संस्कृतभाषाया लौकिकीया अक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजागम्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरुपकल्पितानि। तथा घटादिपदार्थानां परमाणव इव भाषाया उपादानकारणं वर्णाः। निरवत्र एकत्वव्यवहारार्हः स्फुटो नादो वर्ण इति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः स्वरः; तदनर्हं व्यञ्जनम्। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरः अकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति। यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णनामेव लिपिभिः विन्यासो नाय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वात् अक्षराणामेव लिपिसंज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्व्स्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्येकां लिपिं Sri इति तिस्रृभिर्लिखन्त्याङ्गलेयाः।

ഓം ദേവനാഗരിയില്‍


അക്ഷരമാല (अक्षरमाला) :- പ്രണവാക്ഷരമായ ഓം, സ്വരാക്ഷരങ്ങള്‍, വ്യഞ്ജനാക്ഷരങ്ങള്‍ എന്നിവ ഉള്‍ക്കൊള്ളുന്നതാണ് സംസ്കൃത അക്ഷരമാല.

संस्कृतभाषायाः अक्षरमाला सम्पाद्यताम्

सम्पाद्यताम्




ॐ പ്രണവാക്ഷരമാണ്. എല്ലാ അക്ഷരങ്ങളും ഇതില്‍നിന്ന് ഉത്ഭവിക്കുന്നു. സസ്കൃതത്തിന്റെ അക്ഷരമാലയില്‍ പ്രഥമാക്ഷരമാണ് ॐ.

स्वराः सम्पाद्यताम्

स्वराः अथवा अ‌चः (Vowels) സ്വയം ഉച്ചാരണക്ഷമങ്ങളാവുന്ന ശബ്ദങ്ങളെ സ്വരങ്ങള്‍ അഥവാ അചഃ എന്ന് വിളിക്കുന്നു.

स्वराः സ്വരങ്ങള്‍ Vowels
Devanagari script Malayalam script Romanization ഉച്ചാരണം Description Use
a
ā
i
ī
u
ū
e
ē
ai
o
ō
au
अं അം
अः അഃ


व्यञ्जनानि सम्पाद्यताम्

व्यञ्जनानि വ്യഞ്ജനങ്ങള്‍ Consonants
Alpaprāna Śvāsa Mahāprāna Śvāsa Alpaprāna Nāda Mahāprāna Nāda Anunāsika Nāda
Kantya
Tālavya
Mūrdhanya
Dantya
Ōshtya
Antastha
Ūshman