धातु:-सप्तविध:-रस-रक्त-मांस-मेदो-अस्थि-मज्ज-शुक्रभेदात्-अ.हृ.सू.१.१३
धूम: -त्रिविध:-स्निग्ध-मध्य-तीक्ष्णभेदात्-अ.हृ.सू.१८.२७
धूम:-त्रिविध:-स्निध-मध्य-तीक्ष्णभेदात्-अ.हृ.सू.२१.२
धूमपानम्-त्रिविधम्-सकृदाक्षेपमोक्ष-द्व्याक्षेपमोक्ष-अधिकाक्षेपमोक्षभेदात्-अ.हृ.सू.२१.१२
धूमपानविधि:-द्विविध:-नासापानोत्तरमुखपान- मुखपानोत्तरनासापान-भेदात्-अ.हृ.सू.२१.१०
धूमप्रयोजनम्-द्विविधम्-जत्रूर्ध्वकफवातोत्थविकारजन्मप्रतिबन्ध-जत्रूर्ध्वकफवातोत्थविकारध्वंस-भेदात्-अ.हृ.सू.२१.१
धूमविषय:-त्रिविध:-वात-वातकफ-कफ-भेदात्-अ.हृ.सू.२१.२
धूमविषय:-चतुर्विध:-घ्राणशिरोगतोत्क्लिष्टदोष- घ्राणशिरोगतानुत्क्लिष्टदोष- कण्ठगतोक्लिष्टदोष- कण्ठगतानुत्क्लिष्टदोष-भेदात्-अ.हृ.सू.२१.१०

अकारादिक्रमेण पदार्थभेदकोश:
"https://sa.wikibooks.org/w/index.php?title=ध&oldid=5452" इत्यस्माद् प्रतिप्राप्तम्