अर्थशास्त्रम् अध्याय 14

(पर.बल.घात.प्रयोगह्)

अशा-१४.१.०१
चातुर्वर्ण्य.रक्षा.अर्थम् औपनिषदिकम् अधर्मिष्ठेषु प्रयुञ्जीत ॥

अशा-१४.१.०२
काल.कूट.आदिर् विष.वर्गः श्रद्धेय.देश.वेष.शिल्प.भाषा.अभिजन.अपदेशैः कुब्ज.वामन.किरात.मूक.बधिर.जड.अन्धच्.छद्मभिर् म्लेच्छ.जातीयैर् अभिप्रेतैः स्त्रीभिः पुम्भिश् च पर.शरीर.उपभोगेष्व् अवधातव्यः ॥

अशा-१४.१.०३
राज.क्रीडा.भाण्ड.निधान.द्रव्य.उपब्भोगेषु गूढाः शस्त्र.निधानं कुर्युः, सत्त्र.आजीविनश् च रात्रि.चारिणो_अग्नि.जीविनश् च_अग्नि.निधानम् ॥

अशा-१४.१.०४
चित्र.भेक.कौण्डिन्यक.कृकण.पञ्च.कुष्ठ.शत.पदी.चूर्णम् उच्चि.दिण्ग.कम्बली.शत.कन्द(कर्दम?).इध्म.कृकलास.चूर्णं गृह.गोलिक.अन्ध.अहि.कक्र.कण्टक.पूति.कीट.गोमारिका.चूर्णं भल्लातक.अवल्गु.जर.सम्युक्तं सद्यः.प्राण.हरम्, एतेषां वा धूमः ॥

अशा-१४.१.०५कख’’’
कीटो वा_अन्यतमस् तप्तः कृष्ण.सर्प.प्रियङ्गुभिः ।


अशा-१४.१.०५गघ’’’
शोषयेद् एष सम्योगः सद्यः.प्राण.हरो मतः ॥


अशा-१४.१.०६
धाम.अर्गव.यातु.धान.मूलं भल्लातक.पुष्प.चूर्ण.युक्तम् आर्धमासिकः ॥

अशा-१४.१.०७
व्याघातक.मूलं भल्लातक.पुष्प.चूर्ण.युक्तं कीट.योगो मासिकः ॥

अशा-१४.१.०८
कला.मात्रं पुरुषाणाम्, द्वि.गुणं खर.अश्वानाम्, चतुर्.गुणं हस्त्य्.उष्ट्राणाम् ॥

अशा-१४.१.०९
शत.कर्दम.उच्चिदिङ्ग.कर.वीर.कटु.तुम्बी.मत्स्य.धूमो मदन.कोद्रव.पलालेन हस्ति.कर्ण.पलाश.पलालेन वा प्रवात.अनुवाते प्रणीतो यावच् चरति तावन् मारयति ॥

अशा-१४.१.१०
पूकि.कीट.मस्त्य.कटु.तुम्बी.शत.कर्दम.इध्म.इन्द्र.गोप.चूर्णं पूति.कीट.क्षुद्र.आराला.हेम.विदारी.चूर्णं वा बस्त.शृङ्ग.खुर.चूर्ण.युक्तम् अन्धी.करो धूमः ॥

अशा-१४.१.११
पूति.करञ्ज.पत्त्र.हरि.ताल.मनः.शिला.गुञ्ज.आरक्त.कार्पास.पलाल.अन्य.आस्फोट.काच.गो.शकृद्.रस.पिष्टम् अन्धी.करो धूमः ॥

अशा-१४.१.१२
सर्प.निर्मोकं गो.अश्व.पुरीषम् अन्ध.अहिक.शिरश् च_अन्धी.करो धूमः ॥

अशा-१४.१.१३
पारावत.प्लवक.क्रव्य.अदानां हस्ति.नर.वराहाणां च मूत्र.पुरीषं कासीस.हिङ्गु.यव.तुष.कण.तण्डुलाः कार्पास.कुटज.कोश.अतकीनां च बीजानि गो.मूत्रिका.भाण्डी.मूलं निम्ब.शिग्रु.फणिर्ज.काक्षीव.पीलुक.भङ्गः सर्प.शफरी.चर्म हस्ति.नख.शृङ्ग.चूर्णम् इत्य् एष धूमो मदन.कोद्रव.पलालेन हस्ति.कर्ण.पलाश.पलालेन वा प्रणीतः प्रत्येकशो यावच् चरति तावन् मारयति ॥

अशा-१४.१.१४
काली.कुष्ठ.नड.शतावली.मूलं सर्प.प्रचलाक.कृकण.पञ्च.कुष्ठ.चूर्णं वा धूमः पूर्व.कल्पेन_आर्द्र.शुष्क.पलालेन वा प्रणीतः संग्राम.अवतरण.अवस्कन्दन.संकुलेषु कृत.नेजन.उदक.अक्षि.प्रतीकारैः प्रणीतः सर्व.प्राणिनां नेत्रघ्नः ॥

अशा-१४.१.१५
शारिका.कपोत.बक.बलाका.लेण्डम् अर्क.अक्षि.पीलुक.स्नुहि.क्षीर.पिष्टम् अन्धी.करणम् अञ्जनम् उदक.दूषणं च ॥

अशा-१४.१.१६
यवक.शालि.मूल.मदन.फल.जाती.पत्त्र.नर.मूत्र.योगः प्लक्ष.विदारी.मूल.युक्तो मूक.उदुम्बर.मदन.कोद्रव.क्वाथ.युक्तो हस्ति.कर्ण.पलाश.क्वाथ.युक्तो वा मदन.योगः ॥

अशा-१४.१.१७
शृङ्गि.गौतम.वृक.कण्टक.अर.मयूर.पदी.योगो गुञ्जा.लाङ्गली.विष.मूलिक.इङ्गुदी.योगः कर.वीर.अक्षि.पीलुक.अर्क.मृग.मारणी.योगो मद्न.कोद्रव.क्वाथ.युक्तो हस्ति.कर्ण.पलाश.क्वाथ.युक्तो वा मदन.योगः ॥

अशा-१४.१.१८
समस्ता वा यवस.इन्धन.उदक.दूषणाः ॥

अशा-१४.१.१९
कृत.कण्डल.कृकलास.गृह.गोलिक.अन्ध.अहिक.धूमो नेत्र.वधम् उन्मादं च करोति ॥

अशा-१४.१.२०
कृकलास.गृह.गोलिका.योगः कुष्ठ.करः ॥

अशा-१४.१.२१
स एव चित्रम् एक.अन्त्र.मधु.युक्तः प्रमेहम् आपादयति, मनुष्य.लोहित.युक्तः शोषम् ॥

अशा-१४.१.२२
दूषी.विषं मदन.कोद्रव.चूर्णम् अपजिह्विका.योगः ॥

अशा-१४.१.२३
मातृ.वाहक.अञ्जलि.कार.प्रचलाक.भेक.अक्षि.पीलुक.योगो विषूचिका.करः ॥

अशा-१४.१.२४
पञ्च.कुष्ठक.कौण्डिन्य.कराज.वृक्ष.पुष्प.मधु.योगो ज्वर.करः ॥

अशा-१४.१.२५
भासन.कुल.जिह्वा.ग्रन्थिका.योगः खरी.क्षीर.पिष्टो मूक.बधिर..करो मास.अर्ध.मासिकः ॥

अशा-१४.१.२६
कला.मात्रं पुरुषाणाम् इत् समानं पूर्वेण ॥

अशा-१४.१.२७
भङ्ग.क्वाथ.उपनयनम् औषधानाम्, चूर्णं प्राण.भृताम्, सर्वेषां वा क्वाथ.उपनयनम्, एवं वीर्यवत्तरं भव्ति ॥

अशा-१४.१.२८
इति योग.सम्पत् ॥

अशा-१४.१.२९
शाल्मली विदारी.धान्य.सिद्धो मूल.वत्स.नाभ.सम्युक्तश् चुच्छुन्दरी.शोणित.प्रलेपेन दिग्धो बाणो यं विध्यति स विद्धो_अन्यान् दश.पुरुषान् दशति, ते दष्टा दश_अन्यान् दशन्ति पुरुषान् ॥

अशा-१४.१.३०
बल्लातक.यातु.धानाव.अनुधा.मार्गव.बाणानां पुष्पैर् एलक.अक्षि.गुग्गुलु.हालाहलानां च कषायं बस्त.नर.शोणित.युक्तं दंश.योगः ॥

अशा-१४.१.३१
ततो_अर्ध.धरणिको योगः सक्तु.पिण्याकाभ्याम् उदके प्रणीतो धनुः.शत.आयामम् उदक.आशयं दूषयति ॥

अशा-१४.१.३२
मत्स्य.परम्परा ह्य् एतेन दष्टा_अभिमृष्टा वा विषी.भवति, यश् च_एतद् उदकं पिबति स्पृशति वा ॥

अशा-१४.१.३३
रक्त.श्वेत.सर्षपैर् गोधा त्रि.पक्षम् उष्ट्रिकायां भूमौ निखातायां निहिता वध्येन_उद्धृता यावत् पश्यति तावन् मारयति, कृष्ण.सर्पो वा ॥

अशा-१४.१.३४
विद्युत्.प्रदग्धो_अङ्गारो ज्वालो वा विद्युत्.प्रदग्धैः काष्ठैर् गृहीतश् च_अनुवासितः कृत्तिकासु भरणीषु वा रौद्रेण कर्मणा_अभिहुतो_अग्निः प्रणीतश् च निस्प्रतीकारो दहति ॥

अशा-१४.१.३५कख’’’
कर्माराद् अग्निम् आहृत्य क्षौद्रेण जुहुयात् पृथक् ।


अशा-१४.१.३५गघ’’’
सुरया शौण्डिकाद् अग्निं मार्गतो_अग्निं घृतेन च ॥


अशा-१४.१.३६कख’’’
माल्येन च_एक.पत्न्य्.अग्निं पुंश्चल्य्.अग्निं च सर्षपैः ।


अशा-१४.१.३६गघ’’’
दध्ना च सूतिकास्व् अग्निम् आहित.अग्निं च तण्डुलैः ॥


अशा-१४.१.३७कख’’’
चण्डाल.अग्निं च मांसेन चित.अग्निं मानुषेण च ॥


अशा-१४.१.३७गघ’’’
समस्तान् बस्त.वसया मानुषेण ध्रुवेण च ॥


अशा-१४.१.३८कख’’’
जुहुयाद् अग्नि.मन्त्रेण राज.वृक्षस्य दारुभिः ।


अशा-१४.१.३८गघ’’’
एष निष्प्रतिकारो_अग्निर् द्विषतां नेत्र.मोहनः ॥


अशा-१४.१.३९
अदिते नमस्ते, अनुमते नमस्ते, सरस्वति नमस्ते, देव सवितर् नमास्ते ॥

अशा-१४.१.४०
अग्नये स्वाहा, सोमाय स्वाहा, भूः स्वाहा भुवः स्वाहा ॥

(प्रलम्भनम्, तत्र अद्भुत.उत्पादनम्)

अशा-१४.२.०१
शिरीष.उदुम्बर.शमी.चूर्णं सर्पिषा संहृत्य_अर्ध.मासिकः क्षुद्.योगः ॥

अशा-१४.२.०२
कशेरुक.उत्पल.कन्देक्षु.मूल.बिस.दूर्वा.क्षीर.घृत.मण्ड.सिद्धो मासिकः ॥

अशा-१४.२.०३
माष.यव.कुलत्थ.दर्भ.मूल.चूर्णं वा क्षीर.घृताभ्याम्, वल्ली.क्षीर.घृतं वा सम.सिद्धम्, साल.पृश्नि.पर्णी.मूल.कल्कं पयसा पीत्वा, पयो वा तत्.सिद्धं मधु.घृताभ्याम् अशित्वा मासम् उपवसति ॥

अशा-१४.२.०४
श्वेत.बस्त.मूत्रे सप्त.रात्र.उषितैः सिद्ध.अर्थकैः सिद्धं तैलं कटुक.आलाबौ मास.अर्ध.मास.स्थितं चतुष्.पद.द्वि.पदानां विरूप.करणम् ॥

अशा-१४.२.०५
तक्र.यव.भक्षस्य सप्त.रात्राद् ऊर्ध्वं श्वेत.गर्दभस्य लेण्ड.यवैः सिद्धं गौर.सर्षप.तैलं विरूप.करणम् ॥

अशा-१४.२.०६
एतयोर् अन्यतरस्य मूत्र.लेण्द.रस.सिद्धं सिद्ध.अर्थक.तैलम् अर्क.तूल.पतङ्ग.चूर्ण.प्रतीवापं श्वेती.करणम् ॥

अशा-१४.२.०७
श्वेत.कुक्कुट.अजगर.लेण्ड.योगः श्वेती.करणम् ॥

अशा-१४.२.०८
श्वेत.बस्त.मूत्रे श्वेत.सर्षपाः सप्त.रात्र.उषित.अस्तक्र(?).मर्क..क्षीर.लवणं धान्यं च पक्ष.स्थितो योगः श्वेती.करणम् ॥

अशा-१४.२.०९
कटुक.अलाबौ वली.गते गतं.अर्ध.मास.स्थितं गौर.सर्षप.पिष्टं रोम्णां श्वेती.करणम् ॥

अशा-१४.२.१०कख’’’
अलोजुनेति यः कीटः श्वेता च गृह.गोलिका ।


अशा-१४.२.१०गघ’’’
एतेन पिष्तेन_अभ्यक्ताः केशाः स्युः शङ्ख.पाण्डराः ॥


अशा-१४.२.११
गोमयेन तिन्दुक.अरिष्ट.कल्केन वा मर्दित.अङ्गस्य भल्लातक.रस.अनुलिप्तस्य मासिकः कुष्ठ.योगः ॥

अशा-१४.२.१२
कृष्ण.सर्प.मुखे गृह.गोलिका.मुखे वा सप्त.रात्र.उषिता गुज्जाः कुष्ठ.योगः ॥

अशा-१४.२.१३
शुक.पित्त.अण्ड.रस.अभ्यङ्गः कुष्ठ.योगः ॥

अशा-१४.२.१४
कुष्ठस्य.प्रियाल.कल्क.कषायः प्रतीकारः ॥

अशा-१४.२.१५
कुक्कुट.कोश.अतकी(?).शतावरी.मूल.युक्तम् आहारयमाणो मासेन गौरो भवति ॥

अशा-१४.२.१६
वट.कषाय.स्नातः सह.चर.कल्क.दिग्धः कृष्णो भवति ॥

अशा-१४.२.१७
शकुन.कण्गु.तैल.युक्ता हरि.ताल.मनः.शिलाः श्यामी.करणम् ॥

अशा-१४.२.१८
ख.द्योत.चूर्णं सर्षप.तैल.युक्तं रात्रौ ज्वलति ॥

अशा-१४.२.१९
ख.द्योत.गण्डू.पद.चूर्णं समुद्र.जन्तूनां भृङ्ग.कपालानां खदिर.कर्णिकाराणां पुष्प.चूर्णं वा शकुन.कङ्गु.तैल.युक्तं तेजन.चूर्णम् ॥

अशा-१४.२.२०
पारिभद्रक.त्वन्.मषी मण्डूक.वसया युक्ता गात्र.प्रज्वालनम् अग्निना ॥

अशा-१४.२.२१
परिभद्रक.त्वक्.तिल.कल्क.प्रदिग्धं शरीरम् अग्निना ज्वलति ॥

अशा-१४.२.२२
पीलु.त्वन्.मषीमयः पिण्डो हस्ते ज्वलति ॥

अशा-१४.२.२३
मण्डूक.वसा.दिग्धो_अग्निना ज्वलति ॥

अशा-१४.२.२४
तेन प्रदिग्धम् अङ्गं कुश.आम्र.फल.तैल.सिक्तं समुद्र.मण्डूकी.फेनक.सर्ज.रस.चूर्ण.युक्तं वा ज्वलति ॥

अशा-१४.२.२५
मण्डूक.कुलीर.आदीनां वसया सम.भागं तैलं सिद्धम् अभ्यङ्गं गात्राणाम् अग्नि.प्रज्वालनम् ॥

अशा-१४.२.२६
वेणु.मूल.शैवल.लिप्तम् अङ्गं मण्डूक.वसा.दिग्धम् अग्निना ज्वलति ॥

अशा-१४.२.२७
पारिभद्रक.प्पतिबला.वञ्जुल.वज्र.कदली.मूल.कल्केन मण्डूक.वसा.सिद्धेन तैलेन_अभ्यक्त.पादो_अङ्गारेषु गच्छति ॥

अशा-१४.२.२८कख’’’
उप.उदका प्रतिबला वञ्जुलः पारिभद्रकः ।


अशा-१४.२.२८गघ’’’
एतेषां मूल.कल्केन मण्डूक.वसया सह ॥


अशा-१४.२.२९कख’’’
साधयेत् तैलम् एतेन पादाव् अभ्यज्य निर्मलौ ।


अशा-१४.२.२९गघ’’’
अङ्गार.राशौ विचरेद् यथा कुसुम.संचये ॥


अशा-१४.२.३०
हंस.क्रौञ्च.मयूराणाम् अन्येषां वा महा.शकुनीनाम् उदक.प्लवानां पुच्छेषु बद्धा नल.दीपिका रात्राव् उल्का.दर्शनम् ॥

अशा-१४.२.३१
वैद्युतं भस्म.अङ्गि.शमनम् ॥

अशा-१४.२.३२
स्त्री.पुष्प.पायिता माषा व्रजकुली.मूलं मण्डूक.वसा.मिश्रं चुल्लुयां दीप्तायाम् अपाचनम् ॥

अशा-१४.२.३३
चुल्ली.शोधनं प्रतीकारः ॥

अशा-१४.२.३४
पीलुमयो मणिर् अग्नि.गर्भः सुवर्चला.मूल.ग्रन्थिः सूत्र.ग्रन्थिर् वा पिचु.परिवेष्टितो मुख्याद् अग्नि.धूम.उत्सर्गः ॥



अशा-१४.२.३५
कुश.आम्र.फल.तैल.सिक्तो_अग्निर् वर्ष.प्रवातेषु ज्वलति ॥

अशा-१४.२.३६
समुद्र.फेनकस् तैल.युक्तो_अम्भसि प्लवमानो ज्वलति ॥

अशा-१४.२.३७
प्लवमानानाम् अस्थिषु कल्माष.वेणुना निर्मथितो_अग्निर् न_उदकेन शाम्यति, उदकेन ज्वलति ॥

अशा-१४.२.३८
शस्त्र.हतस्य शूल.प्रोतस्य वा पुरुषस्य वाम.पार्श्व.पर्शुक.अस्थिषु कल्माष.वेणुना निर्मथितो_अग्निः स्त्रियाः पुरुषस्य वा_अस्थिषु मनुष्य.पर्शुकया निर्मथितो_अग्निर् यत्र त्रिर् अपसव्यं गच्छति न च_अत्र_अन्यो_अग्निर् ज्वलति ॥

अशा-१४.२.३९कख’’’
चुच्चुन्दरी खञ्जरीटः खार.कीटश् च पिष्यते ।


अशा-१४.२.३९गघ’’’
अश्व.मूत्रेण संसृष्टा निगलानां तु भञ्जनम् ॥


अशा-१४.२.४०
अयस्.कान्तो वा पाषाणः कुलीर.दर्दुर.खार.कीट.वसा.प्रदेहेन द्वि.गुणः ॥

अशा-१४.२.४१
नारक.गर्भः कङ्क.भास.पार्श्व.उत्पल.उदक.पिष्टश् चतुष्.पद.द्वि.पदानां पाद.लेपः ॥

अशा-१४.२.४२
उलूक.गृध्र.वसाभ्याम् उष्ट्र.चर्म.उपानहाव् अभ्यज्य वटपत्त्रैः प्रतिच्छाद्य पञ्चाशद्.योजनान्य् अश्रान्तो गच्छति ॥

अशा-१४.२.४३
श्येन.कङ्क.काक.गृध्र.हंस.क्रौञ्च.वीची.रल्लानां मज्जानो रेतांसि वा योजन.शताय, सिंह.व्याघ्र.द्वीप.काक.उलूकानां मज्जानो रेतांसि वा ॥

अशा-१४.२.४४
सार्ववर्णिकानि गर्भ.पतनान्य् उष्ट्रिकायाम् अभिषूय श्मशाने प्रेत.शिशून् वा तत्.समुत्थितं मेदो योजन.शताय ॥

अशा-१४.२.४५क
अनिष्टैर् अद्भुत.उत्पातैः परस्य_उद्वेगम् आचरेत् ।

अशा-१४.२.४५ख
आराज्याय_इति निर्वादः समानः कोप उच्यते ॥

(प्रलम्भनम्, तत्र भैषज्य.मन्त्र.योगह्)

अशा-१४.३.०१
मार्जार.उष्ट्र.वृक.वराह.श्व.अवि.द्वागुली.नप्तृ.काक.उलूकानाम् अन्येषां वा निशा.चराणां सत्त्वानाम् एकस्य द्वयोर् बहूनां वा दक्षिणानि वामानि च_अक्षीणि गृहीत्वा द्विधा चूर्णं कारयेत् ॥

अशा-१४.३.०२
ततो दक्षिणं वामेन वामं दक्षिणेन समभ्यज्य रात्रौ तमसि च पश्यति ॥

अशा-१४.३.०३कख’’’
एक.आम्लकं वराह.अक्षि ख.द्योतः काल.शारिवा ।


अशा-१४.३.०३गघ’’’
एतेन_अभ्यक्त.नयनो रात्रौ रूपाणि पश्यति ॥


अशा-१४.३.०४/त्रि.रात्र.उपोषितः पुष्येण शस्त्र.हतस्य शूल.प्रोतस्य वा पुंसः शिरः.कपाले मृत्तिकायां यवान् आवास्य_अविक्षीरेण सेचयेत् ॥

अशा-१४.३.०५
ततो यव.विरूढ.मालाम् आबध्य नष्टच्.छाया.रूपश् चरति ॥

अशा-१४.३.०६
त्रि.रत्र.उपोषितः पुष्येण श्व.मार्जार.उलूक.वागुलीनां दक्षिणानि वामानि च_अक्षीणि द्विधा चूर्णं कारयेत् ॥

अशा-१४.३.०७
ततो यथा.स्वम् अभ्यक्त.अक्षो नष्टच्.छाया.रूपश् चरति ॥

अशा-१४.३.०८
त्रि.रात्र.उपोषितः पुष्येण पुरुष.घातिनः काण्डकस्य शलाकाम् अञ्जनीं च कारयेत् ॥

अशा-१४.३.०९
ततो अन्यतमेन_अक्षि.चूर्णेन_अभ्यक्त.अक्षो नष्टच्.छाया.रूपश् चरति ॥

अशा-१४.३.१०
त्रि.रात्र.उपोषितः पुष्येण कालायसीम् अञ्जनीं शलाकां च कारयेत् ॥

अशा-१४.३.११
ततो निशा.चराणां सत्त्वानाम् अन्यतमस्य शिरः.कपालम् अञ्जनेन पूरयित्वा मृतायाः स्त्रिया योनौ प्रवेश्य दाहयेत् ॥

अशा-१४.३.१२
तद् अञ्जनं पुष्येण_उद्धृत्य तस्याम् अञ्जन्यां निदध्यात् ॥

अशा-१४.३.१३
तेन_अभ्यक्त.अक्षो नष्ट.छाया.रूपश् चरति ॥

अशा-१४.३.१४
यत्र ब्राह्मणम् आहित.अग्निं दग्धं दह्यमानं वा पश्येत् तत्र त्रि.रात्र.उपोषितः पुष्येण स्वयं.मृतस्य वाससा प्रसेवं कृत्वा चिता.भस्मना पूरयित्वा तम् आबध्य नष्टच्.छाया.रूपश् चरति ॥

अशा-१४.३.१५
ब्राह्मणस्य प्रेत.कार्ये यो गौर् मार्यते तस्य_अस्थि.मज्ज.चूर्ण.पूर्णा_अहि.भस्त्रा पशूनाम् अन्तर्.धानम् ॥

अशा-१४.३.१६
सर्प.दष्टस्य भस्मना पूर्णा प्रचलाक.भस्त्रा मृगाणाम् अन्तर्.धानम् ॥

अशा-१४.३.१७
उलूक.वागुली.पुच्छ.पुरीष.जान्व्.अस्थि.चूर्ण.पूर्णा_अहि.भस्त्रा पक्षिणाम् अन्तर्.धानम् ॥

अशा-१४.३.१८
इत्य् अष्टाव् अन्तर्.धान.योगः ॥

अशा-१४.३.१९कख’’’
"बलिं वैरोचनं वन्दे शत.मायं च शम्बरम् ।


अशा-१४.३.१९गघ’’’
भण्डीर.पाकं नरकं निकुम्भं कुम्भम् एव च ॥


अशा-१४.३.२०कख’’’
देवलं नारदं वन्दे वन्दे सावर्णि.गालवम् ।


अशा-१४.३.२०गघ’’’
एतेषाम् अनुयोगेन कृतं ते स्वापनं महत् ॥


अशा-१४.३.२१कख’’’
यथा स्वपन्त्य् अजगराः स्वपन्त्य् अपि चमू.खलाः ।


अशा-१४.३.२१गघ’’’
तथा स्वपन्तु पुरुषा ये च ग्रामे कुतूहलाः ॥


अशा-१४.३.२२कख’’’
भण्डकानां सहस्रेण रथ.नेमि.शतेन च ।


अशा-१४.३.२२गघ’’’
इमं गृहं प्रवेक्ष्यामि तूष्णीम् आसन्तु भाण्डकाः ॥


अशा-१४.३.२३कख’’’
नमस्.कृत्वा च मनवे बद्ध्वा शुनक.फेलकाः ।


अशा-१४.३.२३गघ’’’
ये देवा देव.लोकेषु मानुषेषु च ब्राह्मणाः ॥


अशा-१४.३.२४कख’’’
अध्ययन.पारगाः सिद्धा ये च कौलास तापसाः ।


अशा-१४.३.२४गघ’’’
एतेभ्यः सर्व.सिद्धेभ्यः कृतं ते स्वापनं महत् ॥


अशा-१४.३.२५
अतिगच्छन्ति च मय्य् अपगच्छन्तु संहताः ॥

अशा-१४.३.२६
अलिते, वलिते, मनवे स्वाहा ॥

अशा-१४.३.२७
एतस्य प्रयोगः ॥

अशा-१४.३.२८
त्रि.रात्र.उपोषितः कृष्ण.चतुर्.दश्यां पुष्य.योगिन्यां श्व.पाकी.हस्ताद् विलख.अवलेखनं क्रीणीयात् ॥

अशा-१४.३.२९
तन्.माषैः सह कण्डोलिकायां कृत्वा_असंकीर्ण आदहने निखानयेत् ॥

अशा-१४.३.३०
द्वितीयस्यां चतुर्दश्याम् उद्धृत्य कुमार्या पेषयित्वा गुलिकाः कारयेत् ॥

अशा-१४.३.३१
तत एकां गुलिकाम् अभिमन्त्रयित्वा यत्र_एतन मन्त्रेण क्षिपति तत् सर्वं प्रस्वापयति ॥

अशा-१४.३.३२
एतेन_एव कल्पेन श्वा.विधः शल्यकं त्रि.कालं त्रिश्वेतम् असंकीर्ण आदहने निखानयेत् ॥

अशा-१४.३.३३
द्वितीयस्यां चतुर्दश्याम् उद्धृत्य_आदहन.भस्मना सह यत्र.एतेन मन्त्रेण क्षिपति तत् सर्वं प्रस्वापयति ॥

अशा-१४.३.३४कख’’’
"सुवर्ण.पुष्पीं ब्रह्माणीं ब्रह्माणं च कुश.ध्वजम् ।


अशा-१४.३.३४गघ’’’
सर्वाश् च देवता वन्दे वन्दे सर्वांश् च तापसान् ॥


अशा-१४.३.३५कख’’’
वशं मे ब्राह्मणा यान्तु भूमि.पालाश् च क्षत्रियाः ।


अशा-१४.३.३५गघ’’’
वशं वैश्याश् च शूद्राश् च वशतां यान्तु मे सदा ॥


अशा-१४.३.३६
स्वाहा - अमिले किमिले वयु.चारे प्रयोगे फक्के वयुह्वे विहाले दन्त.कटके स्वाहा ॥

अशा-१४.३.३७कख’’’
सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः ।


अशा-१४.३.३७गघ’’’
श्वा.विधः शल्यकं च_एतत् त्रि.श्वेतं ब्रह्म.निर्मितम् ॥


अशा-१४.३.३८कख’’’
प्रसुप्ताः सर्व.सिद्धा हि एतत् ते स्वापनं कृतम् ।


अशा-१४.३.३८गघ’’’
यावद् ग्रामस्य सीमान्तः सूर्यस्य_उद्गमनाद् इति ॥


अशा-१४.३.३९
स्वाहा" ॥

अशा-१४.३.४०
एतस्य प्रयोगः ॥

अशा-१४.३.४१
श्वा.विधः शल्यकानि त्रि.श्वेतानि, सप्त.रात्र.उपोषितः कृष्ण.चतुर्दश्यां खादिराभिः समिधामिर्(?) अग्निम् एतेन मन्त्रेण_अष्ट.शत.सम्पातं कृत्वा मधु.घृताभ्याम् अभिजुहुयात् ॥

अशा-१४.३.४२
तत एकम् एतेन मन्त्रेण ग्राम.द्वारि गृह.द्वारि वा यत्र निखन्यते तत् सर्वं प्रस्वापयति ॥

अशा-१४.३.४३कख’’’
"बलिं वैरोचनं वन्दे शतमायं च शम्बरम् ।


अशा-१४.३.४३गघ’’’
निकुम्भं नरकं कुम्भं तन्तु.कच्छं महा.असुरम् ॥


अशा-१४.३.४४कख’’’
अर्मालवं प्रमीलं च मण्ड.उलूकं घट.उबलम् ।


अशा-१४.३.४४गघ’’’
कृष्ण.कंस.उपचारं च पौलोमीं च यशस्विनीम् ॥


अशा-१४.३.४५कख’’’
अभिमन्त्रयित्वा गृह्णामि सिद्ध्य्.अर्थं शव.शारिकाम् ।


अशा-१४.३.४५गघ’’’
जयतु जयति च नमः शलक.भूतेभ्यः स्वाहा ॥


अशा-१४.३.४६कख’’’
सुखं स्वपन्तु शुनका ये च ग्रामे कुतूहलाः ।


अशा-१४.३.४६गघ’’’
सुखं स्वपन्तु सिद्ध.अर्था यम् अर्थं मार्गयामहे ।


अशा-१४.३.४६एग
यावद् अस्तम् अयाद् उदयो यावद् अर्थं फलं मम ॥

अशा-१४.३.४७
इति स्वाहा ॥

अशा-१४.३.४८
एतस्य प्रयोगः ॥

अशा-१४.३.४९
चतुर्.भक्त.उपवासी कृष्ण.चतुर्दश्याम् असंकीर्ण आदहने बलिं कृत्वा_एतेन मन्त्रेण शव.शारिकां गृहीत्वा पौत्री.पोट्टलिकं बध्नीयात् ॥

अशा-१४.३.५०
तन्.मध्ये श्वा.विधः शल्यकेन विद्ध्वा यत्र_एतेन मन्त्रेण निखन्यते तत् सर्वं प्रस्वापयति ॥

अशा-१४.३.५१कख’’’
"उपैमि शरणं च_अग्निं दैवतानि दिशो दश ।


अशा-१४.३.५१गघ’’’
अपयान्तु च सर्वाणि वशतां यान्तु मे सदा ॥


अशा-१४.३.५२
स्वाहा" ॥

अशा-१४.३.५३
एतस्य प्रयोगः ॥

अशा-१४.३.५४
त्रि.रात्र.उपोस्षितः पुष्येण शर्करा एक.विंशति.सम्पातं कृत्वा मधु.घृताभ्याम् अभिजुहुयात् ॥

अशा-१४.३.५५
ततो गन्ध.माल्येन पूजयित्वा निखानयेत् ॥

अशा-१४.३.५६
द्वितीयेन पुष्येण_उद्धृत्य_एकां शर्कराम् अभिमन्त्रयित्वा कपाटम् आहन्यात् ॥

अशा-१४.३.५७
अभ्यन्तर्म् चतसृणां शर्कराणां द्वारम् अपाव्रियते ॥

अशा-१४.३.५८
चतुर्.भक्त.उपवासी कृष्ण.चतुर्दश्यां भग्नस्य पुरुषस्य_अस्थ्ना ऋषभं कारयेत्, अभिमन्त्रयेच् च_एतेन ॥

अशा-१४.३.५९
द्वि.गो.युक्तं गो.यानम् आहृतं भवति ॥

अशा-१४.३.६०
ततः परम.आकाशे विरामति ॥

अशा-१४.३.६१
रवि.सगन्धः परिघमति सर्वं पृणाति ॥

अशा-१४.३.६२
"चण्डाली.कुम्भी.तुम्ब.कटुक.सार.ओघः सनारी.भगो_असि - स्वाहा ॥

अशा-१४.३.६३
ताल.उद्घाटनं प्रस्वापनं च ॥

अशा-१४.३.६४
त्रि.रात्र.उपोषितः पुष्येण शस्त्र.हतस्य शूल.प्रोतस्य वा पुंसः शिरः.कपाले मृत्तिकायां तुवरी.रावास्य_उदकेन सेचयेत् ॥(?)

अशा-१४.३.६५
जातानां पुष्येण_एव गृहीत्वा रज्जुकां वर्तयेत् ॥

अशा-१४.३.६६
ततः सज्यानां धनुषां यन्त्राणां च पुरस्ताच् छेदनं ज्याच्.छेदनं करोति ॥

अशा-१४.३.६७
उदक.अहि.भस्त्राम् उच्छ्वास.मृत्तिकया स्त्रियाः पुरुषस्य वा पूरयेत्, नासिका.बन्धनं मुख.ग्रहश् च ॥

अशा-१४.३.६८
वराह.भस्त्राम् उच्छ्वासमृत्तिकया पूरयित्वा मर्कट.स्नायुना_अवबध्नीयात्, आनाह.कारणम् ॥

अशा-१४.३.६९
कृष्ण.चतुर्दश्यां शस्त्र.हताया गोः कपिलायाः पित्तेन राज.वृक्षमयीम् अमित्र.प्रतिमाम् अञ्ज्यात्, अन्धी.करणम् ॥

अशा-१४.३.७०
चतुर्.भक्त.उपवासी कृष्ण.चतुर्दश्यां बलिं कृत्वा शूल.प्रोतस्य पुरुषस्य_अस्थ्ना कीलकान् कारयेत् ॥

अशा-१४.३.७१
एतेषाम् एकः पुरीषे मूत्रे वा निखात आनाहं करोति, पदे_अस्य_आसने वा निखातः शोषेण मारयति, आपणे क्षेत्रे गृहे वा वृत्तिच्.छेदं करोति ॥

अशा-१४.३.७२
एतेन_एव कल्पेन विद्युद्.दग्धस्य वृक्षस्य कीलका व्याख्याताः ॥

अशा-१४.३.७३कख’’’
पुनर् नवम् अवाचीनं निम्बः काम.मधुश् च यः ।


अशा-१४.३.७३गघ’’’
कपि.रोम मनुष्य.अस्थि बद्ध्वा मृतक.वाससा ॥


अशा-१४.३.७४कख’’’
निखन्यते गृहे यस्य दृष्ट्वा वा यत् पदं नयेत् ।


अशा-१४.३.७४गघ’’’
सपुत्र.दारः सधन.स्त्रीन् पक्षान् न_अतिवर्तते ॥


अशा-१४.३.७५कख’’’
पुनर् नवम् अवाचीनं निम्बः काम.मधुश् च यः ।


अशा-१४.३.७५गघ’’’
स्वयं.गुप्ता मनुष्य.अस्थि पदे यस्य निखन्यते ॥


अशा-१४.३.७६कख’’’
द्वारे गृहस्य सेनाया ग्रामस्य नगरस्य वा ।


अशा-१४.३.७६च्द्/सपुत्र.दारः सधन.स्त्रीन् पक्षान् न_अतिवर्तते ॥

अशा-१४.३.७७कख’’’
अज.मर्कट.रोमाणि मार्जार.नकुलस्य च ।


अशा-१४.३.७७गघ’’’
ब्राह्मणानां श्व.पाकानां काक.उलूकस्य च_आहरेत् ।


अशा-१४.३.७७गघ’’’
एतेन विष्ठा_अवक्षुण्णा सद्य उत्साद.कारिका ॥


अशा-१४.३.७८कख’’’
प्रेत.निर्मालिका किण्वं रोमाणि नकुलस्य च ।


अशा-१४.३.७८गघ’’’
वृश्चिक.आल्य्(?).अहि.कृत्तिश् च पदे यस्य निखन्यते ।


अशा-१४.३.७८चछ’’’
भवत्य् अपुरुषः सद्यो यावत् तन् न_अपनीयते ॥


अशा-१४.३.७९
त्रि.रात्र.उपोषितः पुष्येण शस्त्र.हतस्य शूल.प्रोतस्य वा पुंसः शिरः.कपाले मृत्तिकायां गुञ्जा आवास्य_उदकेन सेचयेत् ॥

अशा-१४.३.८०
जातानाम् अमावास्यायां पौर्णमास्यां वा पुष्य.योगिन्यां गुञ्ज.वल्लीर् ग्राहयित्वा मण्डलिकानि कारयेत् ॥

अशा-१४.३.८१
तेष्व् अन्न.पान.भाजनानि न्यस्तानि न क्षीयन्ते ॥

अशा-१४.३.८२
रात्रि.प्रेक्षायां प्रवृत्तायां प्रदीप.अग्निषु मृत.धेनोः स्तनान् उत्कृत्य दाहयेत् ॥

अशा-१४.३.८३
दग्धान् वृष.मूत्रेण पेषयित्वा नव.कुम्भम् अन्तर्.लेपयेत् ॥

अशा-१४.३.८४
तं ग्रामम् अपसव्यं परिणीय यत् तत्र न्यस्तं नव.नीतम् एषां तत् सर्वम् आगच्छति ॥

अशा-१४.३.८५
कृष्ण.चतुर्दश्यां पुष्य.योगिन्यां शुनो लग्नकस्य योनौ कालायसीं मुद्रिकां प्रेषयेत् ॥

अशा-१४.३.८५
तां स्वयं पतितां गृह्णीयात् ॥

अशा-१४.३.८७
तया वृक्ष.फलान्य् आकारितान्य् आगच्छन्ति ॥

अशा-१४.३.८८कख’’’
मन्त्र.भैषज्य.सम्युक्ता योगा माया.कृताश् च ये ।


अशा-१४.३.८८गघ’’’
उपहन्याद् अमित्रांस् तैः स्व.जनं च_अभिपालयेत् ॥

(स्व.बल.उपघात.प्रतीकारह्)

अशा-१४.४.०१
स्व.पक्षे पर.प्रयुक्तानां दूषी.विष.गराणां प्रतीकारः ॥

अशा-१४.४.०२
श्लेष्मातक.कपित्थ.दन्ति.दन्त.शठ.गोजि.शिरीष.पाटली.बलास्योनाग.पुनर्.नवा.श्वेत.वारण.क्वाथ.युक्तम्(?) चन्दन.साला.वृकी.लोहित.युक्तं नेजन.उदकं राज.उपभोग्यानां गुह्य.प्रक्षालनं स्त्रीणाम्, सेनायाश् च विष.प्रतीकारः ॥

अशा-१४.४.०३
पृषत.नकुल.नील.कण्ठ.गोधा.पित्त.युक्तं मही.राजी.चूर्णं सिन्दु.वारित.वरण.वारुणी.तण्डुलीयक.शत.पर्व.अग्र.पिण्डीतक.योगो मदन.दोष.हरः ॥

अशा-१४.४.०४
सृगाल.विन्ना.मदन.सिन्दु.वारित.वरण.वारण.वली.मूल.कषायाणाम् अन्यतमस्य समस्तानां वा क्षीर.युक्तं पानं मदन.दोष.हरम् ॥

अशा-१४.४.०५
कैडर्य.पूति.तिल.तैलम् उन्माद.हरं नस्तः.कर्म ॥

अशा-१४.४.०६
प्रियङ्गु.नक्त.माल.योगः कुष्ठ.हरः ॥

अशा-१४.४.०७
कुष्ठ.लोध्र.योगः पाक.शोषघ्नः ॥

अशा-१४.४.०८
कट.फल.द्रवन्ती.विलङ्ग.चूर्णं नस्तः.कर्म शिरो.रोग.हरम् ॥

अशा-१४.४.०९
प्रियङ्गु.मञ्जिष्ठात.गरला.क्षार.समधुक.हरिद्रा.क्षौद्र.योगो रज्जु.उदक.विष.प्रहार.पतन.निह्संज्ञानां पुनः.प्रत्यानयनाय ॥

अशा-१४.४.१०
मनुष्याणाम् अक्ष.मात्रम्, गव.अश्वानां द्वि.गुणम्, चतुर्.गुणं हस्त्य्.उष्ट्राणाम् ॥

अशा-१४.४.११
रुक्म.गर्भश् च_एषां मणिः सर्व.विष.हरः ॥

अशा-१४.४.१२
जीवन्ती.श्वेता.मुष्कक.पुष्प.वन्दाकानाम् अक्षीवे जातस्य_अश्वत्थस्य मणिः सर्व.विष.हरः ॥

अशा-१४.४.१३कख
तूर्याणां तैः प्रलिप्तानां शब्दो विष.विनाशनः ।

अशा-१४.४.१३गघ
लिप्त.ध्वजं पताकां वा दृष्ट्वा भवति निर्विषः ॥

अशा-१४.४.१४कख
एतैः कृत्वा प्रतीकारं स्व.सैन्यानाम् अथ_आत्मनः ।

अशा-१४.४.१४गघ
अमित्रेषु प्रयुञ्जीत विष.धूम.अम्बु.दूषणान् ॥