ओं श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः श्री महाभारततात्पर्यनिर्णयः


अथ प्रथमोऽध्यायः

(सर्वशास्त्रतात्पर्यनिर्णयः )

ओं । नारायणाय परिपूर्णगुणार्णवाय विश्वोदयस्थितिलयोन्नियतिप्रदाय ।

ज्ञानप्रदाय विबुधासुरसौख्यदुःखसत्कारणाय वितताय नमो नमस्ते । १.१ ।

आसीदुदारगुणवारिधिरप्रमेयो नारायणः परतमः परमात्स एकः ।

सं शान्तसं विदखिलं जठरे निधाय लक्ष्मीभुजान्तरगतः स्वरतोऽपि चाग्रे । १.२ ।

तस्योदरस्थजगतः सदमन्दसान्द्रस्वानन्दतुष्टवपुषोऽपि रमारमस्य ।

भूत्यै निजाण्स्रितजनस्य हि सृज्यसृष्टावीक्षा बभूव परनामनिमेषकान्ते । १.३ ।

दृष्ट्वा स चेतनगणान् जठरे शयानानानन्दमात्रवपुषः सृतिविप्रमुक्तान् ।

ध्यानं गतान् सृतिगतां श्च सुषुप्तिसं स्थान् ब्रह्मादिकान् कलिपरान्मनुजां स्तथैक्षत् । १.४ ।

स्रक्ष्ये हि चेतनगणान् सुखदुःखमध्यसम्प्राप्तये तनुभृतां विहृतिं ममेच्छन् ।

सोऽयं विहार इह मे तनुभृत्स्वभावसम्भूतये भवति भूतिकृदेव भूत्याः । १.५ ।

इत्थं विचिन्त्य परमः स तु वासुदेवनामा बभूव निजमुक्तिपदप्रदाता ।

तस्याज्ञयैव नियताऽथ रमाऽपि रूपं बभ्रे द्वितीयमपि यत्प्रवदन्ति मायाम् । १.६ ।

सङ्कर्षणण्स्च स बभूव पुनः सुनित्यः सं हारकारणवपुस्तदनुज्ञयैव ।

देवी जयेत्यनु बभूव स सृष्टिहेतोः प्रद्युम्नतामुपगतः कृतितां च देवी । १.७ ।

स्थित्यै पुनः स भगवाननिरुद्धनामा देवी चशान्तिरभवच्छरदां सहस्रम् ।

स्थित्वा स्वमूर्तिभिरमूभिरचिन्त्यशक्तिः प्रद्युम्नरूपक इमां श्चरमात्मनेऽदात् । १.८ ।

निर्देहकान् स भगवाननिरुद्धनामा जीवान् स्वकर्मसहितानुदरे निवेश्य ।

चक्रेऽथ देहसहितान् क्रमशः स्वयम्भुप्राणात्मशेषगरुडेण्समुखान् समग्रान् । १.९ ।

पञ्चात्मकः स भगवान् द्विषडात्मकोऽभूत्पञ्चद्वयी शतसहस्रपरोऽमितश्च ।

इ.एकः समोऽप्यखिलदोषसमुज्झितोऽपि सर्वत्र पूर्णगुणकोऽपि बहूपमोऽभूत् । १.१० ।

निर्दोषपूर्णगुणविग्रह आत्मतन्त्रो निश्चेतनात्मकशरीरगुणैश्च हीनः ।

आनन्दमात्रकरपादमुखोदरादिः सर्वत्र च स्वगतभेदविवर्जितात्मा । १.११ ।

कालाच्च देशगुणतोऽस्य न चाऽदिरन्तो वृद्धिक्षयौ न तु परस्य सदातनस्य ।

नैतादृशः क्व च बभूव न चैव भाव्यो नास्त्युत्तरः किमु परात्परमस्य विष्णोः । १.१२ ।

सर्वज्ञ ईश्वरतमः स च सर्वशक्तिः पूर्णाव्ययात्मबलचित्सुखवीर्यसारः ।

यस्याऽज्ञया रहितमिन्दिरया समेतं ब्रह्मेशपूर्वकमिदं न तु कस्य चेशम् । १.१३ ।

आभासकोऽस्य पवनः पवनस्य रुद्रः शेषात्मको गरुड एव च शक्रकामौ ।

वीन्द्रेशयोस्तदपरे त्वनयोश्च तेषामृष्यादयः क्रमश ऊनगुणाः शतां शाः । १.१४ ।

आभासका त्वथ रमाऽस्य मरुत्स्वरूपाच्छ्रेष्ठाऽप्यजात्तदनु गीः शिवतो वरिष्ठा ।

तस्या उमा विपतिनी च गिरस्तयोऽस्तु शच्यादिकाः क्रमश एव यथा पुमां सः । १.१५ ।

ताभ्यश्च ते शतगुणैर्दशतो वरिष्ठाः पञ्चोत्तरैरपि यथाक्रमतः श्रुतिस्थाः ।

शब्दो बहुत्ववचनः शतमित्यतश्च श्रुत्यन्तरेषु बहुधोक्तिविरुद्धता न। १.१६ ।

तेषां स्वरूपमिदमेव यतोऽथ मुक्ता अप्येवमेव सततोच्चविनीचरूपाः ।

शब्दः शतं दशसहस्रमिति स्म यस्मात्तस्मान्न हीनवचनोऽथ ततोऽग्र्यरूपाः । १.१७ ।

एवं नरोत्तमपरास्तु विमुक्तियोग्या अन्ये च सं सृतिपरा असुरास्तमोगाः ।

एवं सदैव नियमः क्वचिदन्यथा नयावन्न पूर्तिरुत सं सृतिगाः समस्ताः । १.१८ ।

पूर्तिश्च नैव नियमाद्भविता हि यस्मात्तस्मात्समाप्तिमपि यान्ति न जीवसऽ न्घाः ।

आनन्त्यमेव गणण्सोऽस्ति यतो हि तेषामित्थं ततः सकलकालगता प्रवृत्तिः । १.१९ ।

एतैः सुरादिभिरतिप्रतिभादियुक्तैर्युक्तैः सहैव सततं प्रविचिन्तयद्भिः ।

पूर्तेरचिन्त्यमहिमः परमः परात्मा नारायणोऽस्य गुणविस्तृतिरन्यगा क्व । १.२० ।

साम्यं न चास्य परमस्य च केन चाऽप्यं मुक्तेन च क्वचिदतस्त्वभिदा कुतोऽस्य ।

प्राप्येत चेतनगणैः सततास्वतन्त्रैर्नित्यस्वतन्त्रवपुषः परमात्परस्य । १.२१ ।

इइ.अर्थोऽयमेव निखिलैरपि वेदवाक्यै रामायणैः सहितभारतपञ्चरात्रैः ।

अन्यैश्च शास्त्रवचनैः सहतत्त्वसूत्रैर्निर्णीयते सहृदयं हरिणा सदैव । १.२२ ।

ऽनारायणस्य न समःऽऽपुरुषोत्तमोऽहं

जीवाक्षरे ह्यतिगतोऽस्मिऽ ततो "ऽन्यदार्तम्"१ ।

"मुक्तोऽपसृप्य"२ऽइह नास्ति कुतश्च कश्चित्ऽ

"नानेव"३ऽधर्मपृथगात्मदृगेत्यधो हिऽ । १.२३ ।

"आभास एव"४ऽपृथगीशत एष जीवोऽ

ऽमुक्तस्य नास्ति जगतो विषये तु शक्तिःऽ ।

ऽमात्रापरोऽसि न तु तेऽश्नुवते महित्वंऽ

ऽषाड्गुण्यविग्रहऽऽसुपूर्णगुणैकदेहःऽ । १.२४ ।

ऽमाहात्म्यदेहऽऽसृतिमुक्तिगतेऽऽशिवश्च ब्रह्मा

च तद्गुणगतौ न कथञ्चनेशौऽ ।

ऽन श्रीः कुतस्तदपरेऽऽऽस्य सुखस्य मात्रामण्

स्नन्ति मुक्तसुगणाण्स्च शतावरेणऽ । १.२५ ।

"आभासकाभासपरावभासरूपाण्यजस्राणि च चेतनानाम् ।

विष्णोः सदैवाति वशात्कदापि गच्छन्ति केशादिगणा न मुक्तौ" । १.२६ । ५

ऽयस्मिन् परेऽन्येऽप्यजजीवकोशाऽ

ऽनाहं परायुर्न मरीचिमुख्याःऽ ।

ऽजानन्ति यद्गुणगणान्न रमादयोऽपि

नित्यस्वतन्त्र उत कोऽस्ति तदन्य ईशःऽ । १.२७ ।

ऽनैवैक एव पुरुषः पुरुषोत्तमोऽसावेकह्

. कुतः स पुरुषोऽऽयत एव जात्या ।

अर्थात्श्रुतेश्च गुणतो निजरूपतश्च

नित्यान्य एव कथमस्मि स इत्यपि स्यात्ऽ । १.२८ ।

१ बृ. उ. ५.५.१

२ ब्र. सू. १.३.२

३ क. उ. ४.११

४ ब्र. सू. २.३.५०

५ "îअभासक" इत्यादि श्रुतिवचनमेव । न स्ववचनम् भा. प्र.

इइइ.ऽसर्वोत्तमो हरिरिदं तु तदाज्ञयैव

चेत्तुं क्षमं स तु हरिः परमस्वतन्त्रः ।

पूर्णाव्ययागणितनित्यगुणार्णवोऽसौऽ

इत्येव वेदवचनानि परोक्तयश्च । १.२९ ।

"ऋगादयश्च चत्वारः पञ्चरात्रं च भारतम् ।

मूलरामायणं ब्रह्मसूत्रं मानं स्वतः स्मृतम् । १.३० ।

अविरुद्धं च यत्त्वस्य प्रमाणं तच्च नान्यथा ।

एतद्विरुद्धं यत्तु स्यान्न तन्मानं कथञ्चन । १.३१ ।

वैष्णवानि पुराणानि पञ्चरात्रात्मकत्वतः ।

प्रमाणान्येव मन्वाद्याः स्मृतयोऽप्यनुकूलतः । १.३२ ।

एतेषु विष्णोराधिक्यमुच्यतेऽन्यस्य न क्वचित् ।

अतस्तदेव मन्तव्यं नान्यथा तु कथञ्चन । १.३३ ।

मोहार्थान्यन्यशास्त्राणि कृतान्येवाऽज्ञया हरेः ।

अतस्तेषूक्तमग्राह्यमसुराणां तमोगतेः । १.३४ ।

यस्मात्कृतानि तानीह विष्णुनोक्तैः शिवादिभिः ।

एषां यन्न विरोधि स्यात्तत्रोक्तं तन्न वार्यते । १.३५ ।

विष्ण्वाधिक्यविरोधीनि यानि वेदवचां स्यपि ।

तानि योज्यान्यानुकूल्याद्विष्ण्वाधिक्यस्य सर्वशः । १.३६ ।

अवतारेषु यत्किञ्चिद्दर्शयेन्नरवद्धरिः ।

तच्चासुराणां मोहाय दोषा विष्णोर्नहि क्वचित् । १.३७ ।

अज्ञत्वं पारवश्यं वा वेधभेदादिकं तथा ।

तथा प्राकृतदेहत्वं देहत्यागादिकं तथा । १.३८ ।

अनीशत्वं च दुःखित्वं साम्यमन्यैश्च हीनताम् ।

प्रदर्शयति मोहाय दैत्यादीनां हरिः स्वयम् । १.३९ ।

इव्.न तस्य कश्चिद्दोषोऽस्ति पूर्णाखिलगुणो ह्यसौ ।

सर्वदेहस्थरूपेषु प्रादुर्भावेषु चेश्वरः । १.४० ।

ब्रह्माद्यभेदः साम्यं वा कुतस्तस्य महात्मनः ।

यदेवं वाचकं शास्त्रं तद्धि शास्त्रं परं मतम् । १.४१ ।

निर्णयायैव यत्प्रोक्तं ब्रह्मसूत्रं तु विष्णुना ।

व्यासरूपेण तद्ग्राह्यं तत्रोक्ताः सर्वनिर्णयाः । १.४२ ।

यथार्थवचनानां च मोहार्थानां च सं शयम् ।

अपनेतुं हि भगवान् ब्रह्मसूत्रमचीक्लृपत् । १.४३ ।

तस्मात्सूत्रार्थमागृह्य कर्तव्यः सर्वनिर्णयः ।

सर्वदोषविहीनत्वं गुणैः सर्वैरुदीर्णता । १.४४ ।

अभेदः सर्वरूपेषु जीवभेदः सदैव च ।

विष्णोरुक्तानि सूत्रेषु सर्ववेदेड्यता तथा । १.४५ ।

तारतम्यं च मुक्तानां विमुक्तिर्विद्यया तथा ।

तस्मादेतद्विरुद्धं यन्मोहाय तदुदाहृतम् । १.४६ ।

तस्माद्ये ये गुणा विष्णोर्ग्राह्यास्ते सर्व एव तु" ।

इत्याद्युक्तं भगवता भविष्यत्पर्वणि स्फुटम् । १.४७ ।

"एष मोहं सृजाम्याण्सु यो जनान्मोहयिष्यति ।

त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय । १.४८ ।

अतत्थ्यानि वितत्थ्यानि दर्शयस्व महाभुज ।

प्रकाण्सं कुरु चाऽत्मानमप्रकाण्सं च मां कुरु" । १.४९ ।

इति वाराहवचनं ब्रह्माण्डोक्तं तथाऽपरम् ।

"अमोहाय गुणा विष्णोराकारश्चिच्छरीरता । १.५० ।

निर्दोषत्वं तारतम्यं मुक्तानामपि चोच्यते ।

एतद्विरुद्धं यत्सर्वं तन्मोहाय इति निर्णयः " । १.५१ ।

व्.स्कान्देऽप्युक्तं शिवेनैव षण्मुखायैव सादरम् ।

शिवशास्त्रेऽपि तद्ग्राह्यं भगवच्छास्त्रयोगि यत् । १.५२ ।

"परमो विष्णुरेवैकस्तज्ज्ञानं मोक्षसाधनम् ।

शास्त्राणां निर्णयस्त्वेष तदन्यन्मोहनाय हि । १.५३ ।

ज्ञानं विना तुया मुक्तिः साम्यं च मम विष्णुना ।

तीर्थाऽदिमात्रतो ज्ञानं ममाऽधिक्यं च विष्णुतः । १.५४ ।

अभेदश्चास्मदादीनां मुक्तानां हरिणा तथा ।

इत्यादि सर्वं मोहाय कथ्यते पुत्र नान्यथा"६ । १.५५ ।

उक्तं पाद्मपुराणे चशैव एव शिवेन तु ।

यदुक्तं हरिणा पूर्वमुमायै प्राह तद्धरः । १.५६ ।

"त्वामाराध्य तथा ण्सम्भो ग्रहीष्यामि वरं सदा ।

द्वापराऽदौ युगे भूत्वा कलया मानुषाऽदिषु । १.५७ ।

स्वाऽगमैः कल्पितैस्त्वं च जनान्मद्विमुखान् कुरु ।

मां च गोपाय येन स्यात्सृष्टिरेषोत्तराधरा"७ । १.५८ ।

न च वैष्णवशास्त्रेषु वेदेष्वपि हरेः परः ।

क्वचिदुक्तोऽन्यशास्त्रेषु परमो विष्णुरीरितः । १.५९।

निर्दोषत्वाच्च वेदानां वेदोक्तं ग्राह्यमेव हि ।

वेदेषु च परो विष्णुः सर्वस्मादुच्यते सदा । १.६० ।

"अस्य देवस्य मील्. हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।

विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्वनाविरावत्"८ । १.६१ ।

६ पद्मपुराण ६.७१.११४११६ ।

७ पद्मपुराण ६.७१.१०६१०७

८ ऋग्वेद ७.४०.५

वि."स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम्"९ ।

"यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्"१० । १.६२ ।

"एको नारायण आसीन्न ब्रह्मा न चशङ्करः " ।

"वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न चशङ्करः " । १.६३ ।

"यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।

तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति"११ । १.६४ ।

"यो वेद निहितं गुहायां परमे व्योमन् ।

सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता"१२ । १.६५ ।

"प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्"१३ ।

"सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः " १४ । १.६६ ।

"यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोऽत दाता"१५ ।

"सत्यः सो अस्य महिमा गृणे ण्सवो यज्ञेषु विप्रराज्ये"१६ । १.६७ ।

"सत्या विष्णोर्गुणाः सर्वे सत्या जीवेशयोर्भिदा ।

सत्यो मिथो जीवभेदः सत्यं च जगदीदृशम् । १.६८ ।

असत्यः स्वगतो भेदो विष्णोर्नान्यदसत्यकम् ।

जगत्प्रवाहः सत्योऽयं पञ्चभेदसमन्वितः । १.६९ ।

जीवेशयोर्भिदा चैव जीवभेदः परस्परम् ।

जडेण्सयोर्जडानां च जडजीवभिदा तथा । १.७० ।

पञ्चभेदा इमे नित्याः सर्वावस्थासु सर्वशः ।

९ ऋग्वेद २.३३.११

१० ऋग्वेद १०.१२५.५

११ मु. उ. ३.१.३

१२ तै. उ. २.१

१३ ऋग्वेद २.१५.१

१४ ऋग्वेद ४.१७.५

१५ ऋग्वेद १०.५५.६

१६ ऋग्वेद ८.३.४

विइ.मुक्तानां च न हीयन्ते तारतम्यं च सर्वदा । १.७१ ।

क्षितिपा मनुष्यगन्धर्वा दैवाण्स्च पितरश्चिराः ।

आजानजाः कर्मजाण्स्च देवा इन्द्रः पुरन्दरः । १.७२ ।

रुद्रः सरस्वती वायुर्मुक्ताः शतगुणोत्तराः ।

एको ब्रह्मा च वायुश्च वीन्द्रो रुद्रसमस्तथा ।

एको रुद्रस्तथा ण्सेषो नकश्चिद्वायुना समः । १.७३ ।

मुक्तेषु ण्स्रीस्तथा वायोः सहस्रगुणिता गुणैः ।

ततोऽनन्तगुणो विष्णुर्न कश्चित्तत्समः सदा" । १.७४ ।

इत्यादि वेदवाक्यं विष्णोरुत्कर्षमेव वक्त्युच्चैः ।

तात्पर्यं महदत्रेत्युक्तं "यो माम्"१७ इति स्वयं तेन । १.७५ ।

"भूम्नो ज्यायस्त्वम्"१८ इति ह्युक्तं सूत्रेषु निर्णयात्तेन । १९

तत्प्रीत्यैव च मोक्षः प्राप्यस्तेनैव नान्येन । १.७६ ।

"नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना ण्स्रुतेन ।

यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम्"२० । १.७७ ।

"विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया ।

मोक्षो ज्ञानं च क्रमशो मुक्तिगो भोग एव च । १.७८ ।

उत्तरेषां प्रसादेन नीचानां नान्यथा भवेत् ।

सर्वेषां च हरिर्नित्यं नियन्ता तद्वशाः परे । १.७९ ।

तारतम्यं ततो ज्ञेयं सर्वोच्चत्वं हरेस्तथा ।

एतद्विना न कस्यापि विमुक्तिः स्यात्कथञ्चन । १.८० ।

१७ भगवद्गीता १५.१९

१८ ब्र. सू. ३.३.५९

१९ "इति" शब्दः प्रकारवचनः । अनेन प्रकारेण "जन्माद्यस्य यतः " (ब्र. सू. १.१.२),

"द्युम्भ्वाद्यायतनं स्वशब्दात्" (ब्र. सू. १.३.१), "अक्षरमम्बरान्धृतेः " (ब्र. सू. १.३.१०),

"सर्वोपेता च तद्दर्शनाद्" (ब्र. सू. २.१.३१) इत्यादि सूत्रेषु उक्तं , इति भावः ।

अतः "सूत्रेषु" इति बहुवचनम् भा. प्र.

२० क. उ. १.२.२३, मु. उ. ३.२.३

विइइ.पञ्चभेदां श्च विज्ञाय विष्णोः स्वाभेदमेव च ।

निर्दोषत्वं गुणाद्रेकं ज्ञात्वा मुक्तिर्नचान्यथा । १.८१ ।

अवतारान् हरेर्ज्ञात्वा नावतारा हरेश्च ये ।

तदावेशां स्तथा सम्यग्ज्ञात्वा मुक्तिर्नचान्यथा । १.८२ ।

सृष्टिरक्षाऽहृतिज्ञाननियत्यज्ञानबन्धनान् ।

मोक्षं च विष्णुतस्त्वेव ज्ञात्वा मुक्तिर्नचान्यथा । १.८३ ।

वेदां श्च पञ्चरात्राणि सेतिहासपुराणकान् ।

ज्ञात्वा विष्णुपरानेव मुच्यते नान्यथा क्वचित् । १.८४ ।

माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः ।

स्नेहो भक्तिरिति प्रोक्तः तया मुक्तिर्नचान्यथा । १.८५ ।

त्रिविधा जीवसऽ न्घास्तु देवमानुषदानवाः ।

तत्र देवा मुक्तियोग्या मानुषेषूत्तमास्तथा । १.८६ ।

मध्यमा मानुषा येतु सृतियोग्याः सदैव हि ।

अधमा निरयायैव दानवास्तु तमोलयाः । १.८७ ।

मुक्तिर्नित्या तमश्चैव नाऽवृत्तिः पुनरेतयोः ।

देवानां निरयो नास्ति तमश्चापि कथञ्चन । १.८८ ।

नासुराणां तथा मुक्तिः कदाचित्केनचित्क्वचित् ।

मानुषाणां मध्यमानां नैवैतद्द्वयमाप्यते । १.८९ ।

असुराणां तमः प्राप्तिस्तदा नियमतो भवेत् ।

यदा तुज्ञानिसद्भावे नैव गृह्णन्ति तत्परम् । १.९० ।

तदा मुक्तिश्च देवानां यदा प्रत्यक्षगो हरिः ।

स्वयोग्ययोपासनया तन्वा तद्योग्यया तथा । १.९१ ।

सर्वैर्गुणैर्ब्रह्मणा तु समुपास्यो हरिः सदा ।

इx.आनन्दो ज्ञः सदात्मेति ह्युपास्यो मानुषैर्हरिः । १.९२ ।

यथाक्रमं गुणोद्रेकात्तदन्यैरा विरिञ्चतः ।

ब्रह्मत्वयोग्या ऋजवो नाम देवाः पृथग्गणाः । १.९३ ।

तैरेवाप्यं पदं तत्तु नैवान्यैः साधनैरपि ।

एवं सर्वपदानां तु योग्याः सन्ति पृथग्गणाः । १.९४ ।

तस्मादनाद्यनन्तं हि तारतम्यं चिदात्मनाम् ।

तच्च नैवान्यथा कर्तुं शक्यं केनापि कुत्रचित् । १.९५ ।

अयोग्यमिच्छन् पुरुषः पतत्येव न सं शयः ।

तस्माद्योग्यानुसारेण सेव्यो विष्णुः सदैव हि । १.९६ ।

अच्छिद्रसेवनाच्चैव निष्कामत्वाच्च योग्यतः ।

द्रष्टुं शक्यो हरिः सर्वैर्नान्यथा तु कथञ्चन । १.९७ ।

नियमोऽयं हरेर्यस्मान्नोल्लङ्घ्यः सर्वचेतनैः ।

सत्यसङ्कल्पतो विष्णुर्नान्यथा च करिष्यति । १.९८ ।

दानतीर्थतपोयज्ञपूर्वाः सर्वेऽपि सर्वदा ।

अङ्गानि हरिसेवायां भक्तिस्त्वेका विमुक्तये" ।

भविष्यत्पर्ववचनमित्येतदखिलं परम् । १.९९ ।

"ण्सृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः ।

एधमानद्विल्. उभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् । १.१०० ।

परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति ।

अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति"२१ । १.१०१ ।

"तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते"२२ ।

२१ ऋग्वेद ६.४७.१६१७

२२ तै. आ. ३.१२.१७

x."तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय"२३ । १.१०२ ।

"यस्य देवे परा भक्तिर्यथादेवे तथा गुरौ ।

तस्यैते कथिता ह्यर्थाः प्रकाण्सन्ते महात्मनः " २४ । १.१०३ ।

"भक्त्यर्थान्यखिलान्येव भक्तिर्मोक्षाय केवला ।

मुक्तानामपि भक्तिर्हि नित्यानन्दस्वरूपिणी । १.१०४ ।

ज्ञानपूर्वः परः स्नेहो नित्यो भक्तिरितीर्यते" ।

इत्यादि वेदवचनं साधनप्रविधायकम् । १.१०५ ।

"निश्शेषधर्मकर्ताऽप्यभक्तस्ते नरके हरे ।

सदा तिष्ठति भक्तश्चेद्ब्रह्महाऽपि विमुच्यते" । १.१०६ ।

"धर्मो भवत्यधर्मोऽपि कृतो भक्तैस्तवाऽच्युत ।

पापं भवति धर्मोऽपि यो न भक्तैः कृतो हरे" । १.१०७ ।

"भक्त्या त्वनन्यया ण्सक्य अहमेवं विधोऽर्जुन ।

ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप"२५ । १.१०८ ।

"अनादिद्वेषिणो दैत्या विष्णौ द्वेषो विवर्धितः ।

तमस्यन्धे पातयति दैत्यानन्ते विनिश्चयात् । १.१०९ ।

पूर्णदुःखात्मको द्वेषः सोऽनन्तो ह्यवतिष्ठते ।

पतितानां तमस्यन्धे निः शेषसुखवर्जिते । १.११० ।

जीवाभेदो निर्गुणत्वमपूर्णगुणता तथा ।

साम्याधिक्ये तदन्येषां भेदस्तद्गत एव च । १.१११ ।

प्रादुर्भावविपर्यासस्तद्भक्तद्वेष एव च ।

तत्प्रमाणस्य निन्दा च द्वेषा एतेऽखिला मताः । १.११२ ।

२३ श्वे. उ. ३.८

२४ श्वे. उ. ६.२३

२५ भगवद्गीता ११.५४

xइ.एतैर्विहीना या भक्तिः सा भक्तिरिति निश्चिता ।

अनादिभक्तिर्देवानां क्रमाद्वृद्धिं गतैव सा । १.११३ ।

अपरोक्षदृशेर्हेतुर्मुक्तिहेतुश्च सा पुनः ।

सैवाऽनन्दस्वरूपेण नित्या मुक्तेषु तिष्ठति । १.११४ ।

यथा ण्सौक्ल्यादिकं रूपं गोर्भवत्येव सर्वदा ।

सुखज्ञानादिकं रूपमेवं भक्तेर्न चान्यथा । १.११५ ।

भक्त्यैव तुष्टिमभ्येति विष्णुर्नान्येन केनचित् ।

स एव मुक्तिदाता च भक्तिस्तत्रैककारणम् । १.११६ ।

ब्रह्मादीनां च मुक्तानां तारतम्ये तु कारणम् ।

तारतम्यस्थिताऽनादिनित्या भक्तिर्न चेतरत् । १.११७ ।

मानुषेष्वधमाः किञ्चिद्द्वेषयुक्ताः सदा हरौ ।

दुःखनिष्ठास्ततस्तेऽपि नित्यमेव न सं शयः । १.११८ ।

मध्यमा मिश्रभूतत्वान्नित्यं मिश्रफलाः स्मृताः ।

किञ्चिद्भक्तियुता नित्यमुत्तमास्तेन मोक्षिणः । १.११९ ।

ब्रह्मणः परमा भक्तिः सर्वेभ्यः परमस्ततः " ।

इत्यादीनि च वाक्यानि पुराणेषु पृथक्पृथक् । १.१२० ।

"षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः ।

सप्तपादश्चतुर्हस्तो द्वात्रिं शल्लक्षणैर्युतः ।

असं शयः सं शयच्छिद्गुरुरुक्तो मनीषिभिः । १.१२१ ।

तस्माद्ब्रह्मा गुरुर्मुख्यः सर्वेषामेव सर्वदा ।

अन्येऽपि स्वात्मनो मुख्याः क्रमाद्गुरव ईरिताः । १.१२२ ।

क्रमाल्लक्षणहीनाण्स्च लक्षणालक्षणैः समाः ।

मानुषा मध्यमाः सम्यग्दुर्लक्षणयुतः कलिः । १.१२३ ।

xइइ.सम्यग्लक्षणसम्पन्नो यद्दद्यात्सुप्रसन्नधीः ।

शिष्याय सत्यं भवति तत्सर्वं नात्र सं शयः । १.१२४ ।

अगम्यत्वाद्धरिस्तस्मिन्नाविष्टो मुक्तिदो भवेत् ।

नातिप्रसन्नहृदयो यद्दद्याद्गुरुरप्यसौ ।

न तत्सत्यं भवेत्तस्मादर्चनीयो गुरुः सदा । १.१२५ ।

स्वावराणां गुरुत्वं तु भवेत्कारणतः क्वचित् ।

मर्यादार्थं तेऽपि पूज्या न तु यद्वत्परो गुरुः " ।

इत्येतत्पञ्चरात्रोक्तं पुराणेष्वनुमोदितम् । १.१२६ ।

"यदा मुक्तिप्रदानस्य स्वयोग्यं पश्यति ध्रुवम् ।

रूपं हरेस्तदा तस्य सर्वपापानि भस्मसात् । १.१२७ ।

यान्ति पूर्वाण्युत्तराणि नश्लेषं यान्ति कानिचित् ।

मोक्षण्स्च नियतस्तस्मात्स्वयोग्यहरिदर्शने" । १.१२८ ।

भविष्यत्पर्ववचनमित्येतत्सूत्रगं तथा । २६

श्रुतिश्च तत्परा तद्वत्"तद्यथा"२७ इत्यवदत्स्फुटम् । १.१२९ ।

"मुक्तास्तु मानुषा देवान् देवा इन्द्रं स शङ्करम् ।

स ब्रह्माणं क्रमेणैव तेन यान्त्यखिला हरिम् । १.१३० ।

उत्तरोत्तरवश्याण्स्च मुक्ता रुद्रपुरस्सराः ।

निर्दोषा नित्यसुखिनः पुनरावृत्तिवर्जिताः ।

स्वेच्छयैव रमन्तेऽत्र नानिष्टं तेषु किञ्चन । १.१३१ ।

असुराः कलिपर्यन्ता एवं दुःखोत्तरोत्तराः ।

कलिर्दुःखाधिकस्तेषु तेऽप्येवं ब्रह्मवद्गणाः । १.१३२ ।

२६ऽएतत्सूत्रगम्ऽ इत्यस्य एतत्प्रमेयं सूत्रगम् ।

"तदधिगम उत्तरपूर्वाघयोरश्लेषविनाण्सौ तद्व्यपदेशाद्"

(ब्र. सू. ४.१.१३) इति सूत्रगतम्, इत्यर्थः भा. प्र.

२७ छा. उ. ४.१४.३

xइइइ.तथाऽन्येऽप्यसुराः सर्वे गणा योग्यतया सदा ।

ब्रह्मैवं सर्वजीवेभ्यः सदा सर्वगुणाधिकः । १.१३३ ।

मुक्तोऽपि सर्वमुक्तानामाधिपत्ये स्थितः सदा ।

आण्स्रयस्तस्य भगवान् सदा नारायणः प्रभुः " । १.१३४ ।

इति ऋग्यजुः सामाथर्वपञ्चरात्रेतिहासतः ।

पुराणेभ्यस्तथाऽन्येभ्यः शास्त्रेभ्यो निर्णयः कृतः । १.१३५ ।

विष्ण्वाज्ञयैव विदुषा तत्प्रसादबलोन्नतेः ।

आनन्दतीर्थमुनिना पूर्णप्रज्ञाभिधायुजा । १.१३६ ।

तात्पर्यं शास्त्राणां सर्वेषामुत्तमं मया प्रोक्तम् ।

प्राप्यानुज्ञां विष्णोरेतज्ज्ञात्वैव विष्णुराप्योऽसौ । १.१३७ ।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते

श्रीमहाभारततात्पर्यनिर्णये

सर्वशास्त्रतात्पर्यनिर्णयो नाम प्रथमोऽध्यायः

"https://sa.wikibooks.org/w/index.php?title=अथ_प्रथमोऽध्यायः&oldid=4909" इत्यस्माद् प्रतिप्राप्तम्