प्रथमोऽध्यायः सम्पाद्यताम्

सुखसन्तानसिद्ध्यर्थं नत्वा ब्रह्माऽच्युताऽर्चितम्।गौरीविनायकोपेतं शङ्करं लोक्शङ्करम्।।१।।वेदार्थशैवशास्त्रद्नः पव्येकोभूत् द्विजोत्तमः। तस्य पुत्रोऽस्ति केदारः शिवपादार्चने रतः।।२।।तेनेदं क्रियते छन्दः लक्ष्यलक्षणसंयुतम्।वृत्तरत्नाकरं नाम बालानां सुखसिद्धये।।३।।! पिङ्गलादिभिराचार्यैः र्यदुक्तं लौकिकं द्विधा। मात्रावर्णविभेदेन च्छन्दस्तदिह कथ्यते।।४।। षडध्यायनिबद्धस्य च्छन्दसोsस्य परिस्फुटम्। प्रमाणमपि विद्नेयं षट्त्रिंशदधिकं शतम्।।५।।!म्यरस्तजभ्नगैर्लान्तैः एभिर्दशभिक्षरैः। समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना!।।६।।सर्वगुर्मो मुखान्तलौ यरावन्तगलौ सतौ। ग्मध्याद्यौ ज्भौ त्रिलो नोsष्टौ भवन्त्यत्रगणास्त्रिकाः।।७।। ८ज्ञेयाः सर्वान्तमध्यदिगुरवोSत्र चतुष्कलाः!गणाश्चतुर्लघूपेताःपञ्चार्यादिषु संस्थिताः!९)सानुस्वारो विसर्गान्तः दीर्घो युक्तपरश्चयः!वा पादान्ते त्वसौ ग्वक्रो ज्ञेयोSन्यो मात्रिको लृजुः!१०)पादादाविह वर्णस्य संयोगः क्रमसंज्ञकः!पुरःस्थितेन तेन स्याल्लघुताSपि क्वचिद् गुरोः!११)तरुणं सर्षपशाकं नवौदनं पिच्छिलानि च दधीनि !अल्पव्ययेन सन्दरि! ग्राम्यजनो मिष्टमश्नाति!१२)अब्धिभूतरसादीनां ज्ञेयाः संज्ञास्तु लोकतः!ज्ञेयः पादश्चतुर्थांशो यतिविच्छेदसंज्ञितः!१३)सममर्धसमं वृत्तं विषमं च तथापरम्!१४)अङ् घ्रयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः!तच्छन्दःशास्त्रततत्वज्ञाः समं वृत्तं प्रचक्षते!१५)प्रथमाङ्घिसमो यस्य तृतीयश्चरणो भवेत्!द्वितीयस्तुर्यवद् वृत्तं तदर्धसममुच्यते!१६)यस्य पादचतुष्केsपि लक्ष्म भिन्नं परस्परम्!तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदाः!१७)आरभ्यैकाक्षरात्पादादेकैकक्षवर्द्धितैः!पृथक्छन्दो भवेत्पादैर्यावत्षड्विंशतिं गतम्!तदूर्ध्वं चण्डवृष्ट्यादिदण्डकाः परिकीर्तिताः!१८)शेषं गाथास्त्रिभिः षड् चरणैःश्चोपलक्षिताः!१९)उक्ताSत्युक्ता तथा मध्या प्रतिष्टाSन्या सुपूर्विका!गायत्र्युष्णिगनुष्टुप् च बृहती पङ्तिरेवच!२०)त्रिष्टुप् च जगती चैव तथाSतिजगती मता!शक्वरी साSतिपूर्वा स्यादष्ट्यत्यष्टी ततः स्मृते!धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः!२१)विकृतिः संकृतिश्चैव तथाSतिकृतिरुत्कृतिः!२२)इत्युक्तच्छन्दसां संज्ञाः क्रमतो वच्मि साम्प्रतम्!लक्षणं सर्ववृत्तानां मात्रावृत्तानुपूर्वकम्!!इति श्रीकेदारभट्टविरचिते वृत्तरत्नाकरे संज्ञाभिधो नाम प्रथमोSध्यायः!!लक्ष्मैत्व्सप्त गणा गोपेताः भवति नेह विषमे जः!षष्टोयं न लघूवा प्रथमेर्धे नियतमार्यायाः!षष्टे द्वितीयलात्परके न्ले मुखलाच्च सयतिपदनियमः!चरमेर्धे पञ्चमके तस्मादिह भवति षष्टॊ लः!त्रिष्वंशकेषु पादो दलयोराद्येषु

"https://sa.wikibooks.org/w/index.php?title=वृत्तरत्नाकरः&oldid=7346" इत्यस्माद् प्रतिप्राप्तम्