भू सत्तायाम्।अनद्यतने लुट्

भू- तिप् (लुट् )
सम्पाद्यताम्

स्यातासी लृलुटोः ..... भू+तास् + तिप्
आर्धधातुकस्य इड्वलादे: ... भू + इतास् तिप्
लुटः प्रथमस्य डारौरसः।..... भू + इतास् डा
भस्य टेर्लोपः..... भू इत् डा
सार्वधातुकार्धधातुकयोः..... भो इत् डा
एचोऽयवायाव:। ..... भव् इत् डा
भविता

भू-तस् (लुट् ) सम्पाद्यताम्

स्यातासी लृलुटोः ..... भू + तास् तस्
आर्धधातुकस्य इड्वलादे: ... भू + इतास् तस्
लुटः प्रथमस्य डारौरसः।..... भू + इतास् रौ
सार्वधातुकार्धधातुकयोः..... भो + इतास् रौ
एचोऽयवायाव:। ..... भव् + इतास् रौ
रि च।..... भवितारौ

भू-झि (लुट्)
सम्पाद्यताम्

स्यातासी लृलुटोः ..... भू + तास् झि
आर्धधातुकस्य इड्वलादे: ... भू + इतास् झि
लुटः प्रथमस्य डारौरसः।..... भू + इतास् रस्
सार्वधातुकार्धधातुकयोः..... भो + इतास् रस्
एचोऽयवायाव:। ..... भव् इतास् रस्
रि च।..... भवितारस्
ससजुषो रु: ..... भविताररु
खरवसानयोर्विसर्जनीयः..... भवितारः

भू-सिप्(लुट्) सम्पाद्यताम्

स्यातासी लृलुटोः ..... भू + तास् सिप्
आर्धधातुकस्य इड्वलादे: ... भू + इतास् सिप्
सार्वधातुकार्धधातुकयोः..... भो इतास् सिप्
एचोऽयवायाव:। ..... भव् इतास् सिप्
रि च।..... भवितासि

भू-थस् (लुट्) सम्पाद्यताम्

स्यातासी लृलुटोः ..... भू + तास् थस्
आर्धधातुकस्य इड्वलादे: ... भू + इतास् थस्
सार्वधातुकार्धधातुकयोः..... भो + इतास् थस्
एचोऽयवायाव:। ..... भव् इतास् थस्
ससजुषो रु: ..... भवितास्थरु
खरवसानयोर्विसर्जनीयः..... भवितास्थः

भू-थ(लुट्) सम्पाद्यताम्

स्यातासी लृलुटोः ..... भू + तास् थ
आर्धधातुकस्य इड्वलादे: ... भू + इतास् थ
सार्वधातुकार्धधातुकयोः..... भो + इतास् थ
एचोऽयवायाव:। ..... भव् इतास् थ
भवितास्थ

भू-मिब् (लुट्) सम्पाद्यताम्

स्यातासी लृलुटोः ..... भू + तास् मिब्
आर्धधातुकस्य इड्वलादे: ... भू + इतास् मिब्
सार्वधातुकार्धधातुकयोः..... भो इतास् मिब्
एचोऽयवायाव:। ..... भव् इतास् मिब्
भवितास्मि

भू-वस् (लुट्) सम्पाद्यताम्

स्यातासी लृलुटोः ..... भू + तास् वस्
आर्धधातुकस्य इड्वलादे: ... भू + इतास् वस्
सार्वधातुकार्धधातुकयोः..... भो + इतास् वस्
एचोऽयवायाव:। ..... भव् इतास् वस्
ससजुषो रु: ..... भवितास्वरु
खरवसानयोर्विसर्जनीयः..... भवितास्वः

भू-मस् (लुट्) सम्पाद्यताम्

स्यातासी लृलुटोः ..... भू  तास् मस्
आर्धधातुकस्य इड्वलादे: ... भू  इतास् मस्
सार्वधातुकार्धधातुकयोः..... भो + इतास् मस्
एचोऽयवायाव:। ..... भव् इतास् मस्
ससजुषो रु: ..... भवितास्मरु
खरवसानयोर्विसर्जनीयः..... भवितास्मः








तिङन्तरूपसिद्धि:        भ्वादिगणधातु-रूपसिद्धि: भ्वादिगण-परस्मैपदधातु-रूपसिद्धि: