४९३-२ यज्ञोपवीतं परमं पवित्रं किंचाङ्गरागारुणितं प्रियायाः ॥

०४९४-१ अणोरणीयान्महतो महीयान्योगे वियोगे दिवसोऽङ्गनायाः ।
०४९४-२ यज्ञोपवीतं परमं पवित्रं स्पृष्ट्वा सखे सत्यमिदं ब्रवीमि ॥

०४९५-१ अण्डं कण्डूयमानेन यत्सुखं तव भूपते ।
०४९५-२ खुर्जनानन्तरं दुःखं भूयात्तु तव वैरिणां ॥

०४९६-१ अण्डजाः पुण्डरीकेषु समुद्रेषु जनार्दनाः ।
०४९६-२ नीलकण्ठाश्च शैलेषु निवसन्तु न तेन ते ॥

०४९७-१ अण्डाभ्यां ल्ॐअशाभ्यां तु जाताण्डो न हितः स्मृतः ।
०४९७-२ भरमाभावक्त्रपुच्छं च कृष्णनीलं परित्यजेत् ।
०४९७-३ निन्द्यः केवलकृष्णस्तु सर्वश्वेतस्तु पूजितः ॥

०४९८-१ अण्वपि गुणाय महतां महदपि दोषाय दोषिणां सुकृतं ।
०४९८-२ तृणमपि दुग्धाय गवां दुग्धमपि विषाय सर्पाणां ॥

०४९९-१ अतः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः ।
०४९९-२ सिद्धेऽन्यथाऽर्थे न यतेत भूयः परिश्रमं तत्र समीक्षमाणः ॥

०५००-१ अतः परं प्रवक्ष्यामि खड्गलक्षणमुत्तमं ।
०५००-२ प्रधानदेहसंभूतैर्दैत्यास्थिभिररिंदं ॥

०५०१-१ अतः परं प्रवक्ष्यामि शराणां लक्षणां शुभं ।
०५०१-२ स्थूलं न चातिसूक्ष्मं च न पक्वं न कुभूमिजं ।
०५०१-३ हीनग्रन्थिविदीर्णं च वर्जयेदीदृशं शरं ॥

०५०२-१ अतः परमगम्योऽयं पन्था विश्रम्यतामिति ।
०५०२-२ प्रत्यक्षियुगलं तस्याः कर्णौ वक्तुमिवागतौ ॥

०५०३-१ अतः प्रशस्ते नक्षत्रे शुभे वारे शुचिष्मता ।
०५०३-२ औषधं विधिवद्ग्राह्यं स्मृत्वा देवीं च सुप्रभां ॥

०५०३-३ मन्त्रः -- ॐ सुप्रभायै नमः ॥

०५०४-१ अतः संदेहदोलायां रोपणीयं न मानसं ।
०५०४-२ ग्रन्थेऽस्मिंश्चापचतुरैर्चीरचिन्तामणौ क्वचित् ॥

०५०५-१ अतः समीक्ष्य कर्तव्यं विशेषात्संगतं रहः ।
०५०५-२ अज्ञातहृदयेष्वेवं वैरीभवति सौहृदं ॥

०५०६-१ अतः सुस्थितचित्तेन प्रस्थातव्यं शुभे दिने ।
०५०६-२ स्मृत्वा क्षेमंकरीं देवीं पश्यता शकुनाञ्शुभान् ॥

०५०७-१ अत आहर्तुमिच्छामि पार्वतीमात्मजन्मने ।
०५०७-२ उत्पत्तये हविर्भ्ॐक्तुर्यजमान इवारणिं ॥

०५०८-१ अत एव हि नेच्छन्ति साधवः सत्समागमं ।
०५०८-२ यद्वियोगासिलूनस्य मनसो नास्ति भेषजं ॥

०५०९-१ अतटस्थस्वादुफल- ग्रहणव्यवसायनिश्चयो येषां ।
०५०९-२ ते शोकक्लेशरुजां केवलमुपयान्ति पात्रतां मन्दाः ॥

०५१०-१ अतत्त्वज्ञोऽसि बालश्च दुस्तोषोऽपूरणोऽनलः ।
०५१०-२ नैव त्वं वेत्थ सुलभं नैव त्वं वेत्थ दुर्लभं ॥

०५११-१ अतथ्यान्यपि तथ्यानि दर्शयन्ति हि पेशलाः ।
०५११-२ समे निम्नोन्नतानीव चित्रकर्मविदो जनाः ॥

०५१२-१ अतथ्यास्तथ्यसंकाशास्तथ्याश्चातथ्यदर्शनाः ।
०५१२-२ दृश्यन्ते विविधा भावास्तस्माद्युक्तं परीक्षणं ॥

०५१३-१ अतथ्येनोच्यमानस्य कः कोपो यन्न तत्तथा ।
०५१३-२ तथ्येनापि हि कः कोपो यदनुक्तेऽपि मत्तथा ॥

०५१४-१ अतनुज्वरपीडितासि बाले तव सौख्याय मतो ममोपवासः ।
०५१४-२ रसमर्पय वैद्यनाथ नाहं भवदावेदितलङ्घने समर्था ॥

०५१५-१ अतनुना नवमम्बुदमाम्बुदं सुतनुरस्त्रमुदस्तमवेक्ष्य सा ।
०५१५-२ उचितमायतनिःश्वसितच्छलाच्छ्वसनशस्त्रममुञ्चदमुं प्रति ॥

०५१६-१ अतन्त्री वाग्वीणा स्तनयुगलमग्रीवकलसा- वनब्जं दृङ्नीलोत्पलदलमपत्रोरुकदली ।
०५१६-२ अकाण्डा दोर्वल्ली वदनमलकलङ्कः शशधरस्तदस्यास्तारुण्यं भुवनविपरीतं घटयति ॥

०५१७-१ अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा ।
०५१७-२ तारकातरला श्यामा सानन्दं न करोति कं ॥

०५१८-१ अतन्द्रितचमूपतिप्रहितहस्तमस्वीकृत- प्रणीतमणिपादुकं किमिति विस्मितान्तःपुरं ।
०५१८-२ अवाहनपरिष्क्रियं पतगराजमारोहतः करिप्रवरबृंहिते भगवतस्त्वरायै नमः ॥

०५१९-१ अतसीकुसुमोपमेयकान्तिर्यमुनालकुकदम्बमूलवर्ती ।
०५१९-२ नवगोपवधूविनोदशाली वनमाली वितनोतु मङ्गलानि ॥

०५२०-१ अतसीपुष्पसंकाशं खं वीक्ष्य जलदागमे ।
०५२०-२ ये वियोगेऽपि जीवन्ति न तेषां विद्यते भयं ॥

०५२१-१ अतस्करकरग्राह्यं अराजाज्ञावशंवदं ।
०५२१-२ अदायादविभागार्हं धनमार्जयतस्थिरं ॥

०५२२-१ अतस्तु विपरीतस्य नृपतेरजितात्मनः ।
०५२२-२ संक्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि ॥

०५२३-१ अतस्त्वष्टाङ्गया बुद्ध्या नृपतिर्नीतिशास्त्रवित् ।
०५२३-२ समर्थः पृथिवीं कृत्स्नां अपि जेतुं विचक्षणः ॥

०५२४-१ अताडयत्पल्लवपाणिनैकां पुष्पोच्चये राजवधूमशोकः ।
०५२४-२ तच्छेदहेतोरलिपङ्कि भङ्ग्या व्याकृष्यते वासिलता स्मरेण ॥

०५२५-१ अतिकलुषमाशुनश्वरं आपातस्फुरणमनभिलाषकरं ।
०५२५-२ अपि हृष्यन्ति जनाः कथं अवलम्ब्य ज्ञानखद्योतं ॥

०५२६-१ अतिकुपितमनस्के कोपनिष्पत्तिहेतुं विदधति सति शत्रौ विक्रियां चित्ररूपां ।
०५२६-२ वदति वचनमुच्चैर्दुःश्रवं कर्कशादि कलुषविकलता या तां क्षमां वर्णयन्ति ॥

०५२७-१ अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचाः ।
०५२७-२ हेम्नः कठिनस्यापि द्रवणोपायोऽस्ति न तृणानां ॥

०५२८-१ अतिकृष्णेष्वतिगौरेष्वतिपीनेष्वतिकृशेषु मनुजेषु ।
०५२८-२ अतिदीर्घेष्वतिलघुषु प्रायेण न विद्यतेऽपत्यं ॥

०५२९-१ अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन- प्रयासेनेवाक्ष्णोस्तरलतरतारं गमितयोः ।
०५२९-२ इदानीं राधायाः प्रियतमसमायातसमये पपातस्वे दाम्बुप्रसर इव हर्षाश्रुनिकरः ॥

०५३०-१ अतिक्रान्तं तु यः कार्यं पश्चाच्चिन्तयते नरः ।
०५३०-२ तच्चास्य न भवेत्कार्यं चिन्तया तु विनश्यति ॥

०५३१-१ अतिक्रान्तः कालः सुचरितशतामोदसुभगो गताः शुक्ला धर्मा नवनलिनसूत्रांशुतनुतां ।
०५३१-२ परिम्लानः प्रायो बुधजनकथासारनिपुणो निरानन्दं जातं जगदिदमतीतोत्सवमिव ॥

०५३२-१ अतिक्रान्तः कालो लटभललनाभोगसुभगो भ्रमन्तः श्रान्ताः स्मः सुचिरमिह सं सारसरणौ ।
०५३२-२ इदानीं स्वः सिन्धोस्तटभुवि समाक्रन्दनगिरः सुतारैः फूत्कारैः शिव शिव शिवेति प्रतनुमः ॥

०५३३-१ अतिक्रान्तमतिक्रान्तं अनागतमनागतं ।
०५३३-२ वर्तमानसुखभ्रान्तिर्नवा भोगिदरिद्रयोः ॥

०५३४-१ अतिक्लेशेन यद्द्रव्यं अतिलोभेन यत्सुखं ।
०५३४-२ परपीडा च या वृत्तिर्नैव साधुषु विद्यते ॥

०५३५-१ अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण च ।
०५३५-२ अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः ॥

०५३६-१ अतिक्लेशे मनःस्थैर्यं क्रमेण सहनं तथा ।
०५३६-२ जयलाभाय हेतू द्वौ सैन्यानामधिकौ विदुः ॥

०५३७-१ अतिगम्भीरमनाविलं अक्षोभ्यमदृष्टपारमविलङ्घ्यं ।
०५३७-२ अविरलतरङ्गसंकुलं एक्षिषि विज्ञानसागरं महतां ॥

०५३८-१ अतिगम्भीरे भूपे कूप इव जनस्य दुःखतारस्य ।
०५३८-२ दधति समीहितसिद्धिं गुणवन्तः पार्थिवा घटकाः ॥

०५३९-१ अतिचपलकलत्रं प्रातिवेश्मातिचौर- स्तनयगतिमांधं (?) बालरण्डा तनूजा ।
०५३९-२ अतिशठमथ मैत्री (?) वश्यता सर्वजन्तो रिपुभयतनुरोगौ चाष्टदुःखं नराणां ॥

०५४०-१ अतिचारुचन्द्ररोचिः कुर्वन्कुसुमेषुकेलिकेतनतां ।
०५४०-२ सुरभिः कदानुयास्यति समुकुलरुचिरस्तनीहारः ॥

०५४१-१ अतिचिरादनुषङ्गवतः कणा- नवनिजान्यदि हेम जिहाससि ।
०५४१-२ पटुपुटज्वलनज्वरवेदना तव भवत्यपयाति च गौरवं ॥

०५४२-१ अतिजीर्णमपक्वं च ज्ञातिधृष्टं तथैव च ।
०५४२-२ दग्धं छिद्रं न कर्तव्यं बाह्याभ्यन्तरहस्तकं ॥

०५४३-१ अतिजीवति वित्तेन सुखं जीवति विद्यया ।
०५४३-२ किंचिज्जीवति शिल्पेन ऋते कर्म न जीवति ॥

०५४४-१ अतितामसोऽजगन्धिः काकरवो ह्रस्वकूर्चकः पापः ।
०५४४-२ भीरुः कुधीः पिशाचो रासभलिङ्गस्तु विज्ञेयः ॥

०५४५-१ अतितृष्णा न कर्तव्या तृष्णां नैव परित्यजेत् ।
०५४५-२ अतितृष्णाभिभूतस्य शिखा भवति मस्तके ।
०५४६-१ अतितेजस्व्यपि राजा पानासक्तो न साधयत्यर्थान् ।
०५४६-२ तृणमपि दग्धुं शक्तो न वाडवाग्निः पिबन्ननिशं ॥

०५४७-१ अतिथिं नाम काकुत्स्थात्पुत्रं प्राप कुमुद्वती ।
०५४७-२ पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना ॥

०५४८-१ . . . . . . ०५४८-२ अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता ॥

०५४९-१ अतिथिः द्वारि तिष्ठेत आपो गृह्णाति यो नरः ।
०५४९-२ आपोशनं सुरापानं अन्नं ग्ॐआंसभक्षणं ॥

०५५०-१ अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति ।
०५५०-२ नान्यस्तस्मात्परो धर्म इति प्राहुर्मनीषिणः ॥

०५५१-१ अतिथिः पूजितो यस्य ध्यायते मनसा शभं ।
०५५१-२ न तत्क्रतुशतेनापि तुल्यमाहुर्मनीषिणः ॥

०५५२-१ अतिथित्वेन वर्णानां देयं शक्यानुपूर्वशः ।
०५५२-२ अप्रणोद्योऽतिथिः सायं अपि वाग्भूतृणोदकैः ॥

०५५३-१ अतिथिर्बालकः पत्नी जननी जनकस्तथा ।
०५५३-२ पञ्चैते गृहिणः पोष्या इतरे च स्वशक्तितः ॥

०५५४-१ अतिथिर्बालकश्चैव राजा भार्या तथैव च ।
०५५४-२ अस्ति नास्ति न जानन्ति देहि देहि पुनः पुनः ॥

०५५५-१ अतिथिर्बालकश्चईव स्त्रीजनो नृपतिस्तथा ।
०५५५-२ एते वित्तं न जानन्ति जामाता चैव पञ्चमः ॥

०५५६-१ अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
०५५६-२ स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥

०५५७-१ अतिथिश्चापवादी च द्वावेतौ मम बान्धवौ ।
०५५७-२ अपवादी हरेत्पापं अतिथिः स्वर्गसंक्रमः ॥

०५५८-१ अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च ।
०५५८-२ सामान्यं भोजनं सद्भिर्गृहस्थस्य प्रशस्यते ॥

०५५९-१ अतिथीनां न सत्कारो न च सज्जनसंगमः ।
०५५९-२ न यत्र स्वात्मवर्णास्था सा गृहाश्रमवञ्चना ॥

०५६०-१ अतिदर्पे हता लङ्का अतिमाने च कौरवाः ।
०५६०-२ अतिदाने बलिर्बद्धः सर्वमत्यन्तगर्हितं ॥

०५६१-१ अतिदाक्षिण्ययुक्तानां शङ्कितानां पदे पदे ।
०५६१-२ परापवादिभीरूणां न भवन्ति विभूतयः ॥

०५६२-१ अतिदानाद्धतः कर्णस्त्वतिलोभात्सुयोधनः ।
०५६२-२ अतिकामाद्दशग्रीवस्त्वति सर्वत्र वर्जयेत् ॥

०५६३-१ अतिदानाद्बलिर्बद्धो नष्टो मानात्सुयोधनः ।
०५६३-२ विनष्टो रावणो लौ ल्यादति सर्वत्र वर्जयेत् ॥

०५६४-१ अतिदानाद्बलिर्बद्धो ह्यतिमानात्सुयोधनः ।
०५६४-२ अतिकामाद्दशग्रीवो ह्यति सर्वत्र गर्हितः ॥

०५६५-१ अतिदाने बलिर्बद्धो अतिमाने च कौरवाः ।
०५६५-२ अतिरूपे हृता सीता सर्वमत्यन्तगर्हितं ॥

०५६६-१ अतिदीर्घजीविदोषाद्व्यासेन यशोऽपहारितं हन्त ।
०५६६-२ कैर्नोच्येत गुणाढ्यः स एव जन्मान्तरापन्नः ॥

०५६७-१ अतिदूरपथश्रान्ताश्छायां यान्ति च शीतलां ।
०५६७-२ शितलाश्च पुनर्यान्ति का कस्य परिदेवना ॥

०५६८-१ अति धर्माद्बलं मन्ये बलाद्धर्मः प्रवर्तते ।
०५६८-२ बले प्रतिष्ठितो धर्मो धर्ण्यामिव जङ्गमं ॥

०५६९-१ अतिनीचानि वाक्यानि दृष्टिमात्रातिनिन्दकः ।
०५६९-२ क्षुद्रसंवादभाषी यो ह्येवं दुष्टः शठो जनः ॥

०५७०-१ अतिपक्वकपित्थेन लिप्तपात्रे सुयामितं ।
०५७०-२ दुग्धमस्तुविहीनं स्याच्चन्द्रबिम्बोपमं दधि ॥

०५७१-१ अतिपटलैरनुयातां सहृदयहृदयज्वरं विलुम्पन्तीं ।
०५७१-२ मृगमदपरिमललहरीं समीर पामरपुरे किरसि ॥

०५७२-१ अतिपरमाद्भुतवेषा काप्येषा जयति सृष्टिरात्मभुवः ।
०५७२-२ तत्किं न वाञ्छितं स्यादस्या यदि विधुरवीक्षणः पाता ॥

०५७३-१ अतिपरिगृहीतमौना वर्जितमाल्यानुलेपनस्नाना ।
०५७३-२ दूरोत्सारितलज्जा निर्ग्रन्थग्रन्थरचनेव ॥

०५७४-१ अतिपरिचयादवज्ञा भवति विशिष्टेऽपि वस्तुनि प्रायः ।
०५७४-२ लोकः प्रयागवासी कूपे स्नानं समाचरति ॥

०५७५-१ अतिपरिचयादवज्ञा संततगमनादनादरो भवति ।
०५७५-२ मलये भिल्लपुरन्ध्री चन्दनतरुमिन्धनं कुरुते ॥

०५७६-१ अतिपरिचयादवज्ञेत्येतद्वाक्यं मृषैव तद्भाति ।
०५७६-२ अतिपरिचितेऽप्यनादौ संसारेऽस्मिन्न जायतेऽवज्ञा ॥

०५७७-१ अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गतापनी ।
०५७७-२ जनवन्न भवन्तमक्षमा नयसिद्धेरपनेतुमर्हति ॥

०५७८-१ अतिपीतां तमोराजीं तनीयान्सोढुमक्षमः ।
०५७८-२ वमतीव शनैरेष प्रदीपः कज्जलच्छलात् ॥

०५७९-१ अतिपूजिततारेयं दृष्टिः श्रुतिलङ्घनक्षमा सुतनु ।
०५७९-२ जिनसिद्धान्तस्थितिरिव सवासना कं न मोहयति ॥

०५८०-१ अतिपेलवमतिपरिमित- वर्णं लघुतरमुदाहरति शठः ।
०५८०-२ परमार्थतः स हृदयं वहति पुनः कालकूटघटितमिव ॥

०५८१-१ अतिप्रचण्डां बहुपाकपाकिनीं विवादशीलां स्वयमेव तस्करीं ।
०५८१-२ अक्रोशबीजां परवेश्मगामिनीं त्यजेत भार्यां दशपुत्रसूरपि ॥

०५८२-१ अतिप्रचण्डा बहुदुःखभागिनी विवादशीला परगेहगामिनी ।
०५८२-२ भर्तुः स्वयं निन्दति या च तस्करी त्यजेत्स्वभार्यां दशपुत्रपुत्रिणीं ॥

०५८३-१ अतिप्रौढा रात्रिर्बहलशिखदीपः प्रभवति प्रियः प्रेमारब्धस्मरविधिरसज्ञः परमसौ ।
०५८३-२ सखि स्वैरं स्वैरं सुरतमकरोद्व्रीडितवपुर्यतः पर्यङ्कोऽयं रिपुरिव कडत्कारमुखरः ॥

०५८४-१ अतिबलिनामपि मलिना- शयेन बलिकर्णपुत्राणां ।
०५८४-२ विश्वासोपनतानां वासोपुत्रेण जीवितं जह्रे ॥

०५८५-१ अतिबहुतरलज्जाशृङ्खलाबद्धपादो मदननृपतिवाहो यौवनोन्मत्तहस्ती ।
०५८५-२ प्रकटितकुचकुम्भो ल्ॐअराजीकरेण पिबति सरसि नाभीमण्डलाख्ये पयांसि ॥

०५८६-१ अतिभीरुमतिक्लीबं दीर्घसूत्रं प्रमादिनं ।
०५८६-२ व्यसनाद्विषयाक्रान्तं न भजन्ति नृपं प्रजाः ॥

०५८७-१ अतिमन्दचन्दनमहीधरवातं स्तबकाभिरामलतिकातरुजातं ।
०५८७-२ अपि तापसानुपवनं मदनार्तान्मदमञ्जुगुञ्जदलिपुञ्जमकार्षीत् ॥

०५८८-१ अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः ।
०५८८-२ तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः ॥

०५८९-१ अतिमात्रभासुरत्वं पुष्यति भानुः परिग्रहादह्नः ।
०५८९-२ अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः ॥

०५९०-१ अतिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः ।
०५९०-२ गर्भेण दुष्यते कन्या गृहवासेन च द्विजः ॥

०५९१-१ अतिमानिनमग्राह्यं आत्मसंभावितं नरं ।
०५९१-२ क्रोधनं व्यसने हन्ति स्वजनोऽपि नराधिपं ॥

०५९२-१ अतिमृदु नवनीताच्चन्द्रकाच्चातिरम्यं बहुललितसुधायाः स्वादतः सद्रसाढ्यं ।
०५९२-२ सकलललितभोगागारभाग्यैकयोग्यं परिलसति हविष्यं कस्य गल्लच्छलेन ॥

०५९३-१ अतियत्नगृहीतोऽपि खलः खलखलायते ।
०५९३-२ शिरसा धार्यमाणोऽपि तोयस्यार्धघटो यथा ॥

०५९४-१ अतिरमणीये काव्ये पिशुनोऽन्वेषयति दूशणान्येव ।
०५९४-२ अतिरमणीये वपुषि व्रणमेव हि मक्षिकानिकरः ॥

०५९५-१ अतिरागाद्दशग्रीवो ह्यतिलोभात्सुयोधनः ।
०५९५-२ अतिदानाद्धतः कर्णो ह्यतिः सर्वत्र गर्हितः ॥

०५९६-१ अतिरिच्यते सुजन्मा कश्चिज्जनकान्निजेन चरितेन ।
०५९६-२ कुम्भः परिमितमम्भः पिबति पपौ कुम्भसंभवोऽम्भोधिं ॥

०५९७-१ अतिरुचिरङ्गजकृत्त्या क्षोभितदक्षं भवन्तमेव भजे ।
०५९७-२ यस्मिन्प्रसादसुमुखे सद्यो वामापि भवति मम तुष्ट्यै ॥

०५९८-१ अतिरुपवती सीता अतिगर्वी च रावणः ।
०५९८-२ अतीव बलवान्रामो लङ्कायेन क्षयं गता ॥

०५९९-१ अतिरूपाद्धृता सीता अतिगर्वेण रावणः ।
०५९९-२ अतिदानाद्बलिर्बद्धो ह्यति सर्वत्र गर्हितं ॥

०६००-१ अतिरूपेण वै सीता अतिगर्वेण रावनः ।
०६००-२ अतिदानं बलिर्दत्त्वा अति सर्वत्र वर्जयेत् ॥

०६०१-१ अतिलोभो न कर्तव्यः कर्तव्यस्तु प्रमाणतः ।
०६०१-२ अतिलोभजदोषेण जम्बुको निधनं गतः ॥

०६०२-१ अतिलोभो न कर्तव्यो लोभं नैव परित्यजेत् ।
०६०२-२ अतिलोभाभिभूतस्य चक्रं भ्रमति मस्तके ॥

०६०३-१ अतिलोहितकरचरणं मञ्जुलगोरोचनातिलकं ।
०६०३-२ हठपरिवर्तितशकटं मुररिपुमुत्तानशायिनं वन्दे ॥

०६०४-१ अतिलौल्यप्रसक्तानां विपत्तिनैर्व दूरतः ।
०६०४-२ जीवं नश्यति लोभेन मीनस्यामिषदर्शने ॥

०६०५-१ अतिवादांस्तितिक्षेत नाभिमन्येत्कथंचन ।
०६०५-२ क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत् ॥

०६०६-१ अतिवादांस्तितिक्षेत नावमन्येत कंचन ।
०६०६-२ न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ॥

०६०७-१ अतिवादोऽतिमानश्च तथात्यागो नराधिप ।
०६०७-२ क्रोधश्चातिविवित्सा च मित्रद्रोहश्च तानी षट् ॥

०६०८-१ एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनां ।
०६०८-२ एतानि मानवान्घ्नन्ति न मृत्युर्भद्रमस्तु ते ॥

०६०९-१ अतिवाहितमतिगहनं विनापवादेन यौवनं येन ।
०६०९-२ दोषनिधाने जन्मनि किं न प्राप्तं फलं तेन ॥

०६१०-१ अतिविततगगनसरणि- प्रसरणपरिमुक्तविश्रमानन्दः ।
०६१०-२ मरुदुल्लासितसौरभ- कमलाकरहासकृद्रविर्जयति ॥

०६११-१ अतिविपुलं कुचयुगलं रहसि करैरामृशन्मुहुर्लक्ष्म्याः ।
०६११-२ तदपहृतं निजहृदयं जयति हरर्मृगयमाण इव ॥

०६१२-१ अतिविशदानन्तपद- प्रवृत्तदृष्टिर्न मधुरवीक्षणतः ।
०६१२-२ तृप्यत्यञ्चितकामः प्रातस्तनकमलमुकुलवीक्षणतः ॥

०६१३-१ अतिवृष्टिरनावृष्टिः शलभाः मूषKआः शुकाः ।
०६१३-२ असत्करश्च दण्डश्च परचक्राणि तस्कराः ॥

०६१४-१ राजानीकप्रियोत्सर्गो मरकव्याधिपीडनं ।
०६१४-२ पशूनां मरणं रोगो राष्ट्रव्यसनमुच्यते ॥

०६१५-१ अतिव्ययोऽनपेक्षा च तथार्जनमधर्मतः ।
०६१५-२ मोषणं दूरसंस्थानां कोषव्यसनमुच्यते ॥

०६१६-१ अतिशयितकदम्बोऽयं मोदकदम्बानिलो वहति ।
०६१६-२ वियदम्बुदमेदुरितं मे दुरितं पश्य नागतो दयितः ॥

०६१७-१ अतिशरव्ययता मदनेन तां निखिलपुष्पमयस्वशरव्ययात् ।
०६१७-२ स्फुटमकारि फलान्यपि मुञ्चता तदुरसि स्तनतालयुगार्पणं ॥

०६१८-१ अतिशौचमशौचं वा अतिनिन्दा अतिस्तुतिः ।
०६१८-२ अत्याचारमनाचारं षड्विधं मूर्खलक्षणं ॥

०६१९-१ अतिश्लथालम्बिपयोधरेयं शुभ्रीभवत्काशविकासिकेशा ।
०६१९-२ अतीतलावण्यजलप्रवाहा प्रावृट्जरां प्राप शरच्छलेन ॥

०६२०-१ अतिसंचयलुब्धानां वित्तमन्यस्य कारणं ।
०६२०-२ अन्यैः संचीयते यत्नादन्यैश्च मधु पीयते ॥

०६२१-१ अतिसंपदमापन्नैर्भेतव्यं पतनाद्भूयः ।
०६२१-२ अत्युच्चशिखरा मेरोः शक्रवज्रेण पातिताः ॥

०६२२-१ अतिसज्जनदुर्गतिः खलपङ्क्तिसमुन्नतिः ।
०६२२-२ युवतिस्तनविच्युतिरिति किं विधिनिर्मितिः ॥

०६२३-१ अतिसत्कृता अपि शठाः सहभुवमुज्झन्ति जातु न प्रकृतिं ।
०६२३-२ शिरसा महेश्वरेणा-ऽपि ननु धृतो वक्र एव शशी ॥

०६२४-१ अतिसाहसमतिदुष्करं अत्याश्चर्यं च दानमर्थानां ।
०६२४-२ योऽपि ददाति शरीरं न ददाति स वित्तलेशमपि ॥

०६२५-१ अतिसाहसिकं शूरा मन्त्रिणस्तं निरूपकं ।
०६२५-२ विनीतं गुरवो जज्ञुर्धूर्तमन्तःपुराङ्गनाः ॥

०६२६-१ अतिहरितपत्रपरिकर- संपन्नस्पन्दनैकविटपस्य ।
०६२६-२ घनवासनैर्मयूखैः कुसुम्भकुसुमायते तरणिः ॥

०६२७-१ अतीतलाभस्य सुरक्षणार्थं भविष्यलाभस्य च संगमार्थं ।
०६२७-२ आपत्प्रपन्नस्य च मोक्षणार्थं यन्मन्त्र्यतेऽसौ परमो हि मन्त्रः ॥

०६२८-१ अतीतानागतानर्थान्विप्रकृष्टतिरोहितान् ।
०६२८-२ विजानाति यदा योगी तदा संविदिति स्मृता ॥

०६२९-१ अतीतानागता भावा ये च वर्तन्ति सांप्रतं ।
०६२९-२ तान्कालनिर्मितान्बुद्ध्वा न संज्ञां हातुमर्हसि ॥

०६३०-१ अतीता शीतार्तिः प्रसरति शनैरुष्मकणिका दिनानि स्फायन्ते रविरपि रथं मन्थरयति ।
०६३०-२ हिमानीनिर्मुक्तः स्फुरति नितरां शीतकिरणः शराणां व्यापारः कुसुमधनुषो न व्यवहितः ॥

०६३१-१ अतीत्य बन्धूनवलङ्घ्य मित्राण्याचार्यमागच्छति शिष्यदोषः ।
०६३१-२ बालं ह्यपत्यं गुरवे प्रदातुर्नैवापराधोऽस्ति पितुर्न मातुः ॥

०६३२-१ अतीन्द्रियायां परलोकवृत्ताविहैव तीव्राशुभपाकशंसी ।
०६३२-२ दृष्येत नाशो यदि नाम नाशु न कः कुकृत्येन यतेत भूत्यै ॥

०६३३-१ अतीव कर्कशाः स्तब्धा हिंस्रजन्तुभिरावृताः ।
०६३३-२ दुरासदाश्च विषमा ईश्वराः पर्वता इव ॥

०६३४-१ अतीव खलु ते कान्ता वसुधा वसुधाधिप ।
०६३४-२ गतासुरपि यां गात्रैर्मां विहाय निषेवसे ॥

०६३५-१ अतीव बलहीनं हि लङ्घनं नैव कारयेत् ।
०६३५-२ ये गुणा लङ्घने प्रोक्तास्ते गुणा लघुभोजने ॥

०६३६-१ अतीव सौख्यशुभदा याम्या निशि भवेच्छिवा ।
०६३६-२ पूर्वस्यां तत्पुराध्यक्षं अन्यं कुर्यादहर्मुखे ॥

०६३७-१ अतुलितबलधामं स्वर्णशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यं ।
०६३७-२ सकलगुणनिधानं वानराणामधीशं रघुपतिवरदूतं वातजातं नमामि ॥

०६३८-१ अतुष्टं स्वेषु दारेषु चपलं चपलेन्द्रियं ।
०६३८-२ नयन्ति निकृतिप्रज्ञं परदाराः पराभवं ॥

०६३९-१ अतुष्टिदानं कृतपूर्वनाशनं अमाननं दुश्चरितानुकीर्तनं ।
०६३९-२ कथाप्रसङ्गेन च नामविस्मृतिर्विरक्तभावस्य जनस्य लक्षणं ॥

०६४०-१ अतुहिनरुचिनासौ केवलं नोदयाद्रिः क्षणमुपरिगतेन क्ष्माभृतः सर्व एव ।
०६४०-२ नवकरनिकरेण स्पष्टबन्धूकसून- स्तबकरचितमेते शेखरं बिभ्रतीव ॥

०६४१-१ अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ।
०६४१-२ अक्षमावान्परं दोषैरात्मानं चैव योजयेत् ॥

०६४२-१ अतृणे सतृणा यस्मिन्सतृणे तृणवर्जिता मही यत्र ।
०६४२-२ तस्मिञ्शिरा प्रदिष्टा वक्तव्यं वा धनं तत्र ॥

०६४३-१ अतोगरीयः किं नुस्यादशर्म नरकेष्वपि ।
०६४३-२ यत्प्रियस्य प्रियं कर्तुं अधमेन न शक्यते ॥

०६४४-१ अतो निजबलोन्मानं चापं स्याच्छुभकारकं ।
०६४४-२ देवानामुत्तमं चापं ततो न्यूनं च मानवं ॥

०६४५-१ अतोऽर्थं पठ्यते शास्त्रं कीर्तिर्लोकेषु जायते ।
०६४५-२ कीर्तिमान्पूज्यते लोके परत्रेह च मानवः ॥

०६४६-१ अतो हास्यतरं लोके किंचिदन्यन्न विद्यते ।
०६४६-२ यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयं ॥

०६४७-१ अत्तुं वाञ्छति शांभवो गणपतेराखुं क्षुधार्त्तः फणी तं च क्रौञ्चरिपोः शिखी गिरिसुतासिंहोऽपि नागाननं ।
०६४७-२ इत्थं यत्र परिग्रहस्य घटना शंभोरपि स्याद्गृहे तत्रान्यस्य कथं न भावि जगतस्तस्मात्स्वरूपं हि तत् ॥

०६४८-१ अत्यच्छं सितमंशुकं शुचि मधु स्वामोदमच्छं रजः कार्पुरं विधृतार्द्रचन्दनकुचद्वन्द्वाः कुरङ्गीदृशः ।
०६४८-२ धारावेश्म सपाटलं विचकिलस्रग्दाम चन्द्रत्विषो धातः सृष्टिरियं वृथैव तव न ग्रीष्मोऽभविष्यद्यदि ॥

०६४९-१ अत्यद्भुतमिमं मन्ये स्वभावममनस्विनः ।
०६४९-२ यदुपक्रियमाणोऽपि प्रीयते न विलीयते ॥

०६५०-१ अत्यन्तं कुरुतां रसायनविधिं वाक्यं प्रियं जल्पतु वार्धेः पारमियर्तु गच्छतु नभो देवाद्रिमारोहतु ।
०६५०-२ पातालं विशतु प्रसर्पतु दिशं देशान्तरं भ्राम्यतु न प्राणी तदपि प्रहर्तुमनसा संत्यज्यते मृत्युना ॥

०६५१-१ अत्यन्तकण्डूतिपरो नराणां विरोधकारी शुनकः सदैव ।
०६५१-२ स्यादूर्ध्वपादः शुनकः शयानः सिद्धिप्रदः कार्यविधौ विदुष्टे ॥

०६५२-१ अत्यन्तकृष्णः स विनिर्मलस्त्वं स वामनः सर्वत उन्नतोऽसि ।
०६५२-२ जनार्दनो यत्स दयापरस्त्वं विष्णुः कथं वीर तवोपमानं ॥

०६५३-१ अत्यन्तकोपः कटुका च वाणी दरिद्रता च स्वजनेषु वैरं ।
०६५३-२ नीचप्रसङ्गः कुलहीनसेवा चिह्नानि देहे नरकस्थितानां ॥

०६५४-१ अत्यन्तचञ्चलस्येह पारदस्य निबन्धने ।
०६५४-२ कामं विज्ञायते युक्तिर्न स्त्रीचित्तस्य काचन ॥

०६५५-१ अत्यन्तनिर्गते चैव सुबद्धे नैव चाविले ।
०६५५-२ प्रशस्ते वाजिनां नेत्रे मध्वाभे कालतारके ॥

०६५६-१ अत्यन्तपरिणाहित्वादतीव श्लक्ष्णतावशात् ।
०६५६-२ न कांचिदुपमां रोढुं ऊरू शक्नोति सुभ्रुवः ॥

०६५७-१ अत्यन्तभीमवनजीवगणेन पूर्णं दुर्गं वनं भवभृतां मनसाप्यगम्यं ।
०६५७-२ चौराकुलं विशति लोभवशेन मर्त्यो नो धर्मकर्म विदधाति कदाचिदज्ञः ॥

०६५८-१ अत्यन्तमतिमेधावी त्रयाणामेकमश्नुते ।
०६५८-२ अल्पायुषो दरिद्रो वा ह्यनपत्यो न संशयः ॥

०६५९-१ अत्यन्तमन्थनकदर्थनमुत्सहन्ते मर्यादया नियमिताः किमु साधवोऽपि ।
०६५९-२ लक्ष्मीसुधाकरसुधाद्युपनीय शेषे रत्नाकरोऽपि गरलं किमु नोज्जगार ॥

०६६०-१ अत्यन्तमसदार्याणां अनालोचितचेष्टितं ।
०६६०-२ अतस्तेषां विवर्धन्ते सततं सर्वसंपदः ॥

०६६१-१ अत्यन्तविमुखे दैवे व्यर्थयत्ने च पौरुषे ।
०६६१-२ मनस्विनो दरिद्रस्य वनादन्यत्कुतः सुखं ॥

०६६२-१ अत्यन्तव्यवधानलब्धजनुषो जात्यापि भिन्नक्रमाः सांनिध्यं विधिना कुतूहलवता कुत्रापि संप्रापिताः ।
०६६२-२ गच्छन्त्यामरणं गुणव्यतिकृता भेदं न भूमीरुहस्ते काष्ठादपि निष्ठुरा गुणगणैर्ये नैकतां प्रापिताः ॥

०६६३-१ अत्यन्तशीतलतया सुभगस्वभाव सत्यं न कश्चिदपि ते तरुरस्ति तुल्यः ।
०६६३-२ छायार्थिनामपि पुनर्विकटद्विजिह्व- सङ्गेन चन्दन विषद्रुमनिर्विशेषः ॥

०६६४-१ अत्यन्तशुद्धचिन्मात्रे परिणामश्चिराय यः ।
०६६४-२ तुर्यातीतं पदं तत्स्यात्तत्स्थो भूयो न शोचति ॥

०६६५-१ अत्यन्तसुखसंचारा मध्याह्ने स्पर्शतः सुखाः ।
०६६५-२ दिवसाः सुभगादित्याश्छायासलिलदुर्भगाः ॥

०६६६-१ अत्यन्तस्तिमिताङ्गानां व्यायामेन सुखैषिणां ।
०६६६-२ भ्रान्तिज्ञानावृताक्षाणां प्रहारोऽपि सुखायते ॥

०६६७-१ अत्यन्तोन्नतपूर्वपर्वतमहापीठे हरस्पर्धया दूरोदञ्चितधूमसंनिभतमस्तारास्फुलिण्गाकुलं ।
०६६७-२ नूनं पञ्चशरोऽकरोच्छशिमिषात्स्वं ज्वाललिङ्गं यतो गर्वाच्छर्वपरान्दहेन्मुनिवरान्सर्वानखर्वा शुभिः ॥

०६६८-१ अत्यपूर्वस्य रागस्य पूर्वपक्षाय पल्लवाः ।
०६६८-२ पद्मानि पादयुग्मस्य प्रत्युदाहरणानि च ॥

०६६९-१ अत्यम्बुपानं कठिनासनं च धातुक्षयो वेगविधारणं च ।
०६६९-२ दिवाशयो जागरणं च रात्रौ षड्भिर्नराणां निवसन्ति रोगाः ॥

०६७०-१ अत्यम्बुपानात्प्रभवन्ति रोगाः अल्पाम्बुपाने च तथैव दोषाः ।
०६७०-२ तस्मान्नरो वह्निविवर्धनाय मुहुर्मुहुर्वारि पिबेदभुरि ॥

०६७१-१ अत्यम्बुपानाद्विषमाशनाच्च दिवाशयाज्जागरणच्च रात्रौ ।
०६७१-२ सम्रोधनान्मूत्रपुरीषयोश्च षड्भिः प्रकारैः प्रभवन्ति रोगाः ॥

०६७२-१ अत्यम्बुपानान्न विपच्यतेऽन्नं अनम्बुपानाच्च स एव दोषः ।
०६७२-२ तस्मान्नरो वह्निविवर्धनार्थं महुर्मुहुर्वारि पिबेदभूरि ॥

०६७३-१ अत्यर्थवक्रत्वमनर्थकं या शून्यापि सर्वान्यगुणैर्व्यनक्ति ।
०६७३-२ अस्पृश्यतादूषितया तया किं तुच्छश्वपुच्छच्छटयेव वाचा ॥

०६७४-१ अत्यल्पं जीवितं पापान्यापातमधुराण्यलं ।
०६७४-२ तदाचर चिरस्थेयपरलोकावलोकनं ॥

०६७५-१ अत्यल्पसंपदः सन्तः पुमानिष्टश्च दुष्कुले ।
०६७५-२ लक्ष्मीरनभिजातस्य वेधसः स्खलितत्रयं ॥

०६७६-१ अत्याग्रहो न कर्तव्यो हठात्कश्चिन्न भाषते ।
०६७६-२ यथायथोन्दति तथा भारो भवति कम्बलः ॥

०६७७-१ अत्याजिलब्धविजयप्रसरस्त्वया किं विज्ञायते रुचिपदं न महीमहेन्द्रः ।
०६७७-२ प्रत्यर्थिदानवशताहितचेष्टयासौ जीमूतवाहनधियं न करोति कस्य ॥

०६७८-१ अत्यादरादध्ययनं द्विजानां अर्थोपलब्ध्या फलवद्विधाय ।
०६७८-२ क्रतूनतुच्छानवितुं तवैषा मीमांसकाद्याधिकृतिः प्रसिद्धा ॥

०६७९-१ अत्यादरेण निहितं मयि यद्भवत्या तत्प्रेमहेम किमभूदिति नैव जाने ।
०६७९-२ उत्सृज्य किं तदिह पातकमुत्तराणि प्राणा अपि प्रियतमे कतमे भवेयुः ॥

०६८०-१ अत्यादरो दारसहोदरेषु न मातृपित्रोर्न च सोदरेषु ।
०६८०-२ मूर्खे नियोगस्तनये वियोगः पश्यन्ति लोकाः कलिकौतुकानि ॥

०६८१-१ अत्यादरो भवेद्यत्र कार्यकारणवर्जितः ।
०६८१-२ तत्र शङ्का प्रकर्तव्या परिणामेऽसुखावहा ॥

०६८२-१ अत्यायतैर्नियमकारिभिरुद्धतानां दिव्यैः प्रभाभिरनपायमयैरुपायैः ।
०६८२-२ शौरिर्भुजैरिव चतुर्भिरदः सदा यो लक्ष्मीविलासभवनैर्भुवनं बभार ॥

०६८३-१ अत्यायासेन नात्मानं कुर्यादतिसमुच्छ्रयं ।
०६८३-२ पातो यथा हि दुःखाय नोच्छ्रायः सुखकृत्तथा ॥

०६८४-१ अत्यार्यमतिदातारं अतिशूरमतिव्रतं ।
०६८४-२ प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति ॥

०६८५-१ न चातिगुणवत्स्वेषा नात्यन्तं निर्गुणेषु च ।
०६८५-२ नैषा गुणान्कामयते नैर्गुण्यां नानुरज्यते ।
०६८५-३ उन्मत्ता गौरिवान्धा श्रीः क्वचिदेवावतिष्ठते ॥

०६८६-१ अत्याशीविषशस्त्रं हि विजितप्रलयानलं ।
०६८६-२ तेजो लङ्घयितुं शक्तः को नु नाम द्विजन्मनां ॥

०६८७-१ अत्यासन्ना विनाशाय दूरस्था न फलप्रदा ।
०६८७-२ तस्मादाहृत्य दातव्या भूमिः पार्थिवसत्तम ॥

०६८८-१ अत्यासन्ना विनाशाय दूरस्था न फलप्रदाः ।
०६८८-२ सेव्या मध्यमभावेन राजावह्निर्गुरुः स्त्रियः ॥

०६८९-१ अत्युक्तौ यदि न प्रकुप्यसि मृषावादं न चेन्मन्यसे तद्ब्रूमोऽद्भुतकीर्तनाय रसना केषां न कण्डूयते ।
०६८९-२ देव त्वत्तरुणप्रतापदहनज्वालावलीशोषिताः सर्वे वारिधयस्ततो रिपुवधूनेत्राम्बुभिः पूरिताः ॥

०६९०-१ अत्युच्चस्तनशैलदुर्गममुरो नाभिर्गभीरान्तरा भीमं देहवनं स्फुरद्भुजलतं र्ॐआलिजालाकुलं ।
०६९०-२ व्याधः पञ्चशरः किरत्यतितरां तीक्ष्णान्कटाक्षाशुगांस्- तन्मे ब्रूहि मनःकुरङ्ग शरणं किं सांप्रतं यास्यसि ॥

०६९१-१ अत्युच्चाः परितःस्फुरन्ति गिरयः स्फारास्तथाम्भोधयस्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः ।
०६९१-२ आश्चर्येण मुहुर्मुहुः स्तुतिमिमां प्रस्त्ॐइ यावद्भुवस्तावद्बिभ्रादिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥

०६९२-१ अत्युच्चैरतिनीचैरश्लीलमयुक्तमनुपयुक्तं च ।
०६९२-२ न वदति नृपतिसभाया- मादरमीप्सुर्महामनसां ॥

०६९३-१ अत्युच्छ्रिते मन्त्रिणि पार्थिवे च विष्टभ्य पादावुपतिष्ठते श्रीः ।
०६९३-२ सा स्त्रीस्वभावादसहा भरस्य तयोर्द्वयोरेकतरं जहाति ॥

०६९४-१ अत्युच्छ्रितोन्नतसितध्वजपङ्क्तिचित्रैर्नागाश्वपत्तिरथसंक्षुभितैर्बलौघैः ।
०६९४-२ उद्धूतचामरविराजितगात्रशोभाः पुण्येन भूमिपतयो भुवि संचरन्ति ॥

०६९५-१ अत्युज्ज्वलैरवयवैर्मृदुतां दधाना मुक्ता बलं वितरति स्मरदानदक्षा ।
०६९५-२ स्निग्धाशाया गुरुगुणग्रथिता मनोज्ञा फीणी नवीनललनेव मुदं ददाति ॥

०६९६-१ अत्युत्सार्य बहिर्विटङ्कवडभीगण्डस्थलश्यामिकां भिन्नाभिन्नगवाक्षजालविरलच्छिद्रैः प्रदीपांशवः ।
०६९६-२ आरूढस्य भरेण यौवनमिव ध्वान्तस्य नक्तं मुखे निर्याताः कपिलाः करालविरलश्मश्रूप्ररोहा इव ॥

०६९७-१ अत्युत्सेकेन महसा साहसाध्यवसायिनां ।
०६९७-२ श्रीरारोहति संदेहं महतामपि भूभृतां ॥

०६९८-१ अत्युदात्तगणेष्वेषा कृतपुण्यैः प्ररोपिता ।
०६९८-२ शतशाखी भवत्येव यावन्मात्रापि सत्क्रिया ॥

०६९९-१ अत्युद्गाढरयस्थिराकृतिघनध्वानभ्रमन्मन्दर- क्षुब्धक्षीरधिवीचिसंचयगतप्रालेयपादोपमः ।
०६९९-२ श्रीमत्पोतलके गभीरविवृतिध्वानप्रतिध्वानिते सान्द्रस्वांशुचयश्रिया वलयितो लोकेश्वरः पातु वः ॥

०७००-१ अत्युद्धृता वसुमती दलितोऽरिवर्गः क्रोडीकृता बलवता बलिराजलक्ष्मीः ।
०७००-२ एकत्र जन्मनि कृतं यदनेन यूना जन्मत्रये तदकरोत्पुरुषः पुराणः ॥

०७०१-१ अत्युन्नतपदं प्राप्तः पूज्यान्नैवावमानयेत् ।
०७०१-२ नहुषः शक्रतां प्राप्तश्च्युतोऽगस्त्यावमाननात् ॥

०७०२-१ अत्युन्नतस्तनमुरो नयने सुदीर्घे वक्रे भ्रुवावतितरां वचनं ततोऽपि ।
०७०२-२ मध्योऽधिकं तनुरनूनगुरुर्नितम्बो मन्दा गतिः किमपि चाद्भुतयौवनायाः ॥

०७०३-१ अत्युन्नतस्तनयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय ।
०७०३-२ सा पूर्णकुम्भनवनीरजतोरणस्रक्- संभारमङ्गलमयत्नकृतं विधत्ते ॥

०७०४-१ अत्युन्नतिं प्राप्य नरः प्रावारः कीटको यथा ।
०७०४-२ स विनश्यत्यसंदेहं आहैवमुशना नृपः ॥

०७०५-१ अत्युन्नतिव्यसनिनः शिरसोऽधुनैष स्वस्यैव चातकशिशुः प्रणयं विधत्तां ।
०७०५-२ अस्यैतदिच्छति यदि प्रततासु दिक्षु ताः स्वच्छशीतमधुराः क्व नु नाम नापः ॥

०७०६-१ अत्युन्नतोऽम्बुभिर्मेघश्चातकान्न धिनोति चेत् ।
०७०६-२ मरुता हृतसर्वस्वः स पश्चात्किं करिश्यति ॥

०७०७-१ अत्युपचित्तैरुपायैश्चक्रभृदेको भुजैरिव चतुर्भिः ।
०७०७-२ नृपतिः श्रियमपि सुचिरं हरिरिव परिरभ्य निर्भरं रमते ॥

०७०८-१ अत्युल्लसद्बिसरहस्ययुजा भुजेन वक्त्रेण शारदसुधांशुसहोदरेण ।
०७०८-२ पीयुषपोषसुभगेन च भाषितेन त्वं चेत्प्रसीदसि मृगाक्षि कुतो निदाघः ॥

०७०९-१ अत्युष्णा ज्वरितेव भास्करकरैरापीतसारा मही यक्ष्मार्ता इव पादपाः प्रमुषितच्छाया दवाग्न्याश्रयात् ।
०७०९-२ विक्रोशन्त्यवशादिवोच्छ्रितगुहाव्यात्ताननाः पर्वता लोकोऽयं रविपाकनष्टहृदयः संयाति मूर्छामिव ॥

०७१०-१ अत्युष्णात्सघृतादन्नादच्छिद्राच्चैव वाससः ।
०७१०-२ अपरप्रेष्यभावाच्च भूय इच्छन्पतत्यधः ॥

०७११-१ अत्येति रजनी या तु सा न प्रतिनिवर्तते ।
०७११-२ यात्येव यमुना पूर्णा समुद्रमुदकार्णवं ॥

०७१२-१ अत्र चैत्रसमये निरन्तराः प्रोषिताहृदयकीर्णपावकाः ।
०७१२-२ वान्ति कामुकमनोविमोहना व्याललोलमलयाचलानिलाः ॥

०७१३-१ अत्र मन्मथमिवातिसुन्दरं दानवारिमिव दिव्यतेजसं ।
०७१३-२ शैलराजमिव धैर्यशालिनं वेद्मि वेङ्कटपतिं महीपतिं ॥

०७१४-१ अत्र यत्पतितं वर्णबिन्दुमात्राविसर्गकं ।
०७१४-२ भ्रमप्रमाददोषाद्धि क्षन्तव्यं तत्सुबुद्धिभिः ॥

०७१५-१ अत्रस्तो निजपक्षैस्तुण्डविघातैर्जनानभिभवन्तः ।
०७१५-२ कुर्वन्ति शत्रुवृद्धिं निशि विरुतवन्तो जनविनाशं ॥

०७१६-१ अत्रस्थः सखि लक्षयोजनगतस्यापि प्रियस्यागमं वेत्त्याख्याति च धिक्छुकादय इमे सर्वे पथन्तः स्थिताः ।
०७१६-२ मत्कान्तस्य वियोगतापदहनज्वालावलीचन्दनः काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥

०७१७-१ अत्रकण्ठं विलुठ सलिले निर्जला भूः पुरस्ताज्जह्याः शोषं वदनविहितेनामलक्याः ।
०७१७-२ फलेन स्थाने स्थाने तदिति पथिकस्त्रीजन(ः) क्लान्तगात्रीं पश्यन्सीतां किमु न कृपया वर्धितो रोदितश्च ॥

०७१८-१ अत्रनुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः ।
०७१८-२ रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः ॥

०७१९-१ अत्रान्तरे किमपि वाग्विभवातिवृत्त- वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः ।
०७१९-२ तद्भूरिसात्त्विकविकारमपास्तधैर्यं आचार्यकं विजयि मान्मथमाविरासीत् ॥

०७२०-१ अत्रान्तरे च कुलटाकुलवर्त्मघात- संजातपातक इव स्फुटलाञ्छनश्रीः ।
०७२०-२ वृन्दावनान्तरमदीपयदंशुजालैर्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥

०७२१-१ अत्रापि भारतं श्रेष्ठं जम्बुद्वीपे महामुने ।
०७२१-२ यतो हि कर्मभूरेषा अतोऽन्या भोगभूमयः ॥

०७२२-१ अत्रायातं पथिक भवता कर्मणाकारि पथ्यं तथ्यं ब्रूमः पुनरपि सखे साहसं मा विधासीः ।
०७२२-२ वामाक्षीणां नयननलिनप्रान्तनिर्धूतधैर्याः स्वां मर्यादामिह हि नगरे योगिनोऽपि त्यजन्ति ॥

०७२३-१ अत्रर्द्रचन्दनकुचार्पितसूत्रहार- सीमन्तचुम्बिसिचयस्फुटबाहुमूलः ।
०७२३-२ दूर्वाप्रकाण्डरुचिरासु गुरूपभोगो गौडाङ्गनासु चिरमेष चकास्ति वेषः ॥

०७२४-१ अत्रार्यः खरदूषणत्रिशिरसां नादानुबन्धोद्यमे रुन्धाने भुवनं त्वया चकितया योद्धा निरुद्धः क्षणं ।
०७२४-२ सस्नेहाः सरसाः सहासरभसाः सभ्रू भ्रमाः सस्पृहाः सोत्साहास्त्वयि तद्बले च निदधे दोलायमाना दृशः ॥

०७२५-१ अत्रावासपरिग्रहं गृहपतेराचक्ष्व चण्डोद्यमैः चण्डालैरुपसेविताः सखि धनुर्हस्तैः पुरस्तादिमाः ।
०७२५-२ उत्कालाकुलसारमेयरसनालेलिह्यमानोन्नत- द्वाराग्रत्वगवास्थिसास्रशकलस्रग्वल्लयः पल्लयः ॥

०७२६-१ अत्राशितं शयितमत्र निपीतमत्र सायं तया सह मया विधिवञ्चितेन ।
०७२६-२ इत्यादि हन्त परिचिन्तयतो वनान्ते रामस्य लोचनपयोभिरभूत्पयोधिः ॥

०७२७-१ अत्रासीत्किल नन्दसद्म शकटस्यात्राभवद्भञ्जनं बन्धच्छेदकरोऽपिदामभिरभूद्बद्धोऽत्र दामोदरः ।
०७२७-२ इत्थं माथुरवृद्धवक्त्रविगलत्पीयूषधारां पिबन्नानन्दाश्रुधरः कदा मधुपुरीं धन्यश्चरिष्याम्यहं ॥

०७२८-१ अत्रासीत्फणिपाशबन्धनविधिः शक्त्या भवद्देवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः ।
०७२८-२ दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं प्रापितः केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठ्टवी ॥

०७२९-१ अत्रास्थः पिशितं शवस्य कठिनैरुत्कृत्य कृत्स्नं नखैर्नग्नस्नायुकरालघोरकुहरैर्मस्तिष्कदिग्धाङ्गलिः ।
०७२९-२ संदश्यौष्ठपुटेन भुग्नवदनः प्रेतश्चिताग्निद्रुतं सूत्कारैर्नलकास्थिकोटरगतं मज्जानमाकर्षति ॥

०७३०-१ अत्रास्मिन्सुतनु लतागृहेऽस्ति रम्यं मालत्याः कुसुममनुच्चितं परेण ।
०७३०-२ इत्युक्त्वा मृदुकरपल्लवं गृहीत्वा मुग्धाक्षी रहसि निनाय कोऽपि धन्यः ॥

०७३१-१ अत्रिलोचनसंभूतज्योतिरुद्गमभासिभिः ।
०७३१-२ सदृशण्शोभतेऽत्यर्थं भूपाल तव चेष्टितं ॥

०७३२-१ अत्रैव दास्यसि विमुक्तिमथापि याचे मातः शरीरपतनं मणिकर्णिकायां ।
०७३२-२ अस्तु स्वकृत्यमनुकम्पनमीश्वराणां दासस्य कर्मकरतैव तथा स्वकृत्यं ॥

०७३३-१ अत्रैव सरसि जातं विकसितमत्रैव निर्भरं नलिनैः ।
०७३३-२ कालवशागततुहिनैर्विलीनमत्रैव हा कष्टं ॥

०७३४-१ अत्रैष स्वयमेव चित्रफलके कम्पस्खलल्लेखया संतापार्तिविनोदनाय कथमप्यालिख्य सख्या भवान् ।
०७३४-२ बाष्पव्याकुलमीक्षितः सरभसं चूताङ्कुरैरर्चितो मूर्ध्ना च प्रणतः सखीषु मदनव्याजेन चापह्नुतः ॥

०७३५-१ अत्रोत्पातघनेन मन्त्रिविकले शून्याम्बरव्यापिना धृष्टस्वप्रकृतिक्रियासमुचिते ग्रमे तथा जृम्भितं ।
०७३५-२ रथ्याकर्दमवाहिनामतिशुचिस्वच्छात्मनामन्तरं नाप्यज्ञायि जनैर्यथौघपयसां स्रोतोजलानामपि ॥

०७३६-१ अत्रोद्याने मया दृष्टा वल्लरी पञ्चपल्लवा ।
०७३६-२ पल्लवे पल्लवे ताम्रा यस्यां कुसुममञ्जरी ॥

०७३७-१ अत्वरा सर्वकार्येषु त्वरा कार्यविनाशिनी ।
०७३७-२ त्वरमाणेन मूर्खेण मयूरो वायसीकृतः ॥

०७३८-१ अथ कालाग्निरुद्रस्य तृतीयनयनोत्थिता ।
०७३८-२ ज्वाला दहति तत्सर्वं निर्वाणं ब्रह्मणो यतः ॥

०७३९-१ अथ कृतकविहङ्गैः पार्थिवोद्दूलयन्तैस्तुमुलमुपरिपातादम्बुवर्षात्त्रसन्त्यः अविगलितसपत्नीगात्रसंमर्ददुःखाः प्रणयिनमभिपेतुर्हानिनादेन देव्यः ॥

०७४०-१ (अर्जुन उवाच) अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
०७४०-२ अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥

०७४१-१ (श्रीभगवानुवाच) काम एष क्रोध एष रजोगुणसमुद्भवः ।
०७४१-२ महाशनो महापाप्मा विद्ध्येनमिह वैरिणं ॥

०७४२-१ धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।
०७४२-२ यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतं ॥

०७४३-१ अथ कोकिल कुरु मौनं जलधरसमयेऽपि पिच्छिला भूमिः ।
०७४३-२ विकसति कुटजकदम्बे वक्तरि भेके कुतस्तवावसरः ॥

०७४४-१ अथ धूकस्वरो वामे यात्रायां गच्छतः शुभः ।
०७४४-२ दक्षिणे मृतये किंचिद्दुष्टं दर्शनमस्य हि ॥

०७४५-१ अथ जगदवगाढं वासरान्तापचारात्तिमिरपटलवृद्धावप्रतीकारसत्त्वं ।
०७४५-२ शशिभिषगनुपूर्वं शीतहस्तो भिषज्यन्नधिकविशदवक्त्रः स्वैरभावं चकार ॥

०७४६-१ अथ दीर्घतमं तमः प्रवेक्ष्यन्सहसा रुग्णरयः स संभ्रमेण ।
०७४६-२ निपतन्तमिवोष्णरश्मिमुर्व्यां वलयीभूततरुं धरां च मेने ॥

०७४७-१ अथ देहं स्थिरीर्क्तुं योगिनां सिद्धिमिच्छतां ।
०७४७-२ कथ्यन्ते शुद्धकर्माणि यैः सिद्धिं प्रापुरुत्तमाः ॥

०७४८-१ अथ नगरधृतैरमात्यरत्नैः पथि समियाय स जाययाभिरामः ।
०७४८-२ मधुरिव कुसुमश्रिया सनाथः क्रममिलितैरलिभिः कुतूहलोत्कैः ॥

०७४९-१ अथ नभसि निरीक्ष्य व्याप्तदिक्चक्रवालं सजलजलदजालं प्राप्तहऋषप्रकर्षः ।
०७४९-२ विहितविपुलबर्हाडम्बरो नीलकण्ठो मदमृदुकलकण्ठो नाट्यमङ्गीचकार ॥

०७५०-१ अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः सुरसरिदिव तेजो वह्निनिष्ठ्यूतमैशं ।
०७५०-२ नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी गुरुभिरभिनिविष्टं लोकपालानुभावैः ॥

०७५१-१ अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः ।
०७५१-२ नान्यथा शक्यते कर्तुं स्वभावः शोचतामिति ॥

०७५२-१ अथ पङ्क्तिमतामुपेयिवद्भिः सरसैर्वक्रपथश्रितैर्वचोभिः ।
०७५२-२ क्षितिभर्तुरुपायनं चकार प्रथमं तत्परतस्तुरङ्गमाद्यैः ॥

०७५३-१ अथ पथिकवधूदहनः शनकैरुदभून्निशाकरालोकः ।
०७५३-२ कुमुदप्रबोधदूतो व्यसनगुरुश्चक्रवाकीणां ॥

०७५४-१ अथ प्रसन्नेन्दुमुखीन्सिताम्बरा समाययावुत्पलपत्रलोचना ।
०७५४-२ सपङ्कजा श्रीरिव गां निषेवितुं सहंसबालव्यजना शरद्वधूः ॥

०७५५-१ अथबद्धजेटे रामे सुमन्त्रे गृहमागते ।
०७५५-२ त्यक्तो राजा सुतत्यागादविश्वस्तैरिवासुभिः ॥

०७५६-१ अथ भद्राणि भूताणि हीनशक्तिरहं परं ।
०७५६-२ मुदं तदापि कुर्वीत हानिर्द्वेषफलं यतः ॥

०७५७-१ अथ मनसिजदिग्ज्याभिशंसी जलधरदुग्दुभिराततान शब्दं ।
०७५७-२ तदनु तदनुजीविभिः कदम्बैः कवचितमुन्मदषट्पदच्छलेन ॥

०७५८-१ अथ मन्त्रमिमं कर्ने जपेद्दंशं स्पृशेत्तथा ।
०७५८-२ एकविंशतिवारं च वृश्चिकक्ष्वेडशान्तये ॥

०७५९-१ अथ मन्मथवाहिनीपरागः किमपि ज्योतिरुदस्फुरत्पुरस्तात् ।
०७५९-२ तिमिरस्य जरा चकोरकूरं कुलडाकेलिबनीदवानलार्चिः ॥

०७६०-१ अथ रतिरभसादलीकनिद्रा- मधुरविघूर्णितलोचनोत्पलाभिः ।
०७६०-२ शयनतलमशिश्रियन्वधूभिः सह मदमन्मथमन्थरा युवानः ॥

०७६१-१ अथ राज्ञा दरः कार्यो न तु कस्यां चिदापदि ।
०७६१-२ अपि चेतसि दीर्णः स्यान्नैव वर्तेत दीर्णवत् ॥

०७६२-१ अर्थतुपक्वात्कलतोऽवशोषिताद्विकृष्य बीजं पयसा निषिच्य ।
०७६२-२ विशोषितं पञ्चदिनानि सर्पिषा विडङ्गमिश्रेण च धूपयेत्ततः ॥

०७६३-१ अथर्वविधितत्त्वज्ञैर्ब्राह्मणैर्विजितेन्द्रियैः ।
०७६३-२ मन्त्रतन्त्रविधानज्ञैर्दूरादुन्मूलयेद्रिपून् ॥

०७६४-१ अथर्वाम्नायतत्त्वज्ञस्तन्त्रज्ञः क्रतुकर्मठः धनुर्वेदस्य वेत्ता च पुरोधा राजसंमतः ॥

०७६५-१ अथ लक्ष्मणानुगतकान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः ।
०७६५-२ परिवारितः परित ऋक्षगनैस्तिमिरौघराक्षसकुलं बिभिदे ॥

०७६६-१ अथवा नश्यति प्रज्ञा प्राज्ञस्यापि नरस्य हि ।
०७६६-२ प्रतिकूले गते दैवे विनाशे समुपस्थिते ॥

०७६७-१ अथवा प्रोच्यते ध्यानं अन्यदेवात्र योगिनां ।
०७६७-२ रहस्यं परमं मुक्तेः कारणं प्रथमं च यत् ॥

०७६८-१ अथवा भवतः प्रवर्तना न कथं पिष्टमियं पिनष्टि नः ।
०७६८-२ स्वत एव सतां परार्थता ग्रहणानां हि यथा यथार्थता ॥

०७६९-१ अथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितं ।
०७६९-२ रविरागिषु शीतरोचिषः करजालं कमलाकरोष्विव ॥

०७७०-१ अथवा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा ।
०७७०-२ यदनेन तरुर्न पातितः क्षिपता तद्विडपाश्रया लता ॥

०७७१-१ अथवा मूलसंस्थानां उद्घातैस्तु प्रबोधयेत् ।
०७७१-२ सुप्तां कुण्डलिनीं शक्तिं बिसतन्तुनिभाकृतिं ॥

०७७२-१ अथवा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः ।
०७७२-२ हिमसेकविपत्तिरत्र मे नलीनी पूर्वनिदर्शनं मता ॥

०७७३-१ अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनं ।
०७७३-२ क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनंजयः ॥

०७७४-१ अथ संसारसंहारवामनाबन्धवासितः ।
०७७४-२ अजायत वृषारूढो भैरवो महसां निधिः ॥

०७७५-१ अथ स ललितयोषिद्भ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे ।
०७७५-२ सहचरमधुहस्तन्यस्तुचूताङ्कुरास्त्रश्शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥

०७७६-१ अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणं ।
०७७६-२ मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतं ॥

०७७७-१ अथ सान्द्रसांध्यकिरणारुणितं हरिहेतिहूति मिथुनं पततोः ।
०७७७-२ पृथगुत्पपात विरहार्तिदलद्- धृदयस्रुतासृगनुलिप्तमिव ॥

०७७८-१ अथ सामान्यशृङ्गारे युवतीनां प्रशंसनं ।
०७७८-२ स्त्रीपुंसजातिकथनं तयोः संयोगवर्णनं ॥

०७७९-१ अथ स्फुरन्मीनविधूतपङ्कजा विकङ्कतीरस्खलितोर्मिसंहतिः ।
०७७९-२ पयोऽवगाढुं कलहंसनादिनी समाजुहावेव वधूः सुरापगा ॥

०७८०-१ अथ स्वमादाय भयेन मन्थनाच्चिरत्नरत्नाधिकमुच्चितं चिरात् ।
०७८०-२ निलीय तस्मिन्निवसन्नपांनिधिर्वने तडाको ददृशोऽवनीभुजा ॥

०७८१-१ अथ स्वस्थाय देवाय नित्याय हतपाप्मने ।
०७८१-२ त्यक्तक्रमविभागाय चैतन्यज्योतिषे नमः ॥

०७८२-१ अथागत्य भुवं राज्ञां गता वाहनतां हयाः ।
०७८२-२ तेषां धर्मार्थकामांश्च साधयन्त्युपकारिणः ॥

०७८३-१ अथाङ्गराजादवतार्य चक्षुर्याहीति जन्यामवदत्कुमारी ।
०७८३-२ नासौ न काम्यो न च वेद सम्यग्दृष्टुं न सा भिन्नरुचिर्हि लोकः ॥

०७८४-१ अथातः संप्रवक्ष्यामि लक्षणानि हि वाजिनां ।
०७८४-२ शुभानि वर्णैरावर्तैस्तानि विद्याद्विचारतः ॥

०७८५-१ अथातः संप्रवक्ष्यामि हयारोहणमुत्तमं ।
०७८५-२ येन विज्ञातमात्रेण रेवन्तः प्रियतां व्रजेत् ॥

०७८६-१ अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः ।
०७८६-२ रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिरित्युवाच ॥

०७८७-१ अथानन्दकरं वक्ष्ये षडर्तूनां च वर्णनं ।
०७८७-२ यद्रसास्वादमुदिता विभान्ति विबुधालयः ॥

०७८८-१ अथानुक्रमद्वाराणि विरच्यन्तेऽत्र वाङ्मये ।
०७८८-२ अन्योक्तिसूक्तमुक्तालीं समुद्धृत्य श्रुताम्बुधेः ॥

०७८९-१ अथापि नापसज्जेत स्त्रीषु स्त्रैणेषु चार्थवित् ।
०७८९-२ विषयेन्द्रियसंयोगान्मनः क्षुभ्यति नान्यथा ॥

०७९०-१ अथाप्रशस्ताः खरतुल्यनादाः प्रदीप्तपुच्छाः कूनखा विवर्णाः ।
०७९०-२ निकृत्तकर्णा द्विपमस्तकाश्च भवन्ति ये वा सिततालुजिह्वाः ॥

०७९१-१ अथायतनसंनिधौ भगवतो भवानीपतेर्मनोहरमचीखनद्भुवनभूषणं भूपतिः ।
०७९१-२ विगाहनकुतूहलोत्तरलपौरसीमन्तिनी- पयोधरभरत्रुटद्विकटवीचिमुद्रं सरः ॥

०७९२-१ अथाशुद्धोद्भवो ग्राम्यनर्तक्स्येव यो भवेत् ।
०७९२-२ कैतवस्नेहमापन्नो भवः संकीर्ण उच्यते ॥

०७९३-१ अथाश्वानां जन्मदेशान्प्रवक्ष्याम्यनुपूर्वशः ।
०७९३-२ उत्तमानां च मध्यानां हीनानां यत्र संभवः ॥

०७९४-१ अथाससादास्तमनिन्द्यतेजा जनस्य दूरोज्झितमृत्युभीतेः ।
०७९४-२ उत्पत्तिमद्वस्तु विनाश्यवश्यं यथाहमित्येवमिवोपदेष्टुं ॥

०७९५-१ अथेतरे सप्त रघुप्रवीरा ज्येष्ठं पुरोजन्मतया गुणैश्च चक्रुः कुशं रत्नविशोषभाजं सौभ्रात्रमेषां हि कुलानुसारि ॥

०७९६-१ अथेदं रक्षोभिः कनकहरिणच्छद्मविधिना तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि ।
०७९६-२ जनस्थाने शून्ये विकलकरणैरार्यचरितैरपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयं ॥

०७९७-१ अथेह कथ्यतेस्माभिः कर्मना येन बन्धनं ।
०७९७-२ छिद्यते सदुपायेन श्रुत्वा तत्र प्रवर्त्यतां ॥

०७९८-१ अथैतत्पूर्णमभ्यात्मं यच्च नेत्यनृतं वचः ।
०७९८-२ सर्वं नेत्यनृतं ब्रूयात्स दुष्कीर्तिः स्वसन्मृतः ॥

०७९९-१ अथो गणपतिं वन्दे महामोदविधायिनं ।
०७९९-२ विद्याधरगणैर्यस्य पूज्यते कण्ठगर्जितं ॥

०८००-१ अथोच्चकैर्जरठकपोतकंधरा- तनूरुहप्रकरविपाण्डुरद्युति ।
०८००-२ बलैश्चलच्चरणविधूतमुच्चरद्धनावलीरुदचरत क्षमारजः ॥

०८०१-१ अथोच्यते श्वानरुतस्य सारं सारं समस्तेष्वपि शाकुनेषु ।
०८०१-२ विस्पष्टचेष्टं शुभलक्षणं च शुभाशुभं प्राक्तनकर्मपाकं ॥

०८०२-१ अथोत्तरस्यां दिशि खञ्जरीटं आलोक्य कोऽपि स्मितमादधानः ।
०८०२-२ कस्याश्चिदास्ये स्मितचारुभासि सभावयामास विलोचनानि ॥

०८०३-१ अथोद्ययौ बालसुहृत्स्मरस्य शयामाधवः श्यामललक्ष्मभङ्ग्या ।
०८०३-२ तारावधूलोचनचुम्बनेन लीलाविलीनाञ्जनबिन्दुरिन्दुः ॥

०८०४-१ अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा ।
०८०४-२ कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्ट्पयोधराणां ॥

०८०५-१ अदः समित्संमुखवीरयौवत- त्रटद्भुजाकम्बुमृणालहारिणी ।
०८०५-२ द्विषद्गणस्त्रैणदृगम्बुनिर्झरे यश्ॐअरालावलिरस्य खेलति ॥

०८०६-१ अदण्डनमदण्ड्यानां दण्ड्यानां चापि दण्डनं ।
०८०६-२ अग्राह्याग्रहणं चैव ग्राह्याणां ग्रहणं तथा ॥

०८०७-१ अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन् ।
०८०७-२ अयशो महदाप्नोति नरकं चैव गच्छति ॥

०८०८-१ अदत्तं नादत्ते कृतसुकृतकामः किमपि यः शुभश्रेणिस्तस्मिन्वसति कलहंसीव कमले ।
०८०८-२ विपत्तस्माद्दूरं व्रजति रजनीवाम्बरमणेर्विनीतं विद्येव त्रिदिवशिवलक्ष्मीर्भजति तं ॥

०८०९-१ अदत्तदोषेण भवेद्दरिद्रो दरिद्रदोषेण करोति पापं ।
०८०९-२ पापादवश्यं नरकं प्रयाति पुनर्दरिद्रः पुनरेव पापी ॥

०८१०-१ अदत्तभुक्तमुत्सृज्य धनं सुचिररक्षितं ।
०८१०-२ मूषका इव गच्छन्ति कदर्याः स्वक्षये क्षयं ॥

०८११-१ अदत्तानामुपादानं हिंसा चैवाविधानतः ।
०८११-२ परदारोपसेवा च शारीरं त्रिविधं स्मृतं ॥

०८१२-१ अदत्तेत्यागता लज्जा दत्तेति व्यथितं मनः ।
०८१२-२ धर्मस्नेहान्तरे न्यस्ता दुःखिताः खलु मातरः ॥

०८१३-१ अदनस्पृहया दुरीश्वराणां सदन्द्वारि वितर्दिमाश्रयन्तां ।
०८१३-२ अपुनर्भवसाधनं शरीरं जरयामो वयम्ॐ नमः शिवाय ॥

०८१४-१ अदभ्रमभ्रोपलपट्टकेषु ये शितीक्रियन्ते मदनेन पत्रिणः ।
०८१४-२ तडिल्लता तन्निकषोत्थपावक- स्फुलिङ्गभङ्गीं ललिताङ्गि सेवते ॥

०८१५-१ अदम्भा हि रम्भा विलक्षा च लक्ष्मीर्घृताची ह्रिया चीरसंच्छादितास्या ।
०८१५-२ अहो जायते मन्दवर्णाप्यपर्णा समाकर्ण्य तस्या गुणस्यैकदेशं ॥

०८१६-१ अदयं घर्ष शिलायां दह वा दाहेन भिन्धि लौहेन ।
०८१६-२ हे हेमकार कनकं म मां गुञ्जाफलैस्तुलय ॥

०८१७-१ अदय दशसि किं त्वं बिम्बबुद्ध्याधरं मे भव चपल निराशः पक्वजम्बूफलानां ।
०८१७-२ इति दयितमवेत्य द्वारदेशाप्तमन्या निगदति शुकमुच्चैः कान्तदन्तक्षतौष्ठी ॥

०८१८-१ अदर्शनादापतितः पुनश्चादर्शनं गतः ।
०८१८-२ न त्वासौ वेद न त्वं तं कः सन्कमनुशोचसि ॥

०८१९-१ अदर्शनादापतिताः पुनश्चादर्शनं गताः ।
०८१९-२ न ते तव न तेषां त्वं तत्र का परिदेवना ॥

०८२०-१ अदर्शने दर्शनमात्रकामा दृष्टौ परिष्वङ्गरसैकलोला ।
०८२०-२ आलिङ्गितायां पुनरायताक्ष्यां आशास्महे विग्रहयोरभेदं ॥

०८२१-१ अदाक्षिण्यादतीवोग्राः पवना इव दुर्जनाः ।
०८२१-२ गुरूनपि प्रतिक्षेप्तुं प्रयतन्ते क्षमाभृतः ॥

०८२२-१ अदाता पुरुषस्त्यागी दाता त्यागी च नित्यशः ।
०८२२-२ इति ज्ञात्वा स्वयं बुद्धया धनं दद्यात्पुनः पुनः ॥

०८२३-१ अदाता पुरुषस्धनं संत्यज्य गच्छति ।
०८२३-२ दातारं कृपणं मन्ये मृतोऽप्यर्थं न मुञ्चति ॥

०८२४-१ अदातारं दातृप्रवरमनयं विश्वविनयं विरूपं रूपाढ्यं विगतजयिनं विश्वजयिनं ।
०८२४-२ अकुल्यं कुल्यं त्वामहमवदमाशापरवशात्मृषावादेत्युक्तिस्त्वयि खलु मृषावादिनि मयि ॥

०८२५-१ अदाता वंशदोषेण कर्मदोषाद्दरिद्रता ।
०८२५-२ उत्मादो मातृदोषेण पितृदोषेण मूर्खता ॥

०८२६-१ अदातृमानसं क्वापि न स्पृशन्ति कवेर्गिरः ।
०८२६-२ दुःखायैवातिवृद्धस्य विलासास्तरुणीकृताः ॥

०८२७-१ अदानमीषद्दानं च किंचित्कोपाय दर्धियां ।
०८२७-२ संपूर्णदानं प्रकृतिर्विरामो वैरकारणं ॥

०८२८-१ अदान्तस्याविनीतस्य वृथापण्डितमानिनः ।
०८२८-२ न गुणाय भवन्ति स्म नटस्येवाजितात्मनः ॥

०८२९-१ अदाहि यस्तेन दशार्धबाणः पुरा पुरारेर्नयनालयेन ।
०८२९-२ न निर्दहंस्तं भवदक्षिवासी न वैरशुद्धेरधुनाधर्मणः ॥

०८३०-१ अदीप्तेऽग्नौ हतो ह्ॐओ हता भुक्तिरसाक्षिका ।
०८३०-२ उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता ॥

०८३१-१ अदीर्घं कालमापन्नः प्रश्रयं युवतेः स्मरः ।
०८३१-२ प्रगल्भ्यते मनस्येव मुघं वपुषि जायते ॥

०८३२-१ बिभेत्यङ्गार्पणे वाच्छत्यालिख्यातां रतिं प्रिये ।
०८३२-२ उक्तप्रत्युक्तसंमूढा संमुखं न निरीक्षते ॥

०८३३-१ रतचूतफलोत्पाकरसैः कान्तं न धिन्वती ।
०८३३-२ बाला निदाघलक्ष्मीव तापयत्येव केवलं ॥

०८३४-१ अदीर्घदर्शिभिः क्रूरैर्मूढैरिन्द्रियसायकैः ।
०८३४-२ हमद्भिः क्रियते कर्म रुदद्भिरनुभूयते ॥

०८३५-१ अदीर्घसूत्रः स्मृतिमान्कुतज्ञो नीतिशास्त्रवित् ।
०८३५-२ धीमानायतिदर्शी च मन्त्री राज्ञः सुसंनिधिः ॥

०८३६-१ अदुर्गविषयः कस्य नारेः परिभवास्पदं ।
०८३६-२ अदुर्गोऽनाश्रयो राजा पोतच्युतमनुष्यवत् ॥

०८३७-१ अदृष्टापतितां भार्यां मूढो यस्तु परित्यजेत् ।
०८३७-२ सप्तजन्मनि स स्त्रीत्वं लभते नात्र संशयः ॥

०८३८-१ अदुष्टापतितां भार्यां यौवने यः परित्यजेत् ।
०८३८-२ स जीवनान्ते स्त्रीत्वं च वन्ध्यत्वं च समाप्नुयात् ॥

०८३९-१ अदूरगमनं तीर्थं अदेहदमनं तपः ।
०८३९-२ अनम्भःसंभवं स्नानं मातुश्चरणपङ्कजं ॥

०८४०-१ अदृष्यन्ति पुरस्तेन खेलाः खञ्जनपङ्क्तयः ।
०८४०-२ अस्मय्रन्त विनिःश्वस्य प्रियानयनविभ्रमाः ॥

०८४१-१ अदृष्टगुणदोषाणां अधृतानां च कर्मणां ।
०८४१-२ नान्तरेण क्रियां तेषां फल्मिष्टं प्रवर्तते ॥

०८४२-१ अदृष्टपूर्वः कण्ठोऽयं कान्ताया भुवन्त्रये ।
०८४२-२ यस्माद्विणानिनादस्य समुद्भूतिर्विभाव्यते ॥

०८४३-१ अदृष्टपूर्वमस्माभिर्यदेतद्दृश्यतेऽधुना ।
०८४३-२ विषं विषधरैः पीतं मूर्छिताः पथिकाङ्गनाः ॥

०८४४-१ अदृष्टपूर्वानादाय भावानपरिशङ्कितान् ।
०८४४-२ इष्टानिष्टान्मनुष्याणां अस्तं गच्छन्ति रात्रयः ॥

०८४५-१ अदृष्टपूर्वा बहवः सहायाः सर्वे पदस्थस्य भवन्ति वश्याः ।
०८४५-२ अर्थाद्विहीनस्य पदच्युतस्य भवन्ति काले स्वजनोऽपि शत्रुः ॥

०८४६-१ अदृष्टमुखभङ्गस्य युक्तमन्धस्य याचितुं ।
०८४६-२ अहो बत महत्कष्टं चक्षुष्मानपि याचते ॥

०८४७-१ अदृष्टव्यापारं गतवति दिनानामधिपतौ यशः शेषीभूते शशिनि गतधाम्नि ग्रहगणे ।
०८४७-२ तथान्धं संजातं जगदुपनते मेघसमये यथामी गण्यन्ते तमसि पटवः कीटमणयः ॥

०८४८-१ अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता ।
०८४८-२ तदृष्टेन न दृष्टेन भत्रता लभ्यते मुखं ॥

०८४९-१ अदेशकालार्थमनायतिक्षमं यदप्रियं लाघवकारि चात्मनः ।
०८४९-२ विचिन्त्य बुद्ध्या मुहुरप्यवैम्यहं न तद्वचो हालहलं हि तद्विषं ॥

०८५०-१ अदेशकाले यद्दानं अपात्रेभ्यश्च दीयते ।
०८५०-२ असत्कृतमवज्ञातं तत्तामसमुदाहृदं ॥

०८५१-१ अदेशस्थो हि रिपुणा स्वल्पकेनापि हन्यते ।
०८५१-२ ग्राहोऽल्पीयानपि जले जलेन्द्रमपाइ कर्षति ॥

०८५२-१ अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतं ।
०८५२-२ लोकपालान्सृजेयुश्च लोकानन्यांस्तथा द्विजः ॥

०८५३-१ अदोषाद्दोषाद्वा त्यज्ति विपिने तां यदि भवानभ्रद्रं भद्रं वा त्रिभुवनपते त्वां वदतु कः ।
०८५३-२ इदं क्रूरं मे स्मरति हृदयं यत्किल तया त्वदर्थ कान्तारे कुलतिलक नात्मापि गणितः ॥

०८५४-१ अद्भिः शुध्यन्ति वस्त्राणि मनः सत्येन शुध्यति ।
०८५४-२ अहिंसया च भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥

०८५५-१ अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
०८५५-२ विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥

०८५६-१ अद्भुतस्तक्र्पाथोधिरगाधी यस्य वर्धकः ।
०८५६-२ अक्षपादोऽतमःस्पृष्टस्त्वकलङ्कः कलानिधिः ॥

०८५७-१ अद्भ्योऽग्निर्ब्रह्मतःक्षत्रं अश्मनो लोहमुत्थितं ।
०८५७-२ तेषां सर्वत्रगं तेजः स्वासु योनिषु साम्यति ॥

०८५८-१ अद्यतनो योद्धव्ये शकुनो विहयाय याक्रिकविरुद्वः ।
०८५८-२ दिवसान्तरिते युद्धे क्षेमः प्रास्थानिकः शकुनः ॥

०८५९-१ अद्य धारा सदाधारा सदालम्बा सरस्वती ।
०८५९-२ पण्डिता मण्डिताः सर्वे भोजराजे भुवं गते ॥

०८६०-१ अद्य प्रभृत्यवनताङ्गि तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ ।
०८६०-२ अह्नाय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते ॥

०८६१-१ अद्य भ्ॐइदिनं सत्यं सत्यमप्रस्तुतं तव ।
०८६१-२ तथापि दूति गन्तव्यं नार्तः कालमपेक्षते ॥

०८६२-१ अद्य मे सफलमायतनेत्रे जीवितं मदनसंश्रयभावं ।
०८६२-२ आगतासि भवनं मम यस्मात्स्वागतं तव वरोरु निषीद ॥

०८६३-१ अद्य यावदपि येन निबद्धौ न प्रभू विचलितुं बलिविन्ध्यौ ।
०८६३-२ आस्थितावितथतागुणपाशस्त्वादृशा स विदुषा दुरपासः ॥

०८६४-१ अद्य शीतं वरिवर्ति सरीसर्ति समीरणः ।
०८६४-२ अपत्नीको मरीमर्ति नरीनर्ति कुचोष्णवान् ॥

०८६५-१ अद्य स प्रवसतीति सुभ्रुवः श्रोत्रसीमनि विजृम्भिते ध्वनौ ।
०८६५-२ सद्य एव निजपाणिगुम्फिते पुष्पदामनि महोरगभ्रमः ॥

०८६६-१ अद्य सुन्दरि कलिन्दनन्दिनी- तीरकुञ्जभुवि केलिलम्पटः ।
०८६६-२ वादयन्मुरलिकां मुहुर्मुहुर्माधवो हरति मामकं मनः ॥

०८६७-१ अद्य स्वर्गवधूगणे गुणमय त्वत्कीर्तिमिन्दूज्जवलां उच्चैर्गायति निष्कलङ्किमदशामादास्यते चन्द्रमाः ।
०८६७-२ गीताकर्णनमोदमुक्तयवसग्रासाभिलाषो वद स्वामिन्नङ्कमृगः कियन्ति हि दिनान्येतस्य वर्तिष्यते ॥

०८६८-१ अद्य स्वां जननीमकारणरुषा प्रातः सुदूरं गतां प्रत्यानेतुमितो गतो गृहपतिः क्षुत्वैव मध्यंदिने ।
०८६८-२ पङ्गुत्वेन शरीरजर्जरतया प्रायः स लक्ष्याकृतिर्दृष्टोऽसौ भवता न किं पथिक हे स्थित्वा क्षणं कथ्यतां ॥

०८६९-१ अद्यापि कोकनदचारुसरेखहस्तां तां शातकुम्भकलशस्तनचारुगात्रीं ।
०८६९-२ बिम्बाधरीं विषमबाणनिपीडिताङ्गीं संचिन्तये द्व्यणुकमध्यतनुप्रकाशां ॥

०८७०-१ अद्यापि कोपविमुखीकृतगन्तुकामा नोक्तं वचः प्रतिददाति यदैव वक्त्रं ।
०८७०-२ चुम्बामि रोदति भृशं पतितोऽस्मि पादे दासस्तव प्रियतमे भज मां स्मरामि ॥

०८७१-१ अद्यापि चाटुशतदुर्ललितोचितार्थं तस्याः स्मरामि सुरतक्लमविह्वलायाः ।
०८७१-२ अव्यक्तनिःस्वनितकातरक्थ्यमान- संकीर्णवर्णरुचितं वचनं प्रियायाः ॥

०८७२-१ अद्यापि तत्कनककुण्डलघृष्टगण्डं आस्यं स्मरामि विपरीतरताभियोगे ।
०८७२-२ आन्दोलनश्रमजलस्फुटसान्द्रबिन्दु- मुक्ताफलप्रकरविच्छुरितं प्रियायाः ॥

०८७३-१ अद्यापि तत्कनकगौरकृताङ्गरागं प्रस्वेदबिन्दुविततं वद्नं प्रियायाः ।
०८७३-२ अन्ते स्मरामि रतिखेदविलोलनेत्रं राहूपरागपरिमुक्तमिवेन्दुबिम्बं ॥

०८७४-१ अद्यापि तत्कनकरेणुघनोरुदेशे न्यस्तं स्मरामि नखरक्षतलक्ष्म तस्याः ।
०८७४-२ आकृष्टहेमरुचिराम्बर्मुत्थिताया लज्जावशात्करधृतं च ततो व्रजन्त्याः ॥

०८७५-१ अद्यापि तत्कमलरेणुसुगन्धगन्धि तत्प्रेमवारि मकरध्वजपातकारि ।
०८७५-२ प्राप्न्ॐयहं यदि पुनः सुरतैकतीर्थं प्राणांस्त्यजामि नियतं तदवाप्तिहेतोः ॥

०८७६-१ अद्यापि तत्कृतकचग्रहमाग्रहेण दन्तैर्मया दशनवाससि खण्ड्यमाने ।
०८७६-२ तस्या मनाङ्मुकुलिताक्षमलक्ष्यमाण- सीत्कारगर्भमसकृद्वदनं स्मरामि ॥

०८७७-१ अद्यापि तत्तरलतारकिताक्षमास्यं आलिप्रचन्दनरसाहितशोभमस्याः ।
०८७७-२ कस्तूरिकातिलकतारकिताभिराम- गण्डस्थलद्युति मुहुर्मनसा स्मरामि ॥

०८७८-१ अद्यापि तत्प्रणयभङ्गुरदृष्टिपातं तस्याः स्मरामि रतिविभ्रमगात्रभङ्गं ।
०८७८-२ वस्त्राञ्चलस्खलनचारुपयोधरान्तं दन्तच्छदं दशनखण्डनमण्डनं च ॥

०८७९-१ अद्यापि तत्सपरिवेषशशिप्रकाशं आस्यं स्मरामि जड्गात्रविवर्तनेषु ।
०८७९-२ तद्वेलदुज्ज्वलकराङ्गुलिजालगुम्फ- दोः कन्दलीयुगलकं दयितं प्रियायाः ॥

०८८०-१ अद्यापि तत्सुरतकेलिनिरस्त्रयुद्धं बन्धोपबन्धपतनोत्थितशून्यहस्तं ।
०८७९-२ दन्तौष्ठपीडननखक्षतरक्तसिक्तं तस्याः स्मरामि रतिबन्धुरनिष्ठुरत्वं ॥

०८८१-१ अद्यापि तत्सुरतकेलिविमर्दखेद- संजातघर्मकणविस्फुरितं प्रियायाः ।
०८८१-२ आपाण्डुरं तरलतारनिमीलिताक्षं वक्त्रं स्मरामि परिपूर्णनिशाकराभं ॥

०८८२-१ अद्यापि तद्वदनपङ्कजगन्धलुब्ध- भ्राम्यद्द्विरेफचयचुम्बितगण्डयुग्मं ।
०८८२-२ लीलावधूतकरपल्लवकङ्कनानां क्वाणो विमूर्च्छति मनः स्तुतरां मदीयं ॥

०८८३-१ अद्यापि तद्विकसिताम्बुजमध्यगौरं गोरोचनातिलकभासुरफालरेखं ।
०८८३-२ ईषन्मदालसविघूर्णितदृष्टिपातं तस्या मुखं प्रति मनो मम गच्छतीदं ॥

०८८४-१ अद्यापि तन्नयनकज्जलमुज्ज्वलास्यं विश्रान्तकर्णयुगलं परिहासहेतोः ।
०८८४-२ पश्ये तवात्मनि नवीनपयोधराभ्यां क्षीणं वपुर्यदि विनश्यति नो न दोषः ॥

०८८५-१ अद्यापि तन्मदनकार्मुकभङ्गुरभ्रु- दन्तद्युतिप्रकरकर्बुरिताधरोष्ठं ।
०८८५-२ कर्णावसक्तपुलकोज्ज्वलदन्तपत्रं तस्याः पुनः पुनरपीह मुखं स्मरामि ॥

०८८६-१ अद्यापि तन्मनसि संपरिवर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या ।
०८८६-२ जीवेति मङ्गलवचः परिहृत्य कोपात्कर्णे कृतं कनकपत्रमनालपन्त्या ॥

०८८७-१ अद्यापि तां कनककङ्कणभूषिताग्र- हस्तां च वक्त्रकमलेन सुनिर्जितेन्दुं ।
०८८७-२ लीलावर्तीं सुरतखेदनिमीलिताक्षीं ध्यायामि चेतसि मदाकुललालसाङ्गीं ॥

०८८८-१ अद्यापि तां कनककान्तिमदालसाङ्गीं व्रीडोत्सुकां निपतितामिव चेष्टमानां ।
०८८८-२ अङ्गाङ्गसङ्गपरिचुम्बनजातमोहां तां जीवनौषधिमिव प्रमधां स्मरामि ॥

०८८९-१ अद्यापि तां कनकचम्पकदामगौरीं फुल्लारविन्दवदनां तनुर्ॐअराजीं ।
०८८९-२ सुप्तोत्थितां मदनविह्वलसालसाङ्गीं विद्यां प्रमादगलितामिव चिन्तयामि ॥

०८९०-१ अद्यापि तां कनकपत्रसनाथकर्णां उत्तुङ्गकर्कशकुचार्पिततारहारां ।
०८९०-२ काञ्चीनिपुञ्जितविशालनितम्बबिम्बां उद्दाननूपुररणच्चरणां स्मरामि ॥

०८९१-१ अद्यापि तां कटिसमार्पितवामपाणिं आकुञ्चितैकचरणाग्रनिरुद्धभूमिं ।
०८९१-२ स्तम्भावलम्बितभुजां पथि मां व्रजन्तं पश्यामि बन्धुरितकंधरमीक्षमाणां ॥

०८९२-१ अद्यापि तां कुटिलकुन्तलकेशपाशां उन्तिद्रतामरसपत्रविशालनेत्रां ।
०८९२-२ उत्तुङ्गपीवरपयोधरकुङ्मलाढ्यां ध्यायामि चेतसि यथैव गुरूपदेशं ॥

०८९३-१ अद्यापि तां क्षणवियोगविषोपमे यां सङ्गे पुनर्बहुतराममृताभिषेकां ।
०८९३-२ तां जीवधारणकरीं मदनातपत्रां उद्धृत्तकेशनिवहां सुदतीं स्मरामि ॥

०८९४-१ अद्यापि तां क्षितितले वरकामिनीनां सर्वाङ्गसुन्दरतया प्रथमैकरेखां ।
०८९४-२ शृङ्गारनाटकरसोत्तमपानपात्रीं कान्तां स्मरामि कुसुमायुधबाणखिन्नां ॥

०८९५-१ अद्यापि तां गतिनिराकृतराजहंसीं धम्मिल्लनिर्जितकलापमयूखभासां ।
०८९५-२ मत्तश्रिया मदचकोरविलोलनेत्रां संचिन्तयामि कलकण्ट्जसमानकण्ठां ॥

०८९६-१ अद्यापि तां गमनमित्युदितं मदीयं श्रुत्वैव भीरुहरिणीमिव चञ्चलाक्षीं ।
०८९६-२ वाचः स्खलद्विगलदश्रुहलाकुलाक्षीं संचिन्तयामि गुरुशोकविनम्रवक्त्रां ॥

०८९७-१ अद्यापि तां गलितबन्धनकेशपाशां स्रस्तस्रजं स्मितसुधामधुराधरौष्ठीं ।
०८९७-२ पीनोन्नतस्तनयुगोपरिचारुचुम्बन्- मुक्तावलीं रहसि लोलदृशं स्मरामि ॥

०८९८-१ अद्यापि तां चिरयिते मयि तन्निवासं रात्रौ समागतवतीं परिवर्तमानां ।
०८९८-२ गत्वा स्मितं किमपि चण्चलितां निषण्णां सख्या समागतवतीमधिकं स्मरामि ॥

०८९९-१ अद्यापि तां जगति वर्णयितुं न कश्चिच्छक्नोत्यदृष्टसदृशीं च परिग्रहं मे ।
०८९९-२ दृष्टं द्वयोः सदृशयोः खलु येन रूपं शक्तो भवेद्यदि स एव नरो न चान्यः ॥

०९००-१ अद्यापि तां जघनदर्शनलालसेन कृष्टं मया निवसनांचलमेकपार्श्वात् ।
०९००-२ पूज्य स्थितामपि ततो मुहुराकृषन्तीं मन्दाक्षसंकुचितनूत्नमुखीं स्मरामि ॥

०९०१-१ अद्यापि तां झटिति वक्रितकन्धराग्रां निक्षिप्तपाणिकमलां च नितम्बमिम्बे ।
०९०१-२ वासांसपार्श्वलसदुल्बणकेशपाशां पश्यामि मां प्रति दृशं बहुशः क्षिपन्तीं ॥

०९०२-१ अद्यापि तां धवलवेश्मनि रत्नदीप- मालामयूखपटलैर्दलितान्धकारे ।
०९०२-२ प्राप्तोद्यमे रहसि संमुखदर्शनार्थं लज्जाभयार्तनयनामनुचिन्तयामि ॥

०९०३-१ अद्यापि तां नखपदं स्तनमण्डले यद्दत्तं मयास्यमधुपानविमोहितेन ।
०९०३-२ उद्भिन्नर्ॐअपुलकैर्बहुभिः समन्ताज्जागर्ति रक्षति विलोकयति स्मरामि ॥

०९०४-१ अद्यापि तां न खलु वेद्मि किमीशपत्नी शापं गता सुरपतेरथ कृष्णलक्ष्मीः ।
०९०४-२ धत्रैव किं नु जगतः परिमोहनाय सा निर्मिता युवतिरत्नदिदृक्षया वा ॥

०९०५-१ अद्यापि तां नववयःश्रियमिन्दुवक्त्रां उत्तुङ्गपीवरपयोधरभारखिन्नां ।
०९०५-२ संपीड्य बाहुयुगलेन पिबामि वक्त्रां प्रोन्मत्तवन्मधुकरः कमलं यथेष्टं ॥

०९०६-१ अद्यापि तां निजवपुःकृशवेदिमध्यां उत्तुङ्गसंभृतसुधास्तनकुम्भयुग्मां ।
०९०६-२ नानाविचित्रकृतमण्डनम्ण्डिताङ्गीं सुप्तोत्थितां निशि दिवा न हि विस्मरामि ॥

०९०७-१ अद्यापि तां निधुवनक्लमनिःसहाङ्गीं आपाण्डुगण्डपतितालककुन्तलालीं ।
०९०७-२ प्रच्छन्नपापकृतमन्तरिवावहन्तीं कण्ठावसक्तमृदुबाहुलतां स्मरामि ॥

०९०८-१ अद्यापि तां निधुवने मधुपानरक्तां लीलाधरां कृशतनुं चपलायताक्षीं ।
०९०८-२ काश्मीरपङ्कमृगनाभिकृताङ्गरागां कर्पूरपूगपरिपूर्णमुखीं स्मरामि ॥

०९०९-१ अद्यापि तां निभृतवक्त्रकमापतन्तं मां द्वारि वीक्ष्य सहसैव मिषेण सुप्तां ।
०९०९-२ मन्दं मयि स्पृशति कण्टकिताङ्गयष्टिं उत्फुल्लगल्लफलकां बहुशः स्मरामि ॥

०९१०-१ अद्यापि तां नृपतिशेखरराजपुत्रीं संपूर्णयौवनमदालसघूर्णनेत्रीं ।
०९१०-२ गन्धर्वयक्षसुरकिन्नर्नागकन्यां स्वर्गादहो निपतितामिव चिन्तयामि ॥

०९११-१ अद्यापि तांप्रणयिनीं मृगशावकाक्षीं पीयूषपूर्णकुचकुम्भयुगं वहन्तीं ।
०९११-२ पश्याम्यहं यदि पुर्नदिवसावसाने स्वर्गापवर्गनरराजसुखं त्यजामि ॥

०९१२-१ अद्यापि तां प्रथमतो वरसुन्दरीणां स्नेहैकपात्रघटितामवनीशपुत्रीं ।
०९१२-२ हंहो जना मम वियोगहुताशनोऽयं सोढुं न शक्यत इति प्रतिचिन्तयामि ॥

०९१३-१ अद्यापि तां प्रथममेव गतं विरागं निर्भर्त्स्य रोषपरुषैर्वचनैर्मुहुर्मां ।
०९१३-२ आन्दोलनेन च नितम्बसहायवृत्त्या सम्चिन्तयामि रत्ये सुदतीमभीक्ष्णं ॥

०९१४-१ अद्यापि तां प्रथमसंगमजातलज्जां बालां रसेन पतिते मयि मन्दपीठे ।
०९१४-२ फूर्कारकम्पितशिखातरलप्रदीपं कर्णोत्पलेन विनिवारयतीं स्मरामि ॥

०९१५-१ अद्यापि तां भुजलतार्पितकण्ठपाशां वक्षःस्थलं मम पिधाय पयोधराभ्यां ।
०९१५-२ ईषन्निमीलितसलीलविलोचनान्तां पश्यामि मृग्धवदनां वदनं पिबन्तीं ॥

०९१६-१ अद्यापि तां मदनमन्दिरवैजयन्तीं अन्तर्गृहे विवसनां दधतीं निशान्ते ।
०९१६-२ अङ्गैरनङ्गविसरैर्मम गाढ्मङ्गं आलिङ्ग्य केलिशयने शयितां स्मरामि ॥

०९१७-१ अद्यापि तां मम मनःपरितापशान्त्यै चक्षुर्विशुद्धतटिनीमलसालसाङ्गीं ।
०९१७-२ श्रीखण्डखण्डखचिताचितगात्रयिष्टं तन्वीं सदा हृदयहर्षनिधिं स्मरामि ॥

०९१८-१ अद्यापि तां मयि कपाटसमीपलीने मन्मार्गदत्तदृशमाननदत्तहस्तां मद्गोत्रचिह्नितपदं मृदुकाकलीभिः किंचित्तरङ्गमनसं मनसा स्मरामि ॥

०९१९-१ अद्यापि तां मयि कृतागसि दृष्टभावां भाषां लपत्यपि मुहुर्निगृहीतवाचं ।
०९१९-२ रामां विरुद्धघनमन्युसबाष्पकण्ठां निःश्वासशुष्यदधरां रुदतीं स्मरामि ॥

०९२०-१ अद्यापि तां मयि गते चिरकोपयन्तीं यान्तीं समागतवतीं परिवर्तमानां ।
०९२०-२ ऊर्ध्वस्थितां किमपि मञ्चतलं निषण्णां शय्यां समाश्रतवतीमधिकं स्मरामि ॥

०९२१-१ अद्यापि तां मयि दृशं तुदतीं स्मरामि स्मेरां स्मरद्वरकरां मधुरां सुतारां ।
०९२१-२ अत्युद्बलां सुरतलां कुटिलां सुशीलां निष्पन्दमन्दसमदप्रमदप्रसादां ॥

०९२२-१ अद्यापि तां मयि निमीलितचारुनेत्रे कोऽयं वदेत्यभिहितां वदतीं सखीभिः ।
०९२२-२ मातर्न विद्य इति सस्मितमुल्लसन्तीं उत्फुल्लगण्डफलकां नितरां स्मरामि ॥

०९२३-१ अद्यापि तां मसृणचन्दनपङ्कमिश्र- कस्तूरिकापरिमलोत्थविसर्पिगन्दां ।
०९२३-२ अन्योन्यचञ्चुपुटचुम्बनलग्नपक्ष्म - युग्माभिरामनयनां शयने स्मरामि ॥

०९२४-१ अद्यापि तां मुखगतैररुणैः कराग्रैरापृच्छ्यमानमपि मां न विभाषयन्तीं ।
०९२४-२ तद्वाष्पपूरितदृशं बहु निःश्वसन्तीं चिन्ताकुलां किमपि नम्रमुखीं स्मरामि ॥

०९२५-१ अद्यापि तां पुनः कमलायताक्षीं पश्यामि पीवरपयोधरभारखिन्नां ।
०९२५-२ संपीड्य बाहुयुगलेन पिबामि वक्त्रं उन्मत्तवन्मधुकरः कमलं यथेष्टं ॥

०९२६-१ अद्यापि तां यदि पुनः श्रवणायताक्षीं पश्यामि दीर्घविरहज्वरिताङ्गयष्टिं ।
०९२६-२ अङ्गैरहं समुपगूह्म ततोऽतिगाढं नोन्मीलयामि नयने न च तां त्यजामि ॥

०९२७-१ अद्यापि तां रहसि दर्पणमीक्षमाणां दृष्ट्वा स्फुटं प्रतिनिधिं मयि पृष्ठलीने ।
०९२७-२ पश्यामि वेपथुमतीं च सुविभ्रमां च लज्जाकुलां च समुदं जितमन्मथां च ॥

०९२८-१ अद्यापि तां विधृतकज्जललोलनेत्रां पृथ्वीं प्रभूतकुसुमाकुलकेशपाशां ।
०९२८-२ सिन्दूरसंलुलितमौक्तिकदन्तकान्तिं आबद्धहेमकटकां रहसि स्मरामि ॥

०९२९-१ अद्यापि तां विधृतककज्जललोलनेत्रां पृथ्वीं प्रभूतकुसुमाकुलकेशपाशां ।
०९२९-२ सिन्दूरसंलुलितमौक्तिकदन्तकान्तिं आबद्धहेमकटकां रहसि स्मरामि ॥

०९३०-१ अद्यापि तां विरहवह्रि निपोडिताङ्गीं तन्वीं कुरङ्गनयनां सुरतैकपात्रीं ।
०९३०-२ नानाविचित्रकुतमण्डनमावहन्तीं तां राजहंसगमनां सुदतीं स्मरामि ॥

०९३१-१ अद्यापि तां विहसीतां काचभारनम्रां मुक्ताकलापधवलीकृतकण्ठदेशां ।
०९३१-२ तत्केलिमन्दरगिरौ कुसुमायुधस्य कान्तां स्मरामि रुचिरोज्ज्वलपुष्पकेतुं ॥

०९३२-१ अद्यापि तां शशिमुखीं नवयौवनाढ्यां पीनस्तनीं पुनरहं यदि गौरकान्तिं ।
०९३२-२ पश्यामि मन्मथशरानलपीडिताङ्गीं गात्राणि संप्रति कर्ॐइ सुशीतलानि ॥

०९३३-१ अद्यापि तां शिखरचारुवलक्षदन्तैर्मुख्यानि कुन्दमुकुलानि जितां च साध्वीं ।
०९३३-२ संचिन्तयामि सततं प्रविलोलिचित्तां कामेषुनीरजदृशं वनजावतंसां ॥

०९३४-१ अद्यापि तां समपनीतनितम्बवस्त्रां श्यामां च साध्वसरसाकुलविह्वलाङ्गीं ।
०९३४-२ एकेन पाणिकमलेन पिधाय गृह्यं अन्येन नाभिकुहरं दधतीं स्मरामि ॥

०९३५-१ अद्यापि तां सललितश्लथकेशपाशां ईषत्समुन्मिषितघूर्णितवक्रनेत्रां ।
०९३५-२ सुप्तोत्थितां विदधतीं मुहुरङ्गभङ्ग पश्यामि दष्टमधरं बहुशः स्पृशन्तीं ॥

०९३६-१ अद्यापि तां सुनिपुणं यतता मयापि दृष्टं न यत्सदृशतो वदनं कदाचित् ।
०९३६-२ सौन्दर्यनिर्जितरति द्विजराजकान्ति कान्तामिहातिविमलत्वमहागुणेन ॥

०९३७-१ अद्यापि तां सुरतघूर्णनिमीलिताक्षीं स्रस्ताङ्गयष्टगलितांशुककेशपाशां ।
०९३७-२ शृङ्गारवारिरुहकाननराहहंसीं जन्मान्तरेऽपि निधनेऽप्यनुचिन्तयामि ॥

०९३८-१ अद्यापि तां सुरतजागरघूर्णमान- तिर्यग्वलत्तरलतारक्दीर्घनेत्रां ।
०९३८-२ शृङ्गारसारकमलाकरराजहंसीं व्रीडाविनम्रवदनामुषसि स्मरामि ॥

०९३९-१ अद्यापि तां सुरतताण्डवसूत्रधारं दुर्वारदर्पजघनग्लपिताङ्गयष्टिं ।
०९३९-२ अङ्गं रसैः समुपगुह्य कटिं दधानां किंचिन्निमीलनयनां मनसा स्मरामि ॥

०९४०-१ अद्यापि तां सुरतताण्डवसूत्रधारीं पूर्णेन्दुसुन्दरमुखीं मदविह्वलाङ्गीं ।
०९४०-२ तन्वीं विशालजघनस्तनभारनम्रां व्यालोलकुन्तलकलापवतीं स्मरामि ॥

०९४१-१ अद्यापि तां सुरतलब्धयशःपताकां लम्बालकां विरहपाण्डुरगण्डभित्तिं ।
०९४१-२ स्वप्नेऽपि लोलनयनां क्षणदृष्टनष्टां विद्यां प्रमादगुणितामिव संस्मरामि ॥

०९४२-१ अद्यापि तां सुरभिनिर्भरदन्तभाजं धावन्तमास्यकमलं चलचञ्चरीकं ।
०९४२-२ किंचिच्चलल्ललितकुञ्चितवामनेत्रां पश्यामि केलिकमलेन निवारयन्तीं ॥

०९४३-१ अद्यापि तां सुवदनां वलभौ निषण्णां तद्गेहसंनिधिपदे मयि दृष्टमात्रे ।
०९४३-२ वीतोत्तरां प्रियसखीषु कुतस्मरासु लज्जाविलासहसितां हृदि चिन्तयामि ॥

०९४४-१ अद्यापि तां सुवदनां स्तनभारनभ्रां श्यामां च वामनयनां रमणीयगात्रीं ।
०९४४-२ निद्रालसामलकनिर्जितषट्पदालिं संचिन्तयामि सततं स्मरवैजयन्तीं ॥

०९४५-१ अद्यापि तां सुशयितां क्षणविप्रबुद्धां निद्रालसां हृदि वहामि कृताङ्गभङ्गां ।
०९४५-२ जृम्भावतीर्णमुखमारुतगन्धलब्ध- मुघभ्रमद्भ्रमरविभ्रमलोलनेत्रां ॥

०९४६-१ अद्यापि तां स्तिमितवस्त्रमिवाङ्गलग्नां प्रौढप्रतापमदनानलतप्तदेहां ।
०९४६-२ बालामनाथशरणामनुकम्पनीयां प्राणाधिकां क्षणमहं न हि विस्मरामि ॥

०९४७-१ अद्यापि तानि स्मितमुखीं पुरुषायितेषु लम्बालकाकुलकपोललतां स्मरामि ।
०९४७-२ आन्दोलनश्रमजलाकुलविह्वलाङ्गीं श्वासोत्तरं च निभृतं च मुहुर्वदन्तीं ॥

०९४८-१ अद्यापि तानि परिवर्तितकंधराणि किंचित्क्षुतत्रुटितकञ्चुकजालकानि ।
०९४८-२ तस्या भुजाग्रलुलदुद्वलकुन्तलानि चित्ते स्फुरन्ति मम वक्रविलोचनानि ॥

०९४९-१ अद्यापि तानि मम चेतसि संस्फुरन्ति कर्णान्तसंगतकटाक्षनिरीक्षितानि ।
०९४९-२ तस्याः स्मरज्वरकराणि मदालसानि लीलाविलासबहुलानि विलोचनानि ॥

०९५०-१ अद्यापि तानि मम चेतसि संस्फुरन्ति बिम्बोष्ठदेशपरिकीर्णशुचिस्मतानि ।
०९५१-१ अद्यापि तानि मृदुवाक्यसुभाषितानि तिर्थग्विवर्त्तिनयनान्तनिरीक्षणानि लीलालसाञ्चितगतानि शुचिस्मितानि तस्याः स्मरामि मदविभ्रमचेष्टितानि ॥

०९५२-१ अद्यापि तामनिभृतक्रममागतं च मां द्वारि वीक्ष्य शयने निमिषेण सुप्तां ।
०९५२-२ मन्दं मयि स्पृशति कण्डकिताङ्गयष्टिं उत्फुल्लगण्डफलकां बहुशः स्मरामि ॥

०९५३-१ अद्यापि तामनुनयत्यपि चाटुपूर्वं कोपात्प्राकृतमुखीं मयि सापराधे ।
०९५३-२ आलिङ्गति प्रसभमुत्पुलकाङ्गयष्टिं मामेते दुःसहमिवोक्तवतीं स्मरामि ॥

०९५४-१ अद्यापि तामनुनयत्यपि मय्यसक्तां व्यावृत्त्य केलिशयने शयितां पराचीं ।
०९५४-२ निद्राकुलामिव ममाभिमुखीभवन्तीं प्रातर्मदङ्गनिहितैकभुजां स्मरामि ॥

०९५५-१ अद्यापि तामभिविशालनितम्बबिम्बां गम्भीरनाभिकुहरां तनुमध्यभागां ।
०९५५-२ अम्लानक्ॐअलमृणालसमानबाहुं लीलालसाञ्चितगतिं मनसा स्मरामि ॥

०९५६-१ अद्यापि तामरुणयत्यरुणेन्तरिक्षं आपृच्छमानमपि नाम विधारयन्तीं ।
०९५६-२ उत्थाप्य निश्चलदृशौ मम निःश्वसन्तीं चिन्ताकुलां किमपि नम्रमुखीं स्मरामि ॥

०९५७-१ अद्यापि तामलमसीलितचारुनेत्रां लोलद्भुजावलयझंकृतिमावहन्तीं ।
०९५७-२ वेल्लत्करोरुकुचमुन्नमितस्वकर्णे कण्डूयनं विदधतीं हृदि चिन्तयामि ॥

०९५८-१ अद्यापि तामवहितां मनसाचलेन संचिन्तयामि युवतीं मम जीविताशां ।
०९५८-२ नान्योपभुक्तनवयौवनभारसारां जन्मान्तरेऽपि मम सैव गतिर्यथा स्यात् ॥

०९५९-१ अद्यापि तामविगणय्य कृतापराधं आपादमूलपतितं सहसा चलन्तीं ।
०९५९-२ वस्त्राञ्चलं मम करान्निजमाक्षिपन्तीं मा मेति रोषपरुषं वदतीं स्मरामि ॥

०९६०-१ अद्यापि तामहमलज्जितपूर्वघृष्टे शय्यातले सुशयितां मदनोत्सवाय ।
०९६०-२ वीर्णावतीं विकचचम्पकपुष्पनासां ध्यायामि चेतसि सदा नदतीं शुभाङ्गीं ॥

०९६१-१ अद्यापि तामित इतश्च पुरश्च पश्चादन्तर्बहिः परित एव परिभ्रमन्तीं ।
०९६१-२ पश्यामि फुल्लकनकाम्बुजसंनिभेन्वक्त्रेण तिर्यगपवर्तितलोचनेन ॥

०९६२-१ अद्यापि तामुपवने परिचारयुक्तां संचिन्तयाम्युपगतां मदनोत्सवाय ।
०९६२-२ मां पार्श्वसंनिहितलोकभयात्सशङ्कं व्यावर्तितेक्षणमनुक्षणमीक्षमाणां ॥

०९६३-१ अद्यापि तामुभयपार्श्वगहाररम्यां वासन्तिकाकुसुमभासित्तकञ्चुकां च ।
०९६३-२ राकाभिरामविधुमण्डलवल्गुववत्रां लावण्यनिर्ज्जितरयां सततं स्मरामि ॥

०९६४-१ अद्यापि तामुरसिजद्वयमुन्नमय्य मध्ये वलित्रितयलक्षितर्ॐअराजिं ।
०९६४-२ ध्यायामि वेल्लितभुजां विहिताङ्गभङ्गं व्याजेन नाभिकुहरं मम दर्शयन्तीं ॥

०९६५-१ अद्यापि तिष्ठति दृशोरिदमुत्तरीयं धर्तुं पुनः स्तनतटे गलितं प्रवृत्ता ।
०९६५-२ वाचं निशम्य नयनं नयनं ममेति किंचित्तदा यद्करोत्स्मितमायताक्षी ॥

०९६६-१ अद्यापि दुर्निवारं स्तुतिकन्या भजति क्ॐआरं ।
०९६६-२ मद्भ्यो न रोचते सा-ऽसन्तोऽप्यस्यै न रोचन्ते ॥

०९६७-१ अद्यापि धावति मनः किमहं कर्ॐइ सार्धं सखीभिरपि वासगृहे सुकान्ते ।
०९६७-२ कान्ताङ्गसंगपरिहासविचित्रनृत्ये क्रीडाभिराम इति यातु मदीयकालः ॥

०९६८-१ अद्यापि न स्फुरति केसरभारलक्ष्मीर्न प्रेङ्खति ध्वनितमद्रगुहान्तरेषु ।
०९६८-२ मत्तास्तथापि करिणो हरिणाधिपस्य पश्यन्ति भीतमनसः पदवीं वनेषु ॥

०९६९-१ अद्यापि निर्मलशरच्छशिगौरकान्ति चेतो मुनेरपि हरेत्किमुतास्मदीयं ।
०९६९-२ वक्त्रं सुधामयमहं यदि तत्प्रपद्ये चुम्बन्पिबाम्यविरतं व्यथते मनो मे ॥

०९७०-१ अद्यापि नानं हरकोपवह्निस्त्वयि ज्वलत्यौर्व इवाम्बुराशौ ।
०९७०-२ त्वमन्यथा मन्मथ मद्विधानां भस्मावशेषः कथमेवमुष्णः ॥

०९७१-१ अद्यापि रोज्झति हरः किल कालकूटं कूर्मो बिभर्ति धरणीं पुष्ठभागे ।
०९७१-२ अम्भोनिधिर्वहति दुःसहवाडवाग्निं अङ्गीकृतं सुकृतिनः परिपालयन्ति ॥

०९७२-१ अद्यापि मारुतविधूतलतावितानां वीणाविनोदरचनां मम जीवितेशां ।
०९७२-२ पञ्चेषुराष्ट्रकमलां शुभवेदिमध्यां ध्यायामि चेतसि सर्तीं मदनाभिरामां ॥

०९७३-१ अद्यापि मे निशि दिवा हृदयं दुनोति पूर्णेन्दुसुन्दरसुखं मम वल्लभायाः ।
०९७३-२ लावण्यनिर्जितरतिक्षतकामदर्पं भूयः पुरः प्रतिपदं न विलोक्यते यत् ॥

०९७४-१ अद्यापि मे वरतनोर्मधुराणि तस्या यान्यर्थवन्ति न च यानि निरर्थकानि ।
०९७४-२ निद्रानिमीलितदृशो मदमन्थरायास्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥

०९७५-१ अद्यापि ये न विहिता विपुलाः प्रबन्धा विद्योतमानविभवाः सुखयन्ति विश्वं ।
०९७५-२ सोऽयं द्विशुद्धगुरुवंशभवः प्रसिद्धो गोपालदत्त उपमेयपदं कथं स्यात् ॥

०९७६-१ अद्यापि वासगृहतो मयि नीयमाने दुर्वारभीषणकरैर्यमदूतकल्पैः ।
०९७६-२ किं किं तया बहुविधं न कृतं मदर्थे वक्तुं न पार्यत इति व्यथते मनो मे ॥

०९७७-१ अद्यापि विस्मयकरी त्रिदशान्विहाय बुद्धिर्बलाच्चलति मे किमहं कर्ॐइ ।
०९७७-२ जानन्नपि प्रतिमुहूर्तमिहान्तकाले कान्तेति वल्लभतरेति ममेति धीरा ॥

०९७८-१ अद्यापि शीतद्युतिरात्मबिम्बं निर्माय निर्माय पुनर्भुनक्ति ।
०९७८-२ तस्या मुखेनायतलोचनायाः कर्तुं न शक्तिः सदृशं प्रियायाः ॥

०९७९-१ अद्यापि श्रवसी न कुण्डलचले केलिक्वणत्कङ्कणौ बाहू नापि न हारिहारवलयालुण्ठा च कण्ठावनिः ।
०९७९-२ अस्याः पश्य तथापि पङ्कजदृशो विश्वं प्रियं भावुकं पश्यामः स्फुटताविभूषणकराभोगं वपुर्वैभवं ॥

०९८०-१ अद्यापि सा मम मनस्तटिनी सदास्ते र्ॐआञ्चवीचिविलसद्विपुलस्वभावा ।
०९८०-२ कादम्बकेशररुचिः क्षतवीक्षणं मां गात्रक्लमं कथयती प्रियराजहंसी ॥

०९८१-१ अद्यापि सुन्दरि तवाननचन्द्रबिम्बं बन्दीकृताम्बुजयुगं परिचुम्ब्य चेतः ।
०९८१-२ त्वत्संगमोद्भवसुखं तनुते तथापि वैरं करोति करुणाविकलो विवेकः ॥

०९८२-१ अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः ।
०९८२-२ उद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात्फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ॥

०९८३-१ अद्यापि हरिहरादिभिरमरैरपि तत्त्वतो न विज्ञाताः ।
०९८३-२ भ्रमविभ्रमबहुमोहा वेश्याः संसारमायाश्च ॥

०९८४-१ अद्यापि हि नृशंसस्य पितुस्ते दिवसो गतः ।
०९८४-२ तमसा पिहितः पन्था एहि पुत्रक शेवहे ॥

०९८५-१ अद्याप्यशोकनवपल्लवरक्तहस्तां मुक्ताफलप्रचयचुम्बितचूचुकाग्रां ।
०९८५-२ अन्तःस्मितोच्छ्वसितपाण्डुरगण्डभित्तिं तां वल्लभामलसहंसगतिं स्मरामि ॥

०९८६-१ अद्याप्यहं चलितचारुनिमीलिताक्षं आस्यं स्मरामि सततं सुरतावसाने ।
०९८६-२ तत्कालनिश्वसितनिःसृतकान्तिकान्तं स्वेदोदबिन्दुपरिदन्तुरितं प्रियायाः ॥

०९८७-१ अद्याप्यहं वरवधूसुरतोपभोगं जीवामि नान्यविधिना क्षणमन्तरेण ।
०९८७-२ तद्भ्रातरो मरणमेव हि दुःखशान्त्यै विज्ञापयामि भवतस्त्वरितं लुनीध्वं ॥

०९८८-१ अद्याप्यहं विकचकुन्दसमानदन्तं तिर्यग्विवर्तितविशालविलोचनान्तं ।
०९८८-२ तस्या मुखं सुविजितेन्दु न विस्मरामि चोद्यं कृतज्ञ इव साधुकृतोपकारं ॥

०९८९-१ अद्याप्यहं सरसमञ्जुलभृङ्गनादं ईषत्स्मरोल्लसितरागसुपाण्डुगण्डं ।
०९८९-२ पश्यामि पूर्णशरदिन्दुसमानकान्ति तस्या मुखं विकचपङ्कजपात्रनेत्रं ॥

०९९०-१ अद्याप्यहो जगति सुन्दरलक्षपूर्णे अन्यान्यमुत्तमगुणाधिकसंप्रपन्ने ।
०९९०-२ अन्याभिरप्युपमितुं न मया च शक्यं रूपं तदीयमिति मे हृदये वितर्कः ॥

०९९१-१ अद्याप्युन्मदयातुधानतरुणीचञ्चत्करास्फालन- व्यावल्गन्नृकपालतालरणितैर्नृत्यत्पिशाचाङ्गनाः ।
०९९१-२ उद्गायन्ति यशांसि यस्य विततैर्नादैः प्रचण्डानिल- प्रक्षुभ्यत्करिकुम्भकूटकुहरव्यक्तै रणक्षोणयः ॥

०९९२-१ अद्याभोगिनि गाढमर्मनिवहे हर्म्याग्रवेदीजुषां सद्यश्चन्दनशोषिणि स्तनतटे सङ्गे कुरङ्गीदृशां ।
०९९२-२ प्रायः प्रश्लथयन्ति पुष्पधनुषः पुष्पाकरे निष्ठिते निर्वेदं नवमल्लिकासुरभयः सायंतना वायवः ॥

०९९३-१ अद्याम्भः परितः पतिष्यति भुवस्तापोऽद्य निर्वास्यति क्षेत्रेष्वद्य यतिष्यते जनपदः सस्येषु पर्युत्सुकः ।
०९९३-२ नर्तिष्यन्ति तवोदयेऽद्य जलद व्यालोलपुच्छच्छद- च्छत्रच्छादितमौलयो दिशि दिशि क्रीडालसाः केकिनः ॥

०९९४-१ अद्यारभ्य कठोरकार्मुकलताविन्यस्तहस्ताम्बुजस्तावन्न प्रकटीकर्ॐइ नयने शोणे निमेषोदयान् ।
०९९४-२ यावत्सायककोतिपाटितरिपुक्ष्मापालमौलिस्खलन्मल्लीमाल्यपतत्परागपटलैरामोदिनी मेदिनी ॥

०९९५-१ अद्यारभ्य न हि प्रिये पुनरहं मानस्य वा भाजनं गृह्णीयां विषरूपिणः शठमतेर्नामापि संक्षेपतः ।
०९९५-२ किं तेनैव विना शशाङ्ककिरणस्पष्टाट्टहासा निशा नैको वा दिवसः पयोदमलिनो यायान्मम प्रावृषि ॥

०९९६-१ अद्याशनं शिशुजनस्य बलेन जातं श्वो वा कथं नु भवितेति विचिन्तयन्ती ।
०९९६-२ इत्यश्रुपातमलिनीकृतगण्डदेशा नेच्छेद्दरिद्रगृहिणी रजनीविरामं ॥

०९९७-१ अद्येदं श्व इदं तथा परुदिदं कृत्यं परारि त्वदश्चेतश्चिन्तयसीत्थमेव सततं निर्व्याकुलं रे कुतः ।
०९९७-२ तत्कालं विलसन्मनोरथलताकान्तारदावानलो यस्मिन्दण्डधरं स्मरिष्यसि सखे सोऽप्यस्ति कश्चित्क्षणः ॥

०९९८-१ अद्येश्वराश्चारणगायनानां सदैव कल्पद्रुमवत्फलन्ति ।
०९९८-२ सद्भ्यस्तु किंचिद्वचसैव सायं दीपाय कर्पूरमिवार्पयन्ति ॥

०९९९-१ अद्यैके प्रातरपरे विततेऽह्नि तथा परे ।
०९९९-२ यान्ति निःसीम्नि संसारे कः स्थाता ननु शोचति ॥

१०००-१ अद्यैव कुरु यच्छ्रेयो मा त्वा कालोऽत्यगादयं ।
१०००-२ अकृतेष्वेव कार्येषु मृत्युर्वै संप्रकर्षति ॥