संस्कृत-हिन्दी व्यावहारिक शब्दावली

संस्कृत व्यवहारिक शब्दावली
लेखकः -- चन्द्रदेव त्रिपाठी

अन्नवर्ग (अन्नों के नाम) सम्पाद्यताम्

अणुः बासमती चावल
अन्नम् अन्न
आढ़की अरहर
कलायः मटर
कोद्रवः कोदो
गोधूमः गेहूँ
चणकः चना
चणकचूर्णम् वेसन
चूर्णम् आँटा
तण्डुलः चावल
तिलः तिल
द्विदलम् दाल
धान्यम् धान
प्रियंगुः बाजरा
मसूरः मसूर
माषः उड़द
मिश्रचूर्णम् मिस्सा आटा
मुद्गः मूँग
यवः जौ
यवनालः ज्वार
रसवती रसोई
वनमुद्गः लोभिया
व्रीहिः धान
शस्यम् अन्न (खेत में विद्यमान)
श्यामाकः सावां
सर्षपः सरसों

आयुध वर्ग (अस्त्रों शस्त्रों के नाम) सम्पाद्यताम्

आयुधम् शास्त्र-अस्त्र
आयुधागारम् शास्त्रागार
आहवः युद्ध
कबन्धः धड़
करबालिका गुप्ती
कारा जेल
कार्मुकम् धनुष
कौक्षेयकः कृपाण
गदा गदा
छुरिका चाकू
जिष्णुः विजयी
तूणीरः तूणीर
तोमरः गँड़ासा
धन्विन् धनुर्धर
प्रहरणम् शस्त्र
प्रासः भाला
वर्मन् कवच
विशिखः बाण
वैजयन्ती पताका
शरव्यम् लक्ष्य
शल्यम् वर्छी
सायुंगीनः रणकुशल
सादिन् घुड़सवार
हस्तिपकः हाथीवान

सर्वनाम वर्ग सम्पाद्यताम्

कदा कब
यदा जब
सदा (सर्वदा) हमेशा
एकदा एक समय
तदीयः उसका
यदीयः जिसका
परकीयः (अन्यदीयः) दूसरे का
उपरि ऊपर
अधः नीचे
अग्रे, (पुरः, पुरस्तात्) आगे (पश्चात्, पीछे)
बहिः बाहर
अन्तः भीतर
उपरि-अधः ऊपर-नीचे
इदानीम्, (सम्प्रति, अधुना) अब, इस समय
आत्मीयः (स्वकीयः,स्वीयः ) अपना
शीघ्रम् जल्दी
शनैः शनैः धीरे-धीरे
महत् महान्
कुर्वत् करता हुआ
पठत् पढता हुआ
ददत् देता हुआ
गमिष्यत् जाने वाला
कुर्वत् करता हुआ
ददत् देता हुआ
गमिष्यत् जाने वाला
पठत् पढता हुआ
सद्यः तत्काल (अतिशीघ्र)
पुनः फिर
अद्य आज
अद्यैव आज ही
आद्यापि आज भी
श्वः आने वाला कल
ह्यः बीता हुआ कल
परश्वः आने वाला परसों
ह्यश्वः गया हुआ परसों
प्रपरश्वः आने वाला नरसों
प्रह्यश्वः बीता हुआ नरसों
पुनः पुनः बार-बार
युगपत् एक ही समय में
सकृत् एक बार
असकृत् अनेक बार
पुरा, प्राक् पहिले
पश्चात् पीछे
अथ, अनन्तरम् इसके बाद
कियत् कालम् कब तक
एतावत् कालम् अब तक
तावत् कालम्—तब

धातु वर्ग सम्पाद्यताम्

अभ्रकम् अभ्रक
आयसम् लोहा
इन्द्रनीलः नीलम
कार्तस्वरम्, हाटक सोना
कांस्यम् कांसा
कांस्यकूटः कसकूट
गन्धकः गन्धक
चन्द्रलौहम् जर्मन सिल्वर
ताम्रकम् ताँबा
तुत्थाञ्जनम् तूतिया
निष्कलंकायसम् स्टेनलेस स्टील
पारदः पारा
पीतकम् हरताल
पीतलम् पीतल
पुष्परागः पुखराज
प्रवालम् मूँगा
मरतकम् पन्ना
माणिक्यम् चुन्नी
मौक्तिकम् मोती
यशदम् जस्ता
रजतम् चाँदी
वैदूर्यम् लहसुनिया
सीसम् सीसा
स्फटिका फिटकरी
हीरकः हीरा

सर्वनाम वर्ग सम्पाद्यताम्

अत्र यहाँ
तत्र वहाँ
कुत्र कहाँ
यत्र जहाँ
अन्यत्र दूसरी जगह
सर्वत्र सब जगह
उभयत्र दोनों जगह
अत्रैव यहीं पर
तत्रैव वहीं पर
यावत् जितना
तावत् उतना
एतावत्, (इयत्) इतना
कियत् कितना
इतः यहाँ से
ततः वहाँ से
कुतः कहाँ से
यतः जहाँ से
इतस्ततः इधर-उधर
सर्वतः सब ओर से
उभयतः दोनों ओर से
कुत्रापि कहीं भी
तत्रापि उसमें भी
यत्र-कुत्रापि जहाँ कहीं भी
कुतश्चित् कहीं से
कदाचित् कभी
क्व कब
क्वापि कभी भी
तदा, तदानीम् तब, उस समय

कृषि वर्ग सम्पाद्यताम्

उर्वरा उपजाऊ
ऊषरः ऊसर
कणिशः बाल
कोटिशः धुर्मुश
कृषिः खेती
कृषियन्त्रम् खैती का औजार
कृषीवलः किसान
क्षेत्रम् खेत
खनित्रम् फावड़ा
खनियन्त्रम् ट्रैक्टर
खलम् खलिहान
खाद्यम् खाद
तुषः भूसी
तोत्त्रम् चाबुक
दात्रम् दँराती
पलालः पराल
फालः हल की फाल
बुसभ् भूसा
मृत्तिका मिट्टी
लाड़्गलम् हल
लोष्टम् ढेला
लोष्टभेदनः मुँगरी, पटरा
वसुधा पृथ्वी
शाद्वलः शस्य श्यामल
सीता जुती भूमि

क्रीडासन वर्ग (खेल सम्बन्धी नाम) सम्पाद्यताम्

आसन्दिका कुर्सी
उपस्करः फर्नीचर
कन्दुकः गेंद
काष्ठपरिष्करः रैकेट
काष्ठमंजूषा आलमारी
काष्ठासनम् बेंच
क्रीडाप्रतियोगिता मैच
क्षेपककन्दुकः वालीवाल
खट्वा खटिया
जालम् नेट
निर्णायकः रेफरी
निवारः निवाड़
पत्रिक्रीड़ा बैटमिंटन
पर्पः चारों ओर मुड़ने वाली कुर्सी
पर्यंङ्कः सोफा
पल्यङ्कः पलंग
पादकन्दुकः फुटबाल
पुस्तकाधानम् बुकरैंक
प्रक्षिप्त कन्दुक-क्रीडा टेनिस का खेल
फलकम् मेज
मञ्जूषा संदूक, पेटी
यष्टि-क्रीड़ा हाकी का खेल
लेखनपीडम् डेस्क
संवेशः स्टूल
पत्रिन् चिड़िया

दिक्काल वर्ग (समय सम्बन्धी नाम) सम्पाद्यताम्

अपराह्नः तीसरा पहर
उदीची उत्तर
कला मिनट
काष्ठा दिशा
घटिका घड़ी
दक्षिणा दक्षिण
दिवसः दिन
दिवा दिन में
नक्तम् रात में
निदाघः ग्रीष्म ऋतु
निशीथः आधी रात
पराह्नः दोपहर के बाद का समय
पूर्वाह्नः दोपहर के पहले का समय
प्रत्यूषः प्रातः
प्रदोषः सूर्यास्त समय
प्रतीची पश्चिम
प्राची पूर्व
प्रावृष् वर्षा काल
मध्याह्नः दोपहर का समय
रात्रिन्दिवम् दिन-रात
वादनम् बजे
विकला सेकेण्ड
विभावरी रात
वेला समय
हीरा घण्टा

देव वर्ग (देवता सम्बन्धी नाम) सम्पाद्यताम्

अच्युतः विष्णु
असुरः राक्षस
कृतान्तः यम
कृशानुः अग्नि
त्रयम्बकः शिव
नाकः स्वर्ग
पविः वज्र
पीयूषम् अमृत
पुष्पधन्वन् कामदेव
पौलोमी इन्द्राणी
प्रचेतस् वरूण
मनुष्यधर्मन कुबेर
मातरिश्वन् वायु
लक्ष्मीः लक्ष्मी
वेधस् ब्रह्मा
शतक्रतुः इन्द्र
शार्वाणी पार्वती
सुरः देवता
सेनानीः कार्तिकेय
प्रपितामही परदादी
प्रमातामहः परनाना
प्रमातामही परनानी
पुत्री, आत्‍मजा पुत्री
पौत्रः पोता
प्रतिवेशी पड़ोसी
श्वसुरः श्वसुर
सम्बन्धिन् समधी
साध्वी पतिव्रता
सौभाग्यवती सोहागिन
स्वसृ बहिन
गर्भिणी गाभिन

सैन्यवर्ग सम्पाद्यताम्

अग्निचूर्णम बारूद
आग्नेयास्त्रम् बम
आग्नेयास्त्रक्षेपः बम फेंकना
एकपरिधानम् एकवेष, यूनिफार्म
गुलिका गोली
जलपरमाण्वस्त्रम् हाइड्रोजन बम
जलान्तरिपोतः पनडुब्बी
धूमास्रम् टीयर गैस
नौसेनाध्यक्षः जलसेनापति
पदातिः पैदल सेना
परमाण्वस्त्रम् एटम बम
पोतः पोत
भुशुण्डिः बन्दूक
भूसेनाध्यक्षः भू-सेनापति
युद्धपोतः लड़ाई का जहाज
युद्ध विमानम् लड़ाई का विमान
रक्षिन् सिपाही
लघुभुशुण्डिः पिस्तौल
वायुसेनाध्यक्षः वायुसेनापति
विमानम् विमान
शतघन्नी तोप
शिरस्त्रम् लोहे का टोप
सैनिकः फौजी आदमी
सैन्यवेषः वर्दी

सम्बन्धसूचक शब्दाः सम्पाद्यताम्

अग्रजः बडा भाई
अनुजः, निष्‍ठसहोदरः छोटा भाई
अरिः दुश्मन
आत्मजः पुत्र
आत्मजा पुत्री
आलिः सखी
आवुत्तः बहनोई
उपपतिः जार
गणिका वेश्या
जनकः पिता
जननी माता
जामाता दामाद
दूती दूती
देवरः देवर
ननान्‍दृ (ननान्‍दा) ननद
नप्‍तृ (नप्‍ता) नाती
पतिः पति
पितामहः दादा
पितामही दादी
पितृव्‍यपुत्रः चचेरा भाई
पितृव्‍यः चाचा
पितृव्‍यपत्‍नी चाची
प्रपौत्रः, प्रपौत्री पतोतरा (तरी)
परिचारिका नौकरानी
प्रपितामहः परदादा
पौत्री पोती
पितृष्‍वसृ (पितृष्‍वसा) फूआ
पितृष्‍वसृपतिः फूफा
पैतृष्‍वस्रीयः फुफेरा भाई
बन्धुः रिश्तेदार
भागिनेयः भानजा
भृत्यः नौकर
भ्रात्रीयः भतीजा
भातृसुता भतीजी
मातामहः नाना
मातामही नानी
मातुलः माना
मातुली मामी
मातृष्‍वसृपतिः मौसा
मातृष्‍वस्रीयः मौसेरा भाई
मातृष्‍वसृ मौसी
यातृ देवरानी
योषितः स्त्री
वयस्यः मित्र
विश्वस्ता रण्डा
वृद्धप्रपितामहः वृद्धपरनाना
श्यालः साला
श्वश्रूः सास

नाट्यवर्ग (नाटक सम्बन्धी नाम) सम्पाद्यताम्

अवरोहः उतार
आरोहः चढ़ाव
कोणः मिजराव
जलतरङ्गः जलतरङ्ग
डिण्डिमः ढिढोरा
ढौलकः ढोलक
तन्त्रीकवाद्यम् पियानो
तानपूरः तानापूरा
तारः तीव्रस्वर
तूर्यम् तुरही
दुन्दुभिः नगाड़ा
नवरसाः नवरस
पटहः ढोल
मञ्जीरम् मंजीरा
मध्यः मध्यम स्वर
मनोहारिवाद्यम् हारमोनियम्
मन्द्रः कोमल स्वर
मुरजः तबला
मुरली बाँसुरी
वादित्रगणः बैण्ड
वीणावाद्यम् बीनबाजा
सप्तस्वराः सात स्वर
सारङ्गी वायोलिन, सारंगी
संज्ञाशंखः विगुल

पक्षिवर्ग सम्पाद्यताम्

कीरः तोता
कुक्कुटः मुर्गा
कुलायः घोंसला
कौशिकः उल्लू
खञ्जनः खञ्जन
गृध्रः गिद्ध
चकोरः चकोर
चटका चिड़िया (गौरैया)
चक्रवाकः चकवा
चातकः चातक
चाषः नीलकण्ठ
चिल्लः चील
टिट्टिभिः टिटिहीर
तित्तिरः तीतर
दार्वाघाटः कठफोड़ा
ध्वाङ्क्षः कौआ
परभृतः कोयल
पारावतः कबूतर
बकः बकुला
बर्हिन् मोर
मरालः हंस
लावः बटेर
वर्तकः बतख
वरटा हंसी
शलभः टिड्डी, पतंगा
श्येनः बाज
षट्पदः भौंरा
सरघा मधुमक्खी
सारसः सारस
सारिका मैना

पशुवर्ग (पशुओं के नाम) सम्पाद्यताम्

उष्‍ट्र‚ क्रमेलकः ऊट
कच्‍छपः कछुआ
कर्कटः ‚ कुलीरः केकड़ा
श्‍वानः, कुक्कुरः‚ सारमेयः कुत्‍ता
सरमा‚ शुनि कुतिया
कंगारुः कंगारू
कर्णजलोका कनखजूरा
शशकः खरगोश
गो, धेनुः गाय
खड्.गी गैंडा
श्रृगालः‚ गोमायुः गीदड (सियार)
चिक्रोडः गिलहरी
कृकलासः गिरगिट
गोधा गोह
गर्दभः, रासभः‚ खरः गधा
अश्‍वः, सैन्‍धवम्‚ सप्तिः‚ वाजिन्‚ हयः रथ्यः घोड़ा
मूषकः चूहा
तरक्षुः, चित्रकः चीता
चित्ररासभः चित्‍तीदार घोड़ा
छुछुन्‍दरः छछूंदर
गृहगोधिका छिपकली
चित्रोष्‍ट्र जिराफ
मृगः हिरन
नकुलः नेवला
गवयः नीलगाय
वृषभः ‚ उक्षन्‚ अनडुह बैल
मर्कटः बन्‍दर
व्‍याघ्रः‚ द्वीपिन् बाघ
अजा बकरी
अजः बकरा
वनमनुष्‍यः बनमानुष
मार्जारः, बिडालः बिल्‍ली
भल्‍लूकः भालू
महिषी भैस
महिषः भैंसा
वृकः भेंडिया
मेषः भेंड
उर्णनाभः‚ तन्तुनाभः‚ लूता मकड़ी
मकरः ‚ नक्रः मगरमच्‍छ
मत्स्यः‚ मीनः‚ झषः मछली
दर्दुरः‚ भेकः मेंढक
लोमशः लोमडी
सिंहः‚ केसरिन्‚ मृगेन्द्रः‚ हरिः शेर
सूकरः‚ वराहः सुअर
शल्यः सेही
हस्ति, करि, गजः हाथी
तरक्षुः तेंदुआ
जलाश्‍वः दरियाई घोड़ा

वस्त्राणां नामानि (वस्त्रों के नाम) सम्पाद्यताम्

अंगरक्षिका अंगरखा
उनी वस्‍त्र रांकवम्
ओढनी प्रच्‍छदपटः
कंबल कम्‍बलः
कनात काण्‍डपटः, अपटी
कपड़ा वस्‍त्रम्, वसनम्, चीरम्
कमरबन्‍द रसना, परिकरः, कटिसूत्रम्
कुरता कंचुकः, निचोलः
कोट प्रावारः
गात्रमार्जनी अंगोछा
गद्दा तूलसंतरः
गलेबन्‍द गलबन्‍धनांशुकम्
चादर शय्याच्‍छादनम्, प्रच्‍छदः
जांघिया अर्धोरुकम्
जाकेट अंगरक्षकः
मोजा पादत्राणम्
रजाई तूलिका, नीशारः
रुई कार्पासः, तूलः
सलवार स्यूतवरः
साड़ी शाटिका
जूता उपानह
तकिया उपधानम्
दरी आस्‍तरणम्
दुपट्टा उत्‍तरीयम्
धोती अधोवस्‍त्रम्, धौतवस्‍त्रम्
नाइटड्रेस नक्‍तकम्
नायलोन का नवलीनकम्
पगड़ी शिरस्‍त्रम्, उष्‍णीषम्
परदा यवनिका, तिरस्‍करिणी
पायजामा पादयामः
पेटीकोट अन्‍तरीयम्
पैंट आप्रपदीनम्
बिछौना शैय्या
ब्‍लाउज कंचुलिका
मरेठा (टोपी) शिरस्‍त्राणम्
रेशमी कौशेयम्
शेरवानी प्रावारकम्
तक्षणी बसुला
तैलकारः, तैलिकः तेली
तुन्दिलः पेटू
त्‍वष्‍टा, स्‍थपतिः, बढई
द्यूतकरः जुआरी
नापितः, क्षौरिकः नाई
निर्णेजकः ड्राई क्‍लीनर
नीली नील
अजाजीवः गड़रिया
अनुपदीना गमबूट
अन्त्यजः हरिजन
उपानह जूता
कुलालः कुम्हार
चर्मकारः चमार
चर्मप्रभेदिका जूता सीने की सूई
तस्करः चोर
पादुका चप्पल
शस्‍त्रमार्जकः, असिजीवी शाण्‍डवाला
शौण्डिकः मांसविक्रेता
शौल्विकः तांबे के बर्तन बनाने वाला
सूचिका सूई
सूत्रम् धागा
स्थापितः बढ़ई
सौचिकः, सूचकः दर्जी
स्वर्णकारः सुनार
प्रैस्यः चपरासी
मायाकारः जादूगर
मार्जनी झाड़ू
मालाकारः माली
मृगयुः शिकारी
मृगया शिकार
लेपकः पुताई वाला
शाकुनिकः बहेलिया
संमार्जकः भंगी

शैल वर्ग (पर्वत सम्बन्धी) सम्पाद्यताम्

अद्रिः पर्वत
अद्रिद्रोणी घाटी
अधित्यका पठार
उत्सः सोता
उपत्यका तराई
खानिः खान
गह्वरम् गुफा
ग्रावा पत्थर
दरीं दर्रा
निकुञ्जः झाड़ी
निर्भरः पहाड़ी नाला
प्रपातः झरना
शिला चट्टान
श्रृङ्गम् चोटी
हिमसरित् ग्लेशियर (बर्फीला)

पुर वर्ग सम्पाद्यताम्

अट्टः अटारी
अन्तः पुरम् रनिवास
अजिरम् आँगन
अलिन्दः घर के बाहर का चबूतरा
आपणः दूकान
उटजः झोपड़ी
उपवेशगृहम् ड्राइंग रूम
कुटी कुटिया
कोटपालिका कोतवाली
गोपुरम् मुख्यद्वार
आमः गाँव
चतुःशालम् चारों ओर मकान बीच में आँगन
चतुष्पथः चौक, चौराहा
चत्वरम् चबूतरा
जनमार्गः रास्ता
त्रिभूमिकः तिमंजिला
द्वारम् द्वार
द्विभूमिकः दुमंजिला
दृढ़मार्गः पक्की सड़क
नगराध्यक्षः म्युनिसिपल चेयरमैन
नगरपालिका म्युनिसीपैलिटी
नगरम् शहर
नगरी कस्बा
निगमः कार्पोरेशन
निश्रेणिः सीढ़ी काठ आदि की
पथिकालयः मुसाफिरखाना
पुरोद्यानम् पार्क
प्रपा प्याऊ
प्राकारः परकोटा
प्रासाद महल
भवनम् मकान
भाण्डागारम् स्टोररूम
भित्तिः दीवार
भोजन गृहम् डाइंगरूम
मण्डपः मण्डप
महाहट्टः मण्डी
मार्गः सड़क
मृन्मार्गः कच्ची सड़क
रथ्या चौड़ी सड़क
रक्षिस्थानम् थाना
राजमार्गः मुख्य सड़क
वलभी छज्जा
विपणिः बाजार
वीथिका गली, गैलरी
वेदिका वेदी
वृत्तिः बाड़, घेरा
सोपानम् सीढ़ी
स्नानागारम् बाथरूम
निगमाध्यक्षः मेयर

पुष्पवर्ग (फूलों के नाम) सम्पाद्यताम्

इन्दीवरम् नीलकमल
कणिकारः कनेर
कह्लारम् सफेद कमल
कुन्दम् कुन्द
कुमुदम् श्वेत कमल
कुमुदनी कुमुद की लता
कुवलयम् नीलकमल
कोकनदम् लाल कमल
जपापुष्पम् जवाकुसुम
नलिनी पद्मसमूह
नवमालिका नेवारी
पुण्डरीकम् सफेद कमल
प्रसूनम् फूल
बकुलः मौलसरी
बन्दुकः दुपहरिया
मकरन्दः पराग
मल्लिका बेला
मालती चमेली
यूथिका जूही
शेफालिका हरसिंगार
स्तबकः गुलदस्ता
स्थलपद्मम् गुलाब

पात्राणां नामानि सम्पाद्यताम्

उखा सास पैन
उदंचनम् बाल्टी
उद्ध्‍मानम् स्‍टोव
ऋजीषम् तवा
कटोरम् कटोरा
कसोरिका कटोरी
करकः लोटा
काचघटी जार (कांच का)
काचचषकः कांच का गिलास
कंसः गिलास
घटः, कुम्‍भः घड़ा
चमसः चम्‍मच
चषकः प्‍याला
चषकः गिलास
दर्वी करछुल
द्रोणिः, द्रोणी टब (पानी का )
धिषणा तसला
पिष्ठपचनम् तई, जलेबी आदि पकाने की
वारिधिः कण्‍डाल
शरावः प्‍लेट
सन्‍दंशः चिमटा
स्‍थालिका थाली
स्‍थाली पतीली
स्‍वेदिनी, कटाहः कडाही
हसन्‍ती अंगीठी
हस्‍तधावनी, चिलमची

शिल्पसूचक शब्दाः (शिल्पसम्बन्धी) सम्पाद्यताम्

अयसम् लोहा
अयोधनः हथौड़ी
अश्मचूर्णम् सीमेन्ट
आवधिः वर्मा
इष्टकः ईंट
उपक्षुरम् सेफ्टीरेजर
उपहासचित्रम् कार्टून
ऐन्‍द्रजालिकः, आहितुण्डिकः मदारी
करपत्रम् आरी
कर्तरी कैंची
कंकतकृत् कंघावाला
कर्मकरः, भारवाहः मजदूर
कर्णमलनिस्‍सारकः कान का मैल निकालने वाला
कर्णधारः, कैवर्तः, नाविकः मल्‍लाह
कुशीलवः चारण
काचकंकणविक्रेता चुडिहार
कारुः शिल्‍पी
कुलिकः शिल्पिसंघ का अध्यक्ष
क्षुरम् छूरा
क्षुरकम् ब्लेड
कृषकः, कृषीबलः किसान
कुम्‍भकारः कुम्‍हार
चर्मकारः चमार
चित्रकारः चित्रकार, पेण्टर
जलवाहः, कहारः कहार
डिण्डिमः ढिढोरा पीटने वाला
तन्‍तुवायः जुलाहा
प्रतीहारः दरवान
पादूरञ्जकः पालिश
भस्त्रा धौंकनी
भर्जरः, भृष्‍टकारः भडभूजा
भ्राष्ट्रम भाड़
भृत्‍यः, प्रैष्‍यः, किंकरः नौकर
मालाकारः माली
यन्त्रम् मशीन
यान्त्रिकः मिस्त्री, मैकेनिक
रंजकः रंगरेज
रजकः धोबी
रसयन्त्रम् कोल्हू
लेपकः, सुधाजीवी लेप लगानेवाला
लौहकारः लोहार
व्रश्चनः छेनी
वर्तिका ब्रश
वेतनम् वेतन
विपणिकः, आपणिकः दूकानदार
वीणावादकः, वैणिकः सितारिया
वंचकः ठग
वामनः बौना
व्‍याधः शिकारी
शस्‍त्रमार्जः धार धरने वाला
शाकविक्रेता खटिक
शिल्‍पी, कारुकः कारीगर
शिल्पशालः फैक्टरी
श्‍वपचः मेहतर
पालक पालक्या, पालकी
पत्‍तागोभी शाकप्रभेदः/हरितम्
प्‍याज पलाण्डुः
फूलगोभी गोजिह्वा
बैंगन बृन्‍ताकम्, भन्टाकी
सोंठ शुंठी
सौंफ मधुरा
सिंहाड़ा श्रृंगाटकम्
हल्‍दी हरिद्रा
हींग हिंगुः

व्यापार वर्ग सम्पाद्यताम्

अभिकर्तृ एजेन्ट, आढ़ती
अभिकरणम् आढ़त
अर्घः भाव, रेट
अर्घापचितिः भाव गिरना
अर्घोपचितिः भाव बढ़ना
आयकरः इनकम टेक्स
आयातः बाहर से आना
आयातशुल्कम् आयात पर चुंगी
उपहारः भेंट
ऋणम् उधार
करः टैक्स
कितवः धोखेबाज
क्रयः खरीद
तुला तराजू
तोलः तोल
तोलनम् तोलना
निर्यातः बाहर जाना
निर्यातशुल्कम् निर्यात पर चुंगी
नैष्किकः टकसालाध्यक्ष
न्यासः धरोहर
प्राड्विवाकः वकील
प्रतिभूः जामिन
प्रतिद्वन्दिता होड़
प्रतिश्रुतिः प्रतिज्ञा
मन्दायनम् मंदी
मुद्रा सिक्का
मूलधनम् पूँजी
मूल्यम् मूल्य
मृत्युपत्रम् वसीयतनामा
विक्रयकरः सेल्सटैक्स
विनियमः अदल-बदल
शणपुटः बोरा
शुल्कम् कमीशन, दलाली
शुल्काजीवः दलाल
शौल्किकः चुंगी का अध्यक्ष

पानादि (भक्ष्य एवं मिष्ठान्न वर्ग) सम्पाद्यताम्

अभ्यूषः डबलरोटी
अवदंशः चाट
कन्दुः केतली
कफघ्नी कॉफी
कूलपी कुल्फी
गुल्यः टॉफी, मीठी गोली
चायम् चाय
चायपात्रम् चाय का वर्तन, टी पाट
चायपानम् चाय-पानी
जलपानम् जलपान
दधिवटकः दही-बड़ा
दालमुद्गः दालमोट
पक्कवटिका पकौड़ी
अपूपः मालपूआ
अमृती इमरती
अवलेहः चटनी
आज्यम् घी
कलाकन्दः कलाकन्द
कान्दविकः हलवाई
किलाटः खोवा
कुण्डली जलेबी
कूर्चिका रबड़ी
कौष्माण्डम् पेठे की मिठाई
कृशरः खिचड़ी
क्षीरम् दूध
गजकः गजक
घृतपूरः घेवर
तक्रम् मट्ठा
दधिकम् लस्सी
दुग्धपूपिका गुलाबजामुन
नवनीतम् मक्खन
पक्कान्नम् पकवान
पर्पटी पपड़ी
पायसम् खीर
पिण्डः पेड़ा
पिष्टिका कचौड़ी
पूपः पूआ
पूपला फुलकी
पक्कालुः आलू की टिकिया
पिष्टकः बिस्कुट
पिष्टान्नम् पेस्ट्री
पुलाकः पुलाव
भ्रष्टापूपः टोस्ट
लवणान्नम् नमकीन
व्यञ्जनम् मसाला, मसालेदार पदार्थ
सग्धिः सहभोज
सपीतिः टी-पार्टी
समोषः समोसा
सहभोजः डिनरपार्टी
सूत्रकः नमकीन सेव
पूपिका पराठा
पूलिका पूरी
मधुमण्ठः बालूशाही
मधुशीर्षः खाजा
मिष्ठान्नम् मिठाई
मिष्ठपाकः मुरब्बा
मोदकः लड्डू
मोहनभोगः मोहनभोग
यवागूः लपसी
रसगोलः रसगुल्ला
राज्यक्तम् रायता
रोटिका रोटी
लप्सिका हलुआ
वाताशः बतासा
शर्करा शक्कर
शर्करापालः शक्करपारा
शष्कुली खस्ता पूरी
शाकः साग
सन्तानिका मलाई
सन्धितम् अचार
सिता चीनी
सूत्रिका सेंवईं
सूपः दाल
संयावः गुझिया
हैमी बर्फी

ब्राह्मण वर्ग सम्पाद्यताम्

अग्रजन्मन ब्राह्मण
अध्वरः यज्ञ
अनूचानः सांगवेदज्ञ
अन्तेवासिन् शिष्य
अन्ववायः वंश
आस्थानम् सभागृह
इष्टापूर्तम् धर्मार्थ यज्ञादि
चातुर्वर्ण्यम् चारों वर्ण
नियमः नियम
पौर्णमासः पूर्णिमा का यज्ञ
प्राघुणः अतिथि, पाहुन
मस्करिन् सन्यासी
यज्वन् यज्ञकर्ता
यमः यम
वाचंयमः मुनि
विपक्षित विद्वान
विश्राणनम् देना
श्रोत्रियः वेदपाठी
सपर्या पूजा
सभासद सदस्य
समावृतः स्नातक
समितिः समिति
संसद लोकसभा
स्थण्डिलम् चबूतरा

शाकम् (सब्जियों के नाम) सम्पाद्यताम्

अदरक आर्द्रकम्
आलू आलुः
आलू बुखारा आलुकम्
करेला कारबेल्लम्
कांकर कर्कटी
करौंदा आमलकी
ककडी कर्कटी
कोहडा (कद्दू) कूष्मांडः, तुम्‍बी
कटहल पनसम्
कुंदरू कुंदरुः
खीरा/ककडी कर्कटी, चर्भटिः
गवाक्षी तिल्लिका
गांजर गृञ्जनम्
गोभी गोजिह्वा
गांठ गोभी कन्‍दशाकम्
चिचिंढा चौराई
चुकन्‍दर पालङ्गशाकः
टमाटर रक्त वृन्तकम्
टमाटर हिण्डीरः
टिंडा टिंडिशः
तोरई कोशातकी, जालिनी
धनिया धान्याकम्
नींबू निम्बुकम्
नींबू जम्बीरफलं
नेनुआ जालिनी
परवल पटोलः
पुदीना अजगन्‍धः
बथुआ वास्तुकम्
भिण्‍डी भिण्डिका‚ भिण्डकः, रामकोशातकी
भांटा भण्टाकी
मूली मूलिका, मूलकम्
मिर्चा/मिर्ची मरीचम्
मटर कलायः
मेथी
मशरूम छत्राकम्
लौंग लवङ्गम्
लोबिया (बोडा) वनमुद्गः
लौकी कुम्माण्डः
लौकी अलाबूः
लहसुन लसुनम्
लौकी (पेठा) वृहत्‍फलम्
शकरकंद शकरकन्दः
शिमलामिर्च महामरीचिका
शिमलामिर्च कटुविरा
शलजम् शिखामूलं, श्वेतकन्दः
शतावरी शतावरी
साग शाकम्
सब्जी शाकम्
सेम शिबिका, सिम्बा
सहिजन सुरजनः
सरपुतिया
सरसो सर्षपः
सूरन सूरणः
सोवा

शरीरस्‍य अंगानि (शरीर के अंगों के नाम) सम्पाद्यताम्

अधरम् निचले ओंठ
अन्त्रम् आँत
अभिषम् माँस
आस्यम् मुँह
उरु जंघा
ओष्‍ठं उपरी ओंठ
अंगुल्‍यः अँगुली
अँगुष्‍ठः अँगूठा
कपोलम् गाल
कनीनिका पुतली
कण्‍ठः गला
कफोणिः कोहनी
करभः कलाई से कनी अँगुली तक
कुक्षिः, उदरम् पेट
केशाः , शिरोरूहः बाल
कूर्चम् दाढ़ी
गात्रम् शरीर
गुल्फः टखना, पैर के जोड़ की हड्डी
ग्रीवा गर्दन
घ्राणम्, नासिका नाक
जत्रु कंधे की हड्डी
जानुः घुटना
ठुड्डी चिबुकम्
जिह्वा, रसना जीभ
दन्‍ताः दाँत
दन्‍तपालि मसूढे
पक्ष्‍म पलक
पृष्‍ठम् पीठ
पादः पैर
पलितकेशाः सफेद बाल
भौंह भ्रूः
मुखम् मुख
रुधिरम् खून
रोम रोएँ
लोचनम् नेत्र
ललाटम् मस्‍तक
वक्षस्‍थलम् सीना
वसा चर्बी
शिखा चोटी
शिरस् सिर
शिरा नस
शुक्रम् वीर्य
श्‍मश्रुः दाढी, मूँछ
स्‍कन्‍धः कन्‍धा
सीमन्‍तम् माँग
श्रोणिः कमर
हस्‍तः हाँथ
हृदयम् हृदय

प्रसाधन एवं आभूषण वर्ग सम्पाद्यताम्

अंगुलीयकम् , उर्मिका अंगूठी
अलक्तकः लाक्षारस
आभरणम् आभूषण
उद्वर्तनम् उबटन
एकावली एक लडी का हार
ओष्ठरंजनम् लिपिस्टिक
कंकणः , कंकणम् कंगन
किंकिणी घुंघरू
कज्जलम् काजल
कटकः, आवापकः पहुँची
कटकः सोने का कड़ा
कण्‍ठाभरणम्, कण्ठिका कण्‍ठहार
कर्णपूरः, कर्णिका कनफूल
कुण्‍डलम् कान की बाली
काचवलयः, काचवलयम् चूडी
केयूरम्, अंगदम् बाजूबंद (ब्रेसलेट)
ग्रैवेयकम् हसुली
गन्धतैलम् इत्र
चूर्णकम् पाउडर
छोलिका नथ
तिलकम् तिलक
त्रौटकम् हाथ का तोड़ा
दन्तचूर्णम् मंजन
दन्तधावनम् ब्रश
दन्तपिष्टकम् टूथपेष्ट
दर्पणः शीशा
नखरंजनम् नेलपालिश
नासापुष्पम् नाक का फूल
नासाभरणम् नथ, बुलाक
नूपुरम् पाजेब
पत्रलखा पत्रलेखा
पादाभरणम् लच्‍छा
प्रसाधनी कंघी
फेनिलम् साबुन
बिन्दुः बिन्दी
मुकुटम् मुकुट
मुक्‍तावली मोती की माला
मुद्रिका अंगूठी (नामांकित)
मेखला, कांचिः करधनी
मेन्धिका मेंहदी
रोममार्जनी ब्रुश
ललाटाभरणम् टिकुली
ललाटिका टीका
शरः क्रीम
श्रृंगारधानम् सिंगार दान
श्रृंगारफलकम् ड्रेसिंग टेबल
सिन्दूरम् सिन्दूर
स्रज् पुष्पमाला
हारः मोती का हार
हैमम् स्नो

फलानि (फलों के नाम) सम्पाद्यताम्

आम्रम्‚ रसालः‚ सहकारः आम
द्राक्षाफलम्‚ मृद्वीका अंगूर
दाडिमम् अनार
आर्द्रालुः आडू
अनानासम् अनानास
अंजीरम् अंजीर
अक्षोटम् अखरोट
बीजपूरम्‚ आम्रलम्‚ अमृतफलम् , दृढबीजम् अमरूद
आंवला आमलकम्
इमली तिंतिडीकम्‚ तिंतिडी
केला कदलीफलम्
कैंथ कपित्‍थ
कदम्‍ब कदम्‍बम्‚ नीपः
करौंदा करमर्दकः
कत्‍था खदिरः
कंदमूल कंदमूलम्
कटहल पनसम्
खजूर खर्जूरम्
चकोतरा मधुकर्कटी
जामुन जम्‍बूफलम्
झरबेरी
तरबूज कलिंगम्
नींबू निम्‍बुकम्, जम्‍बीरम्
नारियल नारिकेलः
मौसमी (मुसम्‍मी) मातुलुंगम्
महुआ मधूकः
मकोय स्वर्णक्षीरी
नासपाती अमृतफलम्
नारियल नारिकेलम्
पपीता मधुकर्कटी
फालसा
बेर बदरीफलम्
बेल बिल्‍वम्
शरीफा सीताफलम्
शहतूत
सन्‍तरा नारंगम्
सेब सेवम्
लीची लीचिका
खूबानी
खरबूजा वृत्‍तकर्कटी
गूलर उदुम्‍बरम्
चीकू

class सम्पाद्यताम्

उपस्थितः हाजिर
कक्षा क्लास, जमात
कलमः कलम
कागदः कागज
कुलपतिः चांसलर
घर्षकः रबड़
तूलिका पेन्सिल
धारा लेखनी फाउण्टपेन
पत्रम् कागज
पट्टिका पट्टी
परीक्षा इप्तिहान
पत्रावली फाइल
पाठशाला विद्यालय
पाठ्यपुस्तकम् पाठ्यपुस्तक
मसीशोषः सोख्ता
महाविद्यालयः कालेज
मार्जकः डस्टर
लेखनीमुखम् निब
विद्यालयः स्कूल
विवादः झगड़ा
विश्वविद्यालयः यूनिवर्सिटी
वेष्टनम् बस्ता
श्यामफलकः ब्लैक बोर्ड
सतीर्थ्यः सहपाठी
समयसारिणी टाइम टेबिल
सुलेखः अच्छा लेख
संचालकः डाइरेक्टर
संचिका कॉपी

वैश्य वर्ग सम्पाद्यताम्

अधमर्णः कर्जा लेने वाला
आपणः दूकान
आपणिकः दूकानदार
उत्तमर्णः कर्जा देने वाला
कुसीदम् कर्जा देने वाला
कुसीदवृत्तिः साहूकारा , बैंकिंग
कुसीदिकः साहूकार
ग्राहक लेने वाला , गाहक
दैनिकपंजिका रोजनामचा
नामानुक्रमणिका लेखा बही
नाम्नि उधार खाते
पण्यम् सामान
राशिः धन रकम ढेर
ऋणम् कर्जा
लेखकः मुनीम
वणिजः वैश्य
वणिकपंजिका बही
वाणिज्यम् व्यापार
विक्रयः विक्री
विपणिः बाजार
विक्रेतृ बेचने वाला
वृत्तिः जीविका
संख्यानम् हिसाब

रोग वर्ग सम्पाद्यताम्

अजीर्णम् कब्ज
अतिसारः दस्त
अर्शस् बवासीर
उपदंशः गरमी , सिफलिस
कासः खाँसी
ज्वरः बुखार
पाण्डुः पीलिया
पक्षावातः लकवा मारना
पिटकः फोड़ा
पिटिका फुंसी
प्रतिश्यायः जुकाम
प्रमेहः प्रमेह
प्रलापकज्वरः निमोनिया
प्रवाहिका पेचिस
मधुमेहः बहुमूत्र, डायविटीज
मन्थरज्वरः मोतीझरा
रक्तचापः ब्लडप्रेशर
राजयक्ष्मन् तपेदिक, टीबी
वमुथः कै
विद्रधिः कैन्सर
विषमज्वरः मलेरिया
विषूचिका हैजा
शीतज्वरः इन्फ्लूएंजा, फ्लू
शीतला चेचक
संनिपातज्वरः टाइफाइड

विद्यालय सम्बन्धि शब्दाः सम्पाद्यताम्

अङ्कः नम्बर
अध्यापकः अध्यापक
अध्येता छात्र
अध्येत्री छात्रा
अनुपस्थितः गैरहाजिर
अन्तेवासी शिष्य
अवकाशः छुट्टी
अश्मपट्टिका स्लेट
आचार्यः शिक्षक
उपकुलपतिः वाइस चांसलर
उपशिक्षासंचालकः डिप्टी डायरेक्टर
प्रधानलिपिकः हेडक्लर्क
प्रबन्धकर्ता मैनेजर
प्रश्नः सवाल
प्रस्तोता रजिस्ट्रार
प्राध्यापकः प्रोफेसर
प्रावरणम् जिल्द
पृष्ठम् पेज
पंजिका रजिस्टर
मन्दधीः नालायक, मूर्ख
मसी स्याही
मसीपात्रम् दवात

वारि वर्ग (व्योम वर्ग) सम्पाद्यताम्

अर्णवः समुद्र
आपगा नदी
आर्वतः भौंर
आहावः हौज, टैंक
कच्छपः कछुआ
कर्णधारः नाविक , खिवैया
कर्दम् कीचड़
कुलीरः केकड़ा
कूलम् तट
तोयम् जल
अवग्रहः अवृष्टि
अवश्यायः हिम, बर्फ
आतपः धूप
आसारः मूसलाधार वर्षा
इन्द्रायुधम् इन्द्रधनुष
उत्तरायणम् उत्तरायण
करकाः ओले
गभस्तिः किरण
ज्योत्सना चाँदनी
दक्षिणयानम् दक्षिणायन
दर्शः अमावस्या
नक्रः मगर
नौः नाव
पोतः पानी का जहाज
भेकः मेढक
मीनः मछली
वीचिः तरंग
सरस् तालाब
सरसी झील
सैकतम् रेतीला
ह्रदः बड़ी झील
द्वादशराशयः बारह राशियाँ
नक्षत्रम् नक्षत्र
नवग्रहाः नवग्रह
राका पूर्णिमा
वियत् आकाश
वृष्टिः वर्षा
शीकरः जल कण
सप्तसप्तिः सूर्य
सप्ताहः सप्ताह
सुधांशु चन्द्रमा
सौदामिनी विद्युत
स्तनितम् मेघगर्जन

वृक्षानां नामानि (वृक्षों के नाम) सम्पाद्यताम्

आक अर्कः
आँवला आमलकः
आड़ू आर्द्रालुः
अंजीर अंजीरः
अखरोट अक्षोटः
अंगूर द्राक्षा‚ मृद्वीका
आबनूस तमालवृद्वाः
अमरूद बीजपूरः
अशोक अशोकः
आम सहकारः‚ रसालः‚ आम्रम्
इमली तिन्तिडीकम्
इलाइची एला
कल्पवृक्ष कल्पवृक्षः
कटहल पनसः
कत्था खादिरः
कदम्ब नीपः
करौंदा करमर्दकः
केला कदली
खजूर खर्जूरम्
गूलर उदुम्बरम्
चीकू
चीड़ भद्रदारुः
चन्दन चन्दनम्
चाय चायम्
जामुन जम्बू
ढाक पलाशः
ताड़ तालवृक्षः
तुलसी तुलसिका
नींबू जम्बीरम्
नारियल नारिकेलः
नाशपाती अमृतफलवृक्षः
नींम निम्बवृक्षः
पारिजात पारिजातः
पाकड़ प्लक्षः
पान ताम्बूलम्
पपीता मधुकर्कटीवृक्षम्
पीपल अश्वत्थः
बड़ न्यग्रोधः
बरगद वटवृक्षः
महुआ मधूकः
बेल बिल्वः
मुसम्मी मातुलुंगः
मेंहदी मेन्धिका
रीठा फेनिलः
लीची लीचिका
लिसोड़ा श्लोष्मातकः
लौकी अलाबुः
रेंड़ एरण्डः
शीशम शिंशपा
शरीफा सीताफलवृक्षः
सफेदा
साल सालः
संतरा नारंगम्
सेव सेवम्
सर्ज सर्जः
सेमर शाल्मलिः
देवदारु देवदारुः‚ देववृक्षः
धतूरा धत्तूरः
इन्धनम् ईंधन
करीरः करील
काननम् वन
किसलयम् कोंपल
गुग्गुलः गूगूल
तमालः आबनूस
दारूः लकड़ी
पर्णम् पत्ता
प्रियालः प्याल
भद्रदारूः चीड़
साखू
हरसिंगार शेफालिका
मूलम् जड़
वल्लरिः बौर
विटपिनः वृक्ष
व्रततिः लता
वृन्तम् डंठल
श्लेष्मातकः लिसोड़ा
सर्जः सर्ज
सालः साल का पेड़
सिन्दूरः बाँझ का पेड़

गृह वर्ग सम्पाद्यताम्

अर्गलम् अर्गला
अश्मचूर्णम् सीमेन्ट
कपाटम् किवाड़
कक्षा कमरा
काचः काँच
कीलः चटकनी
कुट्टिमम् फर्श
खर्परः खपड़ा
खर्परावृत्तम् खपरैल का
गवाक्षः खिड़की
छदिः छत
तृणम् फूस
त्रपुः टीन
त्रपुफलम् टीन की चद्दर
दारूः लकड़ी
नागदन्तः खूँटी
पटलगवाक्षः स्काईलाइट
प्रकोष्ठः पोर्टिको
प्रणालिका नाली
प्रलेपः प्लास्टर
महाकक्षः हाल
लघुकक्षः कोठरी
लौहफलकम् लोहे की चद्दर
वरण्डः बरामदा
स्तम्भः खम्भा

अपि दर्शनीयम् सम्पाद्यताम्