परीक्ष्यम्-दशविधम्-दूष्य-देश-बल-काल-अनल-प्रकृति-वयः-सत्व्-सात्य्ः-आहार-भेदात्-अ.हृ.सू.१२.६७,६८
पापम्-दशविधम्-हिंसा-स्तेय-अन्यथाकाम-पैशुन्य-परुष-अनृत-सम्भिन्नालाप-व्यापाद-अभिध्या-दृग्विपर्ययभेदात्-अ.हृ.सू.२.२१,२२
पित्तम्-पञ्चविधम्-पाचक-रञ्जक-साधक-आलोचक-भ्राजकभेदात्-अ.हृ.सू.१२.१०
पुटपाक:-त्रिविध:-स्नेहन-लेखन-प्रसादन-भेदात्-अ.हृ.सू.२४.१३
पुटपाक:-द्विविध:-कोष्ण-शीतभेदात्-अ.हृ.सू.२४.२०
प्रकृति:-त्रिविधा-हीन-मध्य-उत्तमभेदात्-अ.हृ.सू.१.१०
प्रतिसारणम्-त्रिविधम्-कल्क-रसक्रिया-चूर्ण-भेदात्-अ.हृ.सू.२२.१३

अकारादिक्रमेण पदार्थभेदकोश:
"https://sa.wikibooks.org/w/index.php?title=प&oldid=7324" इत्यस्माद् प्रतिप्राप्तम्