{अम्बयो यन्त्य् [१.४.१]}इति क्षीरौदनउत्कुचस्तम्बपाटाविज्ञानानि (कौसू-५.१[३७].१
सांग्रामिकं वेदिविज्ञानम् (कौसू-५.१[३७].२
{वेनस् तत् [२.१.१]}इति पञ्चपर्वेषुकुम्भकमण्डलुस्तम्बकाम्पीलशाखायुगइध्माक्षेषु पाण्योर् एकविंशत्यां शर्करासुईक्षते (कौसू-५.१[३७].३
कुम्भमहतेन परिवेष्ट्याधाय शयने विकृते संपातान् अतिनयति (कौसू-५.१[३७].४
अनतीकाशम् अवछाद्यारजोवित्ते कुमार्यौ येन हरेतां ततो नष्टम् (कौसू-५.१[३७].५
एवं सीरे साक्षे (कौसू-५.१[३७].६
लोष्टानां कुमारीम् आह यम् इछसि तम् आदत्स्वइति (कौसू-५.१[३७].७
आकृतिलोष्टवल्मीकौ कल्याणम् (कौसू-५.१[३७].८
चतुष्पथाद् बहुचारिणी (कौसू-५.१[३७].९
श्मशानात्न चिरं जीवति (कौसू-५.१[३७].१०
उदकाञ्जलिं निनयइत्य् आह (कौसू-५.१[३७].११
प्राचीनम् अपक्षिपन्त्यां कल्याणम् (कौसू-५.१[३७].१२
{जरायुजः [१.१२.१]}इति दुर्दिनम् आयन् प्रत्युत्तिष्ठति (कौसू-५.२[३८].१
अन्वृचम् उदवज्रैः (कौसू-५.२[३८].२
असिउल्मुककिष्कुरून् आदाय (कौसू-५.२[३८].३
नग्नो ललाटम् उन्मृजानः (कौसू-५.२[३८].४
उत्साद्य बाह्यतोअङ्गारकपाले शिग्रुशर्करा जुहोति (कौसू-५.२[३८].५
केरार्कौआदधाति (कौसू-५.२[३८].६
वर्षपरीतः प्रतिलोमकर्षितस् त्रिः परिक्रम्य खदायाम् अर्कं क्षिप्रं संवपति (कौसू-५.२[३८].७
{नमस् ते अस्तु [१.१३.१]} {यस् ते पृथु स्तनयित्नुर् [७.११.१]} इत्य् अशनियुक्तम् अपादाय (कौसू-५.२[३८].८
प्रथमस्य सोमदर्भकेशानीकुष्ठलाक्षामञ्जिष्ठीबदरहरिद्रं भूर्जशकलेन परिवेष्ट्य मन्थशिरसिउर्वरामध्ये निखनति (कौसू-५.२[३८].९
दधि नवेनाश्नातिआ संहरणात् (कौसू-५.२[३८].१०
आशापालीयं तृतीयावर्जं दृंहणानि (कौसू-५.२[३८].११
भौमस्य दृतिकर्माणि (कौसू-५.२[३८].१२
पुरोडाशान् अश्मोत्तरान् अन्तःस्रक्तिषु निदधाति (कौसू-५.२[३८].१३
उभयान् संपातवतः (कौसू-५.२[३८].१४
सभाभागधानेषु च (कौसू-५.२[३८].१५
असंतापे ज्योतिरायतनस्यएकतोअन्यं शयानो भौमं जपति (कौसू-५.२[३८].१६
{इयं वीरुन् [१.३४.१]}इति मदुघं खादन्न् अपराजितात् परिषदम् आव्रजति (कौसू-५.२[३८].१७
{नेच् छत्रुः [२.२७.१]}इति पाटामूलं प्रतिप्राशितम् (कौसू-५.२[३८].१८
अन्वाह (कौसू-५.२[३८].१९
बध्नाति (कौसू-५.२[३८].२०
मालां सप्तपलाशीं धारयति (कौसू-५.२[३८].२१
{ये भक्षयन्तो [२.३५.१]}इति परिषदिएकभक्तम् अन्वीक्षमाणो भुङ्क्ते (कौसू-५.२[३८].२२
{ब्रह्म जज्ञानं [४.१.१]}इत्य् अध्यायान् उपाकरिष्यन्न् अभिव्याहारयति (कौसू-५.२[३८].२३
प्राशम् आख्यास्यन् (कौसू-५.२[३८].२४
ब्रह्मोद्यं वदिष्यन् (कौसू-५.२[३८].२५
{ममाग्ने वर्चो [५.३.१]}इति विभुङ्क्ष्यमाणः प्रमत्तरज्जुं बध्नाति (कौसू-५.२[३८].२६
{सभा च मा [७.१२.१]}इति भक्षयति (कौसू-५.२[३८].२७
स्थूणे गृह्णातिउपतिष्ठते (कौसू-५.२[३८].२८
{यद् वदामि [१२.१.५८]}इति मन्त्रोक्तम् (कौसू-५.२[३८].२९
{अहम् अस्मि [१२.१.५४]}इत्य् अपराजितात् परिषदम् आव्रजति (कौसू-५.२[३८].३०

{दूष्या दूषिर् असि [२.११.१]}इति स्राक्त्यं बध्नाति (कौसू-५.३[३९].१
पुरस्ताद् अग्नेः पिशङ्गं गां कारयति (कौसू-५.३[३९].२
पश्चाद् अग्नेर् लोहिताजम् (कौसू-५.३[३९].३
यूषपिशितार्थम् (कौसू-५.३[३९].४
मन्त्रोक्ताः (कौसू-५.३[३९].५
वाशाकाम्पीलसितीवारसदंपुष्पा अवधाय (कौसू-५.३[३९].६
{दूष्या दुषिर् असि [२.११.१]} {ये पुरस्ताज् [४.४०.१]}{ईशानां त्वा [४.१७.१]} {समं ज्योतिः [४.१८.१]}{उतो अस्य् अबन्धुकृद् [४.१९.१]}{सुपर्णस् त्वा [५.१४.१]}{यां ते चक्रुर् [५.३१.१]} {अयं प्रतिसरो [८.५.१]} {यां कल्पयन्ति [१०.१.१]}इति महाशान्तिम् आवपते (कौसू-५.३[३९].७
निशिअवमुच्यउष्णीषीअग्रतः प्रोक्षन् व्रजति (कौसू-५.३[३९].८
यतायै यतायै शान्तायै शान्तिवायै भद्रायै भद्रावति स्योनायै शग्मायै शिवायै सुमङ्गलि प्रजावति सुशीमे [ed.॒ +सुसीमे]अहं वामाभूर् इति (कौसू-५.३[३९].९
अभावाद् अपविध्यति (कौसू-५.३[३९].१०
कृत्ययामित्रचक्षुषा समीक्षन् [नोते ष्पेइजेर् ंुसेउम् ९ २५१॒ चोन्ज्. समक्षं] {कृतव्यधनि [५.१४.९]}इत्य् अवलिप्तं कृत्यया विध्यति (कौसू-५.३[३९].११
उक्तावलेखनीम् (कौसू-५.३[३९].१२
{दूष्या दुषिर् असि [२.११.१]}इति दर्व्या त्रिः सारूपवत्सेनापोदकेन मथितेन गुल्फान् परिषिञ्चति (कौसू-५.३[३९].१३
शकलेनावसिच्य यूषपिशितानिआशयति (कौसू-५.३[३९].१४
यष्टिभिस्चर्म पिनह्य प्रैषकृत् परिक्रम्य बन्धान् मुञ्चति संदंशेन (कौसू-५.३[३९].१५
अन्यत्पार्श्वीं संवेशयति (कौसू-५.३[३९].१६
शकलेनोक्तम् (कौसू-५.३[३९].१७
{अभ्यक्ता [१०.१.२५]}इति नवनीतेन मन्त्रोक्तम् (कौसू-५.३[३९].१८
दर्भरज्ज्वा संनह्य{उत्तिष्ठैव [१०.१.२०च्]}इत्य् उत्थापयति (कौसू-५.३[३९].१९
सव्येन दीपं दक्षिणेनउदकालाबुआदाय वाग्यताः (कौसू-५.३[३९].२०
प्रैषकृद् अग्रतः (कौसू-५.३[३९].२१
अनावृतम् (कौसू-५.३[३९].२२
अगोष्पदम् (कौसू-५.३[३९].२३
अनुदकखातम् (कौसू-५.३[३९].२४
दक्षिणाप्रवणे वा स्वयंदीर्णे वा स्वकृते वाइरिणेअन्याशायां वा निदधाति (कौसू-५.३[३९].२५
अलाबुना दीपम् अवसिच्य {यथा सूर्यो [१०.१.३२]}इत्य् आवृत्याव्रजति (कौसू-५.३[३९].२६
तिष्ठन्तिष्ठन्तीं महाशान्तिम् उच्चैर् अभिनिगदति (कौसू-५.३[३९].२७
मर्माणि संप्रोक्षन्ते (कौसू-५.३[३९].२८
कृष्णसीरेण कर्षति (कौसू-५.३[३९].२९
अधि सीरेभ्यो दश दक्षिणा (कौसू-५.३[३९].३०
अभिचारदेशा मन्त्रेषु विज्ञायन्ते तानि मर्माणि (कौसू-५.३[३९].३१

{यद् अदः संप्रयतीर् [३.१३.१]} इति येनइछेत्नदी प्रतिपद्येतइति प्रसिञ्चन् व्रजति (कौसू-५.४[४०].१
काशदिविधुवकवेतसान् निमिनोति (कौसू-५.४[४०].२
{इदं व आपो [३.१३.७अ]}इति हिरण्यम् अधिदधाति (कौसू-५.४[४०].३
{अयं वत्स [३.१३.७ब्]} इतीषीकाञ्जिमण्डूकं नीललोहिताभ्यां सकक्षं बद्ध्वा (कौसू-५.४[४०].४
{इहेत्थम् [३.१३.७च्]} इत्य् अवकया प्रछादयति (कौसू-५.४[४०].५
{यत्रेदं [३.१३.७द्]}इति निनयति (कौसू-५.४[४०].६
मारुतं क्षीरौदनं मारुतशृतं मारुतैः परिस्तीर्य मारुतेन स्रुवेण मारुतेनाज्येन वरुणाय त्रिर् जुहोति (कौसू-५.४[४०].७
उक्तम् उपमन्थनम् (कौसू-५.४[४०].८
दधिमन्थं बलिं हृत्वा संप्रोक्षणीभ्यां प्रसिञ्चन् व्रजति (कौसू-५.४[४०].९
पाणिना वेत्रेण वा प्रत्याहत्यउपरि निपद्यते (कौसू-५.४[४०].१०
{अयं ते योनिर् [३.२०.१]} इत्य् अरण्योर् अग्निं समारोपयति (कौसू-५.४[४०].११
आत्मनि वा (कौसू-५.४[४०].१२
{उपावरोह जातवेदः पुनर् देवो देवेभ्यो हव्यं वह प्रजानन् । आनन्दिनो मोदमानाः सुवीरा इन्धीमहि त्वा शरदां शतानि [cf. TB २.५.८.८, शाङ्ख्श्ष् २.१७.१, शाङ्ह्ङ्ष् ५.१.७]}इत्य् उपावरोहयति (कौसू-५.४[४०].१३
{यां त्वा गन्धर्वो अखनद् [४.४.१ (= PS ४.५.१)]} {वृषणस् ते खनितारो वृषा त्वम् अस्य् ओषधे । वृषासि वृष्ण्यावति वृषणे त्वा खनामसि [PS ४.५.२]}इत्य् उच्छुष्मापरिव्याधावायसेन खनति (कौसू-५.४[४०].१४
दुग्धे फाण्टौ+अधिज्यम् उपस्थ+ (ed.॒ अदिज्योपस्थ॑ cf. Bलोओम्fइएल्द्, ष्BE ४२, p. ३६९, n. २) आधाय पिबति (कौसू-५.४[४०].१५
मयूखे मुसले वासीनो {यथासितः [६.७२.१]}इत्य् एकार्कसूत्रम् आर्कं बध्नाति (कौसू-५.४[४०].१६
{यावद् अङ्गीनं [६.७२.३]}इत्य् असितस्कन्धम् असितवालेन (कौसू-५.४[४०].१७
{आ वृषायस्व [६.१०१.१]}इत्य् उभयम् अप्येति (कौसू-५.४[४०].१८

{समुत्पतन्तु [४.१५.१]} {प्र नभस्व [७.१८.१]}इति वर्षकामो द्वादशरात्रम् अनुशुष्येत् (कौसू-५.५[४१].१
सर्वव्रत उपश्राम्यति (कौसू-५.५[४१].२
मरुतो यजते यथा वरुणं जुहोति (कौसू-५.५[४१].३
ओषधीः संपातवतीः प्रवेश्याभिन्युब्जति (कौसू-५.५[४१].४
विप्लावयेत (कौसू-५.५[४१].५
श्वशिर-एटकशिरःकेशजरदुपानहो वंशाग्रे प्रबध्य योधयति (कौसू-५.५[४१].६
उदपात्रेण संपातवता संप्रोक्ष्यामपात्रं त्रिपादेअश्मानम् अवधायाप्सु निदधाति (कौसू-५.५[४१].७
{अयं ते योनिर् [३.२०.१]} {आ नो भर [५.७.१]} {धीती वा [७.१.१]}इत्य् अर्थम् उत्थास्यन्न् उपदधीत (कौसू-५.५[४१].८
जपति (कौसू-५.५[४१].९
पूर्वासुअषाढासु गर्तं खनति (कौसू-५.५[४१].१०
उत्तरासु संचिनोति (कौसू-५.५[४१].११
आदेवनं संस्तीर्य (कौसू-५.५[४१].१२
{उद्भिन्दतीं संजयन्तीम् [४.३८.१]}{यथा वृक्षम् अशनिर् [७.५०.१]} {इदम् उग्राय [७.१०९.१]}इति वासितान् अक्षान् निवपति (कौसू-५.५[४१].१३
{अम्बयो यन्त्य् [१.४.१]}शंभुमयोभू [१.५, १.६] {हिरण्यवर्णाः [१.३३.१]}{यद् अदः [३.१३.१]} {पुनन्तु मा [६.१९.१]} {सस्रुषीस् [६.२३.१]}{हिमवतः प्र स्रवन्ति [६.२४.१]} {वायोः पूतः पवित्रेण [६.५१.१]} {शं च नो मयश् च नो [६.५७.३]}{अनडुद्भ्यस् त्वं प्रथमं [६.५९.१]} {मह्यम् आपो [६.६१.१]} {वैश्वानरो रश्मिभिर् [६.६२.१]} इत्य् अभिवर्षणावसेचनानाम् (कौसू-५.५[४१].१४
उत्तमेन वाचस्पतिलिङ्गाभिर् उद्यन्तम् उपतिष्ठते (कौसू-५.५[४१].१५
स्नातोअहतवसनो निक्त्वाहतम् आछादयति (कौसू-५.५[४१].१६
ददाति (कौसू-५.५[४१].१७
{यथा मांसम् [६.७०.१]} इति वचनम् (कौसू-५.५[४१].१८
वत्सं संधाव्य गोमूत्रेणावसिच्य त्रिः परिणीयउपचृतति (कौसू-५.५[४१].१९
शिरःकर्णम् अभिमन्त्रयते (कौसू-५.५[४१].२०
{वातरंहा [६.९२.१]} इति स्नातेअश्वे संपातान् अभ्यतिनयति (कौसू-५.५[४१].२१
पलाशे चूर्णेषूत्तरान् (कौसू-५.५[४१].२२
आचमयति (कौसू-५.५[४१].२३
आप्लावयति (कौसू-५.५[४१].२४
चूर्णैर् अवकिरति (कौसू-५.५[४१].२५
त्रिर् {एकया च [७.४.१]}इति (कौसू-५.५[४१].२६

{भद्राद् अधि [७.८.१]}इति प्रवत्स्यन्न् उपदधीत (कौसू-५.६[४२].१
जपति (कौसू-५.६[४२].२
यानं संप्रोक्ष्य विमोचयति (कौसू-५.६[४२].३
द्रव्यं संपातवद् उत्थापयति (कौसू-५.६[४२].४
निर्मृज्यउपयछति (कौसू-५.६[४२].५
{उभा जिग्यथुर् [७.४४.१]} इत्य् आर्द्रपादाभ्यां सांमनस्यम् (कौसू-५.६[४२].६
यानेन प्रत्यञ्चौ ग्रामान् प्रतिपाद्य प्रयछति (कौसू-५.६[४२].७
आयातः समिध आदाय{ऊर्जं बिभ्रद् [७.६०.१]} इत्य् असंकल्पयन्न् एत्य सकृद् आदधाति (कौसू-५.६[४२].८
{ऋचं साम [७.५४.१]}इत्य् अनुप्रवचनीयस्य जुहोति (कौसू-५.६[४२].९
युक्ताभ्यां तृतीयाम् (कौसू-५.६[४२].१०
आनुमतीं चतुर्थीम् (कौसू-५.६[४२].११
समावर्तनीयसमापनीययोस्चएषाइज्या (कौसू-५.६[४२].१२
{आपो दिव्या [७.८९.१/१०.५.४६]} इति पर्यवेतव्रत उदकान्ते शान्त्युदकम् अभिमन्त्रयते (कौसू-५.६[४२].१३
अस्तमिते समित्पाणिर् एत्य तृतीयवर्जं समिध आदधाति (कौसू-५.६[४२].१४
{इदावत्सराय [PS १९.५१.१-४]}इति व्रतविसर्जनम् आज्यं जुहुयात् (कौसू-५.६[४२].१५
समिधोअभ्यादध्यात् (कौसू-५.६[४२].१६
{इदावत्सराय परिवत्सराय संवत्सराय प्रति वेदयाम एनत् । यद् व्रतेषु दुरितं निजग्मिमो दुर्हार्दं तेन शमलेनाञ्ज्मः ॥ यन् मे व्रतं व्रतपते लुलोभाहोरात्रे सम् अधातां म एनत् । उद्यन् पुरस्ताद् भिषग् अस्तु चन्द्रमाः सूर्यो रश्मिभिर् अभि गृणात्व् एनत् ॥ यद् व्रतम् अतिपेदे चित्त्या मनसा हृदा । आदित्या रुद्रास् तन् मयि वसवश् च सम् इन्धताम् ॥ व्रतानि व्रतपतय उपा करोम्य् अग्नये । स मे द्युम्नं बृहद् यशो दीर्घम् आयुः कृणोतु मे ॥ [PS १९.५१.१-४]}इति व्रतसमापनीर् आदधाति (कौसू-५.६[४२].१७
त्रिरात्रम् अरसाशी स्नातव्रतं चरति (कौसू-५.६[४२].१८
{निर् लक्ष्म्यं [१.१८.१]}इति पापलक्षणाया मुखम् उक्षतिअन्वृचं दक्षिणात् केशस्तुकात् (कौसू-५.६[४२].१९
पलाशेन फलीकरणान् हुत्वा शेषं प्रत्यानयति (कौसू-५.६[४२].२०
फलीकरणतुषबुसावतक्षणानि सव्यायां पादपार्ष्ण्यां निदधाति (कौसू-५.६[४२].२१
अपनोदनापाघाभ्याम् अन्वीक्षं प्रतिजपति (कौसू-५.६[४२].२२
{दीर्घायुत्वाय [२.४.१]}इति मन्त्रोक्तं बध्नाति (कौसू-५.६[४२].२३

{कर्शफस्य [३.९.१]}इति पिशङ्गसूत्रम् अरलुदण्डं यद् आयुधम् (कौसू-५.७[४३].१
फलीकरणैर् धूपयति (कौसू-५.७[४३].२
{अति धन्वान्य् [७.४१.१]}इत्य् अवसाननिवेशनानुचरणातिनयन+इज्या [ed.॒ चरणानि निनयन्नेज्या॑ cf. Caland, AZ, p. १४७, n. २॑ बुत् Bलोओम्fइएल्द् ङ्ङा १९०२ ५१२!] (कौसू-५.७[४३].३
वास्तोष्पतीयैः कुलिजकृष्टे दक्षिणतोअग्नेः संभारम् आहरति (कौसू-५.७[४३].४
वास्तोष्पत्यादीनि महाशान्तिम् आवपते (कौसू-५.७[४३].५
मध्यमे गर्ते दर्भेषु व्रीहियवम् आवपति (कौसू-५.७[४३].६
शान्त्युदकशष्पशर्करम् अन्येषु (कौसू-५.७[४३].७
{इहैव ध्रुवां [३.१२.१]}इत्य् मीयमानाम् उच्छ्रीयमाणाम् अनुमन्त्रयते (कौसू-५.७[४३].८
अभ्यज्य{ऋतेन [३.१२.६]}इति मन्त्रोक्तम् (कौसू-५.७[४३].९
{पूर्णं नारि [३.१२.८]}इत्य् उदकुम्भम् अग्निम् आदाय प्रपद्यन्ते (कौसू-५.७[४३].१०
ध्रुवाभ्यां दृंहयति (कौसू-५.७[४३].११
शंभुमयोभुभ्यां विष्यन्दयति (कौसू-५.७[४३].१२
{वास्तोष् पते प्रति जानीह्य् अस्मान् स्वावेशो अनमीवो न एधि । यत् त्वेमहे प्रति नस् तज् जुषस्व चतुष्पदो द्विपद आ वेशयेह ॥ [PS ७.६.१०]} {अनमीवो वास्तोष् पते विश्वा रूपाण्य् आविशन् । सखा सुशेव एधि नः ॥ [PS २०.२३.२]}इति वास्तोष्पतये क्षीरौदनस्य जुहोति (कौसू-५.७[४३].१३
सर्वान्नानि ब्राह्मणान् भोजयति (कौसू-५.७[४३].१४
मङ्गल्यानि (कौसू-५.७[४३].१५
{ये अग्नयो [३.२१.१-७]}इति क्रव्यादनुपहत इति पलाशं बध्नाति (कौसू-५.७[४३].१६
जुहोति (कौसू-५.७[४३].१७
आदधाति (कौसू-५.७[४३].१८
उदञ्चनेनउदपात्र्यां यवान् अद्भिर् आनीयउल्लोपम् (कौसू-५.७[४३].१९
{ये अग्नयो [३.२१.१]}इति पालाश्या दर्व्या मन्थम् उपमथ्य काम्पीलीभ्याम् उपमन्थनीभ्याम् (कौसू-५.७[४३].२०
शमनं च (कौसू-५.७[४३].२१

{य आत्मदा [४.२.१]} इति वशाशमनम् (कौसू-५.८[४४].१
पुरस्ताद् अग्नेः प्रतीचीं धारयति (कौसू-५.८[४४].२
पश्चाद् अग्नेः प्राङ्मुख उपविश्यान्वारब्धायै शान्त्युदकं करोति (कौसू-५.८[४४].३
तत्रएतत् सूक्तम् अनुयोजयति (कौसू-५.८[४४].४
तेनएनाम् आचामयति च संप्रोक्षति च (कौसू-५.८[४४].५
तिष्ठन्तिष्ठन्तीं महाशान्तिम् उच्चैर् अभिनिगदति (कौसू-५.८[४४].६
{य ईशे पशुपतिः पशूनाम् [२.३४.१]} इति हुत्वा वशाम् अनक्ति शिरसि ककुदे जघनदेशे (कौसू-५.८[४४].७
अन्यतरां स्वधितिधाराम् अनक्ति (कौसू-५.८[४४].८
अक्तया वपाम् उत्खनति (कौसू-५.८[४४].९
दक्षिणे पार्श्वे दर्भाभ्याम् अधिक्षिपतिअमुष्मै त्वा जुष्टम् इति यथादेवतम् (कौसू-५.८[४४].१०
{निस्सालाम् [२.१४.१]} इत्य् उल्मुकेन त्रिः प्रसव्यं परिहरतिअनभिपरिहरन् आत्मानम् (कौसू-५.८[४४].११
दर्भाभ्याम् अन्वारभते (कौसू-५.८[४४].१२
पश्चाद् उत्तरतोअग्नेः प्रत्यक्शीर्षीम् उदक्पादीं निविध्यति (कौसू-५.८[४४].१३

{सम् अस्यै तन्वा भव [- (नोते अस्यै = ङेनितिवे?)]}इत्य् अन्यतरं दर्भम् अवास्यति (कौसू-५.८[४४].१४
अथ प्राणान् आस्थापयति {प्रजानन्तः [२.३४.५]}इति (कौसू-५.८[४४].१५
दक्षिणतस् तिष्ठन् रक्षोहणं जपति (कौसू-५.८[४४].१६
संज्ञप्तायां जुहोति {यद् वशा मायुम् अक्रतोरो वा पड्भिर् आहत । अग्निर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अंहसः [-, cf. TS ३.१.४.३, ंन्B २.२.८ आदि]}इति (कौसू-५.८[४४].१७
उदपात्रेण पत्नीअभिव्रज्य मुखादीनि गात्राणि प्रक्षालयते (कौसू-५.८[४४].१८
मुखं शुन्धस्व देवज्याया इति (कौसू-५.८[४४].१९
प्राणान् इति नासिके (कौसू-५.८[४४].२०
चक्षुर् इति चक्षुषी (कौसू-५.८[४४].२१
श्रोत्रम् इति कर्णौ (कौसू-५.८[४४].२२
{यत् ते क्रूरं यद् आस्थितं [Vष्ं ६.१५]}इति समन्तं रज्जुधानम् (कौसू-५.८[४४].२३
चरित्राणीति पादात् समाहृत्य (कौसू-५.८[४४].२४
नाभिम् इति नाभिम् (कौसू-५.८[४४].२५
मेढ्रम् इति मेढ्रम् (कौसू-५.८[४४].२६
पायुम् इति पायुम् (कौसू-५.८[४४].२७
{यत् ते क्रूरं यद् आस्थितं तच् छुन्धस्व [-, cf. Vष्ं ६.१४-१५, TS १.३.९.१, Bऔध्श्ष् ४.६॒११८.१५ आदि]}इति अवशिष्टाः पार्श्वदेशेअवसिच्य यथार्थं व्रजति (कौसू-५.८[४४].२८
वपाश्रपण्यौआज्यं स्रुवं स्वधितिं दर्भम् आदायाभिव्रज्यउत्तानां +परिवर्त्यानुलोमं (ed.॒ परिवर्त्मा-॑ सेए Caland, Kल्. ष्छ्र्., p. ६१) नाभिदेशे दर्भम् आस्तृणाति (कौसू-५.८[४४].२९
{ओषधे त्रायस्वैनं स्वधिते मैनं हिंसीः [Vष्ं ६.१५]}इति शस्त्रं प्रयछति (कौसू-५.८[४४].३०
इदम् अहम् आमुष्यायणस्यामुष्याः पुत्रस्य प्राणापानाव् अपकृन्तामीत्य् अपकृत्य (कौसू-५.८[४४].३१
अधरप्रव्रस्केन लोहितस्यापहत्य (कौसू-५.८[४४].३२
इदम् अहम् आमुष्यायणस्यामुष्याः पुत्रस्य प्राणापानौ निखनामीत्य् आस्ये निखनति (कौसू-५.८[४४].३३
{वपया द्यावापृथिवी प्रोर्णुवाथाम् [-, cf. Vष्ं ६.१६]} इति वपाश्रपण्यौ वपया प्रछाद्य (कौसू-५.८[४४].३४
स्वधितिना प्रकृत्यउत्कृत्य (कौसू-५.८[४४].३५
आव्रस्कम् अभिघार्य (कौसू-५.८[४४].३६
{वायो वे [ed. वायवे, सेए Bलोओम्fइएल्द् आञ्ঢ়् २७ (१९०६), p.४१६] स्तोकानाम् [Vष्ं ६.१६]} इति दर्भाग्रं प्रास्यति (कौसू-५.८[४४].३७
{प्रत्युष्टं रक्षः [TS १.१.२.१, (कौसू-१.३.९ आदि]}इति चरुम् अङ्गारे निदधाति (कौसू-५.८[४४].३८
{देवस् त्वा सविता श्रपयतु [cf. Vष्ं १.२२, TB ३.२.८.६]}इति श्रपयति (कौसू-५.८[४४].३९
सुशृतां करोति (कौसू-५.८[४४].४०

यदिअष्टापदी स्याद् गर्भमञ्जलौ सहिरण्यं सयवं वा {य आत्मदा [४.२.१]} इति खदायां त्र्यरत्नौअग्नौ सकृत्जुहोति (कौसू-५.९[४५].१
विशस्य समवत्तानिअवद्येत् (कौसू-५.९[४५].२
{हृदयं जिह्वा श्येनश् च दोषी पार्श्वे च तानि षट् । यकृद्वृक्कौ गुदश्रोणी तान्य् एकादश दैवतानि । [-, cf. आअप्श्ष् ७.२२.६, Kआत्य्श्ष् ६.७.६ आदि]} (कौसू-५.९[४५].३
{दक्षिणः कपिललाटः सव्या श्रोणिर् गुदश् च यः । एतानि त्रीणि त्र्यङ्गानि स्विष्टकृद्भाग एव । [-, cf. आअप्श्ष् ७.२२.६, Kआत्य्श्ष् ६.७.७ आदि]} (कौसू-५.९[४५].४
तद् अवद्य प्रज्ञातानि श्रपयेत् (कौसू-५.९[४५].५
होष्यन् द्विर्द्विर् देवतानाम् अवद्येत् (कौसू-५.९[४५].६
सकृत्सकृत् सौविष्टकृतानाम् (कौसू-५.९[४५].७
वपायाः {समिद्धो [५.१२.१]}{ऊर्ध्वा अस्य [५.२७.१]}इति जुहोति (कौसू-५.९[४५].८
युक्ताभ्यां तृतीयाम् (कौसू-५.९[४५].९
आनुमतीं चतुर्थीम् (कौसू-५.९[४५].१०
{जातवेदो वपया गछ देवांस् त्वं हि होता प्रथमो बभूथ । घृतस्याग्ने तन्वा सं भव सत्याः सन्तु यजमानस्य कामाः स्वाहा । [cf. TS ३.१.४.४]} (कौसू-५.९[४५].११
ऊर्ध्वनभसं [एम्. Bलोओम्fइएल्द् ङ्ङा १९०२ ५१४ -- ed. ऊर्ध्वं नभसं] गछतम् इति वपाश्रपण्यौअनुप्रहरति (कौसू-५.९[४५].१२
प्राचीम् एकशृङ्गां प्रतीचीं द्विशृङ्गाम् (कौसू-५.९[४५].१३
{वह वपां जातवेदः पितृभ्यो यत्रैतान् वेत्थ निहितान् पराके । मेदसः कुल्या उप तान् स्रवन्तु सत्या एषाम् आशिषः सन्तु कामाः स्वाहा स्वधा [सेए ८४.१, cf. ंन्B २.३.१८, Vष्ं ३५.२०]}इति वपायास् त्रिर् जुहोति (कौसू-५.९[४५].१४
समवत्तानाम् (कौसू-५.९[४५].१५
स्थालीपाकस्य {सम्राड् अस्य् अधिश्रयणं नाम सखीनाम् अभ्य् अहं विश्वा आशाः साक्षीय । कामो ऽसि कामाय त्वा सर्ववीराय सर्वपुरुषाय सर्वगणाय सर्वकामाय जुहोमि । अन्व् अद्य नो ऽनुमतिः पूषा सरस्वती मही । यत् करोमि तद् ऋध्यताम् अनुमतये स्वाहा [-]}इति जुहोति (कौसू-५.९[४५].१६
{क इदं कस्मा अदात् [३.२९.७-८]} {कामस् तद् अग्रे [१९.५२.१]} {यद् अन्नम् [६.७१.१]}{पुनर् मैत्व् इन्द्रियं [७.६७.१]}इति प्रतिगृह्णाति (कौसू-५.९[४५].१७
उत्तमा सर्वकामा (कौसू-५.९[४५].१८
वशया पाकयज्ञा व्याख्याताः (कौसू-५.९[४५].१९

{उतामृतासुर् [५.१.७]}{शिवास् त [७.४३.१]} इत्य् अभ्याख्याताय प्रयछति (कौसू-५.१०[४६].१
द्रुघणशिरो रज्ज्वा बध्नाति (कौसू-५.१०[४६].२
प्रतिरूपं पलाशायोलोहहिरण्यानाम् (कौसू-५.१०[४६].३
{येन सोम [६.७.१]}इति याजयिष्यन् सारूपवत्सम् अश्नाति (कौसू-५.१०[४६].४
निधने यजते (कौसू-५.१०[४६].५
{यं याचाम्य् [५.७.५]}{यद् आशसा [७.५७.१]}इति याचिष्यन् (कौसू-५.१०[४६].६
मन्त्रोक्तानि पतितेभ्यो {देवाः कपोत [६.२७.१]} {ऋचा कपोतं [६.२८.१]}{अमून् हेतिः [६.२९.१]}इति महाशान्तिम् आवपते (कौसू-५.१०[४६].७
{परीमे ऽग्निम् [६.२८.२]} इत्य् अग्निं गाम् आदाय निशि कारयमाणस् त्रिः शालां परिणयति (कौसू-५.१०[४६].८
{परो ऽपेहि [६.४५.१]} {यो न जीवो [६.४६.१]}इति स्वप्नं दृष्ट्वा मुखं विमार्ष्टि (कौसू-५.१०[४६].९
अतिघोरं दृष्ट्वा मैश्रधान्यं पुरोडाशम् अन्याशायां वा निदधाति (कौसू-५.१०[४६].१०
{पर्यावर्ते [७.१००.१]}इति पर्यावर्तते (कौसू-५.१०[४६].११
{यत् स्वप्ने [७.१०१.१]}इति अशित्वा वीक्षते (कौसू-५.१०[४६].१२
{विद्म [ed. misprint विद्मा] ते स्वप्न [६.४६.२]}इति सर्वेषाम् अप्ययः (कौसू-५.१०[४६].१३
{नहि ते अग्ने तन्वः [६.४९.१]}इति ब्रह्मचारीआचार्यस्यादहन उपसमाधाय त्रिः परिक्रम्य पुरोडाशं जुहोति (कौसू-५.१०[४६].१४
त्रिरात्रम् अपर्यावर्तमानः शयीत (कौसू-५.१०[४६].१५
नउपशयीतइति कौशिकः (कौसू-५.१०[४६].१६
स्नानीयाभिः स्नायात् (कौसू-५.१०[४६].१७
अपर्यवेतव्रतः प्रत्युपेयात् (कौसू-५.१०[४६].१८
अवकीर्णिने दर्भशुल्बम् आसज्य {यत् ते देवी [६.६३.१]}इति आवपति (कौसू-५.१०[४६].१९
एवं संपातवताउदपात्रेणावसिच्य (कौसू-५.१०[४६].२०
मन्त्रोक्तं शान्त्युदकेन संप्रोक्ष्य (कौसू-५.१०[४६].२१
{संसम् इद् [६.६३.४]} इति स्वयंप्रज्वलितेअग्नौ (कौसू-५.१०[४६].२२
{अग्नी रक्षांसि सेधति [८.३.२६]}इति सेधन्तम् (कौसू-५.१०[४६].२३
{यद् अस्मृति [७.१०६.१]}इति संदेशम् अपर्याप्य (कौसू-५.१०[४६].२४
{प्रत्नो हि [६.११०.१]}इति पापनक्षत्रे जाताय मूलेन (कौसू-५.१०[४६].२५
{मा ज्येष्ठं [६.११२.१]} {तृते [रेअद्॒ त्रिते] देवा [६.११३.१]} इति परिवित्तिपरिविविदानौउदकान्ते मौञ्जैः पर्वसु बद्ध्वा पिञ्जूलीभिर् आप्लावयति (कौसू-५.१०[४६].२६
अवसिञ्चति (कौसू-५.१०[४६].२७
फेनेषूत्तरान् पाशान् आधाय {नदीनां फेनान् [६.११३.२च्]} इति प्रप्लावयति (कौसू-५.१०[४६].२८
सर्वैस्च प्रविश्यापां सूक्तैः (कौसू-५.१०[४६].२९
देवहेडनेन मन्त्रोक्तम् (कौसू-५.१०[४६].३०
आचार्याय (कौसू-५.१०[४६].३१
उपदधीत (कौसू-५.१०[४६].३२
खदाशयस्यावपते (कौसू-५.१०[४६].३३
वैवस्वतं यजते (कौसू-५.१०[४६].३४
चतुःशरावं ददाति (कौसू-५.१०[४६].३५
उत्तमर्णे मृते तदपत्याय प्रयछति (कौसू-५.१०[४६].३६
सगोत्राय (कौसू-५.१०[४६].३७
श्मशाने निवपति (कौसू-५.१०[४६].३८
चतुष्पथे च (कौसू-५.१०[४६].३९
कक्षान् आदीपयति (कौसू-५.१०[४६].४०
{दिवो नु माम् [६.१२४.१]} इति वीध्रबिन्दून् प्रक्षालयति (कौसू-५.१०[४६].४१
मन्त्रोक्तैः स्पृशति (कौसू-५.१०[४६].४२
यस्यउत्तमदन्तौ पूर्वौ जायेते {यौ व्याघ्राव् [६.१४०.१]} इत्य् आवपति (कौसू-५.१०[४६].४३
मन्त्रोक्तान् दंशयति (कौसू-५.१०[४६].४४
शान्त्युदकशृतम् आदिष्टानाम् आशयति (कौसू-५.१०[४६].४५
पितरौ च (कौसू-५.१०[४६].४६
{इदं यत् कृष्णः [७.६४.१]}इति कृष्णशकुनिनाधिक्षिप्तं प्रक्षालयति (कौसू-५.१०[४६].४७
उपमृष्टं पर्यग्नि करोति (कौसू-५.१०[४६].४८
{प्रतीचीनफलो [७.६५.१]}इत्य् अपामार्गेध्मेअपमार्गीर् आदधाति (कौसू-५.१०[४६].४९
{यद् अर्वाचीनं [१०.५.२२]}इत्य् आचामति (कौसू-५.१०[४६].५०
{यत् ते भूमे [१२.१.३५]}इति विखनति (कौसू-५.१०[४६].५१
{यत् त ऊनं [१२.१.६१च्]}इति संवपति (कौसू-५.१०[४६].५२
{प्रेहि प्र हर [PS २०.५०.५-७, .RVKh २.२.२, .RV २.४३.३, PS २०.५०.८]}इति कापिञ्जलानि स्वस्त्ययनानि भवन्ति (कौसू-५.१०[४६].५३
{प्रेहि प्र हर वा दावान् गृहेभ्यः स्वस्तये । कपिञ्जल प्रदक्षिणं शतपत्त्राभि नो वद ॥ भद्रं वद दक्षिणतो भद्रम् उत्तरतो वद । भद्रं पुरस्तान् नो वद भद्रं पश्चात् कपिञ्जल ॥ शुनं वद दक्षिणतः शुनम् उत्तरतो वद । शुनं पुरस्तान् नो वद शुनं पश्चात् कपिञ्जल ॥ [PS २०.५०.५-७]} {भद्रं वद पुत्रैर् भद्रं वद गृहेषु च । भद्रम् अस्माकं वद भद्रं नो अभयं वद ॥ [.RVKh २.२.२]} {आवदंस् त्वं शकुने भद्रम् आ वद तूष्णीम् आसीनः सुमतिं चिकिद्धि नः । यद् उत्पतन् वदसि कर्करिर् यथा बृहद् वदेम विदथे सुवीराः ॥ [.RV २.४३.३]} {यौवनानि महयसि जिग्युषाम् इव दुन्दुभिः । कपिञ्जल प्रदक्षिणं शतपत्त्राभि नो वद ॥ [PS २०.५०.८, cf.ँ.RVKh २.२.५]}इति कापिञ्जलानि स्वस्त्ययनानि भवन्ति (कौसू-५.१०[४६].५४
{यो अभ्य् उ बभ्रुणायसि स्वपन्तम् अत्सि पुरुषं शयानम् अगत्स्वलम् । अयस्मयेन ब्रह्मणाश्ममयेन वर्मणा पर्य् अस्मान् वरुणो दधत् [PS २०.९.४]}इत्य् अभ्यवकाशे संविशतिअभ्यवकाशे संविशति (कौसू-५.१०[४६].५५
इति अथर्ववेदे कौशिकसूत्रे पञ्चमो ऽध्यायः समाप्तः