अर्थान्तरन्यासः द्विविधः।साधर्म्ये वैधर्म्ये च।

साधर्म्ये चतुर्विधः।विशेषेण सामान्यसमर्थने, सामान्येन विशेषसमर्थने, कारणेन कार्यसमर्थने, कार्येण कारणसमर्थने च।
वैधर्म्ये चतुर्विधः। विशेषेण सामान्यसमर्थने, सामान्येन विशेषसमर्थने, कारणेन कार्यसमर्थने, कार्येण कारणसमर्थने च।


काव्यालङ्कारभेदकोश:
"https://sa.wikibooks.org/w/index.php?title=अर्थान्तरन्यास:&oldid=6242" इत्यस्माद् प्रतिप्राप्तम्